________________ श्रीमति नियुक्तिः // 11 // चरणप्रतिपत्तो द्रव्यादित्रयाणा कारणता। दविए दसणसुद्धी, दंसणसुद्धस्स चरणं तु // 9 // [भा० 7] चरणप्रतिपत्तेहे तुः कारणं किं ? तदाह धर्मकथा, काले दीक्षादयः शोभननक्षत्र-तिथ्यादौ प्रव्रज्याप्रदान कर्त्तव्यं, द्रव्यानुयोगे दर्शनशुद्धिः, दर्शनशुद्धस्य चारित्रं, तुर्विशेषणे, चारित्रशुद्धस्य दर्शनम् // 9 // दृष्टान्तमाह जह रण्णो विसएसुं, वयरे कणगे अ रयय लोहे अ। चत्तारि आगरा खलु, चउण्हं पुत्ताण ते दिण्णा // 10 // [भा० 8] यथा राज्ञो विषयेषु जनपदेषु वज्र 1 कनक 2 रजत 3 लोहाऽऽकराः 4 पुत्राणां दत्ताः // 10 // चिता लोहागरिए, पडिसेहं सो उ कुणइ लोहस्स। वयराईहि अ गहणं, करिति लोहस्स तिष्णियरे // 11 // [भा० 8 अ] लोहाकरोऽस्यास्तीति लोहाकरिकः तस्मिन् , राज्ञा परिभृतोऽहमिति चिन्तायाममात्यदत्तबुद्धिः प्रतिषेधं करोति लोहस्य, ततस्ते त्रुटितलोहोपकरणा वज्रादिभिग्रहणं कुर्वन्ति लोहस्य, चशब्दात् हस्त्यादिभिः इतरे वज्राकरिकादयः॥११।। एवं चरणमि ठिओ, करेइ गहणं विहीइ इयरेसिं। एएण कारणेणं, हवइ उ चरणं महडूढीअं॥१२॥ (भा. 9) आकरोदाहरणेन चरणस्य प्राधान्यम्। // 11 // Jain Education International For Private & Personal use only www.jainelibrary.org