________________
श्रीमती गोपनियुक्तिः ॥२७३॥
मिक्षायां मात्रकाऽग्रहणे दोषाः।
जहण्णेण चोलपट्टो, वीसरणालू गहाय गच्छेज्जा ।
उस्सग्ग काउ गमणे, मत्तय(5)गहणे इमे दोसा ॥६५७॥ यस्तु विस्मरणालुः स जघन्येन चोलपट्टमादाय याति। उपलक्षणं चात्र चोलपट्टकः, अन्यथा पात्रकं पटलानि रजोहरणं दण्डकं कल्पद्वय च लात्वा याति । मात्रकयतनामाह-मात्रकं लात्वा गन्तव्यं कृत्वा चापयोगकायोत्सर्गम् ॥६५७।। मात्रका ग्रहणे एते दोषाः
आयरिए य गिलाणे, पाहुणए दुल्लहे सहसलाभे ।
संसत्त भत्तपाणे, मत्तगगहणं अगुण्णायं ॥६५८॥ आचार्याद्यर्थ, दुर्लभ वा किचिल्लभ्यते, अकस्माद्वा, संसक्तभक्तपानग्रहणार्थं मात्रकमऽनुज्ञातम् ॥६५८।। इमां गाथां व्याख्यानयति
पाउग्गायरियाई, कह गिण्हउ मत्तए अगहियंमि ।
जा एसि विराहणया, दवभाणे जं दवेण विणा ॥६५९॥ प्रायोग्यमाचार्यादीनां क्व गृणातु मात्रकेऽगृहीते सति ?, या तेषामाचार्यादीनां विराधना सा तेनाङ्गीकृता १ किञ्चिव्य ।।
॥२७३॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org