SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीमती चनियुक्तिः १२५३॥ लेपे वैयावृत्यः कारकस्य कर्तव्यम् । अन्यदन्यदक्के-उत्सङ्गे स्थापयति । अन्यद् घट्टयत्यगुल्या मसृणीक०, एवं वार' २ एकं द्वे वा अङ्क स्थापयेत् , अन्यदेकं मसृणयति यदैकमेवोत्कृष्टलेपेन लिप्तं भवेत्तदा रूढे सति तत्रैव दिने रङ्गायित्वा पात्रकमुपोषितो द्रवमानयति ॥६०३॥ वैयावृत्यकर एवं करोति अभत्तट्ठियाण दाउं, अण्णेसि वा अहिंडमाणाणं । हिंडेज्ज असंथरणं, असहू घेत्तुं अरइयं तु ॥६०४॥ अथ तत्-पात्रक' न रूढ', ग्लानादयश्च सीदन्ति, ततोऽसौ वैयाकृत्यकर उपोषितेभ्यः पात्रं समर्प्य, अथवान्येषामहिण्डमानानां समर्प्य हिण्डेत, ग्लामादीनामसंस्तरणेऽनिर्वाहे एवं करोति, अथाऽसौ स्वयमसहिष्णुरुपवासं कर्तु, ततो लात्वा अन्यसत्कं पात्रं 'अरन्जितं-पूर्वलेपितं हिण्डेत ॥६०४॥ यदा पुनरेवंविधः साधु स्ति, यस्य तन्नवलेपं पात्रं समर्प्य भिक्षामटति, आत्मना त्रीणि पात्रकाणि संवाहितुन शकुनोति, कानि त्रीणि ? एक नवलेप, अन्यो भक्तपतद्ग्रहस्तृतीयमशुद्धार्थ मात्रक, तदाऽयं विधिः ण तरेज्जा जइ तिण्णी, हिंडावेउं तओ अ छारेणं । उच्चुण्णेउ हिंडइ, अण्णे य द सि गेहंति ॥६०५॥ १ अरञ्जित-तस्मिन्नेव दिने पूर्वलिप्तमित्यर्थः ।स। ॥२५३॥ For Private & Personal Use Only wronww.ininelibrary.org Jain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy