SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीमती | ओपनियुक्तिः ॥१९२॥ प्रतिलेखनायां प्रमादी षट्कायानां विराधकः । कश्चित् साधु पाठयतीत्यर्थः, स्वयं प्रतीच्छतीति वा आलायं दीयमानं, एतच्च १कुर्वन् विराधको भवति ॥४४॥ अत आह पुढवी आउक्काए, तेऊ-वाऊ-चणस्सइ-तसाणं । पडिलेहणापमत्तो, छहंपि विराहओ होइ ॥४४१॥ ___ कथं पुनः षण्णां विराधकः ? ॥ ४४१॥ अत आह घडगाइपलोट्टणया, मट्टिअ अगणी य बीय कुंथाई । उदगगया व तसेयर, ओमुय संघट्ट झावणया ॥४४२॥ कुम्भकारशालादिवसतौ प्रतिलेखयन्ननु रपयुक्तस्तोयघटादि प्रलोठयेत् , स च घटो मृत्तिकाग्निबीजकुथ्वादीनामुपरि प्रलुठितः, तत एतान् व्यापादयेत् । यत्राग्निस्तत्र वायुरप्यवश्यंभावी, अथवेत्थं षण्णां व्यापादकः-योऽसावुदकघटः प्रलोठितस्तद्गता एव प्रसाः पूतरकादयः स्युः । इतरे वनस्पतिकायाश्च तथा वस्त्रान्तेनोल्मुक संघट्टयेत्ततश्च 'झा०' प्रदीपनक' तेन संजातं ततः संयमात्मविरोधिनेति ॥४४२॥ १ ० कुर्वन् षण्णामपि कायानां विरा० ॥kil २ अनभियुक्तः ॥k॥ ॥१९२।। H Jain Education ainelibrary.org For Private&Personal Use Only a nal
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy