SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः ॥१९॥ प्रातः प्रतिलेखनसमय निर्णयः। अन्यूनानतिरिक्ताविपर्यासरूपः प्रथमो भङ्गः शुद्धः । शेष स्पष्टम। येऽशुद्धाः सप्त मङ्गास्ते एवं भवन्ति ॥४३६॥ ___ खोडपमज्जण वेलाउ (प्र.सु), चेव ऊणाहिआ मुणेयव्वा । अरुणावासग १ पुव्वं २, परोप्परं ३ पाणिपडिलेहा ४ ॥४३७॥ खोटकेषु प्रमार्जनासु २ऊनाधिकाः क्रियन्ते ततोऽशुद्धाः । ३न्यूनाधिकवेलायामशुद्धा भवन्ति वा, आह-न्यूनाधिकवेलायां प्रतिलेखयतो दोष उक्तस्ततः कदा कर्तव्या? तत्र केचनाऽऽहुः- अरुणादावश्यक पूर्वमेव कृत्वा ततोऽरुणोद्गमसमये प्रभास्फुटनवेलायां प्रतिलेखयति, अपरे आहुः- प्रभायां स्फुटितायामावश्यक पूर्व कृत्वा प्रतिलेखयति, अन्ये त्वाऽऽहुः- 'परो'० परस्परं यथा[दा] मुखानि विभाव्यन्ते तदा प्रतिलेखयति, अन्ये यदा पाणौ रेखा दृश्यन्ते तदा ॥४३७॥ सिद्धान्तवाद्याह एते उ अणाएसा, अंधारे उग्गएविहु ण दीसे । मुहरयणिसिज्जचोले, कप्पतिगदुपट्टथुई सूरो ॥४३८॥ एते सर्वेप्यनादेशाः असत्पक्षाः, यतोऽन्धकारे प्रतिश्रये उद्गतेऽपि सूर्ये रेखा न दृश्यन्ते तस्मादसत्पक्षोऽयं, शेष पदत्रयं सान्धकारत्वादेव दुषितं, तहि कदा प्रतिलेखयति? मुखवत्रिका-रजोहरण-निषद्या-चोलपट्ट-कल्पत्रिक १ न्यूनानतिरिक्ताविपर्यासादयः ।सं। २ •धिका वा पुरिमाः क्रि० ki ३ •यां प्रत्युपेक्षणायां क्रियमाणायामशु• ki ४ तदा प्रत्युपेक्षणा क्रियते ।ki For Private & Personal Use Only ॥१९॥ Janww.ininelibrary.org Jain Educ
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy