SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीमती बोधनियुक्तिः ॥१०॥ पथि द्रव्यक्षेत्रकालभावेन प्रत्युपेक्षणा। न स्युः, 'पच्चा०' एकस्मिन पथि गच्छतां दिवा प्रत्यपायोऽन्यत्र च रात्रौ प्रत्यपायस्तत्र निरूप्य गन्तव्यम् , 'जा' अयं गमनविधिः ॥२१६॥ एतां गाथां व्याख्यानयन्नाह -- सो चेव उ (प्र.य) णिग्गमणे, विही उ जो वण्णिओ उ एगस्स। दव्वे खेते काले, भावे पंथं तु पडिलेहे ॥२१७॥ ___ स एव विधिः य एकस्य निर्गमने 'चरिमाए संदिद्वे'त्याद्युतः । पथि व्रजतामयं विधिः । 'दव्वे' द्रव्यादिभिमार्ग प्रत्युपेक्षते ॥२१७।। द्रव्यादिव्याख्यामाह-- कंटग-तेणा वाला, पडिणीया सावया य दव्वंमि । सम-विसम-उदय-थंडिल, भिक्खायरि अंतरा खेत्ते ॥२१८॥ कण्टकस्तेनश्वापदव्यालप्रत्यनीकानां पथि यत् प्रत्युपेक्षणा सा द्रव्यविषया । समविषमोदकस्थण्डिलभिक्षाचर्यादीनामन्तराले या या प्रत्युपेक्षणा सा क्षेत्रतः ॥२१८॥ कालत आह दिअ राउऽपच्चवाए य, जाणइ सुगमदुग्गमे काले । भावे सपक्ख परपक्ख-पेल्लणा णिहगाईया ॥२१९॥ । १ न्नाह भाष्यकार: ॥kil ॥१३॥ Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy