SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनिर्युक्तिः ॥७१॥ विहिपुच्छासणी, सोउं पविसे ण वाहि संचिक्खे । उग्गमदोस भएणं, चोयगवयणं बहि ठाउ || १४३ ॥ विधिपृच्छया सनिं श्रुत्वा तद्गृहे प्रविशेत्, न बहिः सन्तिष्ठेत् उद्गमदोषभयात् मा भूत् साधुमुद्दिश्य किञ्चिद् आहारं सञ्ज्ञी कुर्याद्. एवमुक्ते सत्याचार्येण नोदकपक्षः तत् किम् ? इत्याह- 'बहिं०' बहिरेव तिष्ठतु मिक्षावेलां यावत्, मा भूत् - प्राघूर्णक इति कृत्वा आहारं कुर्यात् श्रावकः || १४३ || एवमुक्ते आचार्य आह- सोच्चा दहूणं वा बाहिठिअं उग्गमेगयर कुज्जा । अप्पत्तपविट्ठो पुण, चोयग ! दट्ठे णिवारेज्जा ॥१४४॥ श्रुत्वा अन्यस्मात् स्वयं वा दृष्ट्वा बहिः स्थितम् उद्गमादीनामेकतरं कुर्यात्, अप्राप्तवेलायाम् एष बहिस्तिष्ठतो दोषः । प्रविष्टः पुनरसौ साधुरुद्गमादि निवारयेद् दृष्ट्वा || १४४ || किश्च -- उग्गमदोसाईणं, कहणा उप्पायनेसणाणं च । तत्थ उ णत्थि सुण्णे, बाहि सागार कालदुवे ॥ १४५॥ उद्गमोत्पादनैषणादोषान् कथयति, यदि शुद्ध भक्त ततस्तत्रैव सञ्ज्ञिगृहे भोक्तव्यम्, तदभावे शून्यगृहे याति, अथ तत्राऽपि सागारिकास्ततो बहिर्याति, अथ तत्राऽपि तथैव ततः कालद्वयं ज्ञातव्यम्, -दिनः स्वल्पो महान् वा, Jain Education International For Private & Personal Use Only अप्राप्तवेलायामपि बहिस्तिष्ठत दोषः । ॥७१॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy