SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 11 श्रीमती धनियुक्तिः ॥२७४।। मात्रकं विन भिक्षागमनकारणानि। भवति, द्रवभाजने गृहतो द्रवेण विना या विराधना सा भवति ॥६५९॥ _दुल्लहदव्वं व सिया, घयाइ गिण्हे उवग्गहकरं तु । पउरऽण्णपाणलंभो, असंथरे कत्थइ सिया उ ॥६६०॥ दुर्लभ द्रव्य घृतादि स्यात्ततश्च तत्र घृतादि गृह्यते, यत उपष्टम्भकर हि तत्। आकस्मिकः प्रचुरानपानलाभ: स्यात्ततोऽसंस्तरतां मुनीनां कुत्रचित् स्याद् ग्रहणम् ॥६६०॥ संसत्तभत्तपाणे, मत्तग सोहेउ पक्खिवे उवरि । संसत्तगं च णाउ, परिटो सेसरक्खट्टा ॥६६१॥ संसक्तभक्तपानग्रहणे मात्रके संशोध्य पात्रोपरि प्रक्षिपेत् । मात्रकेऽशुद्ध संसक्तं ज्ञात्वा तत्क्षणादेव परिष्ठापयति शेषभक्तरक्षणार्थ, मा भृत्तद्गन्धेन शेषस्यापि संसक्तिः ॥६६१॥ एभिः कारणैर्न गृहणाति गेलण्णकज्जतुरिओ, अणभोगेणं च लित्त अग्गहणं । अणभोगगिलाणा, उस्सग्गादीणि णवि कुज्जा ॥६६२॥ ग्लानकार्येण त्वरितो गतः, अनाभोगेन वा, लिप्ते वा मात्रके, मात्र विनापि याति । उत्सर्गयतनामाह-उपयोग विना अनाभोगेन गतो ग्लानार्थ वा याति । आदिशब्दादावश्यकं च न कुर्यात् ॥६६२॥ 'जस्स य जोगो'त्ति अस्य विधिमाह-- ॥२७४|| JainEducatiorSEome For Privale & Personal use only Hanesbrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy