SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 10 सागारिके प्रत्युपेक्षणाया विपर्यासादि संस्तारोत्तरपट्ट-प्रतिलेखनासमाप्त्यनन्तर यथा सूर उद्गच्छति, प्रतिक्रमणसमाप्तौ ज्ञानदर्शनचरित्रार्थ स्तुतित्रये दत्ते श्रीमती या सति प्रतिलेखना क्रियते ॥४३८॥ प्रागुक्तमुपधेविपर्यासो न प्रतिलेखनायां कार्यस्तस्यापवादमाहओपनियुक्तिः पुरिसुवहिविवच्चासो, सागरिए करिज्ज उवहिवच्चासं । ॥१९॥ आपुच्छित्ताण गुरु, पहुव्वमाणेयरे वितहं ॥४३९॥ विपर्यासो द्विविधः-पुरुषोपधिविपर्यासभेदात् , सागारिके स्तेनादिके सत्यागते विपर्यासः क्रियते प्रत्युपेक्षणायाः, पूर्व पात्रकाणि पश्चाद्वस्त्राणि एवमयं प्रगे विपर्यास एवं विकालेऽपि, सागारिकानागन्तुकान् ज्ञात्वा पुरुषविपर्यासमाह'आपुच्छित्ता' आपृच्छथ गुरुमात्मीयामुपधि ग्लानसत्कां वा प्रत्युपेक्षते, यदाऽऽभिग्रहिका उपधिप्रत्युपेक्षकाः पर्याप्यन्ते तदेवं करोति, आभिग्रहिका यदा न सन्ति तदा प्रथममात्मीयोपधि प्रतिलेखपतो वितथमनाचारः स्यात् ।।४३९॥ २एवमपि वितथं स्यात् पडिलेहणं करेंतो, मिहो कहं कुणइ जणवयकहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥४४०॥ प्रतिलेखयन् मिथः कथां-मैथुनसंसक्तां, जनपदकथां वा करोति, प्रत्याख्यानं श्रावकादेर्ददाति, वाचयति१ प्रतिलेखयत कार्य इत्युत्सर्गतः ॥k॥ २ एवं xxx स्यादित्यशः कसंज्ञापती नास्ति ।स'०। ॥१९॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy