SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीमती धनिर्युक्तिः | ॥८२॥ Jain Education 'कं० वुग्ग०' विग्रहं कलहं कुर्वन्ति, क्रीडा पाशकैः, इयं भावविषया ॥ १६६ ॥ एतद्दोषवर्जितेषु संयतेषु प्रवेशमाह - संविग्गे पवेसो, संविग्गमणुण्ण बाहि किइकम्मं । ठवणकुला पुच्छणया, एत्तो च्चि गच्छ गविसणया ||१६७ || [दारं ] संविग्ना मोक्षाभिलाषिणस्तेषु प्रवेशस्तदभावे संविग्नेष्वमनोज्ञेषु, उपकरणं बहिर्मुक्त्वा एकस्मिन् प्रदेशे, १ कृतिकर्म करोति । स्थापनाकुलानि भिक्षार्थं पृच्छति ततस्ते कथयन्त्यमुकामुकानि । 'इतो ० ' अस्या एव भिक्षाटनभूमेर्गमिष्यामीति ब्रवीति । 'गवि० ' तं तस्मात् ग्रामादेनिर्गतं २ गवेषयन्ति । || १६७॥ उक्तं साधर्मिकद्वारम् । वसतिद्वारमाह - स साधुर्गच्छन्नस्तमनसमये वसतिं निरूपयति । सा चैषु निरूपणीया -- संविग्ग - सण-भद्दग - सुण्णे णिइयाइ मोतु हाच्छंदे | वचंतस्सेतेसुं, वसहीए मग्गणा होइ ॥ १६८ ॥ [दारं] संविग्नेषु वसतिमार्गणा कर्तव्या, तदभावे सज्ञी श्राद्धः संविग्नभावितस्तस्मिन् भद्रकः साधूनां तस्मिन् वा, तदभावे नित्यवास्यादिषु, आदिशब्दात्पार्श्वस्थादयस्त्रयो गृह्यन्ते मुक्त्वा यथाच्छन्दान् स्वच्छन्दानित्यर्थः । तत्र वसतिर्न मृग्यते, व्रजतः साधोरेतेष्वनन्तरोदितेषु वसतेरन्वेषणं कर्त्तव्यम् ॥ १६८ ॥ इमां द्वारगाथां प्रतिपदं व्याख्यानयति-२ निर्गम गवेषयन्ति ते ॥ ३ ' चैषु स्थानेषु' ||k || १ 'कृति' इति पदं नास्ति ||k || For Private & Personal Use Only वसतिस्थानाऽन्वेषणा । ॥८२॥ lainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy