SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 11 श्रीमती घनियुक्तिः ॥१८९॥ प्रतिलेखना अन्यूनादिभिः कार्या । प्रशिथिलम्-'अघण'-अदृढ़ गृह्णाति अतिरायितं वा अतटितं वा (अताडितं वा) प्रशिथिल, विषमग्रहणे सति लम्बकोणं वन' स्यात् । भूमौ करे वा लोलयति प्रतिलेखयन् , मध्ये वस्त्रं गृहीत्वा तावदाकर्षयति यावत् त्रिभागं शेष ग्रहणं जातं, इयमेगामोसा एकाघर्षणमित्यर्थः, अथवाऽकर्षणे ग्रहणे वा २अनेकानामर्शान् करोति ॥४३३॥ धुणणा तिण्ह परेणं, बहूणि वा घेत्तु एकई धुणइ । खोडणपमज्जणासु य, संकियगणणं करि पमाई ॥४३४॥ धुनना-कम्पना त्रयाणामुपरि करोति बहूनि वस्त्राण्येकीकृत्य योगपद्यन धुनाति वा, खोटकप्रमार्जनासु नवसूनाधिक करोति । शङ्कितगणनां करोति, प्रमादी, इत्थं न कर्तव्या ॥४३४॥ विशिष्टा तु कर्तव्येत्याह अणूणाइरित्त पडिलेहा, अविवच्चासो तहेव य । पढमं पयं पसत्थं, सेसाणि अ अप्पसत्थाणि ॥४३५॥ . (१) अन्यूना (२) नतिरिक्ता (३) विपर्यासेन कर्त्तव्या, एभित्रिभिः पदैरष्टौ भङ्गाः सूचिताः । एतेषु प्रथम ।। पद' प्रशस्तम् ॥४३५|| णवि ऊणा णवि रित्ता, अविवच्चासा उ पढमओ सुद्धो । सेसा होइ असुद्धा, उवरिल्ला सत्त जे भंगा ॥४३६॥ १ अनटित' वा ॥kil २ . अनेके आमोसा:- अनेकानि स्पर्शनानि ॥k।। ॥१८९॥ For Private & Personal Use Only www.jainelibrary.org Sain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy