________________
परिशिष्ट ११
नियुक्तिरगाथाः ४४३॥
चक्के मे पडिमा जम्मण णिक्खमण-णाण-णिव्वाणे । संखडि विहार आहार उवहि तह दंसणट्ठाए ॥२३॥
[१८५] [एते] अकारणा संजयस्स असमत्त-तदुभयस्स भवे । ते चेव कारणा पुण गीअथविहारिणो भणिया ॥२४।। [१८६] गीत्थो अविहारो बीओ गीअत्थमीसिओ भणिओ । इत्तो तईयविहारो णाणुष्णाओ जिणवरेण हि) ॥२५||
[१८७] संजम-आयविराहण गाणे तह दंसणे चरिते य । आणालोव जिणाणं कुम्वइ दीह च संसार ॥२६॥ [१८८] मुत्तणिरोहे चव वच्चणिगेहे अ जीविय चयई । उट्ठणिगेहे कोठं गेलण्णं वा भवइ निसुवि । २७।। [२९२] १जड्डो जबात वो सुकुमार महि सिओ महुरभासो । गो) सुगंधिदव्व इच्छइ एमेव साहू वि।।२८॥ [३७२] अलसं घसिरं सुधिरं खमग कोह-माण-माय-लोभिल्लं । कोहलपडिबधं वेयावच्चं ण कारिज्जा ॥२९॥ [३७४] २सडास पमज्जित्ता पुणो वि भूमि पमज्जिज्जा णिसीए । गओ अ पुव्वभणियं तुअट्टणं कप्पए ण दिवा॥३०॥
[४२०] घेत्तुं थिर अनुरियं तिभागबुद्वीइ चक्खुणा पेहे । तो बिइयं पफोडे तईयं च पुणो पमज्जिज्जा ॥३१॥[४२६] १ हस्ती । २ जान ।
॥४४३॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org