________________
गोमती
नियुक्तिः ५४||
वद्यपाधै गमनकर्तव्यविधी।
गमणे पमाण उवगरण, सउण वावार ठाण उवएसो । आणण गंधुदगाई, उट्ठमणुढे अजे दोसा ॥१०४॥
यदि ग्लानो गन्तुं पास्यति तदा स एव नीयते, तदभावेऽन्यैत्रिपश्चसप्तमिः साधुभिर्गम्यं, न एकद्विचतुभिर्यम-दण्ड-यमपुरुष-वाही-[हिक-परिकल्पनात्, शुक्लवोसोमिर्गन्तव्यं न कृष्णमलिनादिभिः । शकुनेषु गम्यं नाशकुनेषु, 'वावार'त्ति यदि वैद्यो भुङ्क्ते, किञ्चित् छिन्दन् भिन्दन्वाऽऽस्ते तदा न प्रष्टव्यः, अथ पिटकगण्डादिग्लानस्य छेत्तव्यं स्यात्तदा प्रष्टव्यो वैद्यो नोत्कुरुटिकादौ प्रष्टव्यः, किन्तु शुचिप्रदेशस्थः । ततो वैद्यो यतनया पृष्टः सन् उपदेशं ददाति, द्रव्यक्षेत्रकालभावैरयमवधारणीयः । अथ वैद्यो ब्रूयात् पश्यामि तं ततः | स वैद्यो ग्लानसमीपमानीयते, न च ग्लानो वैद्य-समीपं नीयते, उत्क्षिप्ते लोको ब्रवीति नूनमयं मृत इत्यपशकुनः, मुर्छा वा स्यात् विपत्तिर्वा वैद्यगृहे स्यादिति, आगच्छति च वैद्ये गन्धावासाः सन्निहिताः क्रियन्ते, तद्दानार्थम् उदकमृत्तिकया विलेपनादि क्रियते, आचार्यों वैद्य आगते उत्तिष्ठति तदा प्रवचनहीलना, अनुत्थाने स्तब्ध इति प्रतिकूल: स्यात्तस्मादेतद्दोपभयात् पूर्वमुत्थाय स्थेयं मरिणा, उक्तमुत्थितानुत्थितद्वारम् ॥१०४॥ ग्लानस्य कियन्तं कालं साधना प्रतिचरणा कर्त्तव्येत्याह
पढमावियारजोगं, णाउ' गच्छे बिइज्जए दिण्णे । एमेव अण्णसंभोइयाण अण्णाइ वसहीए ॥१०५॥
||५४॥
JainEducalE natio
For Private & Personal use only
Jovw.jainelibrary.org