SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीमती गोपनियुक्तिः ॥२७३॥ मिक्षायां मात्रकाऽग्रहणे दोषाः। जहण्णेण चोलपट्टो, वीसरणालू गहाय गच्छेज्जा । उस्सग्ग काउ गमणे, मत्तय(5)गहणे इमे दोसा ॥६५७॥ यस्तु विस्मरणालुः स जघन्येन चोलपट्टमादाय याति। उपलक्षणं चात्र चोलपट्टकः, अन्यथा पात्रकं पटलानि रजोहरणं दण्डकं कल्पद्वय च लात्वा याति । मात्रकयतनामाह-मात्रकं लात्वा गन्तव्यं कृत्वा चापयोगकायोत्सर्गम् ॥६५७।। मात्रका ग्रहणे एते दोषाः आयरिए य गिलाणे, पाहुणए दुल्लहे सहसलाभे । संसत्त भत्तपाणे, मत्तगगहणं अगुण्णायं ॥६५८॥ आचार्याद्यर्थ, दुर्लभ वा किचिल्लभ्यते, अकस्माद्वा, संसक्तभक्तपानग्रहणार्थं मात्रकमऽनुज्ञातम् ॥६५८।। इमां गाथां व्याख्यानयति पाउग्गायरियाई, कह गिण्हउ मत्तए अगहियंमि । जा एसि विराहणया, दवभाणे जं दवेण विणा ॥६५९॥ प्रायोग्यमाचार्यादीनां क्व गृणातु मात्रकेऽगृहीते सति ?, या तेषामाचार्यादीनां विराधना सा तेनाङ्गीकृता १ किञ्चिव्य ।। ॥२७३॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy