________________
श्रीमती नियुक्तिः ॥१९॥
प्रातः प्रतिलेखनसमय निर्णयः।
अन्यूनानतिरिक्ताविपर्यासरूपः प्रथमो भङ्गः शुद्धः । शेष स्पष्टम। येऽशुद्धाः सप्त मङ्गास्ते एवं भवन्ति ॥४३६॥ ___ खोडपमज्जण वेलाउ (प्र.सु), चेव ऊणाहिआ मुणेयव्वा ।
अरुणावासग १ पुव्वं २, परोप्परं ३ पाणिपडिलेहा ४ ॥४३७॥ खोटकेषु प्रमार्जनासु २ऊनाधिकाः क्रियन्ते ततोऽशुद्धाः । ३न्यूनाधिकवेलायामशुद्धा भवन्ति वा, आह-न्यूनाधिकवेलायां प्रतिलेखयतो दोष उक्तस्ततः कदा कर्तव्या? तत्र केचनाऽऽहुः- अरुणादावश्यक पूर्वमेव कृत्वा ततोऽरुणोद्गमसमये प्रभास्फुटनवेलायां प्रतिलेखयति, अपरे आहुः- प्रभायां स्फुटितायामावश्यक पूर्व कृत्वा प्रतिलेखयति, अन्ये त्वाऽऽहुः- 'परो'० परस्परं यथा[दा] मुखानि विभाव्यन्ते तदा प्रतिलेखयति, अन्ये यदा पाणौ रेखा दृश्यन्ते तदा ॥४३७॥ सिद्धान्तवाद्याह
एते उ अणाएसा, अंधारे उग्गएविहु ण दीसे ।
मुहरयणिसिज्जचोले, कप्पतिगदुपट्टथुई सूरो ॥४३८॥ एते सर्वेप्यनादेशाः असत्पक्षाः, यतोऽन्धकारे प्रतिश्रये उद्गतेऽपि सूर्ये रेखा न दृश्यन्ते तस्मादसत्पक्षोऽयं, शेष पदत्रयं सान्धकारत्वादेव दुषितं, तहि कदा प्रतिलेखयति? मुखवत्रिका-रजोहरण-निषद्या-चोलपट्ट-कल्पत्रिक
१ न्यूनानतिरिक्ताविपर्यासादयः ।सं। २ •धिका वा पुरिमाः क्रि० ki ३ •यां प्रत्युपेक्षणायां क्रियमाणायामशु• ki ४ तदा प्रत्युपेक्षणा क्रियते ।ki
For Private & Personal Use Only
॥१९॥
Janww.ininelibrary.org
Jain Educ