________________
श्रीमती निर्युक्तिः
१९४॥
Jain Educa
एवं पडिलेहंता, अईयकाले अणंतगा सिद्धा । चोयगवयणं सययं, पडिलेहेमो जओ सिद्धी ॥४४७॥
एवं प्रतिलेखयन्तोऽतीतकालेऽनन्ताः सिद्धाः । एवमुक्ते नोदक आह-यद्येवं प्रतिलेखनायाः प्रभावस्तदा सदा प्रत्युपेक्षणां कुर्मः, किमन्येन योगेनानुष्ठितेन, [यतः ततः सिद्धिः ] ||४४७|| आचार्य आहसेसेस अवÍतो, पडिलेहंतो वि देसमाराहे ।
जइ पुण सव्वा राहण - मिच्छसि तो णं णिसामेहि ॥४४८ ॥
शेषयोगेष्ववर्त्तमानः प्रतिलेखनां कुर्वन्नपि देशत आराधकः । यदि पुनः सम्पूर्णाराधनमिच्छसि इति, सुगमम् ॥ ४४८ || पंचिदिएहि जुत्तो गुत्तो, मणमाईतिविहकरणमाउत्तो ।
तवणियम संजमंमि (प्र.मी), जुत्तो आराधओ होइ ॥ ४४९ ॥ 'जुत्ता' यत्नवान् ॥ ४४९ || इमां द्वारगाथां व्याख्यानयति
इंदियविसयणिरोहो, पत्तेसु वि रागदोसणिग्गहणं । अकुसलजोगणिरोहो, कुसलोदय एगभावो वा ॥ ४५०॥
इन्द्रियविषयाः शब्दादयस्तेषां निरोधो गुप्तिः । अयम् अप्राप्तानां निरोधः, तथा प्राप्तेष्वपि शब्दादिषु रागद्वेषनिग्रहः,
national
For Private & Personal Use Only
| सप्तदशसंयमाराधनेन सर्वाराधकत्वम् ।
॥ १९४॥
www.jainelibrary.org