SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ गमन-विधिः। मती युक्तिः ३७॥ सभए वासत्ताणं, अच्चुदए सुक्खरुक्ख तरणं वा । णइ-कोप्पर-वरणेणं, भोमे पडिपुच्छि आगमणं ॥६४॥ सभए-स्तेनादिभयोपेते वर्षात्राणं प्रावृत्य व्रजति, अत्युदके शुष्कवृक्षारोहणं कर्तव्यं, स नास्ति, ततस्तरण्डं गृहीत्वा तरति, उतोऽन्तरिक्षजः । इतरमाह-यद्यग्रे नदी स्यात् वक्ररूपा, तदा नदीकूपरेण व्रजति, [नदी परिहत्य इत्यर्थः] अथ वरणेन सेतुबन्धेन याति । एवं भौमे प्रतिपृच्छय कश्चित्पुरुष गमनं कर्तव्यं ॥६॥ वरणेन कीदृशेनेत्याह गंगि-परं-परपारिसाडि-सालंबवज्जिए सभए । पडिवक्खेण उ गमणं, तज्जाइयरे व संडेवा ॥६५॥ न एकाङ्गी-अनेकाङ्गी-अनेकेष्टिकादिनिर्मितः, 'परंपर' इति परम्परप्रतिष्ठः-व्यवधानप्रतिष्ठः, 'परिसाडी'त्ति गच्छतो यत्र धूल्यादि पतति, 'सालंबवज्जिए ति सावष्टम्भलग्नरहितः, सभयः ( यत्र व्यालादयः शुषिरेषु सन्ति)। यद्येभिर्गुणैर्युक्तः स्यात् तदा न गन्तव्यं, संक्रमे तस्मिन् प्रतिपक्षेन-एकाङ्गयपरम्परादिना गन्तव्यम् । भङ्गाश्चात्र ॥३७॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy