SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीमती निर्युक्तिः १९४॥ Jain Educa एवं पडिलेहंता, अईयकाले अणंतगा सिद्धा । चोयगवयणं सययं, पडिलेहेमो जओ सिद्धी ॥४४७॥ एवं प्रतिलेखयन्तोऽतीतकालेऽनन्ताः सिद्धाः । एवमुक्ते नोदक आह-यद्येवं प्रतिलेखनायाः प्रभावस्तदा सदा प्रत्युपेक्षणां कुर्मः, किमन्येन योगेनानुष्ठितेन, [यतः ततः सिद्धिः ] ||४४७|| आचार्य आहसेसेस अवÍतो, पडिलेहंतो वि देसमाराहे । जइ पुण सव्वा राहण - मिच्छसि तो णं णिसामेहि ॥४४८ ॥ शेषयोगेष्ववर्त्तमानः प्रतिलेखनां कुर्वन्नपि देशत आराधकः । यदि पुनः सम्पूर्णाराधनमिच्छसि इति, सुगमम् ॥ ४४८ || पंचिदिएहि जुत्तो गुत्तो, मणमाईतिविहकरणमाउत्तो । तवणियम संजमंमि (प्र.मी), जुत्तो आराधओ होइ ॥ ४४९ ॥ 'जुत्ता' यत्नवान् ॥ ४४९ || इमां द्वारगाथां व्याख्यानयति इंदियविसयणिरोहो, पत्तेसु वि रागदोसणिग्गहणं । अकुसलजोगणिरोहो, कुसलोदय एगभावो वा ॥ ४५०॥ इन्द्रियविषयाः शब्दादयस्तेषां निरोधो गुप्तिः । अयम् अप्राप्तानां निरोधः, तथा प्राप्तेष्वपि शब्दादिषु रागद्वेषनिग्रहः, national For Private & Personal Use Only | सप्तदशसंयमाराधनेन सर्वाराधकत्वम् । ॥ १९४॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy