________________
चतुर्धा
श्रीमती नियुक्तिः ॥१२॥
सूत्रस्वरूपम् सादाहरणम् ।
__एवं करोति ग्रहणं चरणस्थितो विधिना इतरेषां-द्रव्यानुयोगादीनां, च [तु] शब्दादन्येषां गुणानां च ग्रहणे समर्थों भवति नान्यथाऽतः प्राह-तदनेन कारणेन चरणं महर्द्धिकम् ॥१२॥ चतुर्दा सूत्रस्वरूपमाह--
अप्पक्खरं महत्थं, महक्खरऽप्पत्थ दोसुऽवि महत्थं ।
दोसुऽवि अप्पं च तहा, भणियं सत्थं चउविगप्पं ॥१३॥ (भा. १०) अत्र चतुर्भङ्गीका ज्ञेया । चतुर्भङ्ग्या उदाहरणान्याह ॥१३॥
सामायारी ओहे, णायज्झणा य दिट्ठिवाओ य ।
लोइय कप्पासाई, अणुक्कमा कारगा चउरो॥१४॥ (भा. ११) ओघसामाचारी प्रथमे भङ्गे, द्वितीये ज्ञाताध्ययनानि, तृतीये दृष्टिवादः, चतुर्थे लौकिकं कार्पासादि, आदिशब्दाच्छिवचन्द्रादि [भद्रादि] परिग्रहः, अनुक्रमेण कारकाणि-उदाहरणानि ॥१४॥
१ अल्पाक्षरं महार्थ च प्रथमो भङ्गः ।। महाक्षर स्वल्पार्थ च द्वितीयो भङ्गः ।। प्रभूताक्षरं प्रभूतार्थ च तृतीयो भङ्गः ।३। अल्पाक्षर अल्पार्थ च चतुर्थी भङ्गः ।४।
॥१२॥
Jain Educal
For Privale & Personal use only
www.jainelibrary.org