________________
श्रीमती | ओपनियुक्तिः ॥१९२॥
प्रतिलेखनायां प्रमादी षट्कायानां विराधकः ।
कश्चित् साधु पाठयतीत्यर्थः, स्वयं प्रतीच्छतीति वा आलायं दीयमानं, एतच्च १कुर्वन् विराधको भवति ॥४४॥ अत आह
पुढवी आउक्काए, तेऊ-वाऊ-चणस्सइ-तसाणं ।
पडिलेहणापमत्तो, छहंपि विराहओ होइ ॥४४१॥ ___ कथं पुनः षण्णां विराधकः ? ॥ ४४१॥ अत आह
घडगाइपलोट्टणया, मट्टिअ अगणी य बीय कुंथाई ।
उदगगया व तसेयर, ओमुय संघट्ट झावणया ॥४४२॥ कुम्भकारशालादिवसतौ प्रतिलेखयन्ननु रपयुक्तस्तोयघटादि प्रलोठयेत् , स च घटो मृत्तिकाग्निबीजकुथ्वादीनामुपरि प्रलुठितः, तत एतान् व्यापादयेत् । यत्राग्निस्तत्र वायुरप्यवश्यंभावी, अथवेत्थं षण्णां व्यापादकः-योऽसावुदकघटः प्रलोठितस्तद्गता एव प्रसाः पूतरकादयः स्युः । इतरे वनस्पतिकायाश्च तथा वस्त्रान्तेनोल्मुक संघट्टयेत्ततश्च 'झा०' प्रदीपनक' तेन संजातं ततः संयमात्मविरोधिनेति ॥४४२॥
१ ० कुर्वन् षण्णामपि कायानां विरा० ॥kil २ अनभियुक्तः ॥k॥
॥१९२।।
H
Jain Education
ainelibrary.org
For Private&Personal Use Only
a
nal