SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः १९३।। प्रतिलेखनायामुपयुक्तः षट्कायाविराधकः। १इय दव्वओ उ छण्डंपि, विराहओ भावओ इहरहा वि । उवउत्तो पुण साहू, संपत्तीए उवहओ अ ॥४४३॥ सुगमा ॥४४३।। अथोपयुक्तः करोति ततः पुढवी आउक्काए, तेउवाउवणस्सइतसाणं । पडिलेहणमाउत्तो, छहंऽपाराहओ होइ ॥४४४॥ सुगमा ॥४४४॥ न केवल प्रतिलेखना, अन्योऽपि यः कश्चिद् व्यापारोऽर्हन्मते स सर्वोऽपि कर्मक्षयाय स्यादेतदाह__जोगे जोगे जिणसासणंमि, दुक्खक्खया पउंजते । अण्णोण्णमवाहाए, असवत्तो होइ कायवो ॥४४५॥ दुःखक्षयाय प्रयुज्यमानः क्रियमाणोऽन्योऽन्याबाधयाऽसपत्न:-अविरुद्धो भवति कार्यः [कर्तव्य इत्यर्थः । ॥४४५।। अधुना फलमाह जोगे जोगे जिणसासणंमि, दुक्खक्खया पउंजते । एककमि अणंता, वटुंता केवली जाया ॥४४६॥ स्पष्टा। १ इयं गाथा मुद्रितद्रोणीयवृत्तौ नास्ति ।स। ॥१९३॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy