________________
आचार्यार
क्षेत्रगुण| निवेदनम्
पृष्टा नैवं वदन्ति - एष्यामो नवेति, यद्यागमिष्याम इति कथयन्ति, तदा शोभने क्षेत्रे लब्धे सति नागच्छन्ति श्रीमती
ततश्चानृतदोषः, यदि नागमिष्याम इति वदन्ति तदाऽन्यक्षेत्राप्राप्तौ यद्यागच्छन्ति तदा स एव दोषः । 'अण्ण' | भोपनियुक्तिः
क्षेत्रप्रत्युपेक्षका अन्येन मार्गेणागच्छन्ति कदाचित् शोभनतरो भवेत् । 'अगुणंत'त्ति सूत्रपौरुषीमकुर्वन्तः प्रयान्ति, ॥१११॥
मा भून्नित्यवासो गुरोरिति, किं कारणं ? यतस्तेषां विश्रब्धमागच्छतां मासकल्पोऽधिकः स्यात् , ततो नित्यवासो गुरोः ॥२३५॥
गंतूण गुरुसमीवं, आलोएत्ता कहेंति खेत्तगुणा ।
ण य सेसकहण मा होज्ज, संखडं रत्ति साहेति ॥२३६॥ आलोच्यर्यापथिकातिचारं क्षेत्रगुणानाचार्याय कथयन्ति न शेषसाधुभ्यः, मा भूत्स्वक्षेत्रपक्षपातजा राटिः, रात्री All मिलितानां सर्वेषां कथयन्ति साधूनां क्षेत्रगुणान् ॥२३६॥ ते च गत्वैतत् कथयन्ति
पढमाए णत्थि पढमा, तत्थ उ घयखीरकूरदहिलंभो ।
बिइयाए बिइ तइयाए, दोवि तेसिं च धुवलंभो ॥२३७॥ प्रथमायां पूर्वस्यां दिशि नास्ति प्रथमा सूत्रपौरुषी, यतस्तत्र कूर-घृत-दध्यादिलाभोऽस्ति । अन्ये त्वन्यां दिशं कथयन्ति, द्वितीयायां दिशि अर्थ पौरुषी नास्ति, तदैव भोजनकालत्वात् । तृतीयायामुभे स्तः । 'तेसि चेति तेषां
॥११॥
an Education Intematonal
For Private & Personal Use Only
www.jainesbrary.org