________________
श्रीमती निर्युक्तिः
॥१३॥
१ यदुक्तमनुग्रहार्थं सुविहितानां तदाह-
बालाई कंपा, संखडिकरणंमि होअगारीणं ।
ओमे य बीयभत्तं रण्णा दिष्णं जणवयस्स ॥ १५॥ ( भा. १३)
'एव' २ मित्युपन्यासाद्यथेति गम्यते । यथा ह्यगारिणां अनुकम्पा भवति, बालादीनामुपरि संखडिकरणे, अकालेऽपि भोजयन्ति बालादीन् । तथाऽवमे - दुर्भिक्षे बीजानि शाल्यादीनि भक्तं च जनपदस्य राज्ञा दत्तं ॥ १५॥ एवं थेरेहि इमा, अपावमाणाण पयविभागं तु ।
साहू ऽणुकंपट्टा,
वा ओहणिज्जती ॥ १६ ॥ ( भा. १४ )
एवमप्राप्नुवतां पदविभागं वर्तमानकालतया कल्परूपां चिरंतन - कालापेक्षया तु दृष्टिवादस्थितां पदविभागसमाचारीं, तुशब्दाद्दशधासामाचारीश्च ।
अथ यमोघनिर्युक्तिः या स्थविरैः प्रतिपादिता ?, तदाह-
Jain Education International
१
२
४
पडिलेहणं च पिंडं, उवहिपमाणं अणाययणवज्जं ।
१ 'अणुग्गहत्थं सुविहियाण' मिति द्वितीयगाथास्थपदव्याख्या क्रियते । २ एवमित्याद्यग्रतेनी गाथा ज्ञेया ।
For Private & Personal Use Only
ओघनिर्युक्तेभनिर्देशः ।
॥१३॥
www.jainelibrary.org