SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनिर्युक्तिः ॥७९॥ स्नात्रादौ झटिति दृष्टा न ज्ञातगुणाः स्युः । 'सुअ० ' इतरेऽदृष्टाः । प्रशस्तश्रुतगुणा गृह्यन्ते तदनेनाऽप्रशस्तश्रुतगुणा इति भङ्गकोऽनन्तरगाथोपन्यस्तः सूचित इति । 'सम' सर्वेऽपि चैते श्रुतादिगुणभेदभिन्नाः साधवः, स० साम्भोगकाः । इ० असाम्भोगिका इति । एतेषां मध्ये ये शुद्धास्तेष्वेव संवसनं करोति नेतरेषु ॥ १६० ॥ अमुमेवार्थमाहजइ सुद्धा संवासो, होइ असुद्वाण दुविह पडिलेहा । अभितर बाहिरिआ, दुविहा दव्वे अ भावे अ ॥१६१॥ यदि शुद्धास्तदा संवासः प्रशस्तश्रुतगुणाः प्रशस्तज्ञातगुणाश्च तेष्वेवंविधेषु साधुषु संवसति । अशुद्धाः - अप्रशस्तश्रुतगुणा अप्रशस्तज्ञातगुणाः । अशुद्धानां द्विविधा प्रत्युपेक्षणा, अभ्यन्तरबाह्य भेदात् । एकैका द्विविधा द्रव्यविषया भावविषया च ॥ १६९॥ बाह्यां द्रव्यतः प्रतिपादयन्नाह — घातलिदंड - पाउय संलग्गिरी अणुवओगो । दिसि पवणगामसूरिअ - वित उच्छोलणा दव्वे ॥ १६२॥ घृष्टा जङ्घासु दत्तफेनका आदिशब्दात् मट्ट-तुपट्ठादयः । तलि० ' सोपानत्का - उपानद्गूढपादाः | 'दंडग' ति वेत्रलतादण्डकै 'गृहीतैः, 'पाउय' मिति र प्रावृताः यथा संयत्यः प्रावृण्वन्ति कल्पं तथा तैः प्रावृतं । 'संलगिरि'त्ति १ कयुक्ताः ||K|| | २ प्रावृताः संयतीव ||KI | Jain Education International For Private & Personal Use Only आभ्यन्तरबाह भेदेन परीक्षा शुद्धानाम् ॥७९॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy