________________
श्रीमती पनियुक्तिः ॥३०॥
सभेदपटकाययतना।
पृच्छायां त्रयस्त्रिका भवन्ति, पुरुषः स्त्री नपुंसकं च, एकैकस्त्रिप्रकारः, बाल-तरुण-वृद्ध-भेदात् , एवमेते | त्रयस्त्रिका भवन्ति । तथा तेनैव गच्छता, षटके-पृथिव्यादिलक्षणे प्रथमा पृथिवीकायस्य त्रिपञ्चविधा यतना, तत्र त्रिविधा सचित्तादिभेदात्, पञ्चविधा कृष्ण-नील-रक्त-पीत-शुक्लभेदात्, अथवा त्रयः पञ्चकाः पञ्चदशभेदाः, तथाहि-सचित्तः पृथिवीकायः कृष्णादिभेदात्पश्वधा, एवं मिश्रोऽचित्तोऽपि, एवं पञ्चदशप्रकाराः स्युः । तथा चाप्काये द्विविधा त्रिविधा च, भौमा-न्तरिक्ष-भेदाद् द्विधा, सचित्तादिभेदात् त्रिधा । शेषेषु तेजो-वनस्पति-प्रसाख्येषु सचित्तादिभिस्त्रिधा ॥४७॥ आद्यद्वारमाह
पुरिसो इत्थि-णपुंसग, एक्केको थेर मज्झिमो तरुणो ।
साहम्मि अण्णधम्मिअ-गिहत्थदुग अप्पणा तइओ ॥४८॥ स चैकको नवविधोऽपि साधर्मिकोऽन्यधार्मिकश्च स्यात् । कियन्तस्तेन प्रष्टव्या इत्याह-'गिहत्य-साधर्मिकान्यधार्मिकगृहस्थद्वयं आत्मना तृतीयो युक्त्यान्वेषणं करोति, सार्मिकस्य प्रत्ययिकत्वात् ॥४८॥ तदभावे किमित्याह
साहम्मिअपुरिसासइ, मज्झिमपुरिसं अणुण्णविअ पुच्छे । सेसेप्नु होति दोसा, सविसेसा संजईवग्गे ॥४९॥
मार्गे
पृच्छाविधिः।
॥३०॥
Jain Educatil
For Private & Personal Use Only