________________
श्रीमती नियुक्तिः १९३।।
प्रतिलेखनायामुपयुक्तः षट्कायाविराधकः।
१इय दव्वओ उ छण्डंपि, विराहओ भावओ इहरहा वि ।
उवउत्तो पुण साहू, संपत्तीए उवहओ अ ॥४४३॥ सुगमा ॥४४३।। अथोपयुक्तः करोति ततः
पुढवी आउक्काए, तेउवाउवणस्सइतसाणं ।
पडिलेहणमाउत्तो, छहंऽपाराहओ होइ ॥४४४॥ सुगमा ॥४४४॥ न केवल प्रतिलेखना, अन्योऽपि यः कश्चिद् व्यापारोऽर्हन्मते स सर्वोऽपि कर्मक्षयाय स्यादेतदाह__जोगे जोगे जिणसासणंमि, दुक्खक्खया पउंजते ।
अण्णोण्णमवाहाए, असवत्तो होइ कायवो ॥४४५॥ दुःखक्षयाय प्रयुज्यमानः क्रियमाणोऽन्योऽन्याबाधयाऽसपत्न:-अविरुद्धो भवति कार्यः [कर्तव्य इत्यर्थः । ॥४४५।। अधुना फलमाह
जोगे जोगे जिणसासणंमि, दुक्खक्खया पउंजते ।
एककमि अणंता, वटुंता केवली जाया ॥४४६॥ स्पष्टा। १ इयं गाथा मुद्रितद्रोणीयवृत्तौ नास्ति ।स।
॥१९३॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org