SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ कालमेदाः मती || नियुक्त्यनुगमभेदात् , तत्राद्योऽनुगतो वक्ष्यमाणश्च, उपोद्घातनियुक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः “१उद्दे से || उपक्रम णिदेसे " इत्यादि. __अस्य गाथाद्वयस्य समुदायार्थोऽभिहितोऽधुनाऽवयवार्थोऽनुवर्तते, तत्रापि कालद्वारावयवार्थस्तत्प्रतिपादनार्थमिदं 2 // प्रतिद्वारगाथासूत्रमुपन्यस्तं "2 दव्वे अद्ध अहाउय" इत्यादि, अस्यापि समुदायार्थी व्याख्यातोऽधुनाऽवयवार्थः। तत्राप्युपक्रमकालाभिधानार्थमिदं सूत्रमाहतत्रोपक्रम इति, उपेति-सामीप्येन क्रमणमुपक्रमः, दूरस्थस्य समीपानयनमित्यर्थः, तत्रोपक्रमकालो द्विधा-सामाचार्युपक्रमकालो यथायुष्कोपक्रमकालश्च, तत्राऽऽद्यस्त्रिधा-ओघसामाचार्युपक्रमकालः, दशधासामाचार्युपक्रमकालः, पदविभागसामाचार्युपक्रमकालच, तत्र ओघसामाचारी ओधनियुक्तिः, दशधासमाचारी 'इच्छामिच्छे' त्यादि, ( पदविभागसामाचारी कल्पव्यवहारः, . "दुविहोक्कमकालो, सामाचारी अहाउयं चेव / सामायारी तिविहा, ओहे दसहा पयविभागे" तत्रौघसामाचारी पदविभागसामाचारी च नवमपूर्वान्तवत्ति तृतीयसामाचारीवस्त्वस्ति, तत्रापि विंशतितमात् 1 उद्देसे णिहेसे य, णिग्गमे खेत्तकालपुरिसे य / कारण-पच्चय-लक्खण-णए समोयारणाऽणुमए // 1 // किं कइचिहं कस्स कहिं, केमु कहं केश्चिरं हवद कालं / कइ सतरमविरहिअं, भवागरिस-फासण-निरुत्ती // 2 // (आव. 104 पत्रे, गाथे 140 -41) 2 आव. नि. गाथा 660 (257 पत्रे) // 2 // www.jainelibrary.org Jain E For Private & Personal Use Only l amational
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy