________________
श्रीमती चिनियुक्तिः ॥२०॥
शकुनानि विहारवेलायम्
मइल कुचेले अभंगिएल्लए साण खुज्जवडभे या ।
एए उ अप्पसत्था, हवंति खित्ताउ णिताणं ॥२५८॥ मलिनः शरीरकपटकैः ‘कु.' जीर्णकर्पटः, 'अ०' स्नेहाभ्यक्त शरीरः, श्वा वामपादिक्षिणपार्श्व याति, कुब्जो-वत्रः । NI वडभो-वामनः, एतेऽप्रशस्ताः ॥२५८॥
णारी पीवरगव्भा, वडकुमारी य कट्ठभारो अ ।
कासायवत्थ कुच्चंधरा य कज्ज ण साहेति ॥२५९॥ 'पी०' आसन्नप्रसवकाला ।।२५९॥ शेषं सुगमम् , [शुभशकुनान्याह-]
जंबू अ चास-मऊरे, भार ए तहेव णउले अ । दंसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती ॥२६०॥ (सुगमा) णंदी तूरं पुण्णस्स, दंसणं संखपडहसदो य ।
भिंगार-छत्त-चामर-धयप्पडागा पसत्थाई ॥२६१॥ 'पु०' पूर्णकलशदर्शनं, ध्वज एव [पताका] ध्वजपताका शेषं स्पष्टम् ॥२६॥
॥१२०॥
Jain Educati
For Privale & Personal use only
Mainelibrary.org