________________
श्रीमती घनियुक्तिः ॥१८८॥
।
प्रशिथिलादिदोषवर्णनम्।
5220 2222222222252523222222302Ratolatest
जानुनोरधो हस्तौ कृत्वा यत प्रतिले [खयति सा [अधो वेदिका] (२), संदंशयोर्मध्ये हस्तौ कृत्वा यत् प्रतिलेखयति [सा k] तिर्यग्वेदिका (३) बाह्वोरन्तरा द्वे जानुनी कृत्वा यत् प्रतिले० [स्वयति] सा-उभयवेदिका। बाह्वोरन्तरकं जानु कृत्वा यत् प्रतिले० [खयति] सा एकतोवेदिका, इदं न कर्त्तव्यम् । एते आरभडादयः-षड् दोषाः प्रति- | | लेखनायां न कार्याः ॥४३१॥ तथैते च न कार्याः
पसिढिल-पलंब-लोला, ए(णे. पा.)गा मोसा अणेगरूवधुणा ।
कुणइ पमाणपमायं, संकियगणणोवगं कुजा ॥४३२॥ प्रशिथिलं दृढं न गृहीतं प्रलम्बमानाचलं एकान्ते गृहीतं प्रलम्बते, भूमौ लोलते हस्ते वा, 'एगामोस'त्ति मध्ये गृहीत्वा वस्त्रं घसन् हस्ताभ्यां त्रिभागावशेषं करोति, अथवा व्यंगुलीमिर्वस्त्रं गृहीतव्यं तदेकाङ्गुल्या गृह्णाति, | 'णेगामोस'त्ति पाठेऽनेकामाः अनेकस्पर्शाः, अनेकप्रकारं कम्पयन्ति, अथवाऽनेकानि वस्त्राण्येकत्र कृत्वा धुनाति, प्रमाणे प्रमादं करोति, पुरिमादीनूनाधिकान् करोति शकिते सति गणनामुपगच्छन्तीति गणनोपगा तां करोति पुरीमादीन गणयन्नित्यर्थः ॥४३२॥ इमां द्वारगाथां प्रतिपदमाह
पसिढिलमघणं अतिराइयं च विसमगहणं व कोणं वा।
भूमीकरलोलणया, कढणगहणेकआमोसा ॥४३३॥ १ द्विधा वेदिकाः ।। २ प्रत्युपेक्षणायामेते दोषा न कार्या इति भावः । सं० ।
22232323232323252282525222222023455280
॥१८८॥
Jain Educa
itional
For Private & Personal use only
Hainelibrary.org