________________
नर्युक्ति
थाः
११॥
Jain Education International
। परिशिष्ट - १ ।
|| ओघनियुक्तिउद्वार - गाथाः ॥
अरिहंते वंदित्ता चउदमपुत्री तहेव दसपुत्री । एक्कारसंग सुत्तत्थ - धारए सव्व साहू य दुविशेवकमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे वय - समणधम्म संजम वेयावच्च च बंभगुत्तीओ । णाणाइतियं तव -कोहणिग्गद्दाइ य वरणमेवं पिंड विसोही समई- भावण पडिमा इंद्रियगिगेहो । पडिलेद्दण- गुत्तीओ अभिग्गहा चैत्र करणं तु उधे रहरणं वासावामासु पायलेहणिया । वड उंचर पिलंखू तस्स अलंभभि चिंचिणिया बारमअंगुल दीक्षा अंगुलमेगं तु होइ वित्थिष्णा । घण-मसिणणिव्वणा वि अ पुरिसे पुरिसे य पत्तेय || ६ ||[६१] उमओ नहसठाणा सचित्ताचित्तकारणा मसिणा । आउक्काआ दुविहो भोमो तह अंतलिक्खो जंघद्धा संघट्टा णाभी लेवो परेण लेवुवरिं । एगो जले थलेगो निप्पगले तीरमुस्सग्गो दगतीरे ता चिट्ठे णिष्पगला जाब चोलपट्टो अ । समए पलंबमाणं गच्छई कारणं अप्फुसंतो १ अवचूरिस्थेमा गाथा तथा आव० नियुक्ति'था ६६५ तमेय गाथा० । सं ।
||५|| [६०]
अ
For Private & Personal Use Only
॥ ३॥
11211
॥२॥
[ ४ ]
॥४॥ [५]
॥७॥ [६२]
||८|| [ ६८ ]
11811 [02]
परिशिष्ट १।
॥४४१॥
www.jainelibrary.org