________________
मिती नियुक्तिः ११४॥
कायसाम्यार्थमिष्टक्षेत्रवासमर्यादा।
अह पुण जुण्णा थेरा, रोगविमुक्का य (प्र.व) असहुणो तरुणा।
ते अणुकूलं खेत्तं, पेसंति ण यावि (प्र.चेव) खग्गूडे ॥२४३॥ झुर्णाः (जीर्णाः) स्थविराः स्युः, रोगेण ज्वरादिना विमुक्तास्तरुणा नाऽद्यापि येषां कायसाम्यं स्यात् ताननुकूल क्षेत्र प्रेषयन्त्याचार्याः, न खग्गडान् ॥२४३॥ कियता कालेन ते वृद्धादयः पुनरायान्ति ? उच्यते-पश्चरात्रिन्दिनैः, यत उक्त वैद्यके
एग पण अद्धमासं, सट्ठीसुणमणुय-गोण-हत्थीणं ।
राइंदिएण उ बलं, पणगं तो एक्क दो तिष्णि ॥२४४॥ एकेनाहोरात्रेण श्वा, पञ्चभिर्मनुजाः, अर्द्धमासेन वृषभः, षष्टिभिर्दिनैर्ह स्ति[नो] बलिनः स्युः । तत्र स दिनपञ्चकं धार्यते, तथाऽपि न बली, द्वि-त्रि-दिनपश्चकान् धार्यते, तत आनीयते ॥२४४॥ एवं आलोचितशिष्यगणा आचार्याः शय्यातरमापृच्छय क्षेत्रान्तरं संक्रामन्ति, शय्यातराऽपृच्छने एते दोषा:
सागारि पुच्छगमणे, बाहिरा मिच्छ छेय कयणासी ।
गिहि साहू अभिधारण, तेणग संकाइ जं चऽण्णं ॥२४५॥ तमनापृच्छथ चेद्गम्यते 'बा' बाह्या लोकधर्मस्यैते भिक्षव इत्येवं वक्ति शय्यातरः, ये लोकधर्म दृष्ट न जानन्ति ते
॥११४॥
Jain Educ
For Private & Personal use only
१
w
.jainelibrary.org