________________
श्रीमती पनियुक्तिः १२५०॥
भावचल'-यच्छकट गमनाभिमुख वर्तते, तत्र शकटपतौ भद्रके सति यावत्साधुलेप गृहणाति, तावन्न योत्रयति |||
लेपे वत्सादि बलीवन , पश्चादत्सूरे योत्रयति, ततो बलीव नामन्तरायं भवति । 'जुत्तेति द्वार, बलीवईयुक्तेऽपि शकटे
द्वाराणि। एवमेवान्तराय' भवति०, साधु दृष्ट्वा वित्रासे२ बलीवनां, गन्त्रीचलने च लेप गृहणत आत्मविराधना भवति ।।५९६॥ 'वच्छे ति द्वारमाह
वच्छो भएण णासइ, भंडिक्खोभेण (प्र.य) आयवावत्ती ।
आया पवयण साणे, काया य भएण णासंति ॥५९७॥ आसन्नवर्ती वत्सस्तं ३साधु पश्यन् भयेन पटकायान् व्यापादयति, यदि गन्त्रीबद्धस्तदा भयेन नश्यन् गन्त्र्या| क्षेप करोति, तेन 'भडिखोभेण" गन्त्रीक्षोभेनात्मव्यापत्तिर्भवति । 'साण'त्ति हार,-श्वाऽक्ष जिह्वया लिखति तत्र | लेप लातो द्विधाऽऽत्म-प्रवचनोपघातः, भयेन नश्यता कायाश्च विनाश्यन्ते ॥५९७॥ 'जलपुढवि'त्ति द्वार
जो चेव य हरिएसुं, सो चेव गमो उ उदगपुढवीसु ।
संपाइमा तसगणा, सामाए होइ चउभंगा ॥५९८॥ य एव हरितबोजेषु ४गमोऽसावेवोदकपृथिव्योज्ञेयः । अत्रापि पदद्वयेन भङ्गाः कार्याः, 'संपाइम'त्तिद्वार
॥२५०॥ १ तावच्छफटे न युनक्ति बलीवन , पश्चादुत्सूरे युनक्ति ।। २ विधासने 151 ३ साधु दृष्ट्वा नश्यन् भयेन । ४ गम:-अधिगमः ।।
Jain Educat
i onal
For Privale & Personal use only
Wjainelibrary.org
.