SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनियुक्तिः ॥११२॥ घृतादीनां लाभः ||२३७॥ ओहासिअ ध्रुवलंभो, पाउग्गाणं चउत्थिए नियमा । हरावि जहिच्छा, तिकालजोगं च सव्वेसिं ॥ २३८॥ प्रार्थितस्य ध्रुवो लाभः प्रायोग्यानां चतुर्थ्यां दिशि । 'इह ० ' अप्रार्थितेऽपि यदृच्छया त्रिकालयोग्यं बालादीनां प्राप्यते ||२३८|| एवं क्षेत्रप्रत्युपेक्षकैराख्याते सत्याचार्यः किं करोतीत्याह मयहणं आयरिओ, कत्थ वयामोत्ति ? तत्थ ओयरिआ । Jain Education International खुभिआ भणति पढमं तं चिअ अणुओगतत्तिल्ला ॥ २३९ ॥ मतग्रहणमभिप्रायग्रहणं शिष्याणां करोति, भो आयुष्मन्तः ! क्व व्रजामः ? कया दिशा गच्छामः ? इत्यामन्त्रिते शिष्यगणे तु औदरिकाः क्षुधिता भणन्ति, प्रथमां दिशं व्रजामः, तत्र प्रथमपौरुष्यां भुज्यते, तामेव दिशं, अणुओगत चिल्ला' व्याख्यानार्थिन इच्छन्ति यतस्ते सूत्रनिरपेक्षाः केवलार्थार्थिन एव ॥ २३९ ॥ बिइयं च सुतगाही, उभयग्गाही अ तइययं खेत्तं । आयरिओ अ चउत्थं, सो उपमाणं हवइ तत्थ ॥ २४० ॥ द्वितीयां दिशं सूत्रग्राहिण इच्छन्ति, उभयग्राहिणस्तृतीयम्, चतुर्थं क्षेत्रमिच्छत्याचार्यः, तत्र चतुर्थ्यामपि पौरुष्यां For Private & Personal Use Only शिष्यगण - जिगमिषा ज्ञानम् आचार्यस्य प्रमाणत्वं च ॥११२॥ www.jaintelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy