SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीमती निर्युक्तिः ॥२५२॥ दर्शयति, पुनश्च गुरुं छन्दयति- आमन्त्रयति, शेषसाधूच, यदुत - भवतामनेन लेपेन किञ्चित्कार्य यदि स्यात्, ततो गृह्यतां, यदि कश्चिन गृहणाति, तदा 'ओमत्थियस्स' अधोमुखीकृतस्य भाजनस्य कृत्वा उपरि चीर, चीरोपरि रूतपटलं, रूतस्योपरि लेप प्रक्षिपेत् ||६०१ || सिअ छंदि गुरुसेस य ओमत्थियस्स भाणस्स । काउं चीरं उवरिं, रूयं च छुभेज्ज तो लेवं ॥ ६०१॥ Jain Education International अङ्गुष्ठप्रदेशिनीमध्यमाभिरङ्गुलीभिर्लेपं गृह्णाति - लात्वा घनम् - अत्यर्थं चीर, पुनः पोट्टलिकानिर्गतेन लेपरसेन पात्रं लिम्पति, तच्च पात्रं कदाचिदेक' द्वे त्रीणि वा, रतान्यपि घट्टयति- अङ्गुल्या मसृणीकरोति ॥ ६०२ || अण्णोऽण्णं अंकंमि उ, अण्णं घट्टे वारवारेणं । आइ तमेव दिणं, दवं रए अभत्तट्टी ||६०३॥ कृत्वा उपरि रूतपटल रूतस्यो० 151 २ तान्यालिप्य घट्ट० 1st १ - सिणि-मज्झिमाए घेत्तुं घणं तओ चीरं । आलिपिऊण भाणे, एकं दो तिष्णि वा घट्टे ॥ ६०२ ॥ For Private & Personal Use Only पात्रलेपन वि ॥२५२॥ www.jaintelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy