________________
गमन-विधिः।
मती
युक्तिः ३७॥
सभए वासत्ताणं, अच्चुदए सुक्खरुक्ख तरणं वा ।
णइ-कोप्पर-वरणेणं, भोमे पडिपुच्छि आगमणं ॥६४॥ सभए-स्तेनादिभयोपेते वर्षात्राणं प्रावृत्य व्रजति, अत्युदके शुष्कवृक्षारोहणं कर्तव्यं, स नास्ति, ततस्तरण्डं गृहीत्वा तरति, उतोऽन्तरिक्षजः । इतरमाह-यद्यग्रे नदी स्यात् वक्ररूपा, तदा नदीकूपरेण व्रजति, [नदी परिहत्य इत्यर्थः] अथ वरणेन सेतुबन्धेन याति । एवं भौमे प्रतिपृच्छय कश्चित्पुरुष गमनं कर्तव्यं ॥६॥ वरणेन कीदृशेनेत्याह
गंगि-परं-परपारिसाडि-सालंबवज्जिए सभए ।
पडिवक्खेण उ गमणं, तज्जाइयरे व संडेवा ॥६५॥ न एकाङ्गी-अनेकाङ्गी-अनेकेष्टिकादिनिर्मितः, 'परंपर' इति परम्परप्रतिष्ठः-व्यवधानप्रतिष्ठः, 'परिसाडी'त्ति गच्छतो यत्र धूल्यादि पतति, 'सालंबवज्जिए ति सावष्टम्भलग्नरहितः, सभयः ( यत्र व्यालादयः शुषिरेषु सन्ति)। यद्येभिर्गुणैर्युक्तः स्यात् तदा न गन्तव्यं, संक्रमे तस्मिन् प्रतिपक्षेन-एकाङ्गयपरम्परादिना गन्तव्यम् । भङ्गाश्चात्र
॥३७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org