SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आचार्यार क्षेत्रगुण| निवेदनम् पृष्टा नैवं वदन्ति - एष्यामो नवेति, यद्यागमिष्याम इति कथयन्ति, तदा शोभने क्षेत्रे लब्धे सति नागच्छन्ति श्रीमती ततश्चानृतदोषः, यदि नागमिष्याम इति वदन्ति तदाऽन्यक्षेत्राप्राप्तौ यद्यागच्छन्ति तदा स एव दोषः । 'अण्ण' | भोपनियुक्तिः क्षेत्रप्रत्युपेक्षका अन्येन मार्गेणागच्छन्ति कदाचित् शोभनतरो भवेत् । 'अगुणंत'त्ति सूत्रपौरुषीमकुर्वन्तः प्रयान्ति, ॥१११॥ मा भून्नित्यवासो गुरोरिति, किं कारणं ? यतस्तेषां विश्रब्धमागच्छतां मासकल्पोऽधिकः स्यात् , ततो नित्यवासो गुरोः ॥२३५॥ गंतूण गुरुसमीवं, आलोएत्ता कहेंति खेत्तगुणा । ण य सेसकहण मा होज्ज, संखडं रत्ति साहेति ॥२३६॥ आलोच्यर्यापथिकातिचारं क्षेत्रगुणानाचार्याय कथयन्ति न शेषसाधुभ्यः, मा भूत्स्वक्षेत्रपक्षपातजा राटिः, रात्री All मिलितानां सर्वेषां कथयन्ति साधूनां क्षेत्रगुणान् ॥२३६॥ ते च गत्वैतत् कथयन्ति पढमाए णत्थि पढमा, तत्थ उ घयखीरकूरदहिलंभो । बिइयाए बिइ तइयाए, दोवि तेसिं च धुवलंभो ॥२३७॥ प्रथमायां पूर्वस्यां दिशि नास्ति प्रथमा सूत्रपौरुषी, यतस्तत्र कूर-घृत-दध्यादिलाभोऽस्ति । अन्ये त्वन्यां दिशं कथयन्ति, द्वितीयायां दिशि अर्थ पौरुषी नास्ति, तदैव भोजनकालत्वात् । तृतीयायामुभे स्तः । 'तेसि चेति तेषां ॥११॥ an Education Intematonal For Private & Personal Use Only www.jainesbrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy