SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ शि श्रीनतो विनियुक्तिः ॥२५५।। लिप्ते पात्र सति गोमयछारेणावगुण्डयते पश्चाद् धनेन चीरेण वेष्टयित्वा, रजत्राणेन च परिवेष्टथ, पात्रकबन्ध ग्रन्थिमदत्त्वोष्णे स्थापयति । 'अंछगति अाल्याऽऽकर्षण-समारणं करोति, परिवर्तयति-आतपाभिमुखं स्थापयति, एवं | लेपशोषणशोषणा नवलेपस्य । तत्र छारगुण्डिते धौते पुनर्लेपो दीयते ॥६०८॥ इमां गाथा व्याख्यानयति-तत्र 'लिप्ते छगणिय |विधिः, पूर्ण छारो'त्ति व्याख्यातमेव द्रष्टव्यं, शेषमाह लेो तत्साधना दाउ सरयत्ताणं, पत्तावं, अबंधणं कुज्जा । व्युत्सर्गः । साणाइरक्खणद्रा, पमज्ज छाउपहसंकमणा ॥६०९॥ तत्र पात्रके सरजस्त्राणं पात्राबन्धं दवा ग्रन्थिन ददाति, श्वादिरक्षार्थ, ग्रन्थौ सत्यामुत्पादथ याति, स भुवं प्रमृज्याऽपराहणे छायाक्रान्तं सत्पुनरुष्णे स्थापयति ॥६०९।। तदिवसं पडिलेहा, कुंभमुहाईण होइ कायव्वा । - छण्णे य णिसं कुज्जा, कयकज्जाणं विउस्सग्गो ॥६१०॥ तत्र दिने कुम्भमुखादीनां घटग्रीवादीनां प्रत्युपेक्षणं कार्य', येन लिप्तं पात्रकं बहिस्तस्यां ग्रीवायां तस्मिन् दिने ॥२५५॥ क्रियते, निशायां तु छन्ने [प्रदेशे] तत्पात्रकं कुर्यादात्मसमीपे, कृते कार्ये व्युत्सर्गो घटग्रीवादोनां कार्यः ॥१०॥ अत्र लेपशेषेऽयं विधिः शा Jan Education emas For Private & Personal use only wronaw.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy