________________
परिशिष्ट १।
पिनियुक्तिद्वारगाथाः ॥४४५||
जोगे जोगे जिणसासणंमि दक्खरखया पजते । एक्केक्कमि अणंता वट्टता केवली जाया ॥४२॥ [४४६] एवं' पडिलेहंता अईयकाले अगंतगा सिद्धा । चोप्रगवयणं सवयं पडिलेहा हिमो जओ सिद्धी ॥४३॥ [४४७] सेसेसु अब तो पडिलेह'तो देसमाराहेई । जई प्रण सव्वागहणमिच्छसि तो णं णिसामेहाप्र.हि ॥४४.[४४८] पंचिदिएहिं गुत्तो मणमाईतिविहकरणमाउत्तो । तवणियमसंजमंमि य जुलो आगहओ होइ ४५। [४४९] . णवगणिवेसे दुगओ उक्कगे ममएहि उक्किण्णो । णिद्धमहि हरतणू वा ठाण' भेषण पविसिज्जा । ४६॥[४६८]
कुत्थलगारिअघरगं घणसनाणाइआ व लग्गिजा । उक्केर' सहाणे हरतणू चिट्ठिज्ज जा सुक्को ॥४७॥ [४६९] २पडिलेहणीयाकाले फिडिए कल्लाणदगं तु पच्छितं । पायस्स पासु चिट्टे सोवित्त तल्लेसो ४८॥ [१७४भा०] इयरेसु पोरिसितिगं संचिकखावेत्त तत्तियं छिदे । सव' पा विगिचेई वाराणं मट्टिय ताहे ॥४९॥ (४७०) विटय बंधण धरणे अगणी तेणे य द डियकखोमे । उउबद्ध धरण बंधण वासासु अबघणा ठवणा ॥५०।। (४७२) - अणावायमसंलोए परस्सऽणुवघाईए । समेअणझुसिरे यावि अचिरकालकयंमि अ
१ भ्रमरीगृहं । २ इयं गाथा अवचूरिमध्ये न दृश्यते किन्तु उद्धारकृता द्रोणीयवृत्तिसमलंकृतीघनियुक्तितः समुध्धताऽतोऽङ्कोपि द्रोणीयवृत्तेरिति ज्ञेयम् ॥०॥
॥४४५||
Jain Education Internatiorial
For Privale & Personal use only
www.jainelibrary.org