________________
श्रीमती ओघनियुक्तिः
॥११२॥
घृतादीनां लाभः ||२३७॥
ओहासिअ ध्रुवलंभो, पाउग्गाणं चउत्थिए नियमा । हरावि जहिच्छा, तिकालजोगं च सव्वेसिं ॥ २३८॥
प्रार्थितस्य ध्रुवो लाभः प्रायोग्यानां चतुर्थ्यां दिशि । 'इह ० ' अप्रार्थितेऽपि यदृच्छया त्रिकालयोग्यं बालादीनां प्राप्यते ||२३८|| एवं क्षेत्रप्रत्युपेक्षकैराख्याते सत्याचार्यः किं करोतीत्याह
मयहणं आयरिओ, कत्थ वयामोत्ति ? तत्थ ओयरिआ ।
Jain Education International
खुभिआ भणति पढमं तं चिअ अणुओगतत्तिल्ला ॥ २३९ ॥
मतग्रहणमभिप्रायग्रहणं शिष्याणां करोति, भो आयुष्मन्तः ! क्व व्रजामः ? कया दिशा गच्छामः ? इत्यामन्त्रिते शिष्यगणे तु औदरिकाः क्षुधिता भणन्ति, प्रथमां दिशं व्रजामः, तत्र प्रथमपौरुष्यां भुज्यते, तामेव दिशं, अणुओगत चिल्ला' व्याख्यानार्थिन इच्छन्ति यतस्ते सूत्रनिरपेक्षाः केवलार्थार्थिन एव ॥ २३९ ॥
बिइयं च सुतगाही, उभयग्गाही अ तइययं खेत्तं । आयरिओ अ चउत्थं, सो उपमाणं हवइ तत्थ ॥ २४० ॥
द्वितीयां दिशं सूत्रग्राहिण इच्छन्ति, उभयग्राहिणस्तृतीयम्, चतुर्थं क्षेत्रमिच्छत्याचार्यः, तत्र चतुर्थ्यामपि पौरुष्यां
For Private & Personal Use Only
शिष्यगण - जिगमिषा
ज्ञानम् आचार्यस्य
प्रमाणत्वं च
॥११२॥
www.jaintelibrary.org