________________
10
सागारिके प्रत्युपेक्षणाया विपर्यासादि
संस्तारोत्तरपट्ट-प्रतिलेखनासमाप्त्यनन्तर यथा सूर उद्गच्छति, प्रतिक्रमणसमाप्तौ ज्ञानदर्शनचरित्रार्थ स्तुतित्रये दत्ते श्रीमती या सति प्रतिलेखना क्रियते ॥४३८॥ प्रागुक्तमुपधेविपर्यासो न प्रतिलेखनायां कार्यस्तस्यापवादमाहओपनियुक्तिः
पुरिसुवहिविवच्चासो, सागरिए करिज्ज उवहिवच्चासं । ॥१९॥
आपुच्छित्ताण गुरु, पहुव्वमाणेयरे वितहं ॥४३९॥ विपर्यासो द्विविधः-पुरुषोपधिविपर्यासभेदात् , सागारिके स्तेनादिके सत्यागते विपर्यासः क्रियते प्रत्युपेक्षणायाः, पूर्व पात्रकाणि पश्चाद्वस्त्राणि एवमयं प्रगे विपर्यास एवं विकालेऽपि, सागारिकानागन्तुकान् ज्ञात्वा पुरुषविपर्यासमाह'आपुच्छित्ता' आपृच्छथ गुरुमात्मीयामुपधि ग्लानसत्कां वा प्रत्युपेक्षते, यदाऽऽभिग्रहिका उपधिप्रत्युपेक्षकाः पर्याप्यन्ते तदेवं करोति, आभिग्रहिका यदा न सन्ति तदा प्रथममात्मीयोपधि प्रतिलेखपतो वितथमनाचारः स्यात् ।।४३९॥ २एवमपि वितथं स्यात्
पडिलेहणं करेंतो, मिहो कहं कुणइ जणवयकहं वा ।
देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥४४०॥ प्रतिलेखयन् मिथः कथां-मैथुनसंसक्तां, जनपदकथां वा करोति, प्रत्याख्यानं श्रावकादेर्ददाति, वाचयति१ प्रतिलेखयत कार्य इत्युत्सर्गतः ॥k॥ २ एवं xxx स्यादित्यशः कसंज्ञापती नास्ति ।स'०।
॥१९॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org