SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीमती निर्युक्तिः ॥१३॥ १ यदुक्तमनुग्रहार्थं सुविहितानां तदाह- बालाई कंपा, संखडिकरणंमि होअगारीणं । ओमे य बीयभत्तं रण्णा दिष्णं जणवयस्स ॥ १५॥ ( भा. १३) 'एव' २ मित्युपन्यासाद्यथेति गम्यते । यथा ह्यगारिणां अनुकम्पा भवति, बालादीनामुपरि संखडिकरणे, अकालेऽपि भोजयन्ति बालादीन् । तथाऽवमे - दुर्भिक्षे बीजानि शाल्यादीनि भक्तं च जनपदस्य राज्ञा दत्तं ॥ १५॥ एवं थेरेहि इमा, अपावमाणाण पयविभागं तु । साहू ऽणुकंपट्टा, वा ओहणिज्जती ॥ १६ ॥ ( भा. १४ ) एवमप्राप्नुवतां पदविभागं वर्तमानकालतया कल्परूपां चिरंतन - कालापेक्षया तु दृष्टिवादस्थितां पदविभागसमाचारीं, तुशब्दाद्दशधासामाचारीश्च । अथ यमोघनिर्युक्तिः या स्थविरैः प्रतिपादिता ?, तदाह- Jain Education International १ २ ४ पडिलेहणं च पिंडं, उवहिपमाणं अणाययणवज्जं । १ 'अणुग्गहत्थं सुविहियाण' मिति द्वितीयगाथास्थपदव्याख्या क्रियते । २ एवमित्याद्यग्रतेनी गाथा ज्ञेया । For Private & Personal Use Only ओघनिर्युक्तेभनिर्देशः । ॥१३॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy