________________
11
श्रीमती घनियुक्तिः ॥१८९॥
प्रतिलेखना अन्यूनादिभिः कार्या ।
प्रशिथिलम्-'अघण'-अदृढ़ गृह्णाति अतिरायितं वा अतटितं वा (अताडितं वा) प्रशिथिल, विषमग्रहणे सति लम्बकोणं वन' स्यात् । भूमौ करे वा लोलयति प्रतिलेखयन् , मध्ये वस्त्रं गृहीत्वा तावदाकर्षयति यावत् त्रिभागं शेष ग्रहणं जातं, इयमेगामोसा एकाघर्षणमित्यर्थः, अथवाऽकर्षणे ग्रहणे वा २अनेकानामर्शान् करोति ॥४३३॥
धुणणा तिण्ह परेणं, बहूणि वा घेत्तु एकई धुणइ ।
खोडणपमज्जणासु य, संकियगणणं करि पमाई ॥४३४॥ धुनना-कम्पना त्रयाणामुपरि करोति बहूनि वस्त्राण्येकीकृत्य योगपद्यन धुनाति वा, खोटकप्रमार्जनासु नवसूनाधिक करोति । शङ्कितगणनां करोति, प्रमादी, इत्थं न कर्तव्या ॥४३४॥ विशिष्टा तु कर्तव्येत्याह
अणूणाइरित्त पडिलेहा, अविवच्चासो तहेव य ।
पढमं पयं पसत्थं, सेसाणि अ अप्पसत्थाणि ॥४३५॥ . (१) अन्यूना (२) नतिरिक्ता (३) विपर्यासेन कर्त्तव्या, एभित्रिभिः पदैरष्टौ भङ्गाः सूचिताः । एतेषु प्रथम ।। पद' प्रशस्तम् ॥४३५||
णवि ऊणा णवि रित्ता, अविवच्चासा उ पढमओ सुद्धो ।
सेसा होइ असुद्धा, उवरिल्ला सत्त जे भंगा ॥४३६॥ १ अनटित' वा ॥kil २ . अनेके आमोसा:- अनेकानि स्पर्शनानि ॥k।।
॥१८९॥
For Private & Personal Use Only
www.jainelibrary.org
Sain Education International