Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
Catalog link: https://jainqq.org/explore/023419/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ BREEET No तपागच्छाधिपतिपूज्याचार्यदेवश्रीमुनिसुन्दरसूरिशिष्यमहागीतार्थसंविग्नशिरोमणिपूज्याचार्यश्रीरत्नशेखरसूरिशिष्यसकलानूचानशिरोवतंसपूज्याचार्यश्रीजिनहंससूरिशिष्यपूज्यपंन्यासप्रवरश्रीराजमाणिक्यगणिविरचितः प्रबोधदीपिकावृत्तिसमलङ्कृतः पूर्वाचार्यविरचितः । मन्नह जिगाण आग स्वाध्यायः सम्पादकाः संशोधकाश्च जैनशासनशिरोमणिपूज्यपादाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टप्रभावकगुरुगच्छविश्वासधामपूज्यपादाचार्यदेवश्रीमद्विजयगुणयशसूरीश्वराणां चरणारविन्दभ्रमरप्रवचनप्रभावकपूज्यपादाचार्यदेवश्रीमद्विजयकीर्तियशसूरीश्वराः Page #2 -------------------------------------------------------------------------- ________________ / / ऐं नमः । / / / धरणेन्द्र - पद्मावती - परिपूजित श्रीशंखेश्वरपार्श्वनाथाय नमः 11 pU.A. श्रीविजयरामचन्द्रसूरिस्मृति - संस्कृत - प्राकृतग्रन्थमाला-क्रमाङ्क - 30 शासनशिरताजसूरिरामचन्द्रदीक्षाशताब्दीग्रंथमाला क्रमाङ्क-27 तपागच्छाधिपतिपूज्याचार्यदेव श्रीमुनिसुन्दरसूरिशिष्यमहागीतार्थसंविग्नशिरोमणिपू. A. zrIratnazekharasUriziSyasakalAnUcAnazirovataMsapU.A.zrIjinahaMsasUriziSya पूज्यपंन्यासप्रवर- श्रीराजमाणिक्यगणिविरचितः प्रबोधदीपिकावृत्तिसमलङ्कृतः पूर्वाचार्यविरचितः 'मन्नह जिणाण आणं' स्वाध्यायः : सम्पादकाः संशोधकाश्च : जैनशासन शिरताज पूज्यपादाचार्यदेव श्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टप्रभावकगुरुगच्छविश्वासधामपूज्यपादाचार्यदेवश्रीमद्विजयगुणयशसूरीश्वराणां चरणारविन्दरजप्रवचनप्रभावकपूज्यपादाचार्यदेवश्रीमद्विजयकीर्तियशसूरीश्वराः Page #3 -------------------------------------------------------------------------- ________________ ग्रन्थनाम : 'मन्नह जिणाण आणं' स्वाध्यायः : पूज्यचिरन्तनाचार्याः ग्रन्थकर्तारः टीकाकर्त्तारः पूज्यपंन्यासप्रवरश्री राजमाणिक्यगणिवराः सम्पादकाः संशोधकाश्च : पूज्यपादाचार्यदेव श्रीमद्विजयकीर्तियशसूरीश्वराः : सन्मार्गप्रकाशनम्, अहमदाबादस्तथा प्रकाशकम् शासनशिरताजसूरिरामचन्द्रदीक्षाशताब्दीसमितिः आवृत्तिः प्रकाशनवर्षम् प्रतय: साहित्यसेवा : प्रथमा : वि.सं. 2069, वीरसं. 2539, I.saM. 2013 शासनशिरताजसूरिरामचन्द्रदीक्षाशताब्दीवर्ष : 400 : रूप्यकाणि 400/ ISBN-978-81-87163-90-9 100 'छीक्षा शताएकी : प्राप्तिस्थान : सन्मार्ग प्रकाशन जैन आराधना भवन, पाछीयानी पोल, रीलीफरोड, अहमदावाद - 380001 फोन : 25392789 Email Sanmargprakashan@gmail.com सूचनम् ज्ञाननिधिव्ययेन मुद्रितोऽयं ग्रन्थोऽतः सम्पूर्णं मूल्यं तत्क्षेत्रे दत्त्वैव स्वामित्वमस्य करणीयं गृहस्थैः सुयोग्यं शुल्कं (नकरो) दत्त्वा चैष पठनीयः । - सन्मार्गप्रकाशनम् Page #4 -------------------------------------------------------------------------- Page #5 -------------------------------------------------------------------------- Page #6 -------------------------------------------------------------------------- ________________ शासन शिरताज, दीक्षायुगप्रवर्तकश्रीजीना श्रीचरणे भावभरी अंजली न्यायाभानिधि पूज्यपाद आचार्यदेव श्रीमद् विजयानंदसूरीश्वरजी (आत्मारामजी) महाराजाना स्वर्गवासना वर्षे जन्मी चूकेला पादराना मा समरथ अने पिता छोटालाल रायचंदना एकमेव सुपुत्ररत्न त्रिभुवनकुमारे दीक्षा माटेनी सार्वत्रिक विपरीत अवस्थाओना वादळांओने स्वपुरुषार्थथी विखेरी भरूच पासेना गंधार तीर्थना आंगणे पू.मु.श्री मंगलविजयजी महाराजाना वरदहस्ते रजोहरण प्राप्त करी पूमु.श्री प्रेमविजयजी महाराज (त्यार बाद सूरीश्वरजी)ना प्रथम पट्टशिष्य रूपे पू.मु.श्री रामविजयजी महाराजनुं नाम धारण कर्युं. ए वखते दीक्षितो अने दीक्षार्थीओने दीक्षानुं प्रदान-आदान करवा माटे जे भीषण रीते झझूमवुं पडतुं हतुं ते परिस्थितिमां पूर्व-पश्चिम जेवो प्रचंड पलटो लाववानो दृढ संकल्प करी एनां मूळ कारणो शोधी एने धरमूळथी उखेडवानो भीष्म पुरुषार्थ तेओश्रीमदे आदर्यो. ए पुरुषार्थनी पायानी शिला "प्रवचन धारा" बनी. अनंत तीर्थकरोने हृदयमां वसावी, जिनाज्ञागुर्वाषाने भालप्रदेशे स्थापी, करकमळमां आगमादि धर्मशास्त्रो धरी, चरणद्वयमां चंचला लक्ष्मीने चांपी, जीठाना अग्रभावे मा शारदाने संस्थापित करी आ महापुरुषे दीक्षा विरोधनी सामे भीषण जेहाद जगवी दीधी. अनेक बाळ, युवा, प्रौढ अने वृद्धोने दीक्षा आपी. एक सामटा परिवारो दीक्षित थवा लाग्या. हीरा बजारना वेपारीओ, मीलमालिको, डओण्क्टरो, एजीनीयरो ane cArTarDa ekAunTanTo पण तेओश्रीनी वैराग्य झरती वाणीने झीली वीर शासनना भिक्षुक बन्या. आ कार्यकाळ दरम्यान तेओश्रीमदूने केई झंझावातो, अपमानो, तिरस्कारो, काचनी वृष्टिओ अने केटकोनी पगथार, काळा वावटाओ, स्थान अने गाममां प्रवेश पण न मळे तेवा कारस्तानोनो सामनो करवो पड्यो. पांत्रीसथी वधु वार तो तेओश्रीने सीवील के क्रिमीनल गूनाना आरोपी बनावी जैन वेषधारीओए ज न्यायनी कोर्ट बतावी. मा समरथना जाया, रतनबाना घडतरपाया, सूरिदाननी आंखनी कीकी अने समकालीन सर्व वडील गुरुवर्योना हृदयहार रूपे स्थान पामेला पूज्यश्रीए जिनाज्ञा अने सत्यवादिताना जोरे ए बधां ज आक्रमणोने खाळी विजयश्री प्राप्त करी. पू.मु.श्री रामविजयजी महाराजामांथी पूआ श्री विजय रामचंद्रसूरीश्वरजी महाराजाना रूपे विख्यात बनेला तेओश्रीमद् व्याख्यान वाचस्पति, परम शासन प्रभावक, महाराष्ट्रादि देशोद्धारक, दीक्षायुग प्रवर्तक, जैन शासन शिरताज , तपागच्छाधिराज जेवा 108थी य वधु सार्थक बिरूदोने पामी जैन शासनने आराधना, प्रभावना अने सुरक्षाना त्रिवेणी संगमथी परिस्नात करता रह्या. कट्टरमां कट्टर विरोधी वर्गने पण वात्सल्यथी निहाळता अने पोताना प्रत्ये गंभीर गुनो आचरनारने पण झट क्षमानुं दान करता तेओश्रीए पोताना 77-78 वर्षना सुदीर्घ संयमपर्यायमां मुख्यत्वे दीक्षाधर्मनी सर्वागीण सुरक्षा-संवर्धना करी एनां बीज एवां सुनक्षत्रमां वाव्यां के तेओश्रीना नाम साथे पुण्य संबंध Page #7 -------------------------------------------------------------------------- ________________ धरावता एक ज समुदायमां आजे आशरे 1400 जेटला संयमीओ साधनारत छे. अन्य अन्य समुदायो, गच्छो अने संप्रदायोमां दीक्षा-प्रवृत्तिना वेगमां पण तेओश्रीमद् असामान्य कारणरूप छे एम कोईपण निष्पक्षपातीने कह्या विना चाले तेम नथी. पूज्यपादश्रीजीना दीक्षा स्वीकारनी क्षणे वि.सं. 2068ना पोष सुद 13ना दिने 'zatAbdI'mAM मंगल प्रवेश कर्यो हतो अने पूरा वर्षभर ए निमित्ते दीक्षा धर्मनी प्रभावनानां विधविध अनुष्ठानोनी हारमाळा सर्जाई रही छे. शाश्वत गिरिराज श्री सिद्धगिरि पालीताणा खाते 'सूरिरामचंद्र' साम्राज्यना मोवडी पूज्यो गच्छस्थविर पूज्य आचार्यदेव श्रीमद् विजय ललितशेखरसूरीश्वरजी महाराजा, वात्सल्यनिधि पूज्य आचार्यदेव श्रीमद् विजय महाबलसूरीश्वरजी महाराजा, गच्छाधिपति पूज्य आचार्यदेव श्रीमद् विजय पुण्यपालसूरीश्वरजी महाराजा, प्रवचन प्रभावक पूज्य आचार्यदेव श्रीमद् विजय कीर्तियशसूरीश्वरजी महाराजा आदि दशाधिक सूरिवरो, पदस्थो, शताधिक मुनिवरो अने पंचशताधिक श्रमणीवरोनी निश्रा-उपस्थितिमां पंच दिवसीय महामहोत्सवना आयोजन साथे प्रारंभायेल 'दीक्षा-zatAbdI'nI भारतभरमां अनेक स्थळे भावसभर उजवणी थई छे अने थई रही छे. पूज्यश्री साथे संकळायेलां स्मृति स्थानो-तीर्थोमां पण विधविध उजवणीओ आयोजायेल छे. समुदायना अन्य अन्य सूरिवरो आदिनी निश्रा-उपस्थितिमां य राजनग2, सुरत, मुंबई वगेरे स्थळोमां प्रभावक उजवणीओनां आयोजनो थयां अने थई रह्यां छे. आ सर्वे उजवणीओना शिरमोर अने समापन रूपे पूज्यपादश्रीजीनां दीक्षा स्थळ श्री गंधारतीर्थना आंगणे वधुमां वधु संख्यामां चतुर्विध श्रीसंघने आमंत्री दिगदिगंतमां गाजे एवो दीक्षादुंदुभिनो पुण्यघोष करवाना य आयोजनो गुरुभक्तो अने समिति द्वारा आयोजाया छे. दीक्षा शताब्दी वर्षमां जिनभक्ति, गुरुभक्ति, संघ-शासन भक्तिनां विविध अनुष्ठानो जेम आयोजाया छे तेम वधुमां वधु संख्यामां मुमुक्षुओ महात्माओ बने एवा दीक्षा-महोत्सवो पण आयोजाया छे. साथोसाथ ज्ञान सुरक्षावृद्धि, अनुकंपा अने जीवदयादिनां संगीन कार्यो करी पूज्यपादश्रीजीना आज्ञा साम्राज्यने आदरभरी अंजली समर्पवा यत् किचिंत प्रयत्नो कर्या che. A mahad योजनाना ज एक भागरूपे प्राचीन-अर्वाचीन श्रुत-प्रकाशननुं सुंदर अने सुदृढ कार्य हाथ उपर लेवायुं छे. सूरिरामचन्द्र साम्राज्यना वर्तमान गच्छाधिपति प्रवचन प्रदीप पूज्यपाद आचार्यदेव श्रीमद् विजय पुण्यपालसूरीश्वरजी महाराजाना आज्ञाशीर्वादने झीली प्रवचन प्रभावक पूज्यपाद आचार्यदेव श्रीमद् विजय कीर्तियशसूरीश्वरजी महाराजाना शास्त्रीय मार्गदर्शन अनुसारे विविध श्रुतरत्नोनुं प्रकाशन 'शासन शिरताज सूरिरामचंद्र दीक्षा शताब्दी ग्रंथमाळाना' उपक्रमे निर्धार्युं छे, तेना पच्चीसमा पुष्परूपे पंन्यास श्री राजमाणिक्यगणि विरचित प्रबोधदीपिकावृत्ति सह पूर्वाचार्यविरचित 'मन्नह जिणाण आणं' स्वाध्यायः ग्रंथनुं प्रकाशन करतां अतीव आनंद अनुभवीए छीए. आ ग्रंथनुं संशोधन-संपादन करीने मुद्रण कार्यनुं मार्गदर्शन आपीने प्रवचन प्रभावक pU.A.zrI.विजय कीर्तियशसूरीश्वरजी महाराजाए महद् उपकार karyo che to सन्मार्ग प्रकाशन, अमदावादे पण खूब ज जहेमतथी मुद्रण-प्रकाशन व्यवस्थामां पूरेपूरो सहयोग आप्यो छे ते बदल अमो तेओ सहुना उपकृत छीए. सौ कोई आ पुस्तकना पठन-पाठनादि द्वारा ज्ञानावरणीयादि कर्मोनो क्षयोपशम पामी मुक्ति मार्गमां आगळ वधी आत्म-श्रेय साधे ए ज अंतर-भावना. वि.सं. 2069, पोष सुद-7 शुक्रवार ता. 18-1-2013 4 शासनशिरताज सुरिरामचंद्र दीक्षाशताब्दी समिति Page #8 -------------------------------------------------------------------------- ________________ समर्पणम सिंहसतास्वामी जिनशासनशिरताज पूज्यपाद आचार्यदेव श्रीमद् विजय रामचंद्रसूरीश्वरजी महाराजा एक सदी जेटला विराट समयखंडमां पथरायेलुं, सेंकडो घटनाओने समावी लेतुं, हजारो परिचितो साथे संकळायेलुं अने लाखो vyaktione स्पर्शतुं तेओश्रीनुं जिनशासन समर्पित समग्र जीवन एक विहंगावलोकनथी nihALIe to temanA mukhya be गुण नजर सामे तरी आवे - भीम अने कांत ! वीररसथी धगधगतो भीमगुण अने शांतरसथी छलोछल थतो कांतगुण ! पोताने दझाडनाराओने एमणे निर्मळ वात्सल्यथी नवडावी दईने सदा शांतरसनो अनुभव कराव्यो छे अने जिनशासनने दझाडनाराओने एमणे सदा धगधगता अंगारा जेवा वीररसनो परिचय कराव्यो छे... पोताना अपराधीओने एमणे सदा मित्र ज मान्या छे, पण जिनशासनना अपराधीओने एमणे क्यारेय मित्र नथी मान्या - वर्षोथी निकटतम हता तो पण. देवगुरु प्रत्ये भक्तिभीनां अने भक्तो-विरोधीओ सौ प्रत्ये करुणाभीनां एमनां निर्विकार नयन शासनरक्षा अने चोयणा-पडिचोयणां आदि प्रसंगोमां लालघुम पण थई शकतां हतां... जोतां वेंत आकर्षी ले एवुं मोहक स्मित सर्जता बे होठने तेओ सत्यरक्षा प्रसंगे सामेवाळाने ध्रुजावी दे ए रीते भीडी पण शकता हता... अमृतनिझरवहावता तेओना कोमल करकमल धर्म उपरना आक्रमणोने मारी हठावती कराल करवाल पण बनी शकता हता. साथे कोण कोण छे, केटला छे..... सामे कोण कोण छे, केटला छे ? - आवुं बधुं जोवा बेसवानुं एमना स्वभावमां ज नहोतुं. एमनी नीति स्पष्ट हती. जिनमतना आग्रही सौ मारी साथे ज छे अने निजमत के जनमतना आग्रहीओ सौ मारी सामे छे. पछी भले ए पासे होय के दूर होय ! तेमनी आवी छाप विरोधीओमां पण हती. श्रीसंघमां उत्पन्न थयेला प्राय: तमाम विवादोमां प्रचंड लोकमत अने प्रबल लोकहित साम सामे टकरायां हतां - आवी स्थितिमां लोकमत तरफ झूकी जईने लोकप्रिय बनवानो विचार पण एमने नहोतो आव्यो, बलके तमाम आक्रमणो अने आकर्षणोने अवगणीने तेओ लोकहितने वळगी रह्या हता. कारण के तेओ साचा संघहितचिंतक हता. संघने सन्मार्गे दोरवानी भावना स्वरूप संघवात्सल्यथी तेओनुं हृदय छलोछल हतुं. तेमना व्यक्तित्त्वनुं एक तेजदार पाड्युं हतुं - स्पष्ट निर्णय शक्ति. तुला राशि अने तुला लग्न लईने जन्मेला पूज्यश्रीमां त्राजवाना बंने पल्लाने न्याय आपवानी कळाकुशळता जन्मजात हती. विवादास्पद मुद्दाओनी चर्चाओमां दर वखते पक्षनुं सुकान तमाम वडीलो तेओने ज सोंपता. तेमनुं निवेदन चतुर्विघ संघना अग्रणीओ खूब गंभीरतापूर्वक सांभळता. बोलायेलो शब्द एमणे क्यारेय पाछो लेवो पड्यो नथी के फेरवी तोळवो पड्यो नथी ! Page #9 -------------------------------------------------------------------------- ________________ आक्षेपो अने आवेशो, आरोपो अने आक्रोशो, अपयशो अने अपमानोना झेरना घूंटडा गळे उतारीने जगतने तो एमणे स्मितभर्या चहेरे अमृतभर्युं सत्य ज आप्युं che. are ! jhera रेडनाराओ उपर पण एमणे तो करुणा अमृत ज वरसाव्युं छे. एमने नहि समजनाराओए एमने विषे फेलावेली गेरसमजनी तोतिंग इमारत एमना फक्त एकाद प्रवचनथी के एमनी फक्त एकाद मुलाकातथी कडकभूस थईने तूटी पड्यानां देष्टांतो संख्याबंध छे. भक्तो अने शिष्योना हृदयमां आसन जमाववुं आसान छे. गुरुदेवना हृदयमां स्थान मेळववुं कठिन छे. ज्यारे विरोधीओना हृदयमां बिराजमान थवुं अशक्य प्राय: छे. तेओश्रीए शिष्यो, भक्तो अने गुरुदेवोनी साथोसाथ विरोधीओना हृदयने पण वश कर्युं हतुं. एमना वशीकरण मंत्रो हता - न्यायनिष्ठा, विनयशीलता अने करुणा ! दर्शन मोहनीय कर्मना क्षयोपशमथी पावन बनेला ज्ञानावरणीय कर्मना अद्भुत क्षयोपशमे एमने सर्वोत्तम गीतार्थ बनाव्या. ज्ञान एवुं पाम्या के एमणे करेला शास्त्रार्थने सफळतापूर्वक कोई पडकारी शक्युं नहि.. अने दर्शन तेमज चारित्र मोहनीयकर्मना अद्भुत क्षयोपशमे एमने अनुपम संविग्न बनाव्या. श्रद्धा एवी पाम्या के गमे तेवी धाकधमकी अने शेहशरम, स्वीकारेला सत्यने एमनी पासेथी छोडावी शकी नहि. ज्ञान श्रद्धाना आ मोंघेरा घरेणांमां मघमघाट वेर्यो अओघ प्रवचन लब्धिए ! पूज्यपादश्रीजीनो पूर्ण परिचय एक ज पंक्तिथी पामवो होय तो गातां रहो पूज्यपाद महोपाध्याय रचित समकित सज्झायनी आ कडी 'संवेगरंगतरंग झीले मार्ग शुद्ध कहे बुधा !' अत्यंत विपरीत वातावरण वच्चे शास्त्रीय सत्यो, संयमधर्म, शुद्ध धर्मविधि अने सद्गव्यव्यवस्थाना संरक्षण-संवर्धननां लगभग एकल पडे एमणे करेलां अगणित कार्यो बुद्धिनी पहोंचनी बहार छे... ज्यां बुद्धि ज न पहोंची शके, त्यां शब्दोनुं तो शुं गजुं ? जीवनना प्रथम-उपदेशथी लई अंतिम मार्गदर्शन सुधी प्रत्येक स्व-पर-उपकारक विचारवचन-वर्तनमां 'samyagdarzana'nI धरीने अकबंध जाळवनारा; माटे ज जैन शासन शिरताज, तपागच्छाधिराज, भावाचार्य भगवंत जेवा सेंकडो सार्थक बिरूद धरावनारा, सदाय जिनाज्ञाना धारक अने वाहक सुविशुद्ध प्ररूपक, दर्शनशुद्धिधारक परमतारक परम श्रद्धेय परमगुरुदेवश्रीना विशुद्ध करकमळोमां तेओश्रीना दीक्षा-शताब्दी वर्षे सादर समर्पणम् 6 लि. - विजय कीर्तियशसूरि Page #10 -------------------------------------------------------------------------- ________________ दीक्षाशताब्दीसमर्पणम् आसीदिह खलु भारतवर्षे रत्नाकरो गुणरत्नानां, हितकारी पापिजनानां, अनुसारी शिष्टानाम्, आदर्शः प्रभावकानां, प्रकर्षः पुण्यराशीणां, निलयो यतिधर्माणां, मन्दिरो माहात्म्यानां, निकेतनो धर्मकर्माणाम्, आकर आश्चर्याणां, विशारदो विद्वज्जनानां, मूर्धन्यः सज्जनानां, ज्येष्ठो जैनानां, श्रेष्ठः श्रमणानां, मुकुटो मौलीनां, दृष्टान्तो धर्माचार्याणां, प्रसिद्धः प्राज्ञजनानामिव श्रीश्रीश्रीविजयरामचन्द्रसूरीश्वरो नाम जैनाचार्यः । जानन्ति जैनजगदम्बरतले तंभास्वरायमाणं कोटिशो जना यथा, अभिजानीयुरज्ञातारोऽपि कोटिशोस्तथा, परिचिचायिषामस्तदर्थं महाप्रभावकं युग्पुरुस्स्मेन्म्। विद्यत इह भारतवर्षीयगुर्जरराज्ये कश्चन लघुग्रामो 'दहेवाण' इति नाम्ना । प्राप्तो वैक्रमीये 1952 तमे संवत्सरे फाल्गुनमासस्य कृष्णचतुर्थीदिने समरथमातृकृक्षितस्तत्र जन्म । स्थित आसीत्तदा छोटालालनामा बालस्य पिता पादराग्रामे स्वगृह एव । सञ्जातं दशदिनाभ्यन्तरैव पुत्रमुखदर्शनात्पूर्वं तत्पितुःपञ्चत्वम् । प्रतिष्ठापितं निश्चिदिनानन्तरं 'त्रिभुवन' इत्यभिधानं तस्य । संजातः सप्तमवर्षे मातृविर्ह्ः। विरहितो मातापितराभ्यां लालितः पालितश्च प्रपितामह्या र्त्न्देव्या। प्रदत्ता संस्कारसंपत्तिः । संपन्नो जनयन्नानन्दं गृहजनानां क्रमेण नववार्षिकः स बाल: पाद्राग्रामे। ___ समुल्लसितः संस्कारसम्पदाढ्यतया त्रिभुवनस्य दीक्षाग्रहणाऽभिलाषः । अनिच्छता गृहजनानामनाख्यायैव निर्गतो गेहाद् । ज्ञातंगृहजनैर्यद् - 'गतो दीक्षाग्रहणायेति' तस्मादुत्थितो गृहे हाहारवः । निश्चितं गृहजनैः 'आनेयः कथञ्चिदपीति' / आनीतोऽन्विष्य बान्धवजनैर्बलामोटिकया । तदेवंस्थिते - न क्रियते केनाऽपि दीक्षादानाय प्रयत्नः । अतः प्रकाशिता वार्ता वर्तमानपत्रे, यद् - 'न दातव्या केनाऽपि प्रव्रज्या त्रिभुवनाय, भविष्यत्यन्यथा दण्डा) दातेति । न भीत एतस्मादपि कुमारः । अप्यभिहितं परिजनं प्रति यद् 'ग्रहिष्यामि दीक्षां स्वयमेवाहं चेद् भविष्यति तदा कस्य दण्डार्हतेति ?' / सजाता एतद् वाक्यश्रवणाद् विस्मितानना इव, विस्फारितेक्षणा इव सर्वे स्वजनाः । / ततश्च व्यतीत एतद्वार्ताऽनन्तरं कश्चित्कालः । प्रयातः पुननर्दीक्षाग्रहणाऽभिप्रायेण गेहाद् । अनापृच्छयैव गृहजनान्दीक्षितो गुप्तरूपेण तीर्थरूपे गन्धारनगरे मुनिश्रीमंगलविजयसत्तमेन त्रिभुवनः । प्रकटायितमासीत्तदा दीक्षाऽवसरे दीपचतुष्टयम् । दृष्ट्वा वारिधिवेलावृद्धिहाससमुत्पन्नप्रचण्डझंझावातेनाऽप्यनिर्वातदीपज्योतिम्, अवलम्ब्यैतदृश्य, विज्ञाय भाविस्वरूपम्, आकलय्य त्रिभुवनस्याऽऽन्तरङ्गिकं विरागिव्यक्तित्वम्, अनुसृत्य भाविदेशकालाऽवस्थिति, समुच्चारितैषा दीक्षादातृणा भविष्यवाणी, तथाहि-भविष्यसि समुद्भूतकुवादिकपोलकल्पितकुमतादिकृतानैकप्रचण्डझंझावातेऽप्यनिर्वातदीपज्योतिसमदृढस्थिरधीरवीरमानस्स्त्वमिति । प्रतिष्ठापितं तस्य मुमुक्षो-'मुनिः Page #11 -------------------------------------------------------------------------- ________________ श्रीरामविजय' इत्यभिधानम् । प्रव्रज्यानन्तरं मुनिश्रीरामविजयस्याऽवलक्ष्य विशिष्टज्ञानाभ्यासं, आकल्य व्यक्तिप्रतिभां, अवगम्याऽन्तर्मुखतां, सम्प्रेक्ष्य संयमसाधनां, निरीक्ष्य निरीहतादिगुणस्तोमम्, आदिष्टो गुरुवर्यः मुनिश्रीरामविजयः प्रवचनप्रदानाय । __ततश्च प्रवृत्तः प्रथमवर्षानन्तरमेव गोमुखतो गङ्गामिव प्रवचनप्रवाहः । विस्तृत आगामिकाले विस्तीर्णीभूतां भागीरथीमिव । प्रतिबोधिता नैके जनाएतयाऽस्खलितप्रवचनलब्ध्या । उज्जागरिता अनेके सज्जना धर्माऽधर्मविचारस्पष्टीकरणपटुतया । न प्रदत्तः कदापि संसारोपदेशः संसार-प्रवर्धक धर्माभासोपदेशश्च सदा मोक्षकलक्षीतया । आकर्षिता देशनेतागांधीसरदारवल्लभादिसहस्रा जना निस्पृहतागर्भाऽऽकर्षकवक्तृत्वशक्त्या । न भीताः कदाचित् कस्माच्चिदपि सत्यधर्मकथने । न प्रतिघातमापद्यत धर्मप्रदाने । नाऽऽकलितं सत्यधर्मरक्षणाय स्वसम्मानाऽर्हाऽवस्थितिम् । परित्यक्तं सत्यार्थं सम्मानम् । सोढाः सत्यरक्षार्थं नैका विपत्तयः । विलीनीकृतं सत्ये स्वाऽस्तित्वम् । समर्पितं सत्यरक्षणाय स्व्जीव्न्म्। 'परिरक्षणीयं सत्यम्' एतत्सूत्रेण प्रावर्तयत् स्वविवेकम् । उदजागरत् स्वशक्तिम् । नाऽगणयत् लोकवचनीयताम् । नाऽपश्यत् स्वकलङ्करूपताम् । नाऽजानीत स्वशरीरचिन्ताम् । नाऽपेक्षत कदापि कोऽपि जनसहायम् । केवलं लक्ष्यैकदृष्ट्या, कार्यकचिन्त्या, धर्मेकबुद्ध्या, ध्येयैकनिष्ठया, व्यवहत एकाक्यपि सहस्रीभूयः । अभिहितमत एव देशसेवायमेव धर्मं मन्यमानेन देशनेतृणा गांधीना- 'दद्याद् यदि मुनिश्री रामविजयः स्वातन्त्र्योद्बोधकप्रवचनम्, हस्तगतैव तर्हि भारतवर्षस्य स्वतन्त्रतेति । दर्शयेम वयं मुनिश्रीरामविजयस्यैकद्वयोदाहरणेन प्रवचन-शक्तिम् । ___ इतश्च प्रतिवर्ष कर्णावतीनगरे (अहमदाबादनगरे) भद्रकालीमन्दिरे विधीयमानं छागवधं निवारणाय, विहतः प्रतिवीथ्यायां प्रतिरथ्यायां प्रतिचतुष्पथे च । प्रावर्तितं जनजागरणम् । उद्घोषितं हिंसाऽहिंसास्वरूपम् । बोधितं हिताऽहितविभागम् । वर्णितं कार्याऽकार्य्विचार्म्। परावर्तितं ज्ञ्मान्स्म्। कृतं जनसंघटनम् । समुत्पादितो गृहे गृहे हिंसानिवारणनादः । आन्दोलितं हिंसाविरामाऽऽन्दोलनम् । छागवधदिने विशिष्टप्रवचनप्रदानेनैकत्रीकृताः पञ्चाशत्सहस्रा जना हिंसानिवारणाय भद्रकालीमन्दिरे । तिरस्कृतमेकीभूय सर्वधर्मजनैः छागवधकार्यं munishriiraamvijyvcnen| विरतैतेन पूर्णकालीकरूपेण भद्रकालीदेवीपुरः प्रयुक्ता सा हिंसेति । कारयन्त्येतादृशानि विधवाविवाह-उदरम्मभरिशिक्षण-शास्त्रकथितोदिततिथिसिद्धान्तदेवद्रव्याभक्ष्यभक्षणबालदीक्षादिविषयकानि शतसहस्रोदाहरणानि प्रवचनशक्तेः परिचयम् । कृतं सर्वेष्वपि कार्येषु विशिष्टतमं जिनशासनस्य हाईसदृशं दीक्षायुगप्रवर्तनम् । तथाहि-मा भूद् दीक्षाधर्माऽऽसादयितुर्विघ्नोपस्थितिः, तथा च सम्पद्यते समीहितदीक्षाधर्मसिद्धिः, तदर्थ मन्त्रशक्त्येव मुग्धीकृता प्रवचनदानेन नैके गुणीजना दीक्षार्थम् । सम्मुखीकृता नैके परिकरा दीक्स्साग्र्ह्न्नाय्। दीक्षिताः कोटिपतयः । प्रव्राजिता देशभक्ताः । विरञ्जिता सुभाषचन्द्रबोझवर्येण सह स्वातन्त्र्यान्दोलने कार्य निर्वहन प्राणलालवर्यस्तत्सदृशाश्च नैके जनाः । विरक्तिकृता AbAla'GganAdayaH / Page #12 -------------------------------------------------------------------------- ________________ दीक्षाधर्मस्योत्कटानुरागतया, दीक्षाधर्मे चित्तस्याऽनिवर्तकप्रसरतया, दीक्षाधर्माय हृदयस्य स्थैर्यास् - तिरेकतया च प्रकटयन् गृहे गृहे दीक्षादीपम्, प्रज्वालयन् हृदये हृदये दीक्षाभावज्वालाम्, योजयन् जनमानसं दीक्षाधर्मेण, सज्जीकुर्वन्नाऽऽबालगोपालजनं दीक्षाधर्माय, अनुसरन् 'दीक्षाधर्मादेव श्रेय: ' इति जिनवचनं, विज्ञापयन् दीक्षाधर्मस्य स्वरूपं, प्रतिष्ठिताः सहस्रा जना दीक्षाधर्मे । जयजयारवकृतो जगति दीक्षा धर्मस्य । एवमेव विहरमाणो भारतभूमौ kurvantra'nekadhA निष्प्रतिमाऽऽराधनां, समुज्जवल - शासनप्रभावनां, समुत्कटशासन-सुरक्षां षन्नवतितमे वयसि स्वर्यातः सूरीश्वरस्तदा निर्गता भारतवर्षीयाऽतीव श्रेष्ठान्तिमा यात्रा । समुपस्थिता लक्षशा जनाः सूरीश्वरस्य दर्शनार्थम् । प्रदत्तोऽश्रुपूर्णनेत्रैः श्रद्धाञ्जली । प्रकाशिता 'परिसमाप्तो जाज्वल्यमानधर्मयुगः' इति नानावार्ता नानाविधासु समाचारपत्रिकासु । प्रवृत्तं स्वयमेव श्रद्धांजल्यर्पणरूपेण कर्णावती-मुम्बापुर्याद्यनेकनगरग्रामादिषु कार्यविरामोद्घोषणम् । तथा च विनिर्मितमुपकारस्मृत्यर्थं कर्णावतीनगरे साबरमतीनामाऽऽस्थाने रामनगरे ' सूरिरामचंद्रस्य ' बृहत्स्मृतिमंदिरम् । निर्माणकार्यं प्रारभत् विंशतिवर्षपूर्वाद् । निर्मितं प्रायः त्रिंशद्कोटीमितद्रविणव्ययेन 'स्मृतिमंदिरम्' नामा प्रासादः । प्रतिष्ठा कृता एतन्मन्दिरस्य 2058 तमे वैक्रमीयसंवत्सरे समर्पणतीर्थगच्छाधिपतिपूज्यपादाचार्यदेव श्रीमद्विजयमहोदयसूरीश्वरैः । प्राचलत् स्मारकस्य प्रतिष्ठायाः सप्तविंशतिदिनाऽऽत्मको महामहोत्सवः । अभजदेष महोत्सवो भारतवर्षे गौरवाऽर्हताम् । आसीद् भारतवर्षीयमहामहोत्सवेष्वनितराऽसाधारणीभूत एष महोत्सवः । प्रसिद्धिं गतमसौ कलाकौशलेन भारतवर्षे । आवहति दर्शनमेतस्य जीवनसौभाग्यम् । दर्शनीयमवश्यं जाघन्येन जीवन एकवारमैतन्निकेतनम् । प्रान्ते विरामात्पूर्वं वितर्कयामस्तावदन्तिमशतवर्षं यावद् नाऽभवद् 'सुविशुद्ध सिद्धांत देशनांदक्ष' इत्यादि प्रवचनविषयेऽपि नैकोपाधिधारकोऽप्रतिहतवाक्शक्तिप्रसरयिता महापुरुषो । अस्ति वैक्रमीये 2069 तमे शरदि पोषशुक्लत्रयोदश्यां धर्मपुरुषस्य दीक्षाशताब्देः पूर्णताकालः । समर्पयेमरेतस्मिन् वर्षे रक्तस्य प्रतिबिन्दौ दीक्षाधर्मस्य प्रतिष्ठापकाय, प्रतिरोमे दीक्षादीपस्य प्रज्ज्वालकाय, दीक्षायुगप्रवर्तकायाऽस्मद् गुरुचरणायाऽऽचार्यदेवाय श्री श्री श्रीविजयरामचन्द्रसूरीश्वराय मनसा वचसा कायेन च संकल्परूपेण, सत्यमार्गरक्षारूपेण, सत्यधर्मकथनरूपेण, सत्यधर्ममार्गाऽनुसरणरूपेण च श्रद्धाञ्जलिम् । भविष्यत्येषः श्रद्धाञ्जल्यस्माकं हिताय धर्माय च । तथा च समर्पयाम्येतादृशाय सरस्वतीसूनवैतद्ग्रन्थप्रसूनं श्रद्धाञ्जलिरूपेणैतस्मिन् वर्षे । 'अनुगृह्णन्तु ते हि भगवन्तः करुणाचेतारो भक्तभक्तिं प्रत्यपि निस्पृहसत्तमा एतद्ग्रन्थभक्तिप्रसूनस्वीकरणेनेति' शुभभावनया विरमामि । वर्धमानतपोनिधिपूज्यपादाचार्यदेवश्रीमद्विजयगुणयशसूरीश्वराणां चरणसेवकानां प्रवचनप्रभावकपूज्यपादाचार्यदेव श्रीमद्विजयकीर्तियशसूरीश्वराणां च * चरणकिङ्करो मुनिः 9 Page #13 -------------------------------------------------------------------------- ________________ 1i ना जैनशासनशिरताज, व्याख्यान वाचस्पति, दीक्षायुग प्रवर्तक सुविशुद्ध सिद्धांत देशनादाता, तपागच्छाधिराज, पूज्यपाद आचार्यदेव श्रीमद् विजय रामचंद्रसूरीश्वरजी महाराजाना दीक्षाशताब्दी वर्षमां तेओश्रीमा दीक्षा-युग-प्रवर्तनादि गुणोनी अनुमोदनार्थे pU.A.zrI विजय रामचंद्रसूरिस्मृति संस्कृत-प्राकृतग्रंथमाळाना क्रमांक-30 अने शासनशिरताज सूरिरामचंद्र दीक्षाशताब्दी ग्रंथमाळाना पुष्प-27 रूपे पूर्वाचार्यविरचित मनह जिणाण आण" स्वाध्यायः (पंन्यास श्री राजमाणिज्यगणि कृत प्रबोधदीपिका व्याख्यासह) पुस्तकना प्रकाशननो पुण्यलाभ संप्राप्त करनार श्रीमती चंद्रावतीबेन बालुभाई झवेरी रीलीजीयस ट्रस्ट, रत्नपुरी मलाडमां वि.सं. 2069नी साले जेनशासन शिरताज, दीक्षा युग प्रवर्तक, तपागच्छाधिराज, पूज्य आचार्यदेव श्रीमद् विजय रामचंद्रसूरीश्वरजी महाराजाना शिष्यरत्न गुरुगच्छ विश्वासधाम, वर्धमान तपोनिधि, pU.A.zrI.विजय गुणयशसूरीश्वरजी महाराजाना शिष्यरत्न प्रवचन प्रभावक pU.A.zrI विजय कीर्तियशसूरीश्वरजी महाराजानी निश्रामां 40 श्रमणो, 100 श्रमणीओनी पावन उपस्थितिमां, विमासी ऐतिहासिक चातुर्मास तथा ररपथी वधु सिद्धितपनुं अनेरुं आयोजन थयुं हतुं. ए दरम्यान चातुर्मासमां थयेली ज्ञान-खातानी विशिष्ट उपजमांथी मुंबई-मलाड-रत्नपुरी श्रीमती चंद्रावतीबेन बालुभाई झवेरी रीलीजीयस ट्रस्ट तरफथी शासन शिरताज सूरिरामचंद्र-दीक्षा शताब्दीनी स्मृतिमां आ ग्रंथना प्रकाशननो पुण्य लाभ लेवामां आव्यो छे. अमो ए सुकतनी भावपूर्वकानुमोदना करीए छीए. ली. शासनशिरताज सूरिरामचंद्र दीक्षाशताब्दी समिति Page #14 -------------------------------------------------------------------------- ________________ सझाय समो naOi तवो स्वाध्यायोचितम् अनंत उपकारी श्री अरिहंत परमात्माओ अनंत संसारमां अनंत काळथी रझळतां अनंत दुःखोने भोगवता आत्माओने अनंतकाळ माटे अनंत-सुखना स्वामी बनाववाना महान आशयथी धर्मतीर्थनी स्थापना करे छे. महाविदेह क्षेत्रोमां कायम माटे आवा धर्मतीर्थ स्थापक अरिहंतोनी विद्यमानता होवाथी त्यां धर्मतीर्थ पण कायम माटे होय छे. ज्यारे भारत अने ऐरावत क्षेत्रोमां उत्सर्पिणी अने अवसर्पिणीमां चोवीशचोवीश अरिहंत परमात्माओ चोक्कस समयना अंतरे क्रमश: थई धर्मतीर्थनी स्थापना करता रहे छे. आपणा आ भरत क्षेत्रमां, चालु अवसर्पिणी काळमां चोवीशमा श्री महावीर स्वामी अरिहंत परमात्माए आजथी (वि.सं. 2069नी अपेक्षाए) 25Da9 वर्ष पूर्वे अपापापुरीमां धर्मतीर्थनी स्थापना करी, जे काळनी अपेक्षाए कुल 21000 वर्ष सुधी अखंडपणे प्रवर्ती अगणित आत्माओने अनंत दु:खथी मुकावी अनंत सुखमय मुक्तिनी प्राप्ति करावी रह्युं छे. धर्मतीर्थनी स्थापना त्यारे ज थाय के ज्यारे गणधर थवा योग्य पुण्यात्मा प्रभु वचने प्रतिबोध पामी सर्वसंगनो त्याग करी प्रभुना वरद हस्ते सुदीक्षित बनी तत्त्व जिज्ञासारूपे त्रण प्रश्नो पूछे छे. प्रभु ए प्रश्नोना समाधान त्रण वाक्यो द्वारा करे छे. आ त्रण वाकयोने 'त्रिपदी' कहेवामां आवी छे. त्रिपदी मात्रना आदान-प्रदाननी प्रक्रियाथी प्रभुनो अनंत अनुग्रह ए महात्माओ पर वरसे छे, जेथी एक अंतर्मुहूर्त जेटला (48 मिनिटथी ओछा) समयमां ज तेओ संपूर्ण श्रुतज्ञानमयी द्वादशांगीनी रचना करे छे. प्रभु केवळज्ञानथी ए श्रुतने निर्दोष जाणी एना उपर महोरछाप लगावी गणधरोने तेना प्रचार-प्रसारनी आज्ञा आपे छे. आ द्वादशांगी ज धर्मतीर्थ या जैनशासननुं बंधारण बने छे. सर्वज्ञ शासननी प्रत्येक आराधनाप्रभावना-सुरक्षानां कार्यो आ ज बंधारणनी चोखटमां रहीने चतुर्विध श्रीसंघे करवानां रहे छे. आनी मर्यादामां जे रहे ते पोताना सुखने स्वाधीन करे. जे आ बंधारणनी आमन्याने फगावे ते अनंतना चकरावामां फंगोळाई फरी फरी दु:ख पामे. धर्मतीर्थ कहो के जैन शासन कहो, एक ज छे. सम्यग्दर्शन, सम्यज्ञान अने सम्यकुचारित्ररूप मोक्षमार्ग या सम्यग्दर्श-ज्ञान-चारित्र-तपरूपी साधनामार्ग पण एनाथी अलग नथी. क्यांक ज्ञान-क्रिया अगर श्रुतशील रूपे पण एनुं वर्णन che to वळी क्यांक योग, अध्यात्म वगेरे नामे पण ए ज मुक्तिमार्ग वर्णववामां आव्यो छे. जैनशासननी आराधनाना मुख्यत्वे बे विभाग पडे छे. 1-सर्वविरति, सर्वसंयम, दीक्षा, प्रव्रज्या, महाभिनिष्क्रमणरूप संपूर्ण त्यागपूर्वकनो वैराग्य मार्ग अने र-सम्यकत्वपूर्वक देशविरति, अणुव्रत, श्रावक जीवन, अल्प (देश) त्यागपूर्वकना आम छतां य संपूर्ण त्यागनी भावनापूर्वकनो वैराग्य मार्ग. प्रथम विभागमां साधु अने साध्वीजी भगवंतोनो समावेश थाय che. to बीजा विभागमां श्रावक अने श्राविकाओनो समावेश थाय छे. साधु-साध्वी होय के श्रावक-श्राविका सौ कोई वैरागी ज होय. त्यागनी मात्रामां ज फरक, त्यागनी 11 Page #15 -------------------------------------------------------------------------- ________________ भावनामां जरा पण फरक नहि. आवा चतुर्विध श्रीसंघने पोतानो वैराग्य उत्पन्न करवा माटे, उत्पन्न थयेला वैराग्यने वधारवा माटे, एने जीवनपर्यत जाळवी राखवा माटे प्रधान अंग छे स्वाध्याय. कह्युं पण छे के सज्झाएण पसत्थं झाणं जायै अ स्व्व्प्र्म्त्थ्ण्। सज्झाए वटुंतो खणे खणे जाइ वेरग्गं । / भावार्थ : स्वाध्यायथी प्रशस्त ध्यान थाय छे, ए ज रीते स्वाध्यायथी दरेक वस्तुनो परमार्थ प्राप्त थाय छे; वळी स्वाध्यायमां वर्ततो आत्मा क्षणे क्षणे वैराग्यने पामे छे. वात पण साची छे के स्वाध्याय शब्दनी व्युत्पत्ति पण ए ज वैराग्यमां स्थिर थवानुं सूचवे छे. 'शोभनोऽध्यायः स एव स्वाध्यायः । ' भावार्थ : सारुं अध्ययन ए ज स्वाध्याय. सु-सुट्ट, गा=मर्यादा, अधीयते स स्वाध्याय: I' भावार्थ : 'सु' एटले सारी, 'आ' एटले मर्यादापूर्वक जे भणाय ते स्वाध्याय. सु अने आ आ बे अक्षरोनी संधि थवाथी स्वा बने छे. एमां अध्याय भळीने आपणो स्वाध्याय' शब्द बने छे. आवी बीजी पण अनेक व्याख्याओ बनावी शकाय. जेम केस्वस्थ अध्ययन । अगर स्वस्थ अध्याय: | भावार्थ : पोतानुं (आत्मानुं) अध्ययन अगर अध्याय ते स्वाध्याय, स्वाध्यायमां जे अध्याय शब्द छे ते पण अधिकता के ऊर्ध्वतावाचक एवा अघिआ उपसर्ग साथे प्राप्तिवाचक माय शब्द साथे जोडाई बन्यो छे. तेनो अर्थ विचारीए तो पण '(4) आत्मानी-आत्मभावनी (ध) अधिकाधिक अगर ऊर्ध्वगामी एवी (गाय) प्राप्ति' जेनाथी थाय ते स्वाध्याय. साधुपणाने श्रावकपणाने यथास्थित जाळववा अने वधारवा माटे स्वाध्याय परमोपयोगी साधन छे, ए आटली विचारणा उपरथी ख्याल आवे छे. माटे ज जिनागमोमां प्रभुए साधु-साध्वी माटे चोवीस कलाकमां चार प्रहर (लगभग बार कलाक) तो स्वाध्याय माटे ज खास फाळव्या che ane be prahara (lagabhaga cha कलाक) वळी स्वाध्यायना फळ रूप ध्याननी साधना माटे फाळव्या छे. स्वाध्यायनुं महत्त्व केटलुं बधुं छे ते आना उपरथी य समजी शकाय छे. आ स्वाध्यायना पांच प्रकारो छे जे मृतनी आराधना रूपे छे. एटलुं ज नहि पण क्रिया अगर चारित्रना प्राणरूप पण छे. स्वाध्यायना पांच प्रकार जिनागमादि शास्त्रोमां प्रसिद्ध छे. 'सज्झाए पंचविहे पण्णत्ते तं जहा... वायणा पडिपुच्छा, परिअट्टणा, अणुप्पेहा ध्म्म्खा|' भावार्थ : स्वाध्याय पांच प्रकारनो कहेलो छे. ते आ रीते 1-वाचना, 2-प्रतिपृच्छा, 3-परिवर्तना, 4अनुप्रेक्षा अने प-धर्मकथा. प्रतिपृच्छा एटले ज पृच्छना, प्रश्नोत्तरी. परिवर्तना एटले ज परावर्तना अगर गुणना. अनुप्रेक्षा एटले सूक्ष्म सूत्रार्थ चिंतन. आ थया एना पर्यायो. वाचना-विनय-वैयावच्चादि द्वारा प्रसन्न थयेला गुरु भगवंत पासेथी स्व-स्व भूमिका अने योग्यता 12 Page #16 -------------------------------------------------------------------------- ________________ मुजबना श्रुतज्ञानने, ते ते श्रुतज्ञानना ग्रहणादि माटे शास्त्रोमां कालग्रहणादि जे जे विधि-निषेधो बताव्या होय तेनुं सम्यक् परिपालन करीने ग्रहण करवुं - ए वाचना कहेवाय छे. पृच्छना - ग्रहण करेली सूत्र-अर्थनी वाचनामां संशय उत्पन्न थतां तेना निराकरण माटे गुरु पासे सविनय पृच्छा करवी, प्रश्न करवो अने एनुं समाधान मेळववुं ए पृच्छना नामना स्वाध्यायनो बीजो प्रकार छे. शासननी स्थापना पृच्छना स्वाध्याय द्वारा थई हती. आगमोमां श्री भगवतीजी सूत्र जेवा केटलाक आगमो प्रभु श्रीवीर अने गणधर श्री गौतमस्वामीजी जेवा गुरु-शिष्यनी प्रश्नोत्तरी स्वाध्याय rU5 छे. परावर्तना - गुरु पासेथी प्राप्त करेलो सूत्रार्थ विस्मृत न थई जाय ए माटे एनुं पुनः पुनः गुणन - गोखीने कंठस्थ राखवुं ए परावर्तना स्वाध्याय छे. फेरवो नहि तो पान सडी जाय, घोडा अडी (अटकी) जाय अने रोटली बळी जाय तेम परवर्तना न होय तो सूत्र-अर्थ संदिग्ध बनी जाय, विस्मृत थई जाय. गरज गांठे अने विद्या पाठे ए उक्ति आ संदर्भमां सार्थक छे. अनुप्रेक्षा - प्राप्त सूत्र-अर्थनो सूक्ष्मताथी, ऊंडाणथी, व्यापथी चिंतन करी एनो परमार्थ प्राप्त करवो ए अनुप्रेक्षा नामनो चोथो स्वाध्याय प्रकार छे. अनुप्रेक्षा ध्याननी पूर्वभूमिका छे. ध्यान विना मोक्ष नहि, अनुप्रेक्षा विना ध्यान नहि अने वाचना-पृच्छना-परावर्तना विना अनुप्रेक्षा नहि. धर्मकथा - सूत्र ग्रहण करी, एनो शब्दार्थ, वाक्यर्थ, महावाक्यर्थ अने ऐदपर्यार्थ (परमार्थ-हाद) जाणी एने पृच्छना द्वारा निश्चितार्थ बनावनार आत्मा परावर्तन अने अनुप्रेक्षा द्वारा आत्मस्थ बनावी दे छे. आ रीते सूत्रार्थने आत्मस्थ बनावनार आत्माने ए सूत्रार्थने अन्य सुयोग्य आत्माओने वितरीत करवानी अने ए द्वारा आत्मकल्याणकारक एवा ए सूत्रार्थनी संतति (परंपरा)ने अखंड राखवानी अनुज्ञा अपाय छे. अधिकारी आत्मा आ रीते प्राप्त सूत्र-अर्थनी जे देशना आपे तेने धर्मकथा नामनो स्वाध्याय कहेवामां आव्यो छे. योग ग्रंथो जेने विनियोग नामनो आशय (भाव) कहे छे ते आ यावतुं चौदपूर्वधर जेटला उत्कृष्ट कृतधरने पण आ पांचेय स्वाध्याय आवश्यक बतावेला छे. चौद पूर्वधर एवा पू.श्री भद्रबाहुस्वामीजी महाराजा पूर्वगत श्रतने टकाववा "महाप्राण' नामनुं विशिष्ट ध्यान सिद्ध करी रह्या हता. ते ध्यान सिद्ध थये चउदे चौद पूर्वमां रहेला समग्र श्रतनुं पूर्वानुपूर्वी, पच्चानुपूर्वी अने अनानुपूर्वीना क्रमथी एक ज अंतर्मुहूर्तमां परावर्तन थई शके छे. जे चौदपूर्वधर स्वाध्यायमां प्रमाद करे छे. तेमनुं अपूर्व एवुं पण आ पूर्वश्रत नष्ट थई जाय छे अने हजु य जो सावधान न बने तो संयम, सम्यक्त गुमावी यावत् निगोदमां पण जई शके छे. निगोदादि दुर्गतिओमां आत्माने पटकाता अटकाववानी अने सद्गति-शिवगतिना पंथे सहेलाईथी चडाववानी ताकात आ रीते स्वाध्यायमां छे. श्रावकने माटे पण प्रभुए स्वाध्याय योग बतावेलो छे. श्रुति ति श्राव: | जे सांभळे ते श्रावक आ शाब्दिक व्याख्या छे. श्रावकनी ! पवि गुरुना साहुसरवयसामायरि तुने ति सावो । रोज गुरुजनो पासे साधु भगवंतोनी तेमज श्रावकोनी सामाचारी सांभळे ते श्रावक - आ व्याख्या श्रावकने माटे नित्य जिनवाणी श्रवण rU5 "स्वाध्यायनी आवश्यकता स्थापे छे. सामान्य गृहस्थो माटे दैनिक आवश्यक कर्तव्योमां य स्वाध्याय आवे छे. जुओ : 13 Page #17 -------------------------------------------------------------------------- ________________ देवपूजा गुरूपास्तिः, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट् कर्माणि दिने दिने । / 1 / / 1-देवपूजा, 2-गुरुनी उपासना, 3-स्वाध्याय, 4-संयम, प-तप अने 6-दान. आटला गृहस्थोए प्रतिदिन करवा योग्य छ कर्तव्यो छे. जैन शासनना सूरपुरंदरोए श्रावकना कर्तव्योने जणावता सेंकडो पघोनी रचना करी छे. केटलाक ग्रंथो तो मात्र आ ज कर्तव्योना वर्णनमां रोकेला छे. धर्मशिक्षा प्रकरण, उपदेशमाळा, धर्मोपदेशमाळा, हितोपदेश, उपदेशमाळा-पुष्पमाळा, उपदेश-रत्नाकर सिंदूर प्रक2, कपूर प्रक2, हिंगुल प्रकर, कस्तूरी प्रकर जेवा अनेकानेक ग्रंथोमां आवा ढगलाबंध श्लोको बनावी पूर्व पुरुषोए साधु-भगवंतोना कर्तव्योनी जेम ज श्रावकोना कर्तव्योनी पण विवेचना करी छे. जोईए एवा बे त्रण श्लोको : पूआ जिणिंदेसु रई वएसु, जुत्तो य सामाईय्-poshesu। दाणं सुपत्ते सवणं सुतित्थे, सुसाहुसेवा य सिवलोगमग्गो । / 1 / / 1-जिनेश्वरोनी पूजा, 2-व्रतोमां रुचि (रति), 3-सामायिक अने पौषधमां जोडायेला रहेवुं, 4सुपात्रमां दान, प-सुतीर्थे (गीतार्थ गुरु पासे) धर्मश्रवण अने 6-सद्गुरुनी सेवा आ मोक्षनो मार्ग छे. आ श्लोकमां 'गीतार्थ गुरु पासे धर्मश्रवण' रूप कर्तव्य बताव्युं ते स्वाध्याय ज छे. जिनेन्द्रपूजा गुरुपर्युपास्ति, सत्त्वानुकम्पा shubhpaatrdaanm| गुणानुरागः श्रुतिरागमस्य, नृजन्मवृक्षस्य फलान्यमूनि ॥ । 1 ॥ 1-जिनेन्द्रनी पूजा, 2-गुरुनी पर्युपासना, 3-जीवोनी दया, 4-सुपात्रमां दान, प-गुणोनो अनुराग अने 6-आगमनुं श्रवण आ मनुष्य जन्मरूपी वृक्षनां फळो छे. आ श्लोकार्थमां य आगम श्रवण ए स्वाध्याय रूप छे. श्री वस्तुपाल मंत्रीश्वरे 5रमात्मा पासे प्रार्थनामां सात वस्तुनी जे मागणी करी छे. तेमां पण स्वाध्यायने सौथी प्रथम स्थान-मान मळ्युं छे. आ रह्यां ते प्रार्थनाना शब्दो : शास्त्राभ्यासो जिनपतिनतिः सङ्गतिः सर्वदाऽऽर्यैः, सद्वृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्याऽपि प्रियहितवचो भावना चात्मतत्त्वे, सम्पद्यन्तां मम भवभवे यावदाप्तोऽपवर्गः । / 1 / / भावार्थ : 1-शास्त्रनो अभ्यास (स्वाध्याय), 2-जिनेश्वरने नमस्कार, 3-हंमेशा आर्योनी संगत, 4-सदाचारीओना गुणसमूहनी प्रशंसा, प-निंदा करवामां मौन, 6-दरेकने य प्रिय अने हितकारी वाणी बोलवी अने 7-अध्यात्मनी भावना... आटली सात वस्तुओ ज्यां सुधी मने मोक्ष न मळे त्यां सुधी दरेक जन्ममां मळजो. श्रावकने सूत्रमां, वधुमां वधु श्री दशवैकालिक सूत्रना चोथा छज्जवणी अध्ययनना सूत्र-अर्थथी अने पांचमा पिंडविशुद्धि अध्ययननो अर्थथी स्वाध्यायनो अधिकार आपेलो छे. अलबत आ दीक्षा लेवा समुत्सुक श्रावकनी अपेक्षाए वात छे. वधुमां पूर्वाचार्योए चउसरण वगेरे केटलाक प्रकीर्णक आगमोनो पण सामाचारीथी 14 Page #18 -------------------------------------------------------------------------- ________________ स्वाध्यायाधिकार आपेलो छे. श्रावक-गृहस्थ आगम वांची न शके, ए मात्र गीतार्थ gurumukhe ene sAMbhaLI zake mATe ja श्रावक माटे त्त्रपुत्ता नदीयसुत्ता - जेवां विशेषणो न वापरतां z2अन्द्वट्ठा हीअड्डा - - एटले जेमणे अर्थने मेळव्यो छे, अर्थने ग्रहण karyo che... vagere विशेषणो वापरेलां जोवा मळे छे. श्रावकोने भले आगम सीधे सीधा वांचवानो अधिकार नथी. पण आगममांथी उद्धार करीने के आगमने अनुसरीने पूर्वाचार्योए प्राकृत, संस्कृत अने लोकभाषाओमां अनेक प्रक2ण ग्रंथो बनाव्या छे, ते वाचवानो अने तेना अध्ययन द्वारा आगमनो आलोक मेळववानो अधिकार जरू2 बक्ष्यो छे. आगमादि ग्रंथोमां प्रदेशी राजाना चित्र मंत्री माटे 'गीतार्थ' एवुं विशेषण जोवा मळे छे ते आ रीते गुरु भगवंतो पासे आगमोद्भुत पदार्थो प्राप्त करी एने अस्थिमज्जा बनाववाना कारणे बाकी सामान्यपणे विशिष्ट श्रुतज्ञान प्राप्त करनारा सुश्रावको माटे 'बहुश्रुत' एवुं विशेषण The2 The2 वपरायेलुं जोवा मळे छे. घणीवार संघना प्रश्नोमां विहार करीने आवनारा गीतार्थ साधु भगवंतोने पण ते ते क्षेत्रादिनी परिस्थितिनुं ब्यान एवा बहुश्रुत श्रावको पासेथी प्राप्त करवानी शासन आज्ञा आपे छे. आवी बहुश्रुतता स्वाध्याय विना क्यांथी आवी शके ! श्रावक ज्यारे पण समय मळे त्यारे सामायिकनी साधना करे. ए सामायिक ले त्यारे स्वाध्याय अंगेना बे आदेशो मागे छे. -'फआआरे संविसह मळवुं ! सप्लाय संविसादुं ?' (गुरु-संविसाहेह)...'फर्जी' 2-'फआआरे संविसज्ज मावुं ! सख्याय रुं ?' (गुरु-रे)...'व्झ' सामायिकनो 'niyama'kALa एटले 48 मिनिट जेटलो निश्चित समय श्रावके स्वाध्यायनी प्रवृत्तिमां पसार ka2वानो छे. वळी सामायिक pA2वानां सूत्रमां श्रावक भावना भावे छे के - सामाइयवयजुत्तो जाव मणे होइ नियमसंजुत्तो । छिन्नै असुहं कम्मं, सामायिय जत्तिया वारा । / 1 / / सामाइयंमि उकए, समणो इव सावओ हवै जम्हा । एएण कारणेण, बहुसो सामाइयं कुज्जा । / 2 / / भावार्थ : 'सामायिक व्रतमां युक्त एवा श्रावकनुं ज्यां सुधी मन ते नियममां जोडायेलुं (उपयोगवाळुं) रहे त्यां सुधी जेटली वार ए सामायिक करे (तेटली वार) अशुभ कर्मने छेदे छे. सामायिक कर्यो छते जे कारणथी श्रावक ए श्रमण जेवो बने छे ते कारणथी... बहुवार सामायिक करवुं जोईए.' एटले परमार्थ ए मळ्यो के ज्यारे पण श्रावकने समय मळे एणे सामायिक करवां जोईए अने सामायिकमां करवा योग्य एक ज प्रवृत्त छे : स्वाध्याय ! आगळ वधी श्रावक माटे पौषधोपवास व्रतनुं विधान छे. श्रावक पर्वतिथिना दिवसोमां नियमथी (नक्की) अने अन्य प्रतिपाद वगेरे दिवसोमां अनियमथी (करे के न पण करे) पौषधोपवास व्रत करे. आवा पौषधमां एणे साधुनी जेम एक अहोरात्रमां cA2 काळ स्वाध्याय ka2वानी जिनाज्ञा छे. 'वाडलारुं सन्मायस पदथी ए जिनाज्ञा शास्त्रोमां वर्णवायेली छे. * श्रमळे: श्रावावि यिआरणतत्वरे 1 चतुर्वारं विधातव्यः स्वाध्यायोऽयमहर्निशम् । / 15-8 / / उपदेशकल्पवल्ली 15 Page #19 -------------------------------------------------------------------------- ________________ अतिचार सूत्रमां पण 'उपदेशमाळा प्रमुख ग्रंथ भण्यो नहि' जेवां पदथी श्रावक जो आवा ग्रंथोनो स्वाध्याय न करे तो प्रायश्चित्तनुं विधान करायुं छे. परमात्माना श्रेष्ठ श्रावको पौषधमां आ रीते स्वाध्याय करता, एनाथी दढ बनेल व्रत परिणामना कारणे गृहस्थावस्थामां पण विस्मय पमाडे तेवुं अवधिज्ञान श्री आनंद श्रावकने उत्पन्न थयेलुं जैन शासनमां प्रसिद्ध छे. तंगियानगरीना श्रावको एवा स्वाध्यायी हता के राजा vagere to शुं देवोनी विभिन्न जातिओ पण तेमने सर्वज्ञ शासननी श्रद्धाथी चलायमान करवा समर्थ बनी शकती न हती. जैन शासनमां अनेक श्रमणोपासकोए स्वाध्यायने पोतानुं जीवन बनावीने अनेक शास्त्रोनी य रचना करेली दष्टिगोचर थाय छे. आमृदेव मंत्रीए नवतत्त्व संवेदन प्रकरण रच्युं. नेमिचंद्र भांडागारिके षष्टिशतक ग्रंथनी रचना करी. क्वीश्वर धनपाले तिलकमंजरी जेवां काव्यो - महाकाव्यो बनाव्यां. खुद कुमारपाळ महाराजाए सामान्य जिन संस्कृत स्तवना बनावी. मंत्रीश्वर वस्तुपाळ नरनारायणानंद महाकाव्यनुं सर्जन कर्युं. जैन राजा, मंत्री श्रेष्ठी-सार्थवाह अने श्राविकाओए पण अनेक ग्रंथोने स्वहस्ते लेखन करी स्वाध्यायनी सिद्धि मेळव्याना अनेक ऐतिहासिक उल्लेखो अने प्रमाणो मळे छे. प्रस्तुत ग्रंथ मित्र निपा साप अने तेनी व्याख्याओ, विवेचनाओ : वर्तमान तपागच्छीय पौषधादि सामाचारीमां पौषधादि प्रसंगे श्रावके जे स्वाध्याय-करवानो che te 'manna niTM काळ' आद्य पदथी शरू थती पांच प्राकृत गाथानो संदोह छे. एनुं मूळ सौथी पहेलां समर्थ सूरिपुरंदर शास्त्रकार शिरोमणि pU.A श्री हरिभद्रसूरीश्वरजी महाराजा द्वारा संरचित एवा संबोध प्रकरण ग्रंथमां जोवा मळे छे. जेमां छेल्ली गाथानी छेल्ली लीटीमां ज थोडो फेर छे. ए ज रीते प्राय: अंचलगच्छीय विचार सप्ततिका ग्रंथमां पण pU.A.zrI प्रद्युम्नसूरीश्वरजी महाराजा के पू. श्री महेन्द्रप्रभसूरीश्वरजी महाराजाए पण आ "svAdhyAya'nI त्रण गाथाओ यथावत् समावी छे, मात्र चोथी अने पांचमी गाथा जुदी पडे छे. प्राय: गाथा छंदमां रचना पामेल पांच गाथाना आ ग्रंथनुं बीजा सूत्रोनी जेम मुख्य नाम श्राद्धदिनकृत्य स्वाध्याय कुलक छे. परंतु बीजा सूत्रो जेम सूत्रना आद्यपदना नामथी ओळखाय छे. तेम आ सूत्र पण "मन्नत जिणाण ANaM'nA आद्य पदथी प्रचलित बन्युं छे. मात्र 17 जेटली गाथाओ उपर अन्य आगम-प्रकरण-उपदेश ग्रंथोना पाठो टांकीने संवेगी शिरोमणि श्री रत्नशेखरसूरीश्वरजी महाराजे श्राद्धविधि ग्रंथ उपर जे रीते वृत्ति रची छे, तेनुं ज जाणे आलंबन लईने तेमना ज प्रशिष्यरत्न वृत्तिकारश्रीए पांच गाथाना आ ग्रंथ उपर 4960 श्लोक प्रमाण वृत्ति रची होय तेम जणाय छे. श्राद्धविधिमां पण श्रावक योग्य कर्तव्यो बताववामां आव्या छे अने आ ग्रंथमां पण श्रावक योग्य कर्तव्यो बताव्यां छे. त्यां श्रावकना जीवनमां करवा योग्य कर्तव्यो, प्रतिवर्ष करवा योग्य कर्तव्यो, चातुर्मासमां करवा योग्य कर्तव्यो, पर्वमां करवा योग्य कर्तव्यो, दिवसमां करवा योग्य कर्तव्यो अने रात्रिमां करवा योग्य कर्तव्यो बताव्यां छे. अहीं एवा विभागो पाड्या वगर सर्व सामान्य रीते संग्रहात्मक एवा 36 कर्तव्यो बताववामां आव्या छे. पण जो ए विभागोनी अपेक्षाए विचारणा करीए to 16 Page #20 -------------------------------------------------------------------------- ________________ 1-प्रतिक्षण हृदयमां धारण करवा योग्य कर्तव्योमां: 1, 2, 3, 17, 18, 23, 26, 27, 28, 29, 30, 32, 34 नंबरना कर्तव्योनो समावेश थाय. -प्रतिदिन करवा योग्य कर्तव्योमां 4 थी 9, 11, 12, 13, 14, 15, 16, 19, 20, 21, 22, 31, 33, 35 नंबरना कर्तव्योनो समावेश थाय अने 3-पर्वना दिवसोमां करवा योग्य कर्तव्योमां : 10, 24, 25, 26 नंबरना कर्तव्योनो समावेश थाय. आम आ स्वाध्याय श्रावको पौषध, उपधान अने प्रतिक्रमणनी क्रियामां सक्झायना स्थाने बोले छे. बहेनो ऊभां-ऊभा जिनमुद्रामां बोले छे अने भाईओ उभडक page-स्वाध्यायनी मुद्रामां बोले छे. सामान्य रीते तपागच्छमां ज आ "स्वाध्याय' प्रचलित बन्यो छे. स्थानकवासी मतमां आ स्वाध्यायना स्थाने - श्री सूयगडांगजी सूत्रनुं छठ्ठुं अध्ययन बोलाय छे. अंचलगच्छमां - "अरिहंता मंगल मुजह' थी शरू थतो. पांच गाथानी स्वतंत्र सक्झाय बोलाय छे, खरतरगच्छमां - उपदेशमाळानी प्रथम पांच गाथा अने साधु-साध्वीजी भगवंतो - दशवैकालिक सूत्रनी प्रथम पांच के सत्तर वगेरे गाथा स्वाध्याय रूपे बोले छे. आ "स्वाध्याय' ग्रंथ उपर प्राचीन कोई चूर्ण, भाष्य, नियुक्ति जेवां व्याख्याग्रंथो रचायेलां जोवा मळ्या नथी. केटलीक मध्यकालीन चौद-पंदरमा के सोळमा सैकामां लखायेली टीकाओ प्राप्त थाय छे. ए पैकी एक टीका मुद्रित छे. एनुं नाम "उपदेश कल्पवल्ली' छे अने एना रचयिता पू.श्री ईन्द्रवंस गणी छे. आ ग्रंथकार तपागच्छाधिपति pU.A.zrI सोमसुंदरसूरीश्वरजी महाराजाना परिवारमां "श्री मुनिसुंदरसूरि-श्री जयचंद्रसूरिश्री रत्नशेखरसूरि-श्री रत्नमंडनगणी-श्री सोमयशसूरि-श्री ईन्द्रनंदिसूरि थया. त्यारे तपागच्छमां कुतुबपुरा नामे शाखा थई. एमां आ आचार्य श्री ईन्द्रनंदिसूरिजी वगेरेथी वैदिक मतोनी कथंचित अनुयायी एवी 'निगम' शाखा चाली. आचार्य श्री ईन्द्रनंदिसूरिजी म. निगम शाखाना निगमोनो निपुणताथी प्रचार-प्रसार करता हता. तेमनी शिष्य परंपरामां श्री ईन्द्ररंसगणि थया, जेमणे वि.सं. 1555मां उपरोक्त टीका रची हती; एवो उल्लेख करायेलो छे. आ टीकामां लगभग अढार कर्तव्यो (जयणा) सुधीमां प्राय: निगम शाखानी कोई मान्यता एमणे गूंथी नथी, 5 2 बादना प्राय: दरेक कर्तव्योमां एमणे जोरशोरथी पोताना कल्पेला निगम शाखाना मतने पुष्ट करवानुं काम कर्युं छे. एना कारणे प्रारंभमां आगमादि शास्त्रानुसारी बनेली एमनी टीका पाछळना अर्धभागमां केवळ तेमना मानेला मतना ममत्वने पोषनारी ज थई पडी छे, अने एना कारणे ज ए प्राय: लोकप्रिया पण बनी शकी नथी. तपागच्छनी मान्यता ए ज मूळ आगमानुसारी मान्यता छे अने अहीं वर्णवेल "निगम' मान्यताने तपागच्छमान्य ग्रंथोनो कोई आधार नहि होवाथी सैको-बे सैको चालीने वैदिक-मतानुयायी ए निगम मत जैनाकाशमांथी नामशेष बनी गयो. ते वखतना एक तपागच्छीय पंन्यासश्रीजीए सद उनाळ मानुं गाथा पंचक उपर प्रासादिक टीका बनावी आगमादि शास्त्रानुसारी तपागच्छनी मौलिक मान्यता अने सामाचारीओनुं मनोहर मंडन कर्युं छे. ए पंन्यासश्रीनुं पुण्य नाम पूपं.श्री.राजमाणिज्यगणिजी महाराज छे. वि.सं. चा '1, 5रत * निगम मतनी उत्पत्ति अने मान्यता माटे परिशिष्ट 5 जुओ. 17 Page #21 -------------------------------------------------------------------------- ________________ 1571मां एमणे आ टीका रची छे. संभव छे के एमनी आंख सामे निगम मतानुसारी उपदेश कल्पवल्ली पण रही होय. कारण के उपदेश कल्पवल्ली ग्रंथनी रचना पछी तरत सोळ वर्षमां ज आ वृत्तिनी रचना थई छे. आ वृत्तिनी रचना थई ते समये आचार संपन्न व्यक्तिने ज सम्यग्दर्शन होय, (2) साधु अने श्रावकनी आवश्यक प्रतिक्रमणनी विधि भिन्न-भिन्न छे, (3) सामायिक लेतां पहेलां करेमि भंते उच्चरवुं त्यार पछी इर्यावहिया करवी, (4) सामायिकमां मुखवस्त्रिकानी आवश्यकता नथी अगर मुहपत्ति बाजुमां स्थापवी, (5) पौषध पर्वना दिवसे ज कराय, ते सिवायना दिवसोमां न कराय, (6) श्रावकोए दान न आपवुं, (7) छत्रीस गुणो जेनामां होय तेने ज गुरु कहेवाय ते सिवायनाने नहिं. वर्तमानमां गुरुनो विरह छे, सीमंधरस्वामी शासनना (महाविदेहना) साधु भगवंतोने प्रमाण करी धर्मानुष्ठानो करवा. आवा अनेक प्रलापो उक्यां हशे जे प्रलापोनुं अहीं वृत्तिकार भगवंते आगम वगेरे शास्त्र पाठो मूकीने सुंदर खंडन करीने भव्यात्माओने मार्गस्थ बोध आप्यो छे अने सन्मार्ग प्रेमी सज्जनोने सन्मार्गमां स्थिर कर्या छे. श्राद्धविधिमां पांच आंगळीओनो परस्पर संवाद छे. तेम आ वृत्तिमां पण पांच ईन्द्रियोनो परस्पर सुंदर संवाद गुंथवामां आव्यो छे. शरूआतमां प्रायः 13 कर्तव्योनी वृत्ति विस्तारथी करी छे. पण पछीनां कर्तव्योनी वृत्ति बहु टुंकाणमां मूकी छे. भाषा शैली एकंदरे सरळ che. subodha che. prastuta टीकाकार श्री तपागच्छना समर्थ गच्छराज pU.A.zrI मुनिसुंदरसूरिजी - श्री रत्नशेखरसूरिजीश्री लक्ष्मीसागरसूरिजी - श्री सुमतिसाधुसूरिजी - श्री हेमविमलसूरिजी महाराजनी परंपरामां थया. तेओ श्राद्धविधिकार pU.A.zrI. रत्नशेखरसूरिजी महाराजाना मुख्य शिष्यरत्न pU.A.zrI. जिनहिंससूरिजी महाराजाना शिष्यरत्न हता. एम प्रशस्ति श्लोको उपरथी जाणवा मळे छे. तपागच्छाधिपति pU.A.zrI हेमविमलसूरिजी महाराजनी विद्यमानतामां आ टीका रचाई होवानुं लेखकश्री जणावे छे. श्री सोमचारित्रगणि विरचित pU.A.zrI लक्ष्मीसागरसूरिजी महाराजना चरित्रवर्णनरूप "गुरुगुणरत्नाकर" काव्यमां 2पमा श्लोकमां श्री जिनहिंससूरिजी म.नुं नाम मळे छे अने 71मा श्लोकमां पंश्री राजमाणिज्य नामना मुनिवरनो नामोल्लेख संप्राप्त थाय che, je yogya ja che. moma meDayAntA: पौइता दिछिद्र पर्रिशादशत्रामा, नायचक्रि : 74 आ श्लोक द्वारा तेओश्री अने बीजा 36 पंडितो (पंन्यासो) गणनायकरूप चक्रवर्तीना अहितने कापवावाळा एवा 36 दंडशस्त्र जेवा प्रभावशाली शिष्यो हता - तेम जणाव्युं छे. आ सिवाय पण तपागच्छीय आचार्य श्री विजय सेनसूरिजीना शिष्य श्री विनयकुशल मुनिए वि.सं. 16परनी आसपास एक वृत्ति रची छे. तेवो उल्लेख प्रबोध टीकामां प्राप्त थाय छे. परंतु घणी तपास करवा छतां अमने ते वृत्ति हजु सुधी क्यांय जोवा मळी नथी. आ "मन्नत जिणाण आण" सूत्र उपर अनेक आचार्य भगवंतो अने मुनि भगवंतोए विवेचनो - प्रवचनो-संकलनो करेल छे, जे वर्तमानमां नीचे मुजब उपलब्ध थाय छे. 1-जिनेश्वरदेवनी आज्ञा याने साची माणसाई संयोजक-संपादक- पू. पंन्यास श्री चरणविजयजी गणिवर 18 Page #22 -------------------------------------------------------------------------- ________________ र-मनह जिणाणे आणे याने विश्वतारक वीरवाणी लेखक - मु. श्री भुवनचंद्रविजयजी, प्रकाशक - सम्यज्ञान प्रचारक ट्रस्ट - मुंबई 3-मनह जिणाणे छत्रीस कर्तव्यो संपादक : pU.A श्री.वि. जिनेन्द्रसूरिजी म., प्रकाशन - हर्षपुष्यामृत जैन ग्रंथमाळा 4-मनह जिणाणे आणे सजझायना 33 कर्तव्योनुं विवरण संकलन : प्रकाशक - प्रो. के. जी. शाह प-मन्नाह जिणाणे आणुं (दैनिक पारायण माटे) संकलन : प्रकाशक - प्रो. के. जी. शाह क-अभिनव उपदेश प्रासाद भाग 1 थी 4 ग्रंथ सर्जक : मुनि श्री दीपरत्नसागरजी म. 7-श्रावकनां छत्रीस कर्तव्यो प्रवचनकार : pU.A.zrI. OMkArasUrIzvarajI महाराज संपादक : pU.A. यशोविजयसूरिजी म. 8-त्रिस्तुतिक गच्छनां एक साध्वीजी महाराजे पण अभिधान राजेन्द्र कोसना आधारे 36 कर्तव्यो उपर संक्षिप्त हिंदी विवरण लखेल छे. आ ग्रंथो उपरांत पांच प्रतिक्रमण सूत्रनां विवेचनो प्रतिक्रमण सूत्र-प्रबोधटीका भाग-3, सूत्र संवेदना भाग-3 वगेरेमां पण आ सूत्रनी सुंदर विवेचना अने संवेदनाओ रजू करवामां आवी छे. प्रस्तुत ग्रंथ-टीकाग्रंथना संपादन अंगे H आ ग्रंथनुं संपादननुं कार्य शरू कर्यु त्यारे पाटण श्री जिनशासन आराधना ट्रस्टना हस्तलिखित भंडारमां जे झेरोक्ष कोपी रूपे प्रत संग्रहित हती तेनी झेरोक्ष कोपी अमने संप्राप्त थई. तेनुं लिव्यंतर करी ग्रंथ जोतां ग्रंथमां बे पेज ओछां हतां. लहीयाओने कारणे अढळक अशुद्धिओ पण जोवा मळी. अमुक स्थळे lITIonI lITIo रही गई हती. केटलांक स्थळे श्लोकनी आद्य लाईन साथे पछीना श्लोकनी अन्य लाईन जोडाई गई हती, अने वच्चेनी लाईनो छूटी गई हती. केटलाक स्थळे शब्दो वाक्यो आगळ पाछळ थई गया हता. घणां स्थळे शब्दोमांथी वच्चेना अक्षरो ज रही गया हता. कोईक स्थळे एकनी एक वस्तु डबल वखत लखाई हती. तो वळी कोईक स्थळे एकनी एक वस्तु बे वार लखवाने बदले एक ज वार लखाई हती. घणां स्थळे अनुस्वारो रही गयां हतां. संभव छे के झेरोक्ष कोपी होवाने कारणे ते जांखा होवाथी देखाता न होय. Page #23 -------------------------------------------------------------------------- ________________ जोडाक्षरोनी अंदर पण केटलांक स्थळे भूलो थई हती. आनुं शुद्धिकरण करवा अने त्रुटित पाठोने पूर्ण ka2वा पाटण-श्री हेमचंद्रसूरि ज्ञान मंदिर, अमदावादएल.DI.इंस्टीटयूट, पाटण-विमलगच्छनो उपाश्रय, कोबा कैलाससागरसूरि ज्ञानमंदिर, पूनाएल.DI.इंस्टीट्यूट, जेसलमेर, लिंबडी, खंभात, राधनपुर, वढवाण, सुरेन्द्रनगर, बोटाद वगेरे भंडारोमां तपास कराववा छतां प्रबोध दीपिका वृत्ति सह मसह जिणाण आणं प्रतनी प्राप्ति क्यांयथी य न थई. pU.A.zrI मित्रानंदसूरिजी म.ना एक पुस्तकनी प्रस्तावनामां तेओश्रीए लख्युं हतुं के, राधनपुर अखीदोशीनी पोळनां हस्तलिखित भंडारमांथी एमने एनी प्रत प्राप्त थई हती अने एना आधारे टुंक समयमां आ ग्रंथनुं प्रकाशन करशे. तेओश्रीना शिष्यरत्न A.zrI भव्यदर्शनसूरि म. साथे पत्र व्यवहार करतां जाणवा मळ्युं के, तेओ कार्य करता हता पण हमणां ए प्रत-प्रेस कोपी वगेरे कयां छे ते मळतां नथी. जो तमे कार्य करी शकता होय तो सारुं ज छे. मारी पासेनी प्रत मळशे एटले मोकलावीश. परंतु तेनी पासेथी कोई प्रत प्राप्त थई नहीं. ए पछी राधनपुर - अखीदोशीनी पोळनां भंडारमांथी तपास करतां महामुश्केलीथी प्रतनी नकल प्राप्त थई. अक्षरो सारा-स्वच्छ अने मरोडदार हता. पण शुद्धिनी बाबते तो पहेली प्रत करतां पण वधारे खराब स्थिति हती. घणा ज घणां गाबडां पडेलां हतां. पहेली प्रतमां जे अशुद्धिओ हती ते आ प्रतमां तो हती ज उपरांत नवी अशुद्धिओ पण हती. परंतु जे बे पेज पहेली प्रतमां खूटता हतां. तेनी त्रुटि पूर्ण थई. बे हस्तप्रतनां आधारे आखो ग्रंथ जोयो. पण हजु संतोष न थयो. वधारे तपास करतां भावनगर - जैन आत्मानंदसभाना ज्ञान भंडारमांथी एक हस्तप्रत मळी. ते पण प्राय: राधनपुरथी प्राप्त थयेल हस्तप्रत जेवी ज हती. बन्ने य प्रतीओ सरखी प्रतो उपरथी लखाई होय तेवुं लाग्युं. A. श्री नेमिसूरिजी महाराजना समुदायना आचार्य श्री सोमचंद्रसूरिजी महाराजनो परिवार पण आ ग्रंथ तैयार करी रह्यो तेवुं तेमना परिपत्र उपरथी जाणवा मळतां त्यां पण संपर्क कर्यो हतो. पण ए बाबते अमने सफळता न मळी अने एमनुं कार्य पण आगळ वध्युं के नहि तेनी अमने माहिती नथी. तेथी जे साधनो उपलब्ध थयां तेने ज आधार बनावी अमारुं कार्य आगळ वधारवुं पड्युं. छेवटे ग्रंथनी शुद्धि करवा माटे ते - ते कोटेशनोना मूळ स्रोतो शोधी एने शुद्धि करवा प्रयत्न कर्यो. अनेक ग्रंथो जोया, प्राय: मोटा भागना उद्धरण श्लोकोनां मूळ स्थानो प्राप्त थयां. तेना आधारे शुद्धिकरण करवा शक्य प्रयत्न कर्यो. घणा स्थळोमां जुदा जुदा प्रकाशनो द्वारा मुद्रित थयेल ग्रंथो अने हस्तलिखित प्रतना पाठो आ बधामां घणा पाठ भेदो मळ्या. आवा स्थळे हस्तलिखितने अने अर्थसंगतिने मुख्य राखी शुद्धिकरण करवा प्रयत्न कर्यो छे. पाठभेदोना नमूना जोईए तो - लीटी हस्तप्रतमां 10 11 10 10 पेज-2 3 पेज-5 ह तिमिरं नभयंगपणाम थंभेउ 20 मुद्रितमां इ तिमिर नयगमभंग पहाणा थंभेइ Page #24 -------------------------------------------------------------------------- ________________ इक्कं ( 5 ) पुद्धर प्पुद्धर ज्जोइणि जोइणि एक्कं विराहणं विराहए महणग्धं महग्धं 16 झानीज्जा झाइज्जा 16 निरवज्झं निरवज्जं आवा तो पाने-पाने अनेक पाठभेदो अने अशुद्धिओ मुद्रित ग्रंथोना आधारे शुद्ध करवा प्रयत्न कर्यो छे. जे स्थळोमां स्पष्टपणे हस्तलिखितमां अशुद्धि ज छे. एवो ख्याल आव्यो छे ते स्थळोए मुद्रित प्रतोना पाठोने स्थान आप्युं छे. केटलाक स्थळे पाठोना फेरफार हता, ते स्थळे हस्त प्रतना पाठने नीचे टीप्पणमां मुकयो छे. वच्चेथी छूटी गयेल पाठो मुद्रित ग्रंथोमांथी मेळवीने पूर्ण कर्या छे. केटलाक पाठोमां श्लोकोनां मात्र आद्य पदो लखीने छोडी दीधां हतां, ते पण स्थळो पूर्ण कर्या छे. केटलीक जग्याए आखा स्तोत्रोनो पहेलो श्लोक लई ईत्यादि लख्युं हतुं. ते स्तोत्रोनां मूळ स्थान शोधी ते स्तोत्रोने काउसमां पूर्ण करीने मुकेल छे. जे स्थळोए संभावनाओ अथवा शब्दश: पाठ न मळ्यो त्यां अर्थनी दृष्टिए जरूरी लागेल पाठने काउस करीने मुक्यो छे. जे श्लोको नथी मळ्या तेने अर्थनी दृष्टिए शुद्ध करवा प्रयत्न कर्यो छे अने ज्यां अर्थ नथी समजयो. त्यां यथावत् राखी संपादकनी नोंध मूकी छे. घणी जग्याए भिन्न-भिन्न पाठो मळ्यां छे, जे नोंध्यां नथी, हस्तप्रतना जे पाठो स्पष्ट अशुद्ध ज लाग्या छे. तेनी पण टीप्पणो नोंधी नथी. भिन्न भिन्न ग्रंथोनां उद्धरणोनो समावेश थयेल होवाथी a-, -प, -ते, टु-ति वच्चे शब्दोनां फेरफार केटलेक स्थळे करेल छे अने केटलांक स्थळे यथावत् राखेल छे. पाटण-अमदावादनी मूळ गाथानी हस्तप्रतो मळतां, प्रचलित जे पाठ छे तेमां बे त्रण जग्याए नोंधपात्र फेरफार जोवामां आव्यो छे. पांच प्रतिक्रमण, संबोध प्रकरण, प्रबोध टीका वगेरे मुद्रित ग्रंथोमां yuga' ane 'channIvaUT tha' che. ज्यारे अमने प्राप्त थयेल K हस्तलिखित प्रत सिवाय दरेक हस्तलिखित प्रतमां तेमज उपदेश कल्पवल्लीमां 'गुरुथु अने 'ग नीवरुप च' आ पाठ छे, अहीं हस्तलिखित तथा वृत्तिने प्रधानता आपी वृत्तिनो पाठ ग्रहण करेल छे. आ ग्रंथनुं संपादन मूळ गाथा तेनी छाया अने तेनी टीका, टीकाना मोटा टाईप छे. टीकामां आवतां उद्धरणोने थोडा नाना टाईपमां बोल्ड करवामां आव्या छे, कथाना टाईप एनाथी पण नाना बोल्ड करवामां आव्यां छे अने कथामां आवतां उद्धरणो एवा ज नाना रनिंग टाईपमां लीधा छे. जेटला प्राकृत श्लोको छे. तेनी नीचे फूटनोट करी छाया मुकी छे. छायामां अर्थ सरळताथी समजाई जाय ते माटे केटलाक स्थळे संधि करी नथी. जेटलां उद्धरणोनां मूळ स्थानो मळ्यां तेने तेनी बाजुमां काउसमां उमेर्या छे. " अहीं दरेक कर्तव्यमां पदार्थनी विशदता माटे अने जीवोने ते ते कर्तव्यमां प्रवर्ताववा माटे कथानुयोगने पण सारुं महत्त्व आपवामां आव्युं छे. अहीं केटलीक कथाओ गद्यमां तो केटलीक कथाओ पद्यमां, केटलीक 21 Page #25 -------------------------------------------------------------------------- ________________ कथाओ प्राकृतमां तो केटलीक कथाओ संस्कृतमां ग्रहण करवामां आवी छे. केटलीक कथाओ संस्कृत होवा छतां तेमां केटलांक वाक्यो प्राकृतमां पण छे. केटलीक कथाओ गाथाना शब्दार्थने स्पष्ट करवा रूपे पण मुकाई छे. केटलीक अप्रचलित कथाओ पण che to केटलीक प्रचलित कथाओ पण छे. कोईक कथाओमां बे कथा भेगी थई गई होय तेवी संभावना पण लागे छे. घणी कथाओमां पाठो छुटी गयेला छे. शब्दश: जे कथाओ मळी छे ते पाठोनी पूर्ति करी छे. जे नथी मळी ते कथाओमां अर्थनी दृष्टिए जरूरी पाठो काउस करीने संपादक उमेरो कर्यो छे. कोईक कथामां वाक्य तोडीने वच्चे श्लोको उमेरवामां आव्यां che. to कोईक कथा बीजा ग्रंथमां संस्कृत पद्य मय होय तेनां अमुक स्थळो श्लोको छोडीने आखी कथाने गद्य-पद्यमय ग्रहण करी होय तेवुं पण जोवा मळ्युं छे. कथामां घणा स्थळे विभक्तिओ अने वाक्य रचनाओमां अशुद्धिओ जणाई हती. जे अर्थ संगतिथी शुद्ध करी छे. आ शुद्धिकरणमां घणी जहेमत लेवी पडी छे. में मारी बुद्धि-विवेक-बोध अने मळेला समयमर्यादा आदिना आधारे शक्य प्रयत्न ग्रंथने शुद्ध-प्रमाणभूत बनाववा प्रयत्न कर्यो छे. आ ग्रंथना संपादनमां मारा अंतेवासी मु. श्री मतिरत्नविजयजी, मारा शिष्यरत्नो मु. श्री रत्नयशविजयजी तथा मु. श्री मंगळयशविजयजीनो अने ग्रंथना लिखंतर अने शुद्धिकरणमां साध्वीजी श्री राजनंदिताश्रीजी म. तेमज साध्वीजी श्री प्रशमिताश्रीजी महाराजनां शिष्या सा. श्री जिनेशप्रज्ञाश्रीजी म. अने सा. श्री विशुद्धप्रज्ञाश्रीजी म.नो पण खूब सहकार मळ्यो छे. तेमणे करेली ज्ञाननी भक्तिनी खूब अनुमोदना आ ग्रंथमां कोई पण क्षति रही गई होय तो विठ्ठनो ते अंगे अमारुं ध्यान दोरे एवी विनंति छे, जेथी आ सामग्री वधु संशुद्ध बनी वधु संघ हितकारी बनी शके. श्रावक जीवनना छत्रीस कर्तव्योना उपदेश रूप आ ग्रंथना पठन पाठन द्वारा सहु कोई ज्ञानावरणीय कर्मनो क्षय करे, प्रभु आज्ञाने जीवन मंत्र बनावे, कर्तव्योमां परायण बने, विपुल कर्म क्षय करी, शिवगामी बने ए ज एक शुभाभिलाषा... सूरिरामचंद्र दीक्षाशताब्दी वर्ष वि.सं. 2068, आसो वद-4 शनिवार, ता. 3-11-2012 धर्मनगरी, अमदावाद pU.A.zrI गुणयशसूरि तृतीयवार्षिक स्वर्गारोहिणदिन जैन शासन शिरताज दीक्षायुग प्रवर्तक तपागच्छाधिराज परमपूज्य आचार्यदेव श्रीमद् विजय रामचंद्रसूरीश्वरजी महाराजाना शिष्यरत्न वर्धमान तपोनिधि गुरुगच्छ विश्वासधाम, पूज्य आचार्यदेव श्रीमद् विजय गुणयशसूरीश्वरजी महाराजानो चरण चंचरीक विजय कीर्तियशसूरि Page #26 -------------------------------------------------------------------------- ________________ : ग्रंथ-विषय वर्णन : करवा योग्य वृत्ति-प्रवृत्तिने कर्तव्य कहेवाय छे अने तेवां छत्रीस कर्तव्यो आ ग्रंथमां बताववामां आव्यां छे. एक अपेक्षाए विचारीए तो 'जिनेश्वर भगवाननी आज्ञा मानवी' ए एक ज कर्तव्य बताव्युं छे, बाकीनां कर्तव्यो आज्ञाना प्रकाररूपे छे ज्यारे बीजी अपेक्षाए विचारीए तो भिन्न-भिन्न साधकोने आंख सामे राखी 36-36 कर्तव्यो बताववामां आव्यां छे. तेमां पहेलुं कर्तव्य छे : 'जिनेश्वर भगवंतनी आज्ञा मानवी' जैन शासनमां जिनाज्ञा ज सर्वस्व छे. जिनाज्ञा ज साधनानो प्राण छे, जिनेश्वर भगवंते कहेली क्रियाने पण जिनाज्ञा ज कहेवाय छे, हितनी प्राप्तिरूप आदेशने पण जिनाज्ञा कहेवाय छे, अभियोगपूर्वकना आदेशने पण आज्ञा ज कहेवाय छे. विधि-निषेधरूप आदेश, तीर्थंक2-गणधर प्रणित उपदेश, द्वादशांगी, सर्वज्ञ वचन, आगमानुसा2I उपदेश. आ बधाने आज्ञा कहेवाय छे. सर्व काळमां सर्व जीवोए ka2वा योग्य जो कांई होय तो एक मात्र आज्ञानुं पालन करवा योग्य छे. साधु भगवंतोनुं तो समग्र जीवन आज्ञामय होय ज छे. श्रावकोनुं जीवन पण यथाशक्ति जिनाज्ञामय होय छे. आ आज्ञाना पालनथी केवा-केवा लाभो थाय छे, आज्ञानी विराधनाथी केवा-केवा अपायो थाय छे. आज्ञामां पण हीन-अधिक कस्याथी केवां नुकशानो थाय छे, आशा रहित करायेलो कठोर तप के अनुष्ठान पण अनंत संसारनुं kA2Na bane che vagere बाबतो विविध ग्रंथोनां शास्त्रपाठो मुकीने सुंदर रीते समजाववामां आवी छे. आदर-बहुमानपूर्वक एक पण जिनाज्ञा पाळवाथी केवा लाभो थाय छे ते जणाववा ब्रह्मसेन श्राद्धनुं दृष्टांत, समजीने आज्ञानी विराधना ka2वाथी केवुं भवभ्रमण थाय छे ते समजाववा सावघाचार्यनु कथानक अने दत्त श्रेष्ठिने आ लोकनुं हित ईच्छनारा पितानी आज्ञा पाळवाथी केवी सुख-समृद्धि मळी तेनुं वर्णन करीने प्रभुनी आज्ञा पाळवाथी केवा लाभ थाय तेना द्वारा भार मुकवामां आव्यो छे. बीजा अने त्रीजा कर्तव्यमां मुख्यत्वे आज्ञा बे प्रकारनी जिनाज्ञाओ वर्णवेली छे : मिथ्यात्वनो त्याग करवो अने सम्यक्त्वनो स्वीकार करवो. मिथ्यात्व नामना बीजा कर्तव्यमां समस्त जीवो u52, सर्व देश-प्रदेश-गति अने योनिमां मिथ्यात्वनुं केवुं अस्खलित साम्राज्य छे, सघळाय कर्मोमां मिथ्यात्व महत्तम छे. मिथ्यात्वना क्षय वगर सघळां कर्मोनो क्षय शक्य नथी, मिथ्यात्व अनर्थ ka2nA2 छे, त्यागवा yogya che vagere बाबतो जणावी चौद गुणस्थानकोमां शा माटे तेनो समावेश करवामां आव्यो छे, ते शंकानुं सुंदर समाधान कर्युं छे. उपदेशपदनी वृत्तिना आधारे मिथ्यात्वना सात प्रकारो अने केवी प्रवृत्ति ka2वाथी पांच प्रकारना मिथ्यात्वमांथी क्युं मिथ्यात्व लागे तेनुं पण प्राचीन कर्मग्रंथनां आधारे सुंदर वर्णन कर्युं छे. अति कठिनता, निसता, निविवेंकिता अने निरुपकारिता जेवां मिथ्यात्वनां चिह्नो पण बताववामां आव्यां छे. मिथ्यात्वनो त्याग करवा जमालीनुं दृष्टांत आपी मिथ्यात्वना त्यागमां ज सुखनी प्राप्ति छे, तेवुं सिद्ध करवा प्रयत्न करायो छे. सम्यक्त्व नामना त्रीजा कर्तव्यमां : कामघट-कामघेनु-चिंतामणि वगेरेनी प्राप्ति, देवलोकनी प्राप्ति, एकछत्री साम्राज्यनी प्राप्ति आ बधानी प्राप्ति करतां पण सम्यक्त्वनी प्राप्ति दुर्लभतर छे ते बतावी सम्यक्त्वना एक-बे-त्रण-चार-पांच - दश अने 67 भेदोनुं वर्णन कर्युं che. 23 Page #27 -------------------------------------------------------------------------- ________________ samyakta प्राप्त थतां जीवने कया गुणो प्राप्त थाय, सम्यक्तनुं महाभ्य वगेरेनुं पण वर्णन कर्युं छे. आचारसंपन्न व्यक्तिने ज सम्यक्त होय एवुं निर्भिकपणे, साहसनुं अवलंबन लई उसूत्र प्ररूपणा करनारनुं आवश्यक निर्युक्तिना पाठो मुकीने खंडन कर्युं छे. - चारगतिमां अने सुषमादि छ आरामां पण सम्यक्त होय छे, - अविरत सम्यग्दष्टिनां लक्षणो बताववा द्वारा, - दान आपवाना अधिकारमां अविरत सम्यग्दष्टिने जघन्य पात्र बताव्या छे ते द्वारा, - कर्मनिर्जरा अधिकारमां अज्ञानी करतां सम्यग्दष्टिने केटली वधारे निर्जरा थाय ते बताववा द्वारा, - सुकृत अनुमोदनामां सम्यग्दष्टिनां सुकृतोनी अनुमोदना द्वारा, - आठ प्रकारना श्रावकमां अविरत सम्यग्दष्टि श्रावकना उल्लेख द्वारा अने - गुणस्थानोमां चोथा गुणस्थानकना वर्णन द्वारा युक्तिपूर्वक पूवोक्त काल्पनिक मतनुं खंडन कर्युं छे. कई प्रवृत्ति करवाथी सम्यग्दर्शननी प्राप्ति थाय. तेनुं वर्णन करी विक्रमराजानुं पद्यमय दृष्टांत बताव्युं छे. चारथी नवमा कर्तव्यमां : षडुं आवश्यकनुं वर्णन कर्युं छे. आरंभनुं निवारण करनारा, मनोवृत्तिने शुभ करनारा, इन्द्रियोनो निरोध करनारा, रात्रि-दिवसनां प्रायश्चित्त करनारा, कर्मनुं भंजन करनारा, तप रूपी भंडारने पूर्ण करनारा, भवनो नाश करनारा एवा आवश्यकने उभयकाळ अवश्य सेववुं जोईए एवुं जणाव्युं छे. औषध जेवा आवश्यकने जिनकथित विधिपूर्वक करवाथी जीव जल्दी कर्मरोगथी मुक्त थाय che vagere वातो द्वारा आवश्यकनी महत्तानुं सारी रीते स्थापन कर्युं छे. आ आवश्यक गुरु साक्षीए जे करवुं जोईए. गुरुना अभावमां स्थापनाचार्य समक्ष करवा भार मुक्यो छे. साधु अने श्रावकनी षडुं आवश्यकनी विधि शास्त्रोमां क्यांय भिन्नभिन्न जोवाई नथी एवो उल्लेख करी पडुं आवश्यकनी भिन्न मान्यता धरावनार प्रत्ये अरुचि बतावाई छे. सामायिक नामना चोथा कर्तव्यमां ऋद्धिमंत अने ऋद्धि वगरना श्रावको माटे शासन प्रभावनाना अंग रूपे सामायिकनी भिन्न-भिन्न विधि बतावी छे. सामायिकमां थती अशुद्धिओ कई छे, शा माटे सामायिक करवुं. तेनुं निरूपण करी सामायिकमां मुखवस्त्रिका-चरवळो वगेरे उपकरणनी आवश्यकता पूरवार करी बतावी छे. प्रथम सामायिक व्रत उच्चरी पछी इरियावहिया करवानी मान्यता धरावता वर्गने शास्त्र पाठो मूकीने इरियावहिया कर्या पछी ज सामायिकादि अनुष्ठान करवुं कई रीते शास्त्र शुद्ध छे ते समजाववानो ग्रंथकारे सुंदर प्रयत्न कर्यो छे. केटलोक वर्ग सामायिकमां मुखवस्त्रिकाने बाजुमां मुकवी अगर मुखवस्त्रिकानी आवश्यकता ज नथी एवी भात्ति धरावे छे. तेमनी सामे श्रावकनी औधिक उपधिमां अने साधुनी औपग्रहिक उपधिमां रजोहरणमुखवस्त्रिकानी अनिवार्यता बतावता शास्त्रपाठो तेमज व्यवहार सूत्र, वंदनक भाष्य, मुखवस्त्रिका कुलक वगेरेना शास्त्रपाठो टांकी मुहपत्तिनी आवश्यकतानुं स्थापन कर्युं छे, सामायिकनी पराकाष्ठा माटे दमदंतनुं कथानक तेमज दान करतां पण सामायिक महा फळदायक छे. ते बताववा वृद्ध स्त्रीनुं कथानक बताववामां आव्युं che. 24 Page #28 -------------------------------------------------------------------------- ________________ cauvisattho नामना पांचमा आवश्यकमां तीर्थकरोना नामग्रहणपूर्व प्रतिक्रमणमां करातां महानिर्जरानुं कारण थाय che vagere वर्णन करी ए माटे जंबूकुमारनुं दृष्टांत बताव्युं छे. वंदनक नामना छठ्ठा कर्तव्यमां बताववा गुरु साथे प्रतिक्रमण करतां अवश्य गुरुवंदन करवुं. वंदनथी केवा लाभ थाय, श्रीकृष्णने केवो लाभ थयो, कई कई क्रिया करतां वंदन करवुं, वंदन करतां केटला दोषोनो त्याग करवो, वंदन करवानी विधि शुं, अवंदनीय कोने कहेवाय, तेमने वंदन करवाथी शुं नुकशान थाय, वंदनीय कोने कहेवाय, तेमने वंदन करवाथी शुं लाभ थाय, निर्दोष-सदोष वंदन करो तो शुं फळ मळे - वगेरे बाबतो बतावी एमां शीतलाचार्यनुं दृष्टांत बताव्युं छे. प्रतिक्रमण नामना सातमा कर्तव्यमां प्रतिक्रमण क्यारे करवुं, तेमां उत्सर्ग-अपवाद शुं, प्रथम अंतिम जिनना श्रावकोए साधुनी जेम उभयकाल प्रतिक्रमण अवश्य करवुं जोईए, केवी रीते प्रतिक्रमण कराय तो अपूर्व निर्जरानुं कारण बने, वगेरे बाबतो वर्णवी - एमां अईमुत्ता मुनि तथा पुण्यपालराजानुं दृष्टांत बताववामां आव्युं छे. कायोत्सर्ग नामना आठमा कर्तव्यमां कायोत्सर्ग शा माटे करवो जोईए, कायोत्सर्ग करवा माटेनां कारणो, कायोत्सर्गना आगारो, अतिचारनी अपेक्षाए कराता विविध कायोत्सर्गो, मायापूर्वक कराता कायोत्सर्गथी कर्मबंध, कायोत्सर्गना फळ वगेरे बाबतोनुं वर्णन करी ए बाबते सुभद्रानुं कथानक कह्युं छे. पच्चकखाण नामना नवमा कर्तव्यमां दश प्रकारनां पच्चखाणनुं वर्णन, एना प्रकार, छ प्रकारनी शुद्धि, छ प्रकारनी अशुद्धि, प्रत्याख्यानना गुण, आगारो रूपे प्रत्याख्यान करनार अने करावनारनां भांगाओ अने एनां फळ, आ लोकना फळ, धम्मिलनी कथा, परलोकना फळ रूपे दामन्नकनी कथा, प्रत्याख्यान तारूप होवाथी बार प्रकारना तपनुं टुंकुं वर्णन कर्युं छे. मुठसि-गंठसीना फळो तेमां कपर्दी यक्षनो पूर्वभव कह्यो छे. अत्यंतर तपमां मुख्यत्वे स्वाध्याय तपनुं वर्णन कर्युं छे. विशेष नोंधनीय बाबतरूपे अहीं शारीरिक-मानसिक-कायिक त्रण प्रकारनां तपनुं वर्णन कर्युं छे. पौषध नामना दशमा कर्तव्यमां पौषधमां मुखवस्त्रिकानी आवश्यकता, तेनी प्रतिलेखनानी विधि, तेमां थता दोषो अने मुखवस्त्रिकाना त्यागमां आज्ञाभंग वगेरे दोषनुं वर्णन कर्युं छे. पर्वना दिवसे ज पौषध करवो ते सिवायना दिवसमां न करी शकाय एवी खरतर वगेरे नवतर गच्छोनी मान्यतानुं शास्त्राधारे खंडन कर्युं छे. पौषधनुं स्वरूप बताव्युं छे. पौषधमां अतिथि संविभाग व्रत कर्युं होय तो तेनी पण विधि जणावी छे. आ कर्तव्यने पुष्ट करवा जिनचंद्र श्रावकनुं दृष्टांत बताव्युं छे. दान नामना अग्यारमा कर्तव्यमां दान धर्मनुं महिमागान करता प्रभुए केवी रीते दानधर्मनुं प्रतिपादन कर्युं, दीक्षा समये प्रभुए केटलुं दान आप्युं, तेमज दान धर्म द्वारा श्रावक जीवननी शुद्धि थाय che vagere प्रतिपादन कर्युं छे. वळी "श्रावकोए दान न आपवुं जोईए एवुं स्वमतिकल्पित प्रलाप करनारने महाश्रावको केवा दातार होय छे अने सात क्षेत्रमां केवी रीते धन वावे छे तेनुं योगशास्त्रना आधारे प्रतिपादन कर्युं छे. सात क्षेत्रनी भक्तिना प्रकारो वर्णवतां - केवां जिनबिंबो भराववां, तेनी केवा-केवां द्रव्योथी पूजा-भक्ति करवी, - क्यां जिनमंदिरनुं निर्माण करवुं, केवां जिनमंदिरोनो जिर्णोद्धार करवो, 25 Page #29 -------------------------------------------------------------------------- ________________ - शक्तिसंपन्न अने अल्पशक्तिवाळाए केवा जिनमंदिरनुं निर्माण करवुं, जैन शासनमां आगमशास्त्रोनुं शुं महत्त्व छे अने जिनागम लखावनारने केवो लाभ थाय छे, - लखायेल आगमोनो शुं उपयोग करवो, - श्रमण-श्रमणी भगवंतोनी केवा द्रव्योथी भक्ति करवी, - श्रमणी भगवंतोनी केवी विशेष चिंता करवी, काळजी लेवी, तेमां केवुं औचित्य, मर्यादा अने विवेक राखवो, श्रावक-श्राविकानी केवा द्रव्योथी भक्ति करवी, तेमनी भकित करवाना विविध प्रकारो वगेरे वर्णन करी दाननी महत्तानुं स्थापन कर्युं छे. उपरांत लौकिक अने लोकोत्तर शासनमां स्त्रीओने दोषबहुल जणावी छे अने अनुभवथी पण एवुं ja lAge che to strIonuM दान-सन्मान अने वात्सल्य शा माटे करवुं ? आ प्रश्न उठावी आ वात एकांते नथी पण बहुलताथी छे, केटलाक पुरुषोमां पण दोष होय अने घणी स्त्रीओ गुण संपन्न पण होय ए समजावीने एनुं हृदयंगम समाधान पण आप्युं छे. आगळ वधीने उपदेशमाळाना भोजन अधिकार द्वारा, भगवती सूत्रमां आवता तंगीया नगरना श्रावकोना वर्णन द्वारा अने आवश्यक निर्युक्तिना अतिथि संविभाग व्रत अधिकार द्वारा श्रावकोनी उदारता अने दान प्रवृत्तिनी पुष्टि करी छे. शक्तिसंपन्न श्रावकोए हंमेशा दान आपवुं जोईए अने जेनी शक्ति नथी तेमणे केवा भावथी अनुमोदना करवी तेनुं पण वर्णन कर्युं छे. अंते सुपात्रदानना लाभो वर्णववा धनदेव अने धनमित्रनी कथा पण वर्णवी छे. शील नामना बारमा कर्तव्यमां : शीलनी प्रभावसंपन्नता, शीलपालननी दुश्मरता, चतुर्थव्रत पालनमां सर्वव्रत पालनता, चतुर्थव्रत भंगमां निश्चयनय अने व्यवहारनयनी दृष्टिए शेषाव्रतोनो भंग वगेरे बाबतोनुं वर्णन कर्या पछी शुद्ध शील पाळवा नव वाडोनुं वर्णन कर्युं छे. तेमां उत्तराध्ययन अने दशवैकालिक सूत्रना आधारे वधारे ऊंडाण बतावी, पुद्गलमां परिणामोनो विचार करवा rU5 उपाय पण बताव्यो छे. बधां व्रतोमां चतुर्थ व्रत पालन दुष्कर शा माटे छे तेवा प्रश्ननुं सुंदर समाधान पण आप्युं छे. वळी शीलधर्मनुं महिमागान करतां लख्युं छे के, "ऐश्वर्यनुं भूषण चतुरता छे, शास्त्रनुं भूषण वाणीनो संयम छे, ज्ञाननुं भूषण उपशम छे, श्रुतनुं भूषण विनय छे, धननुं भूषण सुपात्रमां दान छे, तपनुं भूषण अक्रोध छे. धर्मनुं भूषण निर्वाच्यता छे. पण सर्वकाळमां सर्वश्रेष्ठ वस्तुओनुं परम भूषण शील छे." शुद्ध शील पाळवाना उपायो, शील पालन माटे असमर्थ श्रावको माटे मर्यादा, तेनाथी थता लाभोनुं वर्णन करी, नपुंसकपणुं, तिर्यचपणुं, ईन्द्रियोनो छेद, भव-भवे दुर्भाग्यता वगेरे अब्रह्मना फळोनुं पण वर्णन कर्युं छे. अब्रह्ममां केटली जीव हिंसा छे, कामशास्त्रो पण केटली जीव हिंसा माने छे, तेनुं आगम पाठोना आधारे वर्णन करी वेश्या अने परस्त्रीना त्याग माटे तेमनां स्वरूपनुं पण वर्णन कर्युं छे. लांबुं आयुष्य, दढ संघयण, सुंदर संस्थान, तेजस्विता, महावीर्यता वगेरे ब्रह्मचर्यनां फळो बतावी, वैधव्य, दिअउर्भाग्य, वंध्यापणुं, विषकन्यापणुं वगेरे शीलखंडनथी केवा नुकशान थाय छे ते महानिशीथ वगेरे आगमग्रंथना आधारे निरूपण कर्युं छे. आ बधुं वर्णन करी दढपणे शील पालन करवा उपर भार mukayo che. 26 Page #30 -------------------------------------------------------------------------- ________________ tapa नामनां तेरमा कर्तव्यमां : जीवनमां तपनी अनिवार्यता बतावतां कह्युं, आ ज भवमां मारो मोक्ष छे एवुं जाणनारा तीर्थकरो पण jo ghora tapa tape che to घणां कर्मो धारण करनार वर्तमानना जीवोए तो अवश्य तप करवो जोईए, अत्यार सुधीमां जीवे केटलो आहार कर्यो, केटलुं पाणी पीधुं, केटलुं मातानुं स्तनपान कर्युं वगेरे बाबतोनुं अद्दभुत वर्णन करी तपनी आवश्यकता बतावी छे. साथोसाथ श्रावकोने रात्रे चारे प्रकारना आहारनो त्याग करवा उपदेश आप्यो छे. तपथी असाध्य कार्य पण साध्य थाय छे, दुराराध्य कार्य पण आराध्य बने छे, कषायतापनो नाश थाय छे, देवो पण सानिध्य kare che vagere तपनुं फळ बतावी अनल्पवर्यवाळा तपना विषयमां उद्यम छोडवो नहीं एम तप कर्तव्य उपर अहीं सारो भार मुकायो छे. तप ए विरति रूप छे अने विरति मनुष्यभवमां ज प्राप्त थाय छे तेथी विरतिरूप तप निरंतर करता रहेवुं. अग्निथी जेम सुवर्ण शुद्ध थाय तेम तपथी आत्मा शुद्ध थाय छे. तामली तापस पण ईशान ईन्द्रपणुं पाम्या तेमां तपनो ज प्रभाव che vagere बाबतो वर्णवी वीरप्रभुए केटलो तप कर्यो हतो अने तेमनी जेम करायेलो तप निर्जरा अने मोक्ष माटे थाय छे एवुं निरूपण कर्युं छे. अंते हरिकेशबल ऋषिनुं दृष्टांत बतावी तपनो प्रभाव बतावायो छे. भाव नामना चौदमा कर्तव्यमां : घणुं धन आप्युं, सघळुं जिनवचन अभ्यस्त कर्युं, अनेक क्रियाकांड कर्या, वारंवार पृथ्वीने शय्या करी, तीव्र तप तप्यो दीर्घकाळ चारित्र पाळ्युं पण चित्तमां भाव धर्म न हतो एटले फोतरां वाववानी जेम सर्व निष्फळ गयुं - एम जणावी भावनी महत्ता स्थापी छे. | विश्व लक्ष्मीने वश करवा मूळ जेवो, विषयरतिरूपी शाकिनीथी मुक्त थवा महामंत्र जेवो, कल्याणरूपी कमळ माटे वावडी जेवो, वैराग्यने खेंची लावनारी विद्या जेवो अने केवळज्ञान साथे ऐकयभाव पामेलो भावधर्म ज जगतमां जय पामे छे. जेम लवणथी रसवती सुस्वादु बने छे. तेम भावधर्मथी ज सघळाय धर्मो सफळ बने छे. भावहीन घणुं दान आपनार एक पण कर्यो नथी. ज्यारे एक मात्र भावधर्मनुं सानिध्य पामनारा घणा तर्या छे, शिवसुख पाम्या che vagere बाबतो विविध श्लोको द्वारा वर्णवी भावपूर्वक करायेलो धर्म ज फळवान bane che. tenuM majabUtAIthI प्रतिपादन कर्युं छे. करकंडु अने भरत चक्रवर्तीनुं दृष्टांत बतावी ते वातने समर्थन आप्युं छे. वळी आगळ जणाव्युं छे के, अत्यार सुधी द्रव्यपूजा, द्रव्यस्तव, द्रव्यदानादि, द्रव्य प्रत्याख्यान, द्रव्य श्रावकपणुं अने द्रव्य साधुपणुं तो जीवे घणीवार प्राप्त कर्युं. पण भाव वगर मोक्षनी प्राप्ति थई नहि माटे मोक्षनुं प्रधान कारण भाव ज छे. स्वाध्याय नामना पंदरमा कर्तव्यमां स्वाध्यायना लाभ जणावता कह्युं छे के, स्वाध्यायथी प्रशस्त ध्याननी प्राप्ति थाय छे, स्वाध्यायथी दरेक वस्तुनो परमार्थ प्राप्त थाय छे; स्वाध्यायमां वर्ततो आत्मा क्षणे-क्षणे वैराग्यने पामे छे." 'ऊर्ध्वलोक, अधोलोक, तिर्यंच, नरक, ज्योतिष अने वैमानिक देवलोकना अतिशयो, सघळोय लोक अने अलोक स्वाध्याय करनारने प्रत्यक्ष jevo che.' 27 Page #31 -------------------------------------------------------------------------- ________________ 'anya कोई पण जिनोक्त योगमां उपयोगवाळो आत्मा प्रत्येक समये असंख्य भवोना कर्मोने खपावे छे. ज्यारे स्वाध्याय योगमां प्रवर्तनार तो एनाथी पण सविशेष कर्मोने खपावे छे.' 'हर कोई साधु यावज्जीव अभिग्रहपूर्वक नवा-नवा ज्ञानने मेळवे, तेवी शक्ति न होय तो पूर्वे प्राप्त ज्ञानने पाकुं करे, तेवी पण शक्ति न होय तो अढी हजार नवकारमंत्रनो जाप करे. जे साधु आवुं करे ते साधु आराधक छे. ते ज्ञानावरणीयादि कर्मोने खपावी तीर्थंकर अथवा गणधर बनीने मोक्षे जशे.' आ बधी बाबतो महानिशीथ, उत्तराध्ययन, दशवैकालिक जेवा आगमशास्त्रो अने उपदेशमाळा, उपदेशमाळापुष्पमाळा जेवा ग्रंथोनां पाठो टांकी स्वाध्यायनुं महत्त्व बताव्युं che to वळी जेओ निष्कारण स्वाध्याय करता नथी तेने उद्देशीने कह्युं छे के, 'जे हंमेशा तप अने संयममां प्रयत्नवाळा होवा छतां स्वाध्याय करता नथी, ते आळसु अने सुखशीलियानी साधुपदे स्थापना नथी.' एटले तेमने साधु शी रीते कही शकाय ? 'जे साधु यावज्जीव अभिग्रहपूर्वक अहोरात्रिना चारेकाळ वाचनादि स्वाध्यायने शक्ति मुजब करतो नथी ते साधु कुशील जाणवो.' जेम स्वाध्याय करवाथी तो लाभ थाय छे, तेम स्वाध्याय सांभळवाथी पण लाभ थाय छे. तेमां अवंतिसुकुमार अने pU.A.zrI हरिभद्रसूरि महाराजना दृष्टांतनुं स्मरण कराव्युं छे. नमस्कार नामना सोळमा कर्तव्यमां : बे हाथ जोडी विशुद्ध भावथी, उपयोगपूर्वक, मन-वचन-कायाथी नमवुं, समर्पण करवुं तेने नमस्कार कहेवाय छे. आवो नमस्कार अरिहंत 52मात्माओने ka2वाथी मुक्तिमार्गनी प्राप्ति सुलभ थाय छे, सिद्ध भगवंतोने नमस्कार करवाथी शाश्वतसुखनी प्राप्ति सुलभ थाय छे, आचार्य भगवंतोने नमस्का2 ka2वाथी ज्ञानादि पंचाचारनी प्राप्ति सुलभ थाय छे, उपाध्याय भगवंतोने नमस्कार करवाथी विनय गुणनी प्राप्ति सुलभ थाय छे अने साधु भगवंतोने नमस्कार करवाथी मोक्षमार्गमां सहायनी प्राप्ति सुलभ थाय छे. आ कर्तव्यमां नमस्कार महामंत्रनी अपूर्व कल्पवृक्ष, अपूर्व चिंतामणि जेवी विविध उपमाओ बतावी एकाद पद गणवाथी पण केटलो लाभ थाय छे, केटलां कर्मो क्षय थाय छे, जन्मतां ज नमस्कार सांभळतां केवी ऋद्धि प्राप्त थाय छे,पिशाचादि केवा-केवा भयो टळे che, vagere वर्णन द्वारा नमस्कार महामंत्रनो प्रभाव बताववामां आव्यो छे. कार्यना प्रारंभमां वस्त्रस्खलनादि अपशुकन थाय तो तेना नाश माटे क्यारे केटला नवकार गणवा ते व्यवहा2 सूत्र जेवा छेद-सूत्र द्वारा जणावी नवकारनी विधविध प्रकारे उपयोगिता पण जणावी छे. एक लाख नवकार विधिपूर्वक गणवाथी पगले-पगले संपदाओथी मांडी यावत् तीर्थंकर नामकर्मनो बंध थाय छे एम वर्णन करी एक लाख नवकार गणवानी विधि बतावी, तेना संदर्भमां श्रीदेवनी कथा पण बतावी छे. आगळ वधीने अरिहंत परमात्माओ केवी रीते भव अटवीमां भमता जीवो माटे भोमियारूप छे, संसार समुद्रमां डुबता जीवो माटे निर्यामक che vagere बाबतो, सिद्ध भगवंतोने केटलुं सुख होय छे, ते उपमाथी अने वचनथी वर्णववुं पण केवी रीते दुशक्य छे, भावाचार्य कोने कहेवाय, उपाध्याय पदनो शुं अर्थ थाय छे, साधु भगवंतो केवा साधकोने सहाय करवामां udyata hoya che vagere वर्णन करी आ पांचे 52मेष्ठिने करेला नमस्कारथी बोधिलाभ वगेरे कया-कया पारमार्थिक लाभो थाय che te jaNAvyuM che. 28 Page #32 -------------------------------------------------------------------------- ________________ नवकारनो लाभ जणावतां रामचंद्रजी, सीताजी, लक्ष्मणजी, सुग्रीव अने रावणना पूर्वभवो पण वर्णव्या छे. आ महामंत्रथी आ लोकमां अर्थ-काम अने आरोग्यनी प्राप्ति तो थाय ज छे, परलोकमां सुकुळ, स्वर्ग अने सिद्धिनी पण प्राप्ति थाय छे. सज्जन पुरुषो पोताने प्राप्त थयेली लक्ष्मी सिद्धिओ अने लब्धिओ बीजाना उपकार माटे ज वापरता होय छे. एटलुं ज नहि स्वभावथी ज उत्तम सज्जनो परोपकार करीने प्रत्युपकार ईच्छता पण नथी. परोपकार नामना सत्तरमा कर्तव्यमां एकेन्द्रिय जीवो पण केवी रीते परोपकार करे छे अने परोपकार करनारनी केवी रीते गुणोत्कीर्तन थाय छे. ते बतावी परोपकारना प्रकारो जणावतां कह्युं, समवसरणमां बेसी तीर्थकर भगवंतोए प्रथम-अंतिम प्रहरमां देशना आपी, सर्व तीर्थकर भगवंतोए गणधर भगवंतोने त्रिपदीनुं दान कर्युं, गणधर भगवंतोए त्रिपदीनो स्वीकार करी द्वादशांगीनी रचना करी, गौतम महाराजाए अष्टापदनी यात्रा कर्या पछी पंदरसो तापसोने प्रतिबोध कर्यो, हालिक खेडूतने प्रतिबोध कर्यो, एक अश्वने बोध पमाडवा माटे श्री मुनिसुव्रतस्वामीए केवळज्ञान पछी एक ज रात्रिमां साईठ योजन विहार कर्यो. विरप्रभुए अंतिम समवसरणमां सोळ प्रहरनी देशना आपी, पूर्वाचार्योए पण सेंकडो आगमो-क्षेत्रसमासकर्मग्रंथादि प्रकरणो अने तेमां सहायक बने तेवा साहित्य-तर्क-ज्योतिष अने सिद्धांतने अनुसारना बीजा पण ग्रंथो रच्या. एमां परोपकार ज मुख्य छे. धर्माचार्यो केवली प्रज्ञप्त धर्मनो उपदेश आपे छे अने भव्य जीवोने धर्ममां स्थापे छे, स्थिर करे छे. तेमां य परोपकारनो ज प्रभाव छे. 'परोपकार सुकृतनुं मूळ छे, परोपकार लक्ष्मीनुं वस्त्र छे. परोपकार प्रभुता छे, परोपकार विधाता छे अने परोपकार शिवसुखना दाता छे." आ रीते परोपकारनुं स्वरूप वर्णवी परोपकारमां निरत श्री कृष्ण वासुदेव अने pU.A.zrI. हरिभद्रसूरिजी अने पू.श्री सिद्धर्षिगणिनुं दृष्टांत आप्युं छे. जयणा नामनुं अढारमुं कर्तव्य जणावता कह्युं, यतनाने ज प्राकृतमां जयणा कहे छे. पोतानी शक्ति अनुरूप अकथ्यनो त्याग करवो, पृथ्वी आदि षकाय जीवोनी हिंसानो त्याग करवो, निरतिचार संयमनुं पालन करवुं अने ईर्षा समिति वगेरे समितिथी गमनागमनादि क्रिया करवी तेने यतना कहेवाय छे. काळनी हानिथी संयम योग्य क्षेत्रो न होवाथी वधारे यतना पूर्वक वर्तवानो आ कर्तव्यमां भार मुक्यो छे. साधु भगवंतोने आश्रयीने प्रतिलेखनमां केटली यतना राखवी, कई अयतनाओनो त्याग करवो अने समिति-कषाय-गारव-ईन्द्रिय-मद-ब्रह्मचर्यनी गुप्तिओना पालनमां, स्वाध्याय, विनय अने तपमां यथाशक्ति यतना करवा ओघनिर्युक्ति अने उपदेशमाळा ग्रंथना आधारे उपदेश आप्यो छे. श्रावकने आश्रयीने पण उपदेशमाळाना सत्तर श्लोको द्वारा विस्तारथी आराधना स्वरूप यतना बतावी छे. जिनपूजा नामना ओगणीसमां कर्तव्यमां द्रव्यस्तव अने भावस्तवनुं वर्णन करतां जणाव्युं छे के, पुष्पादि पूजा ते द्रव्यस्तव छे अने सद्गुणोनुं कीर्तन ते भावस्तव छे. उग्र विहारता, संयम पालन रूप भावस्तवनी महत्ता बतावतां कह्युं के, कंचन मणिना पगथियाथी युक्त, हजारो स्तंभवाळा, सुवर्णना तळियावाळा जिनगृह (देरासरो) कराववाथी पण तप-संयमनुं पालन अधिक लाभदायी छे. उत्कृष्ट द्रव्यस्तवनी आराधनाथी आत्मा वधारेमां वधारे अय्यत देवलोक सुधी जाय छे. ज्यारे भावस्तवने आराधनार अंतमुहूर्तमां ज निर्वाणपदने पामे छे. आम द्रव्यस्तव अने भावस्तव वच्चे सरसव-मेरु जेटलुं अंतर che. 29 Page #33 -------------------------------------------------------------------------- ________________ वळी द्रव्यस्तवनुं वर्णन करतां कह्युं, संपूर्ण संयमीओने द्रव्यस्तव ईच्छायो नथी, परंतु विरताविरत श्रावकोने संसार पातळो करवा कूपदष्टांतना न्याये द्रव्यस्तव (द्रव्यपूजा) अवश्य करवो ए योग्य छे. आरंभनी प्रवृत्ति अने जीवनीकायनी हिंसाथी अविरत भव अटवीमां पडता गृहस्थोने द्रव्य स्तव ज आलंबनभूत छे. जे द्रव्यस्तव करता नथी तेमने उद्देशीने कह्युं, जे शरीर सुखना कार्यमां ज लिप्स छे, तेने बोधिलाभ अने परलोकमां सद्गति पण थती नथी. जिनराजनी द्रव्यपूजा ए भावपूजारूप संयम-साधपणुं पामवा माटे ज छे. जिनराजनी द्रव्यपूजाना फळरूपे जेओ आवा भावपूजारूप संयमने पामी गया छे, तेमने हवे द्रव्यपूजा करवानी रहेती नथी. ज्यारे गृहस्थो संसारमां होवाना कारणे हजु संयमी बनी शक्या नथी. तेमने ए संयम मेळववाना साधनरूपे जिनराजनी द्रव्यपूजा अवश्य करवी जोईए. आ कथननो परमार्थ छे. जिनपूजानो मोक्ष साथे संबंध जोडी आपतां जणाव्युं छे के, पूजाथी मननी शांति थाय छे, मननी शांतिथी उत्तम ध्यान थाय छे अने उत्तम ध्यानथी निराबाध मुक्तिसुखनी प्राप्ति थाय छे. आम पूजाना श्रेष्ठ फळनुं वर्णन करी स्नात्र पूजानुं विस्तारथी वर्णन कर्युं छे. अष्टप्रकारी पूजाना फळमां दृष्टांत कही बे-त्रण-पांच वगेरे पूजाना प्रकारोनुं पण वर्णन कर्युं छे. अशुद्धद्रव्य अने अशुद्धशरीरथी पूजा करवाथी भवांतरमां केवां परिणामो आवे छे, तेनुं पुण्यसारनां दृष्टांत द्वारा सुंदर वर्णन कर्युं छे. जिनस्तुति नामना वशमां कर्तव्यमां : जिनेश्वर भगवंतनी स्तुति करवाथी ज्ञान-दर्शन-चारित्र अने बोधिलाभनी प्राप्ति थाय छे, आवुं उत्तराध्ययन सूत्रना माध्यमे कही जिनेश्वर परमात्मानी स्तुति आ लोकमां केवी फळदायी छे तेनुं वर्णन करतां कह्युं छे के, श्री भद्रबाहु स्वामीजीए श्री पार्श्वनाथ प्रभुनी स्तुतिरूप उवसग्गहर स्तोत्र रचीने संघने मारीना भयमांथी मुक्त कर्यो, श्री सिद्धसेन दिवाकर सूरि महाराजे श्री पार्श्वनाथ प्रभुनी स्तुतिरूप कल्याण मंदिर स्तोत्र रचीने महाकाळना मंदिरमां रहेला शिवलिंगमांथी प्रभु पार्श्वनाथनी मूर्तिने प्रगट करी अने जैनशासननी उन्नति करी, श्री मानदेवसूरि महाराजे भयहर स्तोत्र बनावीने सप्त भयनुं निवारण कर्युं अने श्री मानतुंगसूरि महाराजे भक्तामर स्तोत्र रचीने केवी रीते राजाने प्रतिबोध करी जैन शासननी उन्नति करी तेनुं विस्तारथी वर्णन कर्युं छे. श्री बप्पभट्टसूरि महाराजथी प्रतिबोधित वापतिनुं चरित्र वर्णववा द्वारा परलोकमां जिनस्तुतिथी केवा लाभ थाय छे तेनुं दिग्दर्शन कराव्युं छे. गुरुस्तुति नामना एकवीशमा कर्तव्यनुं वर्णन करतां कह्युं के, गुरु भगवंतनो विनय-बहुमान करवा, सद्भुत गुणो बोलवा, भूतकाळमां, वर्तमानमां अने भविष्यमां पण संसारथी तारनारा एक मात्र गुरु ज छे. आवा गुरुनी आज्ञानो स्वीकार करवो ए पण गुरुनी एक प्रकारनी स्तुति ज छे. गुरुनुं स्वरूप बतावता कह्युं, "कुबोधनो नाश करनारा, आगम अर्थनो बोध करावनारा, सद्गति-दुर्गति, पुण्य-पाप अने कर्तव्य-अकर्तव्यनो भेद जणावनारा गुरु वगर आ भवसागरमांथी तारनारा बीजा कोई नथी." | 'सूर्य विना दिवस थतो नथी, चंद्र विना कुमुदिनी खीलती नथी, सुकृत विना कल्याण थतुं नथी, पुत्र विना कुळ थतुं नथी, समता विना मुक्ति थती नथी तेम गुरु विना धर्मतत्त्वनी श्रुति प्राप्त थती नथी." जगतमां शुद्ध धर्मनो उपदेश आपनारा गुरु भगवंतो ज छे. गुरु भगवंतोनी उपासना करवाथी धर्मतत्त्वनुं श्रवण थाय, श्रवणथी ज्ञान, ज्ञानथी विज्ञान, विज्ञानथी पच्चकखाण, पच्चखाणथी संयम, 30. Page #34 -------------------------------------------------------------------------- ________________ संयमथी अनाश्रवता, अनाश्रवताथी तप, तपथी सुदान, सुदानथी अक्रिया अने अक्रियाथी सिद्धिनी प्राप्ति थाय छे.' - एम उत्तराध्ययन सूत्रादिना आधारे जणाव्युं छे. केटलांक पोताने ज तारनारा वटपत्र समान तापात्र गुरु होय छे. केटलांक स्व-परने तारनारा यानपात्र (जहाज) समान ज्ञानपात्र गुरुओ होय छे. संपूर्ण छत्रीस गुणवाळा होय तेने ज गुरु तरीके स्वीकारवा, एकाद गुण रहित गुरुने पण स्वीकारवा नहीं आवो कदाग्रह धरनारने एक-बे-त्रण गुणहीनथी मांडी यावतुं जघन्यमां जघन्य गीतार्थ अने सारणादि करवामां उघुक्त होय तेवा गुरुने पण गुरु तरीके स्वीकारवा पुष्पमाळानो पाठ आप्यो छे. आगळ वधीने केटलांक लोको वर्तमानमां गुरुनो विरह माने छे अने केटलांक लोको महाविदेह क्षेत्रमां रहेलां साधु भगवंतोने प्रमाण करीने धर्मानुष्ठान करवानुं माने छे. तेमने पण जावंत केवि साहु, अढाईजजेसु वगेरे सूत्रोना आधारे गुरुनी विद्यमानता अने दशवैकालिक, भगवती सूत्र वगेरे आगमोनां आधारे अहीं रहेलां साधु भगवंतोने प्रमाण करी धर्मानुष्ठानो करवा माटे युक्ति संगत समाधानो आप्यां छे. गुरुना योगथी ज जीवोमां योग्यता प्राप्त थाय छे ते बाबतमां प्रदेश राजानुं वर्णन करी गुरुना प्रत्यनीकपणाथी केवां नुकशानो अने गुरुनी भक्ति करवाथी केवा लाभो थाय छे, तेनुं सुंदर वर्णन कर्युं छे. साथोसाथ चंडरुद्राचार्य-सुनक्षत्रमुनि-आम्रभट्ट अने आमराजानां दृष्टांतो पण आप्यां छे. एक स्पष्टता केटलाक पुण्यात्माओ तपागच्छ मान्य गुरुपूजन अने नवांगी गरपजन जेवी शास्त्राधारित अनुष्ठान-प्रवृत्तिनो आंधळो विरोध करवा माटे मन्नत जिणाण आणे स्वाध्यायनो आधार टांकीने भोळा भकतोने एम समजावे छे के "A श्रावकना 30 कर्तव्योमां जिनपूजा पछी जिनस्तुति आवे छे अने त्यार बाद गुरुस्तुति नामनुं कर्तव्य आवे छे. आमां क्यांय गुरुपूजा के नवांगी गुरुपूजननुं विधान नथी - माटे ते शास्त्र viruddha che.. vagere... vagere...' एवा महानुभाव उपदेशको जाणी जोईने उत्सुत्र प्ररूपणा नामनुं महापाप बांधे छे. एमना मतने साचो मानी लईए तो पण आ स्वाध्यायमां अहीं "guruvaMdana'nI वात पण कहेवाई नथी, तेथी गुरुने वंदन करवुं ए पण शास्त्र विरुद्ध बनशे. ए ज रीते गुरुने वस्त्र पात्र-अन्नपान वहोराववा एने ज गुरुपूजन माननारानी एवी गुरुपूजा पण अहीं वर्णवाई नथी, तेथी ते पण शास्त्र विरुद्ध ठरशे. मुख्य वात ए छे के आ सझायमां श्रावक जीवननां अगणित कर्तव्यो पैकीनां चूंटेलां 36नो ज संग्रह छे. अन्य अन्य आगमो, शास्त्रो, ग्रंथो अने सक्झायो वगेरेमां अन्य अन्य कर्तव्यो पण बतावेलां छे. ते बधानुं संकलन करीने एक बीजा साथे विरोध न आवे ते रीते शास्त्र सापेक्ष स्याद्वाद शैलीथी तेनी प्ररूपणा करवी ए ज स्व-पर कल्याणनो मार्ग छे. साधर्मिक वात्सल्य नामना बावीशमा कर्तव्यनुं प्रतिपादन करतां जणाव्युं छे के, अनादि संसारमां परिभ्रमण करतां आपणे बधा ज जीवो साथे बधा ज संबंधो बांध्या हशे. पण आ साधर्मिकनो संबंध क्यारेय बांध्यो नथी. कारण के ज्यां सुधी आपणे धर्म पामता नथी त्यां सुधी साधर्मिकनो संबंध बंधातो नथी. आ कर्तव्यमां साधर्मिक संबंधनी दुर्लभता बतावतां कह्युं छे के, अनादि संसारमां मनुष्यभव प्राप्त करवो ए ज दुर्लभ छे. तेमां य सर्वज्ञभाषितधर्म मळवो अति दुर्लभ छे. तेमां य साधु अने साधर्मिक मळवा 31 Page #35 -------------------------------------------------------------------------- ________________ ati durlabha che. आवा दुर्लभ साधर्मिकनी घरांगणे प्राप्ति थया पछी जेने स्नेह उभरातो नथी तेना सम्यक्तमां संदेह छे. साधर्मिक प्राप्त थया पछी तेमनी साथे क्यारेय कलह-विवादादि न करवा अने जे साधर्मिक प्रत्ये कोप करे छे ते प्रभुने पोताना माटे निष्कपावाळा करे छे. शुभकर्म बंधना आगममां बतावेलां दश स्थानो पैकी एक स्थान साधर्मिक भक्तिनुं पण छे तेनुं कथन करी वजस्वामीजीनुं विस्तारथी दष्टांत बताव्युं छे. व्यवहार शुद्धि नामना त्रेवीसमा कर्तव्यमां धन प्राप्ति केवा-केवा अन्यायना मार्गे थाय छे तेना प्रकारो बतावी तेनो त्याग करवानो उपदेश आप्यो छे. अन्याय मार्गथी प्राप्त थयेली लक्ष्मी टकती नथी, अन्याय मार्गे घणुं धन मेळवनारा लोको पण वर्तमानमां बुभक्षाक्षाम लोभथी पीडाता ज देखाय छे. जेवो आहार होय तेवो ओडकार Ave che. vagere बाबत जणावी व्यवहार शुद्धि करवा द्विजनी कथा जणावी छे. न्यायोपार्जितवित्त द्वारा ज प्राय: सबुद्धि, सद्घासना, सत्कार्यकरण तत्परता प्राप्त थाय छे. आगममां पण व्यवहार शुद्धि दुर्लभ बतावी छे. जे व्यवहार शुद्धिपूर्वक धनोपार्जन करे छे ते आ लोक अने परलोकमां सुखी थाय छे. आ ज वातने वधारे संवेदित करवा देव अने यश नामना बे वणिक पुत्रोनुं, लौकिक ब्राह्मणनुं अने जगडुशानुं दष्टांत बताव्युं छे. रथयात्रा नामना चोवीशमां कर्तव्यना वर्णनमां कह्युं के, जिनेश्वरना जन्म कल्याणकादि विशेष महोत्सव प्रसंगे स्नात्रपूजादि पूर्वक जिनप्रतिमाने सुशोभित रथमां स्थापन करीने दीन-दुःखीओने दान आपतांआपतां, भावथी विशुद्ध थईने, वस्त्रालंकार अने माळाओथी देहने सुशोभित करी, अमारि प्रवर्तनपूर्वक नगरना विविध विभागोमां, विविध गृहोमां जवुं, त्यां महापूजा-उत्सव करवो अने फरी रथ साथे देवगृहे आववुं तेने रथयात्रा कहेवाय छे. रथयात्राथी सम्यग्दर्शननी प्राप्ति, जिनशासननो पक्षपात, शुभ अध्यवसाय, शासन प्रत्ये बहुमान, मनुष्य जीवननी सफळता अने शिवलक्ष्मी प्राप्त थाय छे. आ रथयात्रा pU.A.zrI सुहस्तिसूरि महाराजनी निश्रामां संप्रति महाराजे, कांपिल्यपुरमां हरिषेण राजाए अने हस्तिनापुरमां विष्णुकुमारे केवी योजी हती तेनुं सुंदर वर्णन कर्युं छे. तीर्थयात्रा नामना पच्चीशमां कर्तव्यना निरूपणमां जणाव्युं के, अष्टापद-समेतशिखर-शत्रुंजय-रेवताचलार्बुदगिरि वगेरे तीर्थोमां तथा जिनेश्वर प्रभुना जन्म, दीक्षा, केवळज्ञान, निर्वाण अने विहारनी भूमिओमां शुभभावनी प्राप्ति माटे, स्वोपार्जित धनने सफळ करवा आ लोक-परलोकमां सुखदायक तीर्थयात्रा करवी जोईए. तीर्थयात्राथी आरंभनी निवृत्ति, द्रव्यनी सफळता, संघनुं वात्सल्य, सम्यग्दर्शननी निर्मळता, प्रियजननुं हित, जीर्ण चैत्यादिनो उद्धार, तीर्थनी उन्नति, तीर्थंकर नामकर्मनो बंध, सिद्धिनी आसन्नता, देव-मनुष्यनी श्रेष्ठ पदवीओ वगेरे लाभो थाय छे. पूर्वे भरत चक्रवर्ती vageree संघपति थईने तीर्थयात्रा करी हती. आ संघपति पद पण भाग्य विना प्राप्त थतुं नथी, नवा सुकृतनुं उपार्जन करावतुं होवाथी आ संघपतिपद इन्द्रपद अने चक्रवर्तीपद करतां पण वधारे ग्लाध्य छे. आ तीर्थयात्रा कोणे-कोणे, कोनी निश्रामां, केवा आडंबरपूर्वक, केटला द्रव्यनो व्यय करीने केवी विस्तारथी आयोजी हती वगेरे वातोनुं सुंदर वर्णन कर्युं che. 32 Page #36 -------------------------------------------------------------------------- ________________ upazama नामना छव्वीसमा कर्तव्यमां बताव्युं, के आंतरिक क्रोधादि कषायोनो निग्रह करवो, इन्द्रियोनां विषयोनुं शमन करवुं अने माध्यस्थ परिणाम dhA2ण ka2वो तेने उपशम कहेवाय छे. चारे य गतिमां वधता ओछा प्रमाणमां कषायोनुं प्रभुत्व छे. देवोमां लोभ, nA2कोमां क्रोध, मनुष्योमां मान अने तिर्यंचोमां माया प्रचूर होय छे. वळी देवोमां परिग्रह संज्ञा, nA2ओमां भय संज्ञा, मनुष्योमां मैथुन संज्ञा अने तिर्यंचोमां आहार संज्ञा बलवत्तर होय छे. आ क्रोधादि कषायोना उदयथी श्री हरिभद्रसूरिजी, बाहुबलीजी, अषाढाभूति वगेरेनी जेम जीवो विकारने पामे छे. एटलुं ज नहि, कषायोथी गुण नाश पण थाय छे. माटे उपशम वडे क्रोधने, नम्रता वडे मानने, sa2ळता वडे मायाने अने संतोष वडे लोभने जीतवो जोईए. स्थानांग सूत्रमां पण क्षमा, मुक्ति, आर्जवता अने मार्दवताने धर्मनां द्वार तरीके ओळखाव्यां छे. सर्व कषायोमां क्रोध हंमेशा विनाशक छे एवी रजूआत करी क्रोधनां दारूण परिणामो वर्णव्यां छे. अंते क्रोधमानमां अचंकारी भट्टा, मायामां पांडु आर्या अने लोभमां मंगु आचार्यनां दृष्टांतो निशीथभाष्यना आधारे बताव्यां छे. धर्ममां उपशमनी प्रधानता छे. ते वातने वधारे स्पष्ट करवा कुंभकारनुं दृष्टांत पण वर्णव्युं छे. उपसंहार करतां क्रोधथी जीव आयुष्य सिवायनां साते अशुभ कर्मो बांधे छे, वळी शिथिल बंधवाळां तेवां कर्मोने गाढ करे छे, अल्प स्थितिवाळा कर्मोने दीर्घ स्थितिवाळां करे छे, मंद रसवाळां कर्मोने तीव्र2सवाळां करे छे अने अल्प प्रदेशवाळां कर्मोने बहु प्रदेशवाळां करे छे. अशाता वेदनीय कर्मने वारंवार बांधे छे अने दीर्घकाळ चारगतिरूप संसारमां परिभ्रमण करे छे. आवा क्रोधना विपाको जाणी उपशममां प्रवर्तवुं जोईए. विवेक नामनुं सत्यावीशमुं कर्तव्य छे. ते कहेतां कह्युं के, भक्ष्याभक्ष्य, कल्प्याकथ्य, गम्यागम्य, पेयापेयमां बुद्धि-विज्ञाननो उपयोग करी शास्त्रवचन मुजब, अयोग्यनो त्याग करवो अने योग्यनो स्वीका2 ka2वो तेने विवेक कहेवाय छे. आ विवेक द्रव्य अने भावना भेदथी बे प्रकारनो छे. श्री जंबूस्वामीजी, श्री स्थूलभद्रजी, अभयकुमार, शालिभद्रजी, श्री वजस्वामीजी वगेरेनी जेम स्वजन-स्वर्ण वगेरे नव प्रकारनी बाह्य ग्रंथीनो त्याग करवो तेने द्रव्यविवेक कहेवाय अने मिथ्यात्व, त्रण वेद, हास्यादि षट्क अने क्रोधादि चतुष्क आ चौद अत्यंतर ग्रंथीनो त्याग ka2वो तेने भावविवेक कहेवाय छे. आ कर्तव्यने समजाववा pU.A.zrI. हेमचंद्रसूरिजी महाराज अने कुमा2पाळ महा2आजना पूर्वभवनुं वर्णन कर्युं छे. संवर नामना अठ्यावीशमा कर्तव्यमां जणाव्युं छे के, ईन्द्रियो अने मनने तेना विषयोमां जतां अटकाववा तेने संवर कहेवाय छे. एक-एक ईन्द्रियोने परवश थयेलां अने ईन्द्रिय मननो संवर नहि पामेला जीवो केवां-केवां दु:खो पामे छे. तेनुं योगशास्त्रना सोळ-सोळ श्लोको मूकीने सुंदर वर्णन कर्युं छे. वळी प्रभु वीरना दश महाश्रावकोए वीश वर्षना धर्मकाळमां छेल्लां छ वर्ष केवो संवर कर्यो अने तेनां फळ रूपे महाविदेह क्षेत्रमां उत्पन्न थई साधुपणुं पामीने, आराधीने केवी रीते मुक्तिने पामशे ते पण वर्णव्युं che. roja cauda niyama ग्रहण करी ईच्छानुं परिमाण करवुं ए पण श्रावको माटे संवर ज छे. मननी शुद्धिथी कया क्रमे मुक्ति प्राप्त थाय छे, ते वर्णवी sU22आजा अने सोममुनिनुं दृष्टांत पण बताव्युं छे. भाषा समितिना ओगणत्रीशमा कर्तव्य तरीके वर्णन करतां कह्युं, मधुर, निपुण, थोडुं, कार्य होय त्यारे ज, अगर्वितपणे, अतुच्छपणे, पहेलेथी ज मतिनी संकलनापूर्वक, धर्मथी युक्त बोलाय तेने भाषा समिति कहेवाय छे. विवेकी सुश्रावक पण क्यारेय सावघभाषा न बोले. जेमां शब्दो थोडा होय अने अर्थ घणो होय तेवी भाषा बोले. कार्य नानुं होय के मोटुं होय घणुं बोलवाथी प्राज्ञ पुरुषो पण स्खलना पामे छे, घणुं 33 Page #37 -------------------------------------------------------------------------- ________________ बोलवाथी पुण्य प्राप्ति तो नथी ज थती, नवा दुष्कृतनुं पण उपार्जन थाय che, vagere बाबतो दशवैकालिक, योगशास्त्र, उपदेशमाळादि ग्रंथोना आधारे वर्णवी ते बीजा प्रत्ये आक्रोश करता, शाप आपता के मर्मघाती वचनो न बोलवां, कोईनी पण पाछळ तेनो अवर्णवाद न करवो, निष्ठुर वचनो न बोलवां एवो उपदेश अपायो छे. जीवकरुणा नामना त्रीसमा कर्तव्यने समजावतां कह्युं के, संवेगथी के स्वभावथी जीवोनी हिंसानो त्याग ka2वो अथवा दीन-दुःखी जीवोनी अनुकंपा करवी तेने करुणा कहेवाय छे. श्रावक संकल्पपूर्वकनी त्रस जीवोनी हिंसानो त्याग करे ज छे. स्थावर जीवोनी पण निरर्थक-हिंसानो त्याग करे छे. यतिधर्म अने श्रावकधर्मनो प्राण जीवदया छे, माटे ज महाव्रत के अणुव्रतमां सर्वजीवरक्षणरूप प्रथमव्रत बताववामां आव्युं छे. प्रथमव्रतनुं सुंदरतम पालन करवाथी सर्वव्रतनुं पालन सुकर बने छे अने प्रथमव्रतना भंगमां सर्वव्रतनो भंग थाय छे. अहिंसानुं पालन सर्वदर्शनोमां निर्विवादपणे स्वीकारवामां आव्युं छे. तेनो महिमा बतावतां कह्युं, 'शुं मेरु पर्वतथी ऊंचुं कोई छे ? समुद्रथी गंभीर कोई छे ? शुं गगनथी विशाळ कोई छे ? तेम शुं अहिंसा समान कोई धर्म छे ?' 'कृपारूपी नदीना महातीरे सर्व धर्मरूपी तृण अने अंकुरा रहेला छे. जो कृपा रूपी नदी सुकाई जाय तो ते धर्म केटलो समय टके ?' आवी अहिंसानुं पालन करवा हिंसाना विविध प्रकारो जेवा के 108 प्रका2, 243 प्रकार, संरंभ, समारंभ, आरंभना प्रकार, क्रायक, खादक अने घातकनां प्रकार, द्रव्य अने भाव हिंसानी चतुर्थंगी, स्कुलथी, सूक्ष्मथी, सापराध, निरपराध, सापेक्ष हिंसा-निरपेक्ष हिंसा वगेरे प्रकारो बतावी, प्रथम अणुव्रतना अतिचारो पण बताव्या छे. पृथ्वीकाय वगेरे स्थावर जीवोने अंगोपांग तो होता नथी तो तेमनो वध केवी रीते थाय ? आ प्रश्ननो आचारांग सूत्रना पाठो मुकी एमने पण मनुष्यनी जेम स्पर्श, छेदन, भेदन, दाह वगेरेथी भयंकर वेदनानो अनुभव थाय छे ज, एवुं तर्कबद्ध समाधान आप्युं छे. आगळ वधी एकेन्द्रियादिने स्पर्श करवाथी केवी वेदना थाय छे तेनुं उपमा dvA2A वर्णन करी तेमना संघट्टादिथी उपार्जन करेलुं कर्म केवी रीते केटलां वर्षे छुटे छे तेनुं पण वर्णन कर्युं छे. जीवदयानो महिमा जणावतां कह्युं, ते ज दान che, te ja tapa che, te ja vrata che, te ja deva-गुरुनी पूजा छे के ज्यां जीवोनी दया छे. खरेखर जयणा ज धर्मनी जननी छे, जयणा ज धर्मनुं पालन करनारी छे. जयणा ज धर्मनी वृद्धि करनारी छे अने जयणा ज एकांते सुख आपनारी छे. आ जयणाना पालनथी लांबुं आयुष्य, सौभाग्य, प्रियकामभोगो, कुळ-रूप अने यशनी संपदाओ पण प्राप्त थाय छे. हजु वधारे जीवदयानुं सचोट फळ वर्णन ka2वां क्षेम अमात्य अने अभयमति-कुरुदत्तनां दृष्टांतो पण बताव्यां छे. 'धार्मिकजननो संसर्ग' नामना एकत्रीस नंबरना कर्तव्यमां आयतन-अनायतननो अर्थ करता कह्युं, ज्यां धार्मिक लोको मळतां होय तेने आयतन कहेवाय अने ज्यां दर्शनभेदिनी, चारित्रभेदिनी कथा निरंतर प्रवर्तती होय तेने अनायतन कहेवाय छे. भीलनी पल्ली, चोरोथी युक्त वस्ती, हिंसक-दुष्ट आशयवाळां लोको अने साधुपुरुषोनी निंदा करनारा लोको ज्यां वसतां होय तेवा अनायतनमां न वसवुं. कारण के कुमति, अनाचारी, कदाग्रही लोकोना संसर्गथी धार्मिकजननी पण धर्महानि थाय छे. खरेखर संसर्गथी ज गुण-दोषनी प्राप्ति थाय छे माटे सम्यग् रीते जिनधर्मने जाणनारा धार्मिक लोकोनो संसर्ग ka2वो. धार्मिक 34 Page #38 -------------------------------------------------------------------------- ________________ लोकोना संसर्गथी कुमति नाश पामे छे, विवेक प्राप्त थाय छे, मोहनो नाश पामे छे, धर्मनुं पोषण थाय छे, सद्गुद्धिनो जन्म थाय छे. मिथ्यात्वादि दोषोनो नाश थाय छे अने अनेक गुणोनी वृद्धि थाय छे. तत्त्वनिपुण, धार्मिकजन जंबूकुमार, स्थूलभद्रजी अने अभयकुमा2ना संसर्गथी अनुक्रमे प्रभवचोर, कोशावेश्या अने आर्द्रकुमार सर्वविरतिरूप चारित्र-देशविरति रूप चारित्रने भजना2A थया. खरेखर तपेला लोखंडना संगथी पाणी अस्तित्व गुमावे छे, नलिनीपत्रना संसर्गथी पाणी मुक्ताका2ने धारण करे छे अने स्वाति नक्षत्रमां शुक्तिना संगथी पाणी मोती बने छे. संसर्गथी ज उत्तम-मध्यम अने अधम गुणो प्राप्त थाय छे. उत्तमजनोनी संसर्गतानुं वर्णन करी अंते धार्मिकजनना संसर्गथी मिथ्यादृष्टि पण सम्यग्दष्टि बने छे ते बाबत समजाववा भगवती सूत्रना आधारे वरुण श्रावकनी कथा पण बतावी छे. इन्द्रियदमन नामना बत्रीसमा कर्तव्यमां इन्द्रियोनुं दमन करवा जणाव्युं छे. कारण के नहि दमन करायेली चंपळ अने उन्मार्गगामी ईन्द्रियो जीवने कुमार्गे लई जाय छे, कृत्याकृत्यना विवेकनो नाश करे छे, पुण्य अने प्रतिष्ठानो नाश करे छे, जीवननो नाश करे छे, न्यायमार्गथी भ्रष्ट करे छे अने na2कादि दुर्गतिमां लई जाय छे. आथी दोषोना स्थानभूत इन्द्रियोनुं दमन अवश्य ka2वुं जोईए. आ ईन्द्रियोनुं दमन ka2वा संपूर्ण ईन्द्रियोनो निरोध शक्य नथी. परंतु तेना विषयमां राग-द्वेषनो त्याग करीने दमन करवुं जोईए. आ ज बाबतने आचारांग सूत्रनो पाठ मूकीने पुष्ट करी छे. वळी बधी ज इन्द्रियोमां ज्येष्ठ-प्रधान इन्द्रिय रसनेन्द्रिय छे. एनुं वर्णन करतां पांचे इन्द्रियोनो सुंदर संवाद अने एना कारणो पण बताव्या छे. बधी ईन्द्रियोनुं एक एक ज कार्य छे. ज्यारे जील्वेन्द्रिय ईन्द्रियनां बे कार्यो छे. जल्पन अने भोजन. एक रसनेन्द्रियना विषयमां मननुं नियंत्रण ka2वामां आवे तो मनने mA2वाथी, ईन्द्रियो मरे छे, ईन्द्रियोने मारवाथी (नियंत्रण करवाथी) कर्म मरे छे. ईन्द्रियदमनथी विनयथी प्राप्ति थाय छे. विनयथी गुणप्रकर्ष थाय छे, गुणप्रकर्षथी माणसो अनुरागी बने छे अने माणसोना अनुरागथी संपदाओनी प्राप्ति थाय che, vagere बाबतोनुं वर्णन करी मननुं दमन करवा मंत्रीनी कथा, स्पर्शेन्द्रियना विषयमां मूळराजानी कथा अने ईन्द्रियोनुं दमन करवा चंद्रशेखर राजानी कथा वर्णवी छे. 'चरण परिणाम' नामना तेत्रीसमा कर्तव्यमां साधु अने श्रावको चारित्रना मनोरथोमां, चारित्रना परिणाममां, चारित्रना अध्यवसायमां विलसता होय छे. साधु भगवंतो क्यारे हुं अल्प के बहुश्रुतनो अभ्यास करीश ?, क्यारे हुं साधुनी प्रतिमाओनो स्वीकार करीश ?, क्यारे हुं अपश्चिम मारणांतिक संलेखना करीश ?, क्यारे हुं काळने नहीं ईच्छतो पादोपगमन अनशन करीश ? वगेरे मनोरथो करता होय छे. ज्यारे श्रावको पण क्यारे हुं परिग्रहनो त्याग करीश ?, क्यारे हुं सर्वसंगनो त्याग करीश ?, क्यारे हुं स्वजन परिवारनो त्याग करी प्रव्रज्यानो स्वीकार करीश ?, क्यारे हुं मलमलिन गात्रोवाळो बनीश ?, क्यारे हुं जीर्ण-शीर्ण वस्त्रोने धारण करीश ?, क्यारे हुं माधुकरी वृत्तिथी मुनिचर्याने आदरीश ?, क्यारे हुं नगर बहार रात्रिमां स्थंभवत् कायोत्सर्ग करतो होईश अने क्यारे ते अवस्थामां वृषभो पोताना स्कंधनुं घर्षण ka2शे ?, क्यारे हुं शत्रु-मित्र, सुवर्ण-पत्थ2, मणि-माटी, मोक्ष-भव प्रत्ये समभाववाळो बनीश?, मुक्तिगृह माटे निःस2NI समान गुण श्रेणी उपर क्यारे आरूढ थईश ? क्यारे मारो प्रमाद थतां साधुओ वडे sA2NA-वारणा-चोयणा-पडिचोयणा करता तेने हुं सम्यक् सहन करीश ? आवा चारित्रना मनोरथोमां रमता होय छे. कारण के अनन्य चित्तवाळो अने एक दिवसनुं पण चारित्र पाळनारो जीव जो मोक्षे न जाय 35 Page #39 -------------------------------------------------------------------------- ________________ to वैमानिक देव तो अवश्य थाय छे. आ विषयने वधु स्पष्ट करवा अंदक मुनि अने पुंडरीक-कंडरीकनुं दृष्टांत पण बताववामां आव्युं छे. "संघ उपरनुं बहुमान' - ए चोत्रीसमुं कर्तव्य छे, तेनुं वर्णन करतां लख्युं छे के, साधु-साध्वी-श्रावक अने श्राविकारूप चतुर्विध संघ उपर आंतरिक प्रीति धारण करवी तेने संघ उपर बहुमान कहेवाय. आ कर्तव्यमां संघनुं महत्त्व बतावतां कह्युं, संघ तीर्थरूप छे, तीर्थकरो पण जेने नमस्कार करे छे. ते संघ कोने नमनीय, वंदनीय, स्तवनीय नथी बनतो ? सद्गणना भंडार समान अने अरिहंत, देवेन्द्र अने चक्रवर्ती पदवी अपावनारा श्रीसंघनी वस्तुपाळ मंत्रीए, पुनडमंत्रीए अने आभू श्रेष्ठीए केवी भक्ति करी तेनुं पण वर्णन कर्युं छे. पुस्तक लेखन' नामना पांत्रीसमा कर्तव्यनुं वर्णन करतां हेय-उपादेय, कर्तव्य-अकर्तव्य, अतिन्द्रिय अर्थोनी सिद्धि, धर्म अने धर्मना मार्गो वगेरे बाबतोमां आगम ज प्रमाण छे. आवा आगमो अने ए आगमना आधारे बनेला ग्रंथो भणवा, भणाववा, तेनुं संशोधन करवुं, आगमो लखवा, लखाववा वगेरेथी केवा लाभ थाय छे, तेनुं विशद वर्णन कर्युं छे. जिनवचन लखावनार मनुष्य दुर्गति, बोबडापणुं, जडता, बुद्धिहीनता प्राप्त करता नथी. वळी जे जिनवचन लखावे छे, व्याख्यान करे छे, भणे che, bhaNAve che, sAMbhaLe che, तेनी सुरक्षामां प्रयत्न करे छे. ते मनुष्य मनुष्य-देव अने मोक्षना सुखो पामे छे." पोताना ज्ञानावरणीयादि कर्मनी निर्जराना अर्थी आभूश्रेष्ठीए पेथडशा, आभडश्रेष्ठी, कुमारपाळ महाराज वगेरे ए केटला ज्ञानभंडारो लखाव्या वगेरे विगत पण जणावी छे. तीर्थनी प्रभावना' नामना छत्रीसमां कर्तव्यमां प्रभावनानो अर्थ करतां कह्युं, मावना स्वच माय, स्वायो प्रमावना । आत्मिक स्वार्थने साधनारी होय तेने भावना कहेवाय अने पोताना अने बीजानां अर्थने साधनारी होय तेने प्रभावना कहेवाय, प्रकृष्ट भावनाने पण प्रभावना कहेवाय. चतुर्विध संघ, शासन रूप तीर्थनी प्रभावनानां प्रकारो बतावतां कह्युं, जिनप्रतिमानी प्रतिष्ठा करवी, स्नात्र महोत्सव करवो, व्रत-तपनुं उद्यापन करवुं, संघभक्ति करवी, साधर्मिक वात्सल्य करवुं, गुरु प्रवेश महोत्सव करवो, विशिष्ट धर्मकरणी द्वारा शासननी प्रभावना करवी. परम श्रद्धेय परम गुरुदेव पूज्यपाद आचार्यदेव श्रीमद् विजय रामचंद्रसूरीश्वरजी महाराजा कहेता के, "धनने कांकरानी जेम जे वेरी शके ते ज धर्मतीर्थनी साची प्रभावना करी शके.' टुंकमां कहेवुं होय तो कसी-कसीने नहि पण हसी-हसीने धर्मकार्योमां पुण्य प्राप्त लक्ष्मीनो सदुपयोग करवाथी उत्कट प्रभावना थाय छे. आ तीर्थ प्रभावना अतिशय जोई घणा लोको संसारथी वैराग्य पामी प्रवज्याने स्वीकारे छे. अंते शासननी प्रभावना करनारा आठ प्रभावकोनुं वर्णन करी श्री जीवदेवसूरिजी महाराज अने श्री वीरसूरिजी महाराजनुं दृष्टांत पण बताव्युं छे. आ रीते टीकाकार पंन्यासजी महर्षिए आ स्वाध्यायना गर्भित भावोने खूब ज सारी रीते प्रकटित करी छत्रीशे कर्तव्योनो उपदेशबोध आपी श्रावक-श्राविका वर्ग उपर महत्तम उपकार कर्यो छे. - संपादक. 36 Page #40 -------------------------------------------------------------------------- ________________ प्रत-दर्शन प्रस्तुत संपादनमां उपयोगी बनेल वृत्ति सह त्रण हस्तलिखित प्रतो तेमज ग्रंथना मात्र मूळ सूत्रनी हस्त लिखित प्रतना आद्य-अंत पृष्ठोनी प्रतिकृतिओ अहीं आपवामां आवेल छे. आना निरीक्षणथी कई कई prationo upayoga ame karyo che teno ख्याल आवशे. अमने मूळ प्रतो मळी नथी, पण तेनी झेरोक्ष करायेल नकलो ज मळी हती. प्रस्तुत संशोधन अने संपादन पण ए झेरोक्ष कोपीओना आधारे ज शक्य बन्युं छे. आ प्रतो अमने पूरी पाडनार पाटण-जिनशासन आराधना ट्रस्ट, राधनपुर-अखीदोशीनी पोळ, भावनगर-जैन आत्मानंद सभा, पाटण-विमलगच्छ भंडार, पाटण-श्री हेमचंद्राचार्य ज्ञानमंदिर, अमदावाद-ela.DI. InsTITyUTa आदिना ज्ञानभंडारो तेमज ग्रंथालयोना सदुपदेशक सर्वे पूज्यो, वहीवटदारो अने मेळवी आपनारा सुश्रावकोनी श्रुतभक्तिनी अमे अनुमोदना करीए छीए. श्रुतभक्तिमां करेल सहाय निमित्ते आभार दर्शावीए छीए. - संपादक - प्रकाशक Page #41 -------------------------------------------------------------------------- ________________ // 'भन्न: freiler आएइ' सूत्रवृतिनी हरत प्रतो ॥ प्रतनुं प्रथम पत्र शायशयघमाविमानक्षसानसिनमासुलाखसालनालरावीनाशीपुरीकरगावममयानाखामगावराश्चरायददादियदवी gidavAsIvAdAzivamarivaravAcakasAghamaravyAdhayArAdhitAspadadAtamavikAgavADA~sarvAtmanApaMsadakSaNiyAnatAvAvAcAmavirakSaNa दिवधानाविषधानानादारकमातिरदविनाने पक्रयामाययारवाशीयसमिक्षामधिषणायामयतशाप्याराधारस्पक्षिमाम कावल्यायकारायचा मितविसपासवेश्याणाझिएनईविकिंडावीकार्यमिकमककितियंपिउदययणमंतरमा सातमी shaandaa'nnaapyaannaamyaardrvrhsmmtiimvikssyaavsyNmaantaadaadyaadivsaarmnyjinaamaamaahaamaadaasaamaajinaanaamaakyaa| यनदष्ठानविधायमानत्रयकरस्पांत्यायसरवणानंचस्पाता तप्यावंरिश्चपहाण्माण पदाणंदाणघायसरालापरावकरया सांसदवादासविधमरणाराझामलंध्ययदिष्टाष्टमाद्यमानमविधतशबानरममुकष्टानानविधानातवदायधमनासा यसाधककवननस्या कितपत्फ्तसंसारानंतवा दाश्चमपातायातायाणंसबक्षिणाणांनंजश्वविक्ष्यवेधाज्ञा सामानश्कातासमजरामरणडगंमिरसार्वशांति नधर्मकायाणासपतरांपेक्षानकारणंग्राकेवायतमाआणाइतमा वायापाइसंसामावदयदाणमाणापामाणादिमधाम्मायलाला प्रलंघाहिदाज्ञारकेश्चिमानस्वीकाटिषमाणकालयावचारिखंघ विपात्यामतव्यादिति rivNtdhaayinprmpdpaardiphlsivitaakshciccdaakaalmnnicaarikhmaaraayaanglsukmaalaaditirivaaNtdhaaNt| स्वादसमीदवासिदिस्यानातवकारणांकावलं श्रीजिताइवायनाधिआणाविरतनगडाणदिनसम्गतिमाणंधश्कता कमाणमाकाससंश्याजिनाझाराधिताविराधिताचायति वादेवाएकामयगमसंगदाणाविरादियारादिशाविसयमागासवर शिवदाणसमायाडिणवरमाणाविरंब्यमाश्त्यादिसावंसाया saamaanytyaadvivrssvaadshaadisaamaadhttaakraajhaapimvlpt| राजाख्भानुपिय्वाव्ध्ब्ण्ध्मार्न्नाकारार्क्स्स्निवासाद्याप्याप्तिआन्घायाद्दिमाझाव्मान्तातायाधिक्त्र्तामान्र्क्तिर्य्ग्तिस्ण्साया। naMtatAdidamamATokAtAyatadhArAnAzrANAnAMga'vadhimAdA5निगादालागासवनाणासंगाणंतासानियास्तदणा श्रीपादशमान प्रतनुं अंतिम पत्र . . . . आनेएएएएएप् तिषाबाघदीपिकायापवर्मषम्नावशागा सतिकानवनिर्मिविविनिवारितनिखिलादशमारित्ययश्रीनिखदरखापसावकामासानायो तारवयूगणसरगिरिजाखारमरपादयसंनिसवमसिदारनाशखरयस्वराविध्याव्यदिवाकरोगाण्यवंशपरवक्षितषसावधिनुषाकार दिकाकालतानानागमागतियारिमतिमातापिदिमावत्यतिकतिकतिनिक्षणा घालशिसागरागखातिन्यमानावयादवावायनामुमति तमाशासख्यायाबालाकालगणगोरखधवसतिश्रीमरिराजकिमदंसंपनीवासासोनिभायपरमाणरिमानिलामञ्चतिमा पातिकतकस्पतिवापखानगारतयागडाविराजश्रीश्री शादीमाविमनाविषयरोमायाममासमायाकधातूपानमाथाकद सजाय pAnAbArAvatasAyAyAbhihitarAkadamazrIzAdhAkinasarizimAsAnidhyarAyarAmANikagaNinAvapArApakArayAvAvAyasAdaEARNER प्सार्वागाय्॥shriiraaksslyaannm 130 सवा सम्मिसंमपंचदशवाहाविद्याधमासकवण श्तीयाजधालामाटातीयननटपद्रवानडोसावाझा निखिताब गवतमा all ॥dhaar कल्याणमा ःऊमंववाश्रीरवरनरगवेनीपतनगरेबाजिनवलपति पाना पदादिमनाम प्रतनुं नाम : मन्नत जिणाण आणे स्वाध्याय प्रबोध दीपिकावृत्ति सह वृत्ति 2यना : वि.सं. 1571, पोष सु-1, बुधवार, नटीपद्रनार (नया) अपन : वि.सं. 1571, वैशाम 16-3. बुधवार पुनःपन : वि.सं. 1738 स्थळ : जिन शासन आराधना ट्रस्ट, हस्तलिखित भंडार, पाटण प्रत नंबर : -123, नं. 3874 50 4-85 Page #42 -------------------------------------------------------------------------- ________________ - -- -- - -- प्रतनुं प्रथम पत्र एअषयूमोतिमशिनसाननिनम्पसलसिलिलकलराशीनाश्रीभरकमौतमपुरमारिवान गलाय अहंदादिपदवीमदवायसीयस्तीसश्विरवारक साक्षरत्यारारिताश्दरतेना) विकांगनाडांसत्मिनामतालहतानाशपचीनस्विक्षनगदितथ्योतयुक्तिश्यानामो। दारकथालिरेमिति नश्शयास्शययाःस्मत्वाश्रीरासाममणिया संयताइयोशवारस्पसुपतिमान क्ल्काद्म्योप्काराय्वा॥ नित्तश्सिएकत्तासमणनितिकिंजीदा कमिकमरकर 'किसिविडश्यामंतस्मात्मनशकिआमानिरिहरहरक्षसम्मारिहशवसमा ज्ञताहीहदिवसायमन्पहिनामांधाज्ञांश्होनव्याडिनानामाझयायतदप्यमानविधीयमानंश्रय स्करंम्पात्यापनराशनंरस्यातायाथोपियाककामालपहाणंहलेपास्नरालकरविकरपसरोदह दिसितिमिरंपणारयाज्ञापयश्मिआयनेकविधमपिकसरतमकष्टाविधीयतेतपित मनोनाकार्यमासकेलनस्याकिंवत्तसंसारानंतरशसातायताणसवाड विपयशवंतीमालवयरकंतीनगरकरामरलगलिसवाहिनधर्मकार्यालयस्यतरंधानकारश॥ प्रतनां अंतिम बे पत्रो पसंमेगंजारागिरासायक्ति स्लाएकरकेतत्वावादीसनेममूकश्वकाताडातीनिधर्म यजयारवाराकाहायस्परस्तस्पणियवतकातावाग्देवा नापतेथीदारावाधिकारण्याक्षान रुसमेततानवलापानांकिवविधतानामविकृत्या इतिश्योपदीपिकायांपंचमःस्ताव |36 औ sNtikrstdnirmivivinivaastinirivldeshmaasniyaaH||shriinimuNdrraav नाकाः shaasnodyotaatgnnsurgirishirvaaresurpaadpsNninmsiddhtH||shriirnshekhryrussvraashi घोहितार्थ्क्र्ः॥abhvnnraajrviditshnaavdinvaaH कलिंदिकाकलितानानायमागार्जत शारिमितायुग्मतत्पशालजजितिन पालभिसागरायरवातीस्ता सोच पदेलाताश्रामुमतिसाधुणसंपतितांपरेवापसदिनानापरवानंदजविरंसंगणमा shriimvimlaaryaaH6||shriirnshessrutmshissysrvyaaaabaalykaallgorklvlaa shriisuuriraajninsaanaashhNsaastessaaNdinyevrmaakrimaalilev||6||स्मिनाद्दिमान्न् पतिकलकस्यतिनहीपनगरेतपागलाधिराज श्रीश्रीमविमलसरिविजयराधेसी मासेश्वकपदेशतिपहिनेवरेसकेलालवान शिरोवतंसस्यानिहितिराजहंसश्रीमसिनहस विशिषवनिपल रामाणिकगणिनास्परोपकारविनोदायसादलिखित श्री स्वस्तिमंवतपंचदशवर्ष वैशायमासेशनपतीया3वधानस्दपारजातीयेननदान) वास्तडोसीकच्यालिरिवैनालमनन् ईसपडतौपरवतारी संक्रमश्वदीपयरी प्रतनुं नाम : श्री मन्नत जिणाण प्रबोध दीपिका टीका पुन: प्रत पन: वि.सं. 1872, महा su6-1, गुरुवार स्थळ : अखी दोशी हस्तलिखित भंडार, राधनपुर पोथी नंबर.: 288, इस पाना-178 - B 39 Page #43 -------------------------------------------------------------------------- ________________ MARRIMAashiya समदिवायासयतमाथ्यारावारणमाता प्रतनुं प्रथम पत्र हातिहिंसा MErAzrI पवादिषदीवायसीयेदसिमसारवरवाचकसा वस्त्याः आराधिता वदना गिनाळांसमिनावत:णिवधादेतात yaaciinvicknnvaaditthoktktishyaanaanovaayaa| स्वेतप्रज्ञयास्वीययास कादन्योपकारायच मिस्त्तविसपसत्ता सचेत्रणालिनतिकिलो) केमिकमा वित्तीयविश्व मतस्मातर्मनहनिमामिपहिरवधरममावतामहिमोविसावकत्ताका वसरमन्यजिना चाझाब्दोन्व्याः। हिनानामाझगायत्तदाऽवगविधीयमान अयस्करस्यात्यायनरत पादानंचस्यातायतायोक्विआणयहाहणेश्यावन्तरीमानविकरपसरोक्ततितिधिरपणाने आज्ञापनस्यक्षिआमायनेकविधावितस्तमकाउटाविधीयते तदपिवमानोजीकार्यसाधक केवलका स्थानविपत्कतसंसारानंततादेवचस्यातायताणंसलिणार्ण करवित पहंचाईतोवाचक तीनमाजरामरणगीमिउइर्सवैकजिनधर्मकार्याणासुध्यतरवानगरवाजायतालाणाश्तबोचाणा संजमोतहमराणायागारनियमोपलालक्लवपमिडागासाकबिदेशनवकोरिमाणकानगावचा पत्रनां अंतिम be patro HARstaavH||3|| संतिकरस्तवनिर्मितिविनिवास्तिनिपिनदेवमारियाबीमुनिसुदगुस्वभावका बाबाने होताः॥tpnnsunishishiresurpaasNninvmniytaa नीरनडोषरयुलपका शिव्येहितार्थकारः नवजयपुरविदितश्तावविनवाः कलिंदिकाकलितानानामगतिशास्वैरियमतिर्मतीविका मंगतत्यहाकृतिततिनिया : श्रीलमिसागरागुरवःगतैयद र स्ताः सौरपदेडात मीसमतीसाधुवराः स्ण्प्ति। तेषांपवासा मत्वतावरसपटवानंद विरसंवेगापा नीदेमविमलाव्याः ॥ 6 ॥ श्रीरत्नदोषरगुरुत्तम शिनव्यायावाल्यकाल गौरवल वर्मात्रीमासिकफिनमानीशसस्ते बोधिन्य्प्र्मान्नुस्मिओनिस्स्द्॥ तिमन्ना जियाइनिनकस्सासिनीनगरपावलाविला jbaabiidemvimlrshivijyraach|पोप्माहाविप्रिनेनुसोम्वात्निरोध् जानिर्मितराजहंसपरिसिव्यसुनियोतिरामालियासिनपरोपकार विनोदपस्ययन न-99 इतिश्रीमन्नानिगाणंटीका स्ण्पुर्न्न्वीर्साग्रीक्ल्यान्न्र्स्तु॥ संवतरलाईपनावैशारक्वदियोचनदिने वासरे संपूर्ण मजे श्रीधादिलपुरयाटानगरकानीवासी श्रीमालीशातिनाखालणालहियामानालालहर देशमाश्य संपुर्णीमलस्योगी त्स्व्॥ श्रीश्री बीवानाशायनमः शुनंक्रया प्रतनुं नाम : श्री मन्नत जिणाण टीका (प्रबोध दीपिका) प्रतजन : वि.सं. 1875, वैशाह-5, सोमवार स्थळ : श्री जैन आत्मानंद सभा, भावनगर प्रत लेखन : 277 कुल पेज-139 40 Page #44 -------------------------------------------------------------------------- ________________ | मनह जिणाण आप्युं मूळसूत्रनी हस्त प्रतो ॥ प्रतनुं प्रथम पत्र वीतराग (नाणमा निवामिघ्यावडिय-सम्प कलेवळ3घविक्षवश्यकनाविषई उद्य्। ञुन्मनसियाणामिछपश्दिरक्षधरहसमतानविरआवसयमियन्ना प्रतिदिवसंसादेवय - पचपदीयोसदलेवनंद नादानदेवगशालयलीएतयकोवौपसावनासावा तान्होप्दिव्स्|स्च्चेसुयोस्द्वि दाणसालंतवोसायोग्रासशायनमुक्का । सघायराणिवनयनमुक्कारगुस्जदाश्श्योमकारकरिवारजयरणाकरिदायातरागनीमूनाक रिवार्वाया। एराप्रोक्याआराय्ज्य्न्नाय्॥shnishaanaanimaaynnaagurughuprsaadmim नामवनश्यगुरुनासुतिरसादमानतक्लिन -करिवाश्यावविश्व्यवहारमुहिएरवयाबाती yANavelIvadArassayasuFON" हीरतातिजताया र्थयात्रा20क्षमा विवेकवाणिवत22संवरकरिव 323लामासमितिरसनावदयापालिवान समविआवगसवरासासासमिईजा विकरुणायाधेमोजिससरयारको यदसिवा पारिवनुपरिणामयाशिवनेरासंघकयरि बदमानधारवापुस्तिकलिषाविवो इसतापसावनाकरिता रणदामावरगायशिमोधासांघारिबदमारगारपुयलिशपसावणाति सहा 4. प्रतनुं अंतिम पत्र एकसंधावकनाकर्तव्यजाणिवो सादेवश्सद्गुरुनाइउपदेशियबोलणलिवा(सवायलंग.. विद्यामध्यनिसुरारूवएसेरणापतिशावकदिनकराकलसमानारणास्योपदुवा यासमेसीलदायणपरकम्माबारसविविरियतिगंववासस्यंअईयारणबरवारदे नित्याधादशजनापादायुष्मानापाउराजे नांवाकामयानहातक्षसेनोंदेवादियादिसा तिघातिम्हावार्सूति|स्माना प्रतनुं नाम : श्राद्धदिनकृत्य कुलक - मह जिणाणे सझाय प्रत नंबर : 1. 335, नं. 17140 स्थळ : श्री हेमचंद्राचार्य ज्ञानमंदिर, पाटण 41 Page #45 -------------------------------------------------------------------------- ________________ प्रतनुं प्रथम पत्र साणादनिकाल एमापवरखाण एननानश्या vayAcyAnanakARAMIRMIREOTAPAIMEHRADIONNavatrAyavikA बालबाट चारिमाया आ ण्ट्रेद् घनिहालोनियाणा विठ. . रासस्यप्रवर्धवारिकाधावरूप रुलेयउत्णावाविश्वमास्वावधातिवनकवतिकमणसत्राणिसमा कसा प्रमाण पक्षमागसबालदमवेदनालापादारागुजब-कातहनापरिनाल वाहिशामायाची नधारमावश्यमानजय चवीचा प्रोपानिधानहरतगरिनाकानिसस्तनालातवियधमनधनाबामियाना बडयाचजयश्याम सरसापयरवडा पयसानिय जयवपासावयानल् मनियम पास सातजक नापानको निमित्राधिका नाणीकरिमवमान वानाकरिस्मेजतसक्तिः एवजयाव्यामानार्थकारमानावांछितदिक्ष तिसकसिकरपसारफणमणिकिरणालिम अलवतमरताडिलयललितति सकार अनितम कारावापिकदमाहा मनवा प्रवीतरागी याज्ञामियावडिवरेठसम्पकरिया विपासावधानतावित निपासिमाबाबासा मामतिपाणया मिपरिवरहस्य प्रतनुं अंतिम पत्र सामाविकतनीसरवादमाव्यपकविसादेवक सि चिसादनासावा सशायबाट विपति- पंचपवारायासदालानावादश्यक ॥ भद्यमासाकामसप: पावागार 12पासपोमहानाहासालतावातावा कराराप्रकास वीतरामनाराणनासनिकरियारपरस्तीछतिसाद र वातलगानचक मानानक्तिकरिवागावकितावकार व सजायनाकार पाराव्यारावजयणाय निणयातिणधुण गुरुपयवसादमियाणक्य fadav यावकारिययाचा विकारा न उ सेवर कारवाशनापासमितिमानिवलीला । रिवामानावाबाकरवाकमाकरवार , चावकबाणवत22 वदयायानिवारवधर्मसंसकारापावाला वामितीयवानिया जानकार व 3 वसनविकमायेळवयमामानिनजनकरुणाय धानमन्त्र जणाससागा कराणामावर पायगामा । साधावरिकमाणं मुसलमंदलावणानिन्छ । वातापित्तावनातकचा समानानीवाना बागवानपालिका मटणे किलामचे निब्छाव्न्न्म्य्ताविक्दिन्पूल्स्माप्तानि॥ श्री ॥ FINRAIN माणचालीमाताश्रावकारितत्परतलोकतन प्रतनुं नाम : श्राद्धदिनकृत्य.कुलक - मह जिणाण सझाय प्रत नंबर : 14728 स्थळ : लालभाई दलपतभाई संस्कृति InsTITyUTa , amadAvAda 42 Page #46 -------------------------------------------------------------------------- ________________ प्रतनुं प्रथम पत्र राभायकोन - रन्मावार प्रावीतरागनीआशा मियाचपरिहद्धरसमकिता पनिकामकाउमा पञ्चरवाला निउमजिणणागभिचपुतिहरघरहसम्मतदिनाव संघामि विका कतिदिन सब बाहर शमा - निटे सोल्पात्य्क्र्गाव्तिसावास्सा॥ पन्तानकारगम 0वन यकार धरम्करवा वात्तश्गनाइजकरदातराशनागुण पा 14 किरदार गुरुनाश्वातासातम्मानीसनिक करवा 6 sA5 पावालस्त्यवहार करवन : . शायनमारो दोश्यारो अजयमाया जियार आणि निघणा गुरुधुप्रसादम्मिशागवचनावहारस्मसमुहारहजतातिबजताया 3 / माकुरवा यवेक्षक वाईनुसेंदरालायाममात बोल जावदयापालवा स धर्मवत म्हसमनपरि समधिगमलामासनिआवलगायाहीमा जिएस पवतन्नररथयात्रा तीनीयात्राकरदा20 .. नास्थिगतीर्थकाएकात्रसादवादीका वना-31 यकश्मीरचार प्रतनुं अंतिम पत्र याबाद) वासिनीपरिलमा Kalava 7 चविधियासंघौपरिबहुमान पुर्स्क्ल्स्व्वियो॥ 4 गो कशादमासुराणासिंछोव बिजमायलि नादिया तीर्थको एक व दोकते. देवगुरुने उपदेशेबालपालद् या जाता हापसावणातिराहाणकिचमेना गुरुवएमाइतील् कादिनानिएलाकी रास्कोगशावक केहबोङ हायट इन कनवर कतिपदेश विकदिनसत्यकला यम्मेवाणानगो खुदो. सोयगासो लोक्ल प्रवदा ओगले यशकोबा निमोया दाणवत र लकाता माउलोगशिधाप्रकाराषता असो मदरिकन्नामला दयावन - TRAPATRI मान्य गुणनशाना साधाकरराव मायामोशमादिमिरारागामासस H Mara Pre प्रतनुं नाम : श्राद्धदिनकृत्य कुलक प्रत नंबर : 2472 स्थळ : विमल गच्छ भंडार, पाटण 43 Page #47 -------------------------------------------------------------------------- ________________ प्रतनुं प्रथम पत्र . मन-कगीका निकायमाल कर मिकमिया परहकधारें अवि-कालोमा ! रकार निननानाजाप्रनिपाने. त्वबा ममत्र समकाल काकमामायीकमावसका । ..दिकनेविषई माला ःएकामनहरिमाणमामिहयरिहरवासनविदादस्थरमिजिस्म । पयदिवसंकदिती पोस क. मावामाइला दानप्रतिमानप्रतितपप्रति मन्ताम्य नवासा प्र्दि॥ वसटिक्सप्रति पविष दिकनेविषेपो वतावाय-कानावर पंचप्रकारना उपना विषा : अवम वौदसम्म सहलेको तिवनि सनायकमा निहित पारा होययदिवसंश्योरोसहवादाराशीनंतोप्रभाशायनमोकारो धरोवा पुनः जयणा क-कायन: जानी-पूजा नाकरना.जानतु मनुस्तबदु वनारमक्लिकरवा जिला जयपाहवाध्या काय जाप्रकारची सरकाबा गोतमादिकंगवर अवहारनेमुछार पकायरतेउकामैति पेन्दप्रकारका किंकरी मादि साकिनुवा मातथ I: बकायनोजयपाकेरे गंवप्रकानीतमा स्वना लपएकरएता देविषयमारहवा यारोडायरपट किरणपूयाजिणधुरंगरुपईसाहमीभावववदा S प्रतनुं अंतिम पत्र रमाकरणनीयानाकर स्वरात समकापसावरवा जासक मुनामा बोलवासमा सेमाराम तीष उपर्शतपणुंधरवला क.पाचसमितिघरवाजावक मलात बारा विवेकपणशर प. म.क दया कुलराणवासापरवळत्मीयताय नियसमाविवकसंदरासासासमईअजीवकरुएक त्रम का पांवरदमूवुचारित्रविविक्षर धिसघने पुस्तकला जनमोसमग परिएपष्बुमामायाकबेदोपस्वा मानदेवू 1 करो . पनपरिबासमपरायथाक्षत 3 पाचन विजयसंसपोकरसदमोदरपएरिणामसंवरियामागोमा भावना सह्याए- प्रावद नाचेक निरंतर इतिश्रावचिआय । कला मजिकरणका समुनौपदेस धात्र्वाउघ्रात्ः। तक ब्रतपाल प्रवानिमाको मेयोनीपतचर से निगदिनाकरवाध्याय प्रतनुं नाम : श्रावक दिनकृत्य स्वाध्याय प्रत नंबर : 2544 स्थळ : विमलगच्छ भंडार, पाटण 44 Page #48 -------------------------------------------------------------------------- ________________ || श्री पार्श्वनाथ सर्वज्ञाय नमः ॥ मन्त्ररु जिला प्राथमिछं परिहर 26र हम्मत शब छिप्रा व स्मीता हो लम्प दिवसं पंचेसु पौ वयं पादासनं प्रत दोन ताचो प्रसज्ञायनमुक्का रो 11 प रोवयारो! अजयाय 13 ॥2॥ जिला 14 जिलहुए गुरु 16 साहम्भि यालः बल्ल विवहा रम्यसुद्दी रहना तिना 2011 नुदसमवि वेग संवर23 नाना 22 वरुणामयऊल संभागों करदमोश र परिणामसंघो वरिल माणो 31 पुरयलि उपनाव ताजे 32 सढाए कि चम्मेयं ॥ निच्चं सुगुरु वए से 4 इतिभाव कदिन सालोजीबाबा H I प्रतनुं नाम : श्रावकदिनकृत्य सज्झाय प्रत नंजर : स्थळ : 2541 विमलगच्छ भंडार, पाटण शामली चोरवाई सज्जेव विवियां इतना हरेत जोजिन शासन कि रियाधनु स्रे। जिमसव साथर जीनां त रे । प्राजु से वे दिवसा राज्चनुष्टान निशक्ति पाशा यादिक हम परिहरें परूपातपरि तिनो करें ॥ 14 ॥ 6 उरुष ने दो विषय निधिपा राक्षक शितों गादिभिवरूपानी जेट्न राति विधिप गणरा1सननिजे जीवा विधिपरिणाम तसा वागविनोदना जपरिह न्यायें शिवलीत सवाई रसनाय ॥ मन्त्र हसि शमित्र परिहरहर मशाबाद व यमत्राहो पि शाय हेसु स्वयंपा सीनं तदोवसाय 10 नमुक्का रो रो दया रोड 12 जय वय 3.2 ॥ जिग पूजा 14 जिलाघुल गुरुथु316 साहमिमावा व व हा रस्य सुधीर तार तिच साय2 113 13 नमम विवेग संवरना sAz4 सनि 625 जीवक सायरा धम्मिय जलसंस गोरश क राम मोश्चर परि लामो ॥4॥ संघ वरिबमा लोन पुत्र लिह 31 नाव (पातिकमा एकिन मेयोनिज गुरुवएते ॥ इति श्रावक दिनत्यशः य्ः॥ तव्याः पापिनो जीवानामुं पतिपर्वत लन्यते वापिस ज्यादि नेदतामहसते ते ज्ञाने मदीत जे लोकानां तारकः समयं वचनादपि 2 प्रतनुं नाम : श्रावकदिनकृत्य सज्झाय प्रत नंजर : स्थळ : 2408 विभसगच्छ भंडार, पाटला 45 Page #49 -------------------------------------------------------------------------- ________________ |||गर्दमन्नहनिलामा मिछंपरिदर दरबरदसम्मर ब वीद व्यवासयीचाही da016 दिसं2 पद्देस्त्रयो दवयं 5 दापैसीलगल मे यदातू वो एप सझायनमुं कारों115 रो बुखारोवारायणाय 32 जिल14 जिलघु 25 सादा मोया वच्चत्रे 1 ववहार राय व दोस तिवसाय 2011 ॥ उचर्सम2श विवेग 2 रा संव समी राजीव करुणाय 66म्मियज रणदमीरण वरण परिणामोर राणा से मापोह कुछ ये लिहणंवर पावातिछे 32 एकिंचुमेटा निञ्चस्त्रगुरुवासेआं इतिश्री मादक सायण गुरुव 1859379 J K प्रतनुं नाम : श्रावकदिनकृत्य सज्झाय प्रत नंबर : स्थळ : 12387 लालभाई दलपतभाई संस्कृति ईन्स्टीट्यूट, अमदावाद ge6॥ अथ पीस हनुंत्व रखा ल्जिस्स्य्ते। करेमि नतपास हा आदारपोस द दस स सरीरा सकारपोस दो सवनचेरपोस । सावार यो सदा सच्च्चद्दिदे पोस मिजादिव संलेस्ता प्ज्जुवासामि। 'दिदाति दिदां मोल वाया एआकाराएं । नकरेमिन । कारदेमि तिस्सनं तेपछि मामि। निंदा मग रिहामिछाएं वो सिरामि ॥ ॥ ॥itishrii // अथ पोसरुपारानीसागर चंदोलिष्यते ॥ ॥ सागरचं दो कामी ( चंद हिंसो देश लोधूलो जेसिसदममा अंमियाजीवितेविधूला सलाद लिया। सलसाच्या दकामदे वाय्। जेसिप से समयं । ददयं तं महावीरो ।2। यो सह विविधि। विधिरिविधिक रजको avidhikutisaviOM मनक्वनकाय इंक्रीमचा मिक्कडं ॥ इति " ॥ अथमन जिला स्वाध्याथ् लिष्यते ॥n जिला मिळं परिदरदरसम्मतं ॥ ब्रद्दिद्यात्संमि । उज्जुनो हो 613 दिवस 1 हे पोस दव या दाएं शीलं तव नावोय ॥ सज्ञायन मुकारो । रोमारो जस्लाम जिणा जिल्घुए। गुरुथु असादम्मि ! शव्दारस्यसुशिरदजुत्तातिञ्चजुज्ञायात्रा उदसमंदिदेक संत्रा नासासमि बज्जी वरुणाय । धुम्मियजलसे सग्गो । करणदमोदर रिलामो । 4 संघोद रिमा eleTnAdAtice sahA kmei cha ni guruvrsel|5|itishraavk दिनक्कृत्य सज्ञाय संपूर्णम् ग प्रतनुं नाम प्रत नंबर स्थळ : श्रावकदिननृत्य सज्झाय : 20425 : लालभाई दलपतभाई संस्कृति InsTITyUTa, amadAvAda 46 Page #50 -------------------------------------------------------------------------- ________________ 'mannaha जिणाण आणं' ग्रन्थस्य विषयानुक्रमः । पृष्ठम् * दीक्षाशताब्दीसमितेः पुरोवचनम् 3. जिनाज्ञाया ध्यानम् * समर्पणम् 5. जिनाज्ञायां शङ्कादोषनिवारणोपायाः * दीक्षाशताब्दीसमर्पणम् 71. आज्ञारहितस्य तीव्रतरतपकरणस्याऽपि * सज्झाय समो नत्थि तवो अज्ञानकष्टता ग्रन्थविषयवर्णनम् 23 |* आज्ञापालने ब्रह्मसेनस्य दृष्टान्तः हस्तप्रतीनां प्रथमान्तिमपत्रदर्शनम् दत्तश्रेष्ठिन उदाहरणं तदुपनयश्च ग्रन्थस्य विषयानुक्रमः 47 |* जिनाज्ञाविराधनायामुत्सूत्रप्ररूपणायां 'मन्नह जिणाण आणं' स्वाध्यायस्य मूलसूत्रम् । च सावधाचार्यवार्ता श्रावकस्य कर्तव्याणि 2-मिथ्यात्वस्वरूपम् * श्रावककर्तव्यनूतनगुर्जरकाव्यम् सर्वत्र मिथ्यात्वसाम्राज्यवर्णनम् मङ्गलम् |. जीवानामाश्रित्य मिथ्यात्वस्यानादिता ग्रन्थसङ्कलनहेतुः 1. मिथ्यात्वत्यागे लाभोऽत्यागेऽनिष्टतावर्णनम् * प्रथमगाथा तद्वृत्तिश्च 2. मिथ्यात्वस्य गुणविपर्यासत्वात् 1-जिनाज्ञायाः स्वरूपम् गुणस्थानके कथं स्थानम् ? * आज्ञानुसार्यनुष्ठानं श्रेयस्करमित्यादि 2. सूत्रनिर्दिष्टस्य पदस्याप्यरोचनात् मिथ्यात्वम् । * आज्ञाविरोध्यनुष्ठानं संसारानन्ततादिहेतकम 2. मिथ्यात्वमोहनीयकर्मणां क्षयेऽन्येषां * सर्वेष्वनुष्ठानेष्वाज्ञायाः प्राधान्यम् कर्मणां स्थितिवर्णनम् * आज्ञयैव चरणस्य साफल्यम् अनन्तानुबन्धिकषायाणां मिथ्यात्वेन सह सम्बन्धः * जिनाज्ञाया आराधन-विराधनफलम् मिथ्यात्वसद्भावेऽपगमे च भङ्गत्रयम् * आज्ञाया राजाज्ञया सह तुलना विशेषता च * धर्मक्रियापरायणानामपि यदि संसारभ्रमणं आज्ञाया मन्त्राक्षरसमानता भवति तत्र मिथ्यात्वस्यैव कारणता * आज्ञाया ज्ञातारः स्तोका एव तत्कारणानि च 5 मिथ्यादृष्टेः स्वरूपम् * जानन्तोऽपि हीनमधिकं वाऽऽज्ञाप्ररूपणेऽहितम् 6 | सप्तधा मिथ्यात्वस्वरूपम् असत्-प्ररूपणे जीवस्यानन्तसंसारिता * पञ्चधा मिथ्यात्ववर्णनम् साधून श्रावकान् चाश्रित्य जिनाज्ञाया * विपर्यासस्य विशेषप्रकाराः निदर्शनानि Page #51 -------------------------------------------------------------------------- ________________ LS 66 77 77 * मत्सरेण परकारितचैत्यालये सम्यक्त्वरत्नप्राप्त्यर्थं गुणावलिः विघ्नमाचरतो महामिथ्यात्वम् 27 * सरःकूपादितुल्यतया सम्यक्त्वे * मिथ्यात्विनः दीर्घतीव्रकर्मबन्धः धर्म-गुणवृद्धिता * विपर्यासवतो ज्ञानमप्यज्ञानम् |* सिद्धिगमने सम्यग्दर्शनस्यानिवार्यता उपमया मिथ्यात्वस्याधोगतिकारणत्वम प्राप्तसम्यक्त्वेऽऽयुर्बन्धे वैमानिकदेवत्वम् । * मिथ्यात्वेऽऽत्मनः परेषांच अविरतसम्यग्दृष्टिश्रावकस्य कर्तव्यानि . प्रभावकत्वंच स्थापनम्, अविमृश्यकारिता सम्यग्दर्शनजोत्कृष्टा मध्यमा जघन्या विरति: 67 * मिथ्यात्वग्रस्तानां चक्रवर्तित्वपदमप्यश्रेयस्करम् 29 सम्यक्त्वविषये विक्रमराज्ञः सम्बन्ध: त्रिविध-त्रैविध्येन मिथ्यात्वत्यागे 4-9 षड्विधावश्यकस्य प्ररूपणा 77 भावप्रतिक्रमणम् . भवनाशकत्वमावश्यकस्य ओओ * सुभटसाम्येन मिथ्यात्वस्य बलिष्ठता * षड्विधावश्यकस्य कर्मरोगनाशकता * ग्रन्थिपदस्य व्याख्या तत्स्वरूपं च गुरुसाक्षिकेन कृतस्य * मिथ्यात्वस्य लक्षणानि षड्विधावश्यकस्य महाफलत्वम् * श्रमणानामपि काङ्क्षामोहनीयकर्मसम्भवम् । ___31 * सदसद्गुरोः लक्षणानि मिथ्यात्वेजमालिसम्बन्धः 32 * गुरुविरहे स्थापनाचार्यसद्भावस्य 3-सम्यक्त्वनिरूपणम् 57 | युक्तिपुरस्सरं कथनम् 78 प्राप्तसम्यक्त्वे दुःखहानिः सुखप्राप्तिश्च 57. भावावश्यकस्वरूपम् श्रमणश्रमणोपासकानामावश्यकविधौ * सम्यक्त्वदायकानामुपकारस्य दुष्प्रतिकारिता 57 समानत्वम् * निष्पुण्यानां कल्पपादपादिवद् दुर्लभतरं श्रावकाणां चत्वारोऽऽश्वासाः सम्यक्त्वम् 57 4-सामायिकावश्यकम् * बोधिबीजस्य लब्धीनां च सुदुर्लभत्वमभव्यानाम् 57 * सामायिकस्वरूपं कर्तृणां भेदेन विधिश्च * एकविधादिभेदेन सम्यक्त्वस्य भेदाः * सामायिके मालिन्यत्वापादकानि कारणानि । * सम्यक्त्वस्य सप्तषष्टिभेदवर्णनम् * सामायिककरणे हेतुत्वम् * शास्त्रान्तरेण सम्यक्त्वस्य लक्षणानि 60 |. ईर्याप्रतिक्रान्तिपूर्वकमेव सामायिकग्रहणस्य सम्यक्त्वेन गुणप्राप्तिः शास्त्रीयता * नरकेऽपि सम्यक्त्वस्य माहात्म्यम् ___61 |, मुखवस्त्रिका निरर्थिकेति मतनिरासनम् सम्यक्त्वमाचारवतामेवेति * सर्वधर्मानुष्ठाने श्रुतधर्मस्य प्रमाणता मतनिरासनम्, उक्तियुक्तिभ्यां च समाधानम् 62 . समभावरूपसामायिके दमदन्तकथानकम् 48 112 58 Page #52 -------------------------------------------------------------------------- ________________ 118 118 119 120 125 125 104 132 * दानादपि सामायिको ज्येष्ठतरफलवानिति कायोत्सर्गकरणे द्विविधहेतुता विषये वृद्धस्त्रीकथा अभिभवकायोत्सर्गवर्णनम् 5-चतुर्विंशतिस्तवः उच्छ्रितादिभेदानां निरूपणम् चतुर्विंशतिस्तवस्य महानिर्जरायाः हेतुत्वम् दैवसिकाद्यतिचारज्ञानार्थमपि कायोत्सर्गः श्रीजम्बूकुमारसम्बन्धः कायोत्सर्गे आकारस्यावश्यकता 121 6-वन्दनकावश्यकम् प्रतिक्रमणे कायोत्सर्गनिरूपणम् 122 वन्दनेऽन्येषां श्रीकृष्णस्य च लाभः अतिचारमपेक्ष्य कायोत्सर्गस्य प्रमाणम् 124 वन्दनप्रदाने स्थाननिर्देशः * मायया कृतकायोत्सर्गेण कर्मबन्धः वन्दने कत्यावश्यकानि कति दोषाश्च शुद्धकायोत्सर्गकर्तव्यता निरूपणम् * कृतिकर्मविधेर्वर्णनम् |. कायोत्सर्गदोषाः 126 * वन्दनकद्वये हेतुः |. शुद्धकायोत्सर्गवर्णनम् 128 * वन्दनीयावन्दनीययोः स्वरूपं तत्फलं च * कायोत्सर्गे सुभद्राकथा 128 * वन्दनीयाचार्यादीनां स्वरूपम् * इहलोकफले कुन्तीसम्बन्धः 130 * सदोषनिर्दोषकृतिकर्मकरणे हानिलाभौ 104 |. कायोत्सर्गस्य फलानि 131 * कृतिकर्मणि शीतलाचार्यस्य दृष्टान्तः 9-प्रत्याख्यानम् 7-प्रतिक्रमणावश्यकम् * प्रत्याख्यानप्रकारं स्वरूपं च उत्सर्गापवादाभ्यां प्रतिक्रमणवेलावर्णनम् 106 अशनादिप्रत्याख्यानिनाऽशनादिदाने न दोषः 134 प्रतिक्रमणस्य हेतुः फलं संक्षेप-बृहद्विधिश्च 107 | * प्रत्याख्यानशुद्धः स्वरूपम् 135 साधुनामिव श्राद्धानामप्युभयकालं प्रतिक्रमणस्य * प्रत्याख्यानेऽशुद्धताऽऽपादकानि कारणानि 136 नैयत्यम् * प्रत्याख्यानेन गुणप्राप्तिः * पञ्चप्रकारोऽष्टप्रकारश्च प्रमादस्तस्यासारता प्रत्याख्याने आकाराः 137 सामर्थ्य च प्रत्याख्यानकारयितृ-कक्रेश्चतुर्भङ्गाः । प्रतिक्रमणस्थानानि प्रत्याख्यानस्येहलोकफले धम्मिलकथा * सर्वक्रियायां सोपयोगतया निर्जराफलत्वम् परलोकफले दामन्नककथा अतिमुक्तककुमारस्य सम्बन्धः नमस्कारादितपोभिः कर्मक्षयवर्णनम् 152 प्रतिक्रमणेन सद्गतिः रात्रिभोजनत्यागे उपवासलाभादिकथनम् 153 पुण्योपरि पुण्यपालराज्ञः कथा |. ग्रन्थिसहितप्रत्याख्याने कपर्दियक्षपूर्वभवकथा 155 8-कायोत्सर्गः |* अभ्यन्तरतपसि स्वाध्यायवर्णनम् 155 * अतिचारविशुद्ध्यर्थं कायोत्सर्गः 118 |. शरीरादिभेदैत्रिविधतपसः कथनम् 157 49 106 132 137 138 139 151 Page #53 -------------------------------------------------------------------------- ________________ 157 . 182 184 160 185 185 163 186 186 187 189 कैर्लक्ष्यैस्तपसः कर्तव्यताऽकर्तव्यता मनोवचःकायशुद्ध्या तुर्यव्रते निरतानां 10-पौषधव्रतविवरणम् 158 श्लाघ्यत्वम् * सर्वेषु कालेषु पौषधस्य कर्तव्यता 158 स्त्रीसङ्गे महादोषत्वम् 183 * पौषधे मुखवत्रिकाया अनिवार्यत्वम् 159 कामस्य दुर्जेयत्वम् 183 * मुखवत्रिकाप्रतिलेखने विधिनिषेधाश्च 159 कामभोगस्यानर्थता * मुखवस्त्रिकातिरस्कारे आज्ञाभङ्गादिदोषाः शुद्धशीलपालने उपायाः * पौषधस्वरूपम् 161 अब्रह्मस्य फलम् * देशाहारपौषधे भोजनविधिः अन्यदर्शनेऽपि अब्रह्मजन्यदोषाः * पौषधकृते सत्यतिथिसंविभागविधि: 164 नारीणां नैसर्गिका दोषाः * पौषधविषये जिनचन्द्रश्राद्धस्य दृष्टान्तः 165 * वेश्यासङ्गत्यागे सदुपदेशः .. 11-दानकर्तव्यस्य प्रतिपादनम् 167 * परस्त्रीत्यागे हितोपदेशः 187 दीक्षावसरे जिनेश्वरदाननिरूपणम् 167 विजातीयासक्तानामामुष्पीकपारलौकिकफलम् 188 * समवसरणे श्रीजिनेश्वरैश्चतुर्विधधर्मप्ररूपणम् 167 |* ब्रह्मव्रतस्यैहिकपारलौकिकफलम् 188 * सप्तक्षेत्रे धनवपनं महाश्रावकस्य लक्षणम् 168 |* अब्रह्मसेवनेऽनेकजीवसंघातवर्णनम् * जिनबिम्बे धनस्थापना तस्य च वैविध्यता 168 |* शीलखण्डने फलम् स्वद्रव्येण जिनभवननिर्माणम् काययापि ब्रह्मव्रतपालने सद्गतिः * जिनागममहिमागानं लेखनं च 169 लज्जया भयेन वा शीलपालने सत्फलम् 192 * साधुसाध्वीक्षेत्रेषु विशिष्टतमं कर्तव्यम् । 171 |* शीलपालने भीष्मपितुलौकिकदृष्टान्तः * भिन्न-भिन्नप्रकारेण श्रावकक्षेत्रे भक्तिः 172. शीलदृढतायां सुरप्रियस्य कथानकम् 194 * स्त्रीणां गुणदोषचिन्तनं वात्सल्यं च 172 13-तपसो निरूपणम् 197 * तुङ्गिकानगरीश्राद्धानां गुणा दानादिक्रिया च 174 जिनेश्वराणामुत्कृष्टतपोवर्णनम् 197 * सति विभवे दानमसति च विभवे सद्भावना 175 कर्मक्षये तपधर्मस्य प्रधानता * सुपात्रदाने धनदेव-धनमित्रयोः सम्बन्धः 176 शरीरेन्दियकषायदमने तपसः श्रेष्ठता 12-शीलनिरूपणम् 179 तपोभिस्तामलितापसस्येशानेन्द्रत्वम् * शीलपालनप्रभावः 179 तामलितापसकथा शीलपालनस्य दुष्करत्वम् जीवेण गृहीताहारजलस्यापरिमितता * शीलपालनेन सकलव्रतरक्षणं तद्भङ्गे च भङ्गः 179 / * विरतिर्मनुष्यभवे एव सुलभा 200 तुर्यव्रतपालने ब्रह्मगुप्तेः मनोनिग्रहस्य तपसो वह्निना सह तुला चस्वरूपम 180 |. तपविषये हरिकेशबलर्षिकथा 190 168 191 197 197 199 199 179 199 200 200 50 Page #54 -------------------------------------------------------------------------- ________________ 225 203 mm 205 231 232 208 208 236 239 209 14-भावस्य स्वरूपम् * शुद्धभावविकला सकला क्रिया निष्फला * चतुर्विधधर्म भावस्य गरिष्ठता * रसवत्यां लवणस्येव धर्मे भावस्य श्रेष्ठता भावहीनधर्मः शिवपदस्यालभ्यता * दृष्टान्तेन भावनाया: ज्येष्ठता * पञ्चविधावग्रहस्तदनुज्ञा च मोक्षस्य प्रधानतमकारणं भावः * भावधर्मविषये सुकोशलमुनेदृष्टान्तः 15-स्वाध्यायस्य प्ररूपणम् * स्वाध्यायस्य फलं वैराग्यम् * कर्मक्षयेऽपूर्वयोगः स्वाध्यायः * स्वाध्यायेऽनुद्यमी ज्ञानकुशील: * स्वाध्यायरतोऽनुसमयं कर्म क्षपयति स्वाध्याये प्रमादत्यागोपदेशः * स्वाध्यायकर्तृणां योग्यगुणाः * स्वाध्यायलाभे सेनश्राद्धस्य दृष्टान्तः 16-नमस्कारवर्णनम् नमस्कारस्य गणयन्तमक्षरमपि महानिर्जराय पापनाशाय च कल्पतरोरप्यधिकतरं नमस्कारस्य महिमा * लक्षनमस्कारजापे विधिः श्रीदेवकथा च * जिनेश्वराणां स्वरूपं नमस्कारं च * सिद्धानां सुखं तेभ्यः कृतो नमस्कारश्च बोधिलाभाय .. आचार्यनमस्कारफलवर्णनम् उपाध्यायपदव्याख्या तत्स्वरूपं लाभश्च * साधूनां गुणवर्णनं फलं च । 202|. नमस्कारफले 202 रामलक्ष्मणसीतारावणसुग्रीवानां पूर्वभवकथा 224 202 नमस्कारेणानेकविधापायानामपगमः 203 17-परोपकारस्वरूपम् 226 * परोपकाराय सतां विभूतयः 226 203 तीर्थङ्कराणां हितोपदेशोऽपि परोपकाराय 204 पूर्वाचार्याणामपि म्रन्थरचना परोपकारमूलैव * उपकारस्य दुष्प्रतिकारिता 230 * पुण्याङ्गं परोपकारः 206 परोपकारे श्रीकृष्ण-हरिभद्रसूरि208 सिद्धर्षिगणिवराणां दृष्टान्ताः 18-यतनानिरूपणम् श्रमण-श्राद्धानामाश्रित्य यतना 208 यतनायां चन्द्रोदयकथा 19-जिनपूजाकर्तव्यः 241 द्रव्यभावभेदैः श्रमणश्रावकाणां पूजा 242 210 पूजया मोक्षनिष्पत्तिः 243 210 पूजाविधिः 244 अष्टविधजिनपूजाफले कथा 248 द्वित्रिभेदैः जिनपूजा 249 * पूजायामाशातनाः 250 213 अशौचदशायां कृतपूजाफले पुण्यसारकथा 250 214 * सम्पूर्णपूजाऽभावे एकधादिप्रकारैरपि 216 पूजा विधेया 251 20-जिनस्तवनम् 253 जिनस्तवेन शासनोन्नतिः 253 220 * मानतुङ्गसूरिप्रबन्धः 253 221 |. इहामुत्र फलदायिनी जिनस्तुतिः वाक्पतेश्च सम्बन्धः 255 210 213 219 | 222 Page #55 -------------------------------------------------------------------------- ________________ 281 282 284 284 284 260 284 288 288 289 289 290 290 21-गुरुस्तुतिः रथयात्राविधि: * गुरोः तारकत्वम् 258 |* रथयात्रायां विष्णुकुमारस्य सम्बन्धः * गुरुं विना धर्मयोगोऽपि दुर्बोध: 258 25-तीर्थयात्रा * वटपत्र-यानपात्रोदाहारेन गुरुस्वरूपम् 259 तीर्थयात्राफलानि * सिद्धिफला श्रमणोपासना * सङ्घाधिपपदस्य ज्येष्ठता * सारणाद्यभावे दोषाः पारासुत-पेथड-झांझण-आभू-कुमारपाल* गुरुविरहमानिनां मतखण्डनम् 261 विक्रमादित्य-वस्तुपालादीनां * प्रदेशिराज्ञोऽयोग्यता गुरुयोगेन च योग्यता 263 श्राद्धानां तीर्थयात्रावर्णनम् * गुरुप्रत्यनीकत्वे फलम् 26-उपशमवर्णनम् * गुरुभक्तिर्विविधफला * कषायेण गुणहानिः * चण्डरुद्राचार्यसम्बन्धः चतुर्गतिषु कषायप्रबलता कषायनिग्रहस्वरूपम् * गुरुभक्तौ सुनक्षत्रमुनेः कथा क्रोधेन दीर्घचारित्रनाशः * परलोकफलेऽऽम्रभट्ट-आमराजकथानकम् * क्रोधमानविषयेऽञ्चंकारिभट्टाकथा 22-साधर्मिकाणां वात्सल्यम् मायायां पाण्डुकार्याकथानकम् * साधर्मिकसम्बन्धस्य दुर्लभता लोभे आचार्यश्रीमङ्गुदृष्टान्तः * शुभकर्मबन्धकारणानि उपशमे कुम्भकारसम्बन्धः * साधर्मिकवात्सल्ये वज्रस्वामिकथा 27-विवेकनिरूपणम् 23-व्यवहारशुद्धिः द्रव्यभावाभ्यां विवेकः * व्यवहारशुद्धया धनस्थैर्यम् श्रीहेमचन्द्रसूरि-कुमारपालयोः पूर्वभवः * धनोपार्जनेऽन्यायप्रकाराः 28-संवरप्ररूपणम् * न्यायोपार्जितवित्तेन सद्बुद्धिः इन्द्रियमनसोः संवरः सद्वासना सत्कार्यकर्तृता च 277 दशमहाश्राद्धानां संवरः * व्यवहारशुद्धौ द्विजकथा 277 सूरनृप-सोममुनि सम्बन्धः न्यायोपार्जितवित्ते देवयशसोः कथा 29-भाषासमितिः लौकिकपुरोहितकथा च 278 अनवद्यभाषयोपदेशः कर्तव्यः श्राद्धानां बह्वारम्भत्यागोपदेशो जगडूकथा च 279 असत्यवचनस्य फलम् 24-रथयात्रा 281 निष्ठुरवचनत्यागे महाशतकश्राद्धकथा प्रभावका: श्रावका: 281 ॥ विमलसहदेवसम्बन्धः 292 271 293 271 294 272 296 276 296 276 296 276 302 302 303 304 307 307 308 309 309 52 Page #56 -------------------------------------------------------------------------- ________________ 312 340 313 313 314 315 317 30-जीवकरुणा * सर्वेषां व्रतानां जीवदयाङ्गभूतत्वम् * अष्टोत्तरशतभेदैर्जीवरक्षा त्रिचत्वारिंशदधिकद्विशतविधः प्राणिवधः लोकेऽपि त्रिविधवधक: हिंसालक्षणम् * द्रव्यभावाभ्यां हिंसायाश्चतुर्भङ्गी * पृथिव्यादीनां वेदना . स्थूलप्राणितिपातविरमणनिरूपणम् * प्राणातिपातविरमणे क्षेमामात्यकथा स्थूलप्रथमव्रतेऽतिचारत्यागोपदेशः प्रथमव्रते यतना व्रतभङ्गश्च एकेन्द्रियसङ्घट्टकृतकर्म जीवदयायां दृष्टान्तः 31-धार्मिकजनसंसर्गः आयतनानायतनसेवनेन गुणदोषाः चतुर्विधा धर्मकथा धार्मिकाणां संसर्गेण सम्यक्त्वादिप्राप्तिविषये वरुणश्राद्धकथा 32-करणदमः अदान्तेन्द्रियाण्यहिताय इन्द्रियदमने रागद्वेषत्यागोपदेशः इन्द्रियपञ्चकसंवादः 310 . 311 | 33-चरणपरिणाम: 337 311 |* श्रमणश्राद्धानां मनोरथाः 337 312 |. * पुण्डरीक-कण्डरीककथा 339 * श्रीस्कंदकमुनिसम्बन्धः 313 34-सङ्घोपरि बहुमानः 342 सङ्घस्य महत्ता 342 * सङ्घभक्त्युपरि वस्तुपालमन्त्रिणः सम्बन्धः 343 * साधर्मिक-सङ्घबहुमानेऽऽभूसम्बन्धः 344 35-पुस्तकलेखनम् 345 316 पुस्तकलेखनेनैहिकामुष्मिकलाभाः 345 श्राद्धैः लेखितानां ग्रन्थानां संख्या 346 36-प्रभावना तीर्थे 348 तीर्थवृद्ध्या प्रवचनप्रभावना 349 * प्रभावनायाः स्वरूपम् 324 अष्टप्रभावकाः 350 श्रीजीवदेवसूरिसम्बन्धः 350 * श्रीवीराचार्यस्य दृष्टान्तः ग्रन्थप्रशस्तिः 358 परिशिष्टाः 359 331 परिशिष्ट: 1 प्राकृतपद्यानामकारादिक्रमः 359 331 * परिशिष्ट: 2 संस्कृतपद्यानामकारादिक्रमः 388 * परिशिष्ट: 3 वृत्यन्तर्गतकथानामकारादिक्रमः 397 परिशिष्ट: 4 'मन्नह जिणाण आणं' 333 मूलसूत्रस्य पाठभेदाः 334 20 |* परिशिष्ट: 5 कुतुबपुरशाखा-निगममतवर्णनम् 402 335 | |. परिशिष्ट: 6 श्रावककरणीयस्वाध्यायः 407 3 349 324 355 327 330 अजितेन्द्रियत्वे फलं दोषाश्च 332 400 मनोदमने मन्त्रिदृष्टान्तः * स्पर्शनेन्द्रिये मूलराजकथा * इन्द्रियदमने चन्द्रशेखरराज्ञो दृष्टान्तः Page #57 -------------------------------------------------------------------------- ________________ / / ' मन्नह जिणाण आणं' स्वाध्यायः । / / / मूल ग्रन्थः । / (श्राद्धदिनकृत्यस्वाध्यायकुलकम्) मन जाणणं, मच्छं परिहरह धरह सम्मत्तं । छव्विहआवस्सयंमि, उज्जुत्ता होह पैदिवसं । / 1 / / पव्वेसु पोसहवयं, दाणं सीलं तवो अ भावो अ । सज्झायनमुक्कारो, परोवयारो अ जयणा य । / 2 / / 19 12 जिणपूआ जिणथुणणं, गुरुथुइ, साहम्मिआण वच्छल्लं । 14 ववहारस्स य सुद्धी, रहजत्ता तित्थजत्ता य । / 3 / / 17 18 उवसमविवेगसंवर, भासासमिई अ जीवकरुणा य । धम्मिअजणसंसग्गो, करणदमो चरणपरिणामो ॥ 14 ॥ संघोवरि बहुमाणो, पुत्थयलिहणं पभावणा तित्थे । सड्डाण किच्चमेअं, निच्चं सुगुरूवएसेणं । / 5 / / 1. 'मन्नै' मुद्रितसम्बोधप्रकरणे, 'मन्नह' उपदेशकल्पवल्ली, K हस्त0 / 2. 'जिणाणमाणं' प्रबोधटीकायां, G हस्त0 / 'जिणाणं आणं' उपदेशकल्पवल्ली, H, K हस्त0 / 3. 'हरै' मुद्रितसम्बोध प्रकरणे, / 4. 'धरै' मुद्रितसम्बोध प्रकरणे, 'धर' K हस्त0 / 5. 'आवसयंमी ' मुद्रितसम्बोध प्रकरणे, A, B, C । 'आवसयंमि' D, E । 'आवस्सयंमी' H I J । 'आवस्सएमिं' G हस्त0 / 6. 'उज्जुत्तो' मुद्रितसम्बोध प्रकरणे, F, K हस्त. / 7. 'होइ' मुद्रितसम्बोध प्रकरण, विचार सप्ततिका, K, हस्त0 / 8. 'पर्यादिवसं' G हस्त0 / 'पैदिअहं' विचारसप्ततिकायां । 'पैदिसं' J हस्त0 / 9. 'पोसहविहिं' D, E हस्त0 / 'पोसहविहं' F हस्त0 / 10. नमोक्कारो' G हस्त0 / 'नमुक्कारो' E F हस्त0 / 11. 'जिणपूया' सम्बोध प्रकरणे, G हस्त0 / 'जिणपूअ' उपदेशकल्पवल्ली । 12. 'गुरुथुअ' प्रबोधटीकायां, D, E, F, K हस्त0 / 13. 'साहम्मियाण' मुद्रितसम्बोध प्रकरणे, H I J हस्त0 / 'साहम्मी आण' G हस्त0 / 14. 'ववहरस्स' E हस्त0 / 15. 'रहजुत्ता' K हस्त0 / 'रहत्ता' E हस्त0 / 16. 'तित्थजुत्ता' K हस्त0 / 17. चतुर्थ - पञ्चमीगाथास्थाने विचारसप्ततिकायां संघोवरि बहुमाणो, धम्मिअमित्तो प्रभावणा तित्थे । नवखित्ते धणववणं, पुत्थयलिहणं विसेसेण ॥4 ॥ parigahamANa'bhiggaha, इक्कारससढपडिमफासणया । सव्वविरई मणोरह, एमाई सड्ढकिच्चाई । / 5 / / 18. छज्जीव' मुद्रितसम्बोधप्रकरणे, प्रबोधटीकायां, K हस्त0 / 19. 'धम्मीजिण 'D हस्त0 / 'धम्मिजिणसंसगो' F हस्त0 / 'धम्मीजणसंसग्गौ' G हस्त. / 20. 'पुत्थइ' E हस्त0 / 'पुथय' K हस्त0 / 21. 'तीत्थे' G H हस्त0 / 22. 'जिनसासणंमि राओ णिच्चं सुगुरूण विणयपरो' सम्बोधप्रकरणे । 54 Page #58 -------------------------------------------------------------------------- ________________ 1 मन्त्रह जिणाण आणं 2 मिच्छं परिहरह 3 धरद सम्मत्त 4 थी 9 इनिंदत्रावसयंमि उज्जुत्ता होह पैदिवसं 10 पव्वेसु पोसहवयं 11 वाळ 12 सीह 13 तवो अ 14 मावो श्रावक आटलुं to roja kare ja.... = जिनेश्वरनी आज्ञाने मानो ! = मिथ्यात्वनो त्याग करो ! सम्यक्त्वने धारण करो ! 15 साआय 15 नमुक्कारो 17 परोवयारो अ 108 नया म 17 जणपूआ 20 जिणथुणणं 21 गुरुमुद् 22 साहम्मिआण वच्छल्लं 23 ववहारस्स य सुद्धी 24 रहजत्ता 25 तित्त्वनत्ता य 25 उवसम 27 विषेन 28 संवर 27 भासासमिई अ 30 नीवा य 39 धम्मिअजणसंसग्गो = = 5 आवश्यकमां रोज उद्यमशील थाओ ! = ॥ ||||||||||||||||||||| = = परोपकार करवो = ॥ ॥ = = = = // |||||| = पर्व दिवसोमां पौषधव्रत करवुं दान आपवुं शील पाळवुं तप करवो भाव भाववो = स्वाध्याय करवो नमस्कार मंत्रनो जाप करवो = यतना करवी जिनपूजा करवी जिनस्तुति करवी गुरुत्तुति करवी साधर्मिकोनुं वात्सल्य करवुं व्यवहारनी शुद्धि करवी रथयात्रा आयोजवी तीर्थयात्रा करवी भाषासमिति केळववी जीवो उपर दया राखवी = धार्मिक माणसोनो संसर्ग करवो. उपशम (समता) धरवो विवेक (हेयनो त्याग उपादेयनो स्वीकार) करवो. संवर साधवो 55 Page #59 -------------------------------------------------------------------------- ________________ 32 रामो 33 चरबरिनामो 34 संघोवरि बहुमाणो 34 पुत्थयहणं 39 पभावणा तित्थे सड्डाण किच्चमेअं निच्चं सुगुरूवएसेणं = ईन्द्रियो उपर काबु (ईन्द्रियोनुं दमन) राखवो. चारित्रनो परिणाम (चारित्र लेवानी ईच्छा)केळववो. = श्रीसंघ उपर बहुमान धरवुं = पुस्तको (जिनागम) लखवां-लखाववां. = शासननी प्रभावना प्रवर्ताववी. श्रावकोना आ (छत्रीश) कर्तव्यो छे; जे हंमेशा सद्गुरुना उपदेशथी करवां. = श्रावकनां 36 कर्तव्योनी सज्झाय (राग : प्रभाती, वैष्णवजन to... vagere zAstrIya) jaina zrAvaka to tene re कहीए, जे जिन ANA माने रे. मिथ्या-मत-ममताने त्यागे, समकित शुद्ध प्रमाणे रे..1 प्रतिदिन षट् आवश्यक 4-करतो, पर्वे पोषध धरतो रे, दान, शीअल तप भावनेष वरतो, स्वाध्यायनेप सुमरतो रे....2 महामंत्र नवकारने गणतो, पर-उपकारमां 172मतो रे, जीव-अजीवनी जयणा करतो, जिन 9पूजीने स्तवतो रे....3 23 गुरुजननी स्तवना करे भावे, वळी साधर्मिक-वत्सल रे, व्यवहारनी शुद्धि अति सुंदर, 242थ-तीर्थ-जत्ता-कुशळ5 रे....4 श्री उपशम-विवेकने संवर, गुण-समुदाय मनगमतो रे, भाषासमिति छज्जीवकरुणा धार्मिकजन" संग रहेतो रे....प पंचेन्द्रिय निज अश्वने दमतो, संयम लेवा थनगनतो रे, संघ उपर 34बहुमानने धरतो, प्रवचन-श्रुत लेखंतो रे....3 भवजल तारक जंगम-स्थावर, तीर्थनी उन्नति करतो रे, सद्गुरुदेव तणा उपदेशे, उजवी 'श्रावक' बनतो रे....7 रामचंद्र-गुण-कीर्तियशसूरि, सद्गुरु श्रवणे सुणतो रे, श्रावकनां कर्तव्यो छत्रीश, रत्नयशमुनि' भणतो re..... 56 Page #60 -------------------------------------------------------------------------- ________________ / / arham / / तपागच्छाधिपति pU.A.zrImunisundarasUriziSya pU.A. zrIratnazekharasUriziSyapU.A.zrIjinahaMsasUriziSyapUjyapaMnyAsapravara-श्रीराजमाणिक्यगणिविरचितः प्रबोधदीपिकावृत्तिसमलङ्कृतः पूर्वाचार्यविरचितः "मन्नह जिणाण आणं" स्वाध्यायः प्रथमान्तिम-जिनहंसानभिनम्य, सुलच्छिसलिलजलराशीन् । श्रीपुण्डरीक-गौतममुख्या-नखिलान् गणधरांश्च । / 1 / / श्रीअर्हदादिपदवीमदवीयसीं; येऽर्हत्सिद्ध-सूरिवर-वाचक-साधुमुख्याः । आराधिताः प्रददते भविकाङ्गभाजां; सर्वात्मना प्रमदतः प्रणिदध्महे तान् । / 2 / / प्राचीन-प्रविचक्षण-प्रगदित-ग्रन्थोक्त-युक्तिप्रथानानोदारकथाभिरेव विलिखे न प्रज्ञया स्वीयया । स्मृत्वा श्रीगुरुनामधामधिषणायाः संयत-श्राद्धयोराचारस्य सुवृत्तिमात्मकुतुकादन्योपकाराय च । / 3 / / मिच्छत्तविसपसुत्ता, सचेअणा वि न हुंति किं जीविणो । कन्नंमि कमै जै, कित्तियं पि तुह वयणमंतस्स । / 8 / / इत्युक्तेः - 1. मिथ्यात्वविषप्रसुप्ताः सचेतना अपि न भवन्ति किं जीविन: ? कर्णे क्रमति यदि कीर्तितमपि तव वचनमन्त्रम् । / Page #61 -------------------------------------------------------------------------- ________________ / / अथ प्रथमगाथाव्याख्याने प्रबोधदीपिकायां प्रथमः प्रस्तावः । / मन्नह जिणाण आणं, मिच्छं परिहरह धरह सम्मत्तं । छब्बिह-आवस्सयंमि, उज्जुत्ता होह पैदिवसं । / 1 / / [मन्यध्वं जिनानाम् आज्ञां मिथ्यात्वं परिहरत धारयत सम्यक्त्वम् । षड्विधाऽऽवश्यके उद्युक्ता भवत प्रतिदिवसम् । / ] / [मन्नह जिणाण आणं] [1 - जिनाज्ञा मन्यध्वं जिनानाम् आज्ञाम् अहो भव्याः । जिनानामाज्ञया यत्तदप्यनुष्ठानं विधीयमानं श्रेयस्करं स्यात् पापभरप्रणाशनं च स्यात् । यतः - "थोवंपि अणुट्ठाणं, आणपहाणं हणेइ पावभरं । लहुओ रविकर-पसरो, दहदिसि तिमिरं पणासेइ । / 1 / / " [आगम -अष्टोत्तरी-30] आज्ञामुल्लंघ्य यदि षष्टाष्टमाद्यनेकविधमपि बहुतरतमकष्टानुष्ठानं विधीयते तदपि स्वमनोऽभीष्टकार्यसाधकं केवलं न स्यात् प्रत्युत संसारानन्तताहेतुश्च स्यात् । यतः - "आणं सव्वजिणाणं, भंजइ दुविहं पहं ऐक्क्तो। आणं च ऐक्कतो, भमै जरामरणदुग्गंमि । / 2 / / " [उपदेशमाला-499] 1. स्तोकमपि अनुष्ठानम् आज्ञाप्रधानं हन्ति पापभरम् । लघुको रविकरप्रसरो दशदिशि तिमिरं प्रणश्यति । / 2. आज्ञां सर्वजिनानां भनक्ति द्विविधं पथमतिक्रान्तः । आज्ञां चातिक्रान्तो भ्रमति जरामरणदुर्गे । / Page #62 -------------------------------------------------------------------------- ________________ मन्नह जिणाण आणं NNNNNNNNNNNNNNN 3 सर्वेषां जिनधर्मकार्याणां मुख्यतरं प्रधानकारणम् आजैव । यतः - "आणाइ तवो आणाइ, संजमो तह य दाणमाणाए । आणारहिओ धम्मो, पलाल-पूल व पडिहाइ । / 3 / / " [सम्बोधसित्तरी - 40] कैश्चिद् देशोनपूर्वकोटिप्रमाणकालं यावच्चारित्रं प्रतिपाल्यतेऽभव्यादिभिरिव तथापि न परमपदप्राप्त्यादिफलसिद्धिः, कैश्चिच्च स्वल्पकालमपि चारित्रमाराध्यते गजसुकुमालादिभिरिव तेषां तत्क्षणादेव समीहितार्थसिद्धिः स्यात्, तत्र कारणं केवलं जिनाजैव । यतः - "आणाइ च्चिअ चरणं, तब्भंगे जाण किं न भग्गं ति ? / आणं च ऐक्कतो, कस्साएसा कुणै सेसं ? / / 4 / / " [उपदेशमाला - 504] श्रीजिनाज्ञाराधिता विराधिता चाऽऽयतिफलदैव । यतः - "नय-गम-भंगपहाणा विराहियाऽऽराहिआ वि सपमाणा । भव-सिवदाणसमाणा जिणवरआणा चिरं जयौ । / 1 / / " (इक्कुञ्चिय तुह ANA दुहं सुहं देइ सामियाणंतं । इक्कावि मेहबुट्ठी विसं व अमिअं व पत्तगुणा । / 2 / / भमिओ भवो अणंतो तुह आणाविरहिएहिं जीवेहिं । पुण भमियब्बो तेहिं जेहि न अंगीकया ANA । / 3 / / जो न कुणै तुह आणं सो आणं कुणै तिहुअणस्सावि । जो पुण कुणै जिणाणं तस्साणा तिहुअणे देव ! / / 4 / / 1. 'मुणीण भणिओ तहा असारो' सम्बोधप्रकरणे । 3. आज्ञया तप आज्ञया संयमस्तथा च दानमाज्ञया । आज्ञारहितो धर्मः पलालप्रचय इव प्रतिभाति । / 4. आज्ञयैव चरणं, तद्भङ्गे जानीहि किं न भग्नमिति ? / आज्ञां चातिक्रान्तः कस्यादेशात् करोति शेषम् ? / / 5. नयगमभङ्गप्रधाना विराधिताऽऽराधिताऽपि सप्रमाणा । भव-शिवदानसमाना जिनवराज्ञा चिरं जयतु । / 1 / / 6. एक एव तवाऽऽज्ञा दुःखं सुखं ददाति स्वामिक ! अनन्तम् । एकाऽपि मेघवृष्टिः विषं वाऽमृतं वा पात्रगुणात् । / 2 / / 7. भ्रान्तो भवोऽनन्तस्तव, आज्ञाविराधकैः जीवैः । पुनः भ्रमितव्यस्तैः यैः नाङ्गीकृताऽऽज्ञा । / 3 / / 8. यो न करोति तवाज्ञां सो आज्ञां करोति त्रिभुवनस्यापि । यः पुनः करोति जिनाज्ञां तस्याज्ञा त्रिभुवने देव ! / / 4 / / Page #63 -------------------------------------------------------------------------- ________________ 4 ~~ 'मन्नह जिणाण आणं' स्वाध्यायः तं पुण्णं पडिपुण्णं तं मैनिउणं अणोवमं सामि ! / जेण जिणनाह ! सम्मं जाणिज्ज जहट्ठिआ ANA । / 5 / / 10 नई विसग्गोह आणाभाविआण भविणं । सग्गोवि नरयाहिओ जिणवरआणाविमुत्ताणं । / 6 / / 11 'तुह आणाभट्ठाणं तिलोयलच्छीइ नाह ! न हु सुक्खं । आणाजुत्ताण पुणो न देइ दुक्खं दरिद्दपि । / 7 / / 12 'तुह जिणवरिंद ! ANA विराहिआ जं पमायदोसेण । भवं भमंतेण मए तं मिच्छादुक्कडं हौ । / 8 / / "निउणमईगम्माणा ववहारेणं न निज्जए सम्मं । निच्छयओ पुण नियमा तुह जिण ! भणिअं पमाणं मे । / 9 / / 14 "मिच्छत्ततावतत्तो पत्तो तुह आणतरुवरच्छायं । ता तत्थ कुण पसायं सामी विस्सामदाणेण । / 10 / / 15 इह विण्णत्तो जिर्पहु ! जिणपहसूरीहि जगगुरू पढमो ! विण्णत्तीइ पसायं निव्विग्धं कुणौ अम्हाणं । / 11 / / ] [जैनस्तोत्रसन्दोह-88/1] इत्यादिस्तोत्रं भाव्यम् । सामान्यतया द्वि-त्रि-पञ्च-षड्देशादिसाम्राज्यभाग्राज्ञोऽपि स्वल्पतराज्ञाखण्डनेऽपि यथा वध-बन्ध-मारण-कारागृहनिवासाद्यापत्प्राप्तिः स्यात् तथा श्रीजिनाज्ञाखण्डने ततोऽप्यधिकतर-तमो नरक - तिर्यग्गति-संसारानन्ततादिदण्डः समाढौकते । यतः - 9. तद्पुर्णं प्रतिपूर्णं तद् मतिनिपुणमनुपमं स्वामिन् ! / येन जिननाथ ! सम्यग् ज्ञायते यथास्थिताऽऽज्ञा । / 5 / / 10. नरकगतिरपि खु स्वर्गस्तवाज्ञाभावितानां भविकानाम् । स्वर्गोऽपि नरकाधिको जिनवराज्ञाविमुक्तानाम् । / 6 / / 11. तवाज्ञाभ्रष्टानां त्रिलोकलक्ष्म्या नाथ ! न तु सुखम् । आज्ञायुक्तानां पुनर्न ददाति दुःखं दारिद्र्यमपि ॥7॥ 12. तव जिनवरेन्द्र ! आज्ञा विराधिता यत्प्रमाददोषेण । भवं भ्रमता मया तन्मिथ्यादृष्कृतं भवतु । / 8 / / 13. निपुणमतिगम्याऽऽज्ञा व्यवहारेण न ज्ञायते सम्यक् । निश्चयतः पुनर्नियमात् तव जिन ! भणितं प्रमाणं माम् । / 9 / / 14. मिथ्यात्वतापतप्तः प्राप्तस्तवाऽऽज्ञातरुवरच्छायाम् । तस्मात्तत्र कुरु प्रसादं स्वामिन् ! विश्रामदानेन । / 10 / / 15. इति विज्ञप्तो जिनप्रभो ! जिनप्रभसूरिभिर्जगद्गुरो ! प्रथम ! / विज्ञप्त्या प्रसादं निर्विघ्नं करोत्वस्माकम् । / 11 / / Page #64 -------------------------------------------------------------------------- ________________ मन्नह जिणाण आणं .~~ 18 "रन्नो आणाभंगे, इक्कुच्चिय होइ निग्गहो लोए । / सव्वन्नुआणाभंगे, अणंतसो निग्गहं लहए । / [सम्बोधसित्तरी - 42] श्रीउपदेशमालायामपि - "'सव्वाओगे जह कोइ, अमच्चो नरवैस्स घित्तूणं । आणाहरणे पावै, वहबंधणदव्वहरणं च । / तह छक्कायमहब्बय-सव्वनिवित्तीउ गिण्हिऊण जई । एगमवि विराहतो, अमच्चरन्नो हणइ बोहिं । / [उपदेशमाला - 430-431] श्रीजिनाज्ञा सम्यगेकाग्रचित्ततया प्रतिपाल्यमानाऽस्मिन्नपि जन्मनि भूत-प्रेत-शाकिन्याधुपद्रवविद्रावणे जीवानां मन्त्राक्षरसमतां बिभर्ति । यदुक्तं श्रीअभयदेवसूरिपादैः - ""तुह ANA थंभेइ भीमदप्पुद्धरसुरवर-; रक्खसजक्खफणिंदविंदचोराऽनलजलहर । जलथलचारि-रौद्द-खुद्द-पसु-जोइणि-जोइय; इय तिहुअणाविलंघिआण ! जय पास ! सुसामि ! य । / 9 / / " [जय. -6] श्रीजिनाज्ञा अतिगहनस्वरूपा सूक्ष्मशेमुषीगम्या न स्वल्पहार्दमतिग्राह्या । तेन तज्ज्ञातारः सम्यक्तया स्तोका एव पुमांसोऽस्मिन् काले । ततोऽज्ञाता सती कथमाराध्यते निषेव्यते प्रतिपाल्यते च जनैः ? तदनाराधकाश्च किमप्यैहिकं पारलौकिकं च कर्म न साधयन्ति, येन सकलजनश्लाघ्याः स्तोष्याश्च स्युः, किन्तु सर्वेषां शोचनीयाः, निन्दनीयाः, गर्हणीया एव भवन्ति । ज्ञात्वा पुनः सम्यग् नाराधयन्ति तेऽपि तथाविधा एव ज्ञेयाः । यदवाद्युपदेशमालायाम् - 16. राज्ञ आज्ञाभङ्गे एक एव भवति निग्रहो लोके । सर्वज्ञाज्ञाभने अनन्तशो निग्रहं लभते । / 17. सर्वयोगान् यथा कश्चिदमात्यो नरपतेर्गृहीत्वा । आज्ञाहरणे प्राप्नोति वध-बन्धन-द्रव्यहरणं च । / 18. तथा षटकायमहाव्रतसर्वनिवृत्तीः गृहीत्वा यतिः । एकमपि विराधयन् अमर्त्यराज्ञो हन्ति बोधिम् । / 19. तव आज्ञा स्तम्भयेद् भीम-दर्पोक्षुरसुरवर-राक्षस-यक्ष-फणीन्द्रवृन्द-चौराऽनल-जलधर- / जलस्थलचारि-रुद्रक्षुद्र-पशु-योगिनी-योगिनः; इति त्रिभुवनाविलचिताज्ञ ! जय पार्श्व ! सुस्वामिन् ! च । / Page #65 -------------------------------------------------------------------------- ________________ र्र्र्र्र्र्र्र्र्र्र् 'मन्नह जिणाण आणं' स्वाध्यायः सुच्चा ते जिअलोए, जिणवयणं जे नरा न याणंति । सुच्चाण वि ते सुच्चा, जे नाऊणं न वि करंति । / 10 / / [उपदेशमाला - 259] केचन श्रीजिनाज्ञां शुद्धां जानन्तोऽपि महाभिनिवेशग्रहग्रस्ताः स्वमतोद्भावनप्रवर्त्तनत्वेन निजमत्यैवान्यथा हीनमधिकं वा प्ररूपयन्ति, तेऽपि च कथं पारलौकिकमात्महितं प्राप्नुयुः ? यदुक्तम् - निअगमैविगप्पिअचिंतिएण सच्छंदबुद्धिरइएण । कत्तो पारत्तहिअं, कीरै गुरुअणुवएसेणं । / 11 / / " [उपदेशमाला - 25] श्रीमहानिशीथपञ्चमाध्ययनेऽपि - "जे भिक्खू दुवालसंगस्स णं सुयनाणस्स [असई चुक्कखलियपमायासंकादीसभयत्तेण] पयक्खरमत्ताबिंदुमवि इक्कं परुविज्जा अन्नहा वा पन्नवेज्जा संदिद्धं वा सुत्तत्थं वक्खाणेज्जा अविहीए अओग्गस्स वा वक्खाणेज्जा, से भिक्खू अणंतसंसारी भवेज्जा । " स्वदुष्कृतनिन्दा-गर्हा-प्रतिक्रमणाधिकारे चतुःशरणेऽपि - "मिच्छत्ततमंधेणं अरिहंताइसु अवन्नवयणं जं । अन्नाणेण विरइअं इण्हिं गरिहामि तं पावं । / 13 / / सुअ-धम्म-संघ-साहुसु पावं पडिणीअयाइ जं रइअं । अन्नेसुं य पावेसुं इण्डिं गरिहामि तं पावं । / 14 / / " [चउसरणपयन्ना - 51/52] 24 2. 'दुवालसणं' हस्तप्रतौ । 3. 'विरईअं' हस्तप्रतौ । 4. अन्नेसुं पावेसुं' हस्तप्रतौ । 20. शोच्यास्ते जीवलोके, जिनवचनं ये नराः न जानन्ति । शोच्यानामपि ते शोच्या ये ज्ञात्वा नापि कुर्वन्ति । / 21. निजकमतिविकल्पितचिन्तितेन स्वच्छन्दबुद्धिरचितेन । कुतः पारत्रहितं क्रियते ? गुर्वनुपदेशेन । / 22. यो भिक्षुआदशाङ्गस्य श्रुतज्ञानस्यासद्च्यूत-स्खलित-प्रमादाऽऽशंकादि-सभयत्वेन पदाक्षरमात्राबिन्दुमप्येकं प्ररूपयेत् अन्यथा वा प्रज्ञापयेत् संदिग्धं वा सूत्रार्थं व्याख्यायेत् अविधिनाऽयोग्येभ्यो वा व्याख्यायेत् स भिक्षुरनन्तसंसारी भवेत् । 23. मिथ्यात्वतमोऽन्धेनार्हदादिष्ववर्णवचनं यत् । अज्ञानेन विरचितमिदानी गर्हामि तत्पापम् । / 24. श्रुत-धर्म-सङ्घ-साधुषु पापं प्रत्यनीकतया यद्रचितम् । अन्येषु च पापेष्विदानी गर्हामि तत्पापम् । / Page #66 -------------------------------------------------------------------------- ________________ मन्नह जिणाण आणं र्र्र्र्र्र्र्र्र्र् 26 श्रीकर्मग्रन्थसूत्रेऽपि - "पंडिणीअत्तण-निन्हव-उवघाय-पओस-अंतराएणं । अच्चासायणयाए आवरणदुर्ग जिओ जिणइ । / 15 / / " [प्रथमकर्मग्रन्थ-54] आज्ञा चेयम् - "जे भिक्खू तुयटुंते, रयहरणं सीसए ठवेज्जाहि । पुरतो वा मग्गतो वा, वामगपासे निसण्णो वा । / 16 / / सो आणाअणवत्थं, मिच्छत्तविराहणं तहा दुविहं । पावति जम्हा तेणं, दाहिणपासम्मि तं कुज्जा । / " [निशिथभा. 5/2192-93] श्राद्धानामपि - "कंचणमणिसोवाणं, थंभसहस्सूसियं सुवन्नतलं । जो कारिज्ज जिणहरं, तओ वि तवसंजमो अहिओ ॥"[u.maa.-493, सं. प्र.-130] जिनाज्ञेति कोऽर्थः ? एतत्स्वरूपं श्रीआवश्यकोक्तगाथाभिर्ध्यानशतके धर्मध्यानाधिकारे धर्मध्यातव्यभेदविवक्षायाम् - "सुनिउणमणाइनिहणं भूअहिअं भूअभावणमणग्धं । अमिअमजिअं महत्थं महाणुभावं महाविसयं । / 19 / / झाइज्जा निरवज्जं जिणाणं आणं जगप्पईवाणं । अणिउणजणदुन्ने नयभंगपमाणगमगहणं । / 20 / / 30 5. '...सायणाए' प्रतौ । 6. 'जयै' कर्मग्रन्थमुद्रितप्रतौ । 7. 'अमिआजिअं' हस्तप्रतौ । 25. प्रत्यनीकत्व-निह्नव-उपघात-प्रद्वेषान्तरायेण । अत्याशातनयाऽऽवरणद्विकं जीवो बध्नाति । / 26. यो भिक्षुस्त्वगवर्तन् रजोहरणं शिरसि स्थापयेत् । पुरतो वा मार्गतो वा वामकपाचे निषण्णो वा । / 27. स आज्ञाऽनवस्थां मिथ्यात्वविराधनां तथा द्विविधम् । प्राप्नोति यस्मात् तेन दक्षिणपाचे तं कुर्यात् । / 28. काञ्चनमणिसोपानं स्तम्भसहस्रोच्छ्रितं सुवर्णतलम् । यः कारयेज्जिनगृहं ततोऽपि तप:संयमोऽधिकः । / 29. सुनिपुणामनाद्यनिधनां भूतहितां भूतभावानामनाम् । अमितामजितां महा* महानुभावां महाविषयाम् । / 30. ध्यायेत् निरवद्यां जिनानामाज्ञां जगत्प्रदीपानाम् । अनिपुणजनदुर्जेयां नयभङ्गप्रमाणगमगहनाम् । / Page #67 -------------------------------------------------------------------------- ________________ 'मन्नह जिणाण आणं' स्वाध्यायः 31 तत्थ य इदुब्बलेणं तव्विहाऽऽयरिअविरहओ वाव । अगहणत्तणेण य नाणावरणोदएणं च । / 21 / / हैऊदाहरणासंभवे अ सइ सुट्टु जं न बुज्झेज्जा । सव्वन्नुमयमवितहं तहा वि तं चिंतए मैमं । / 22 / / अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जिअरागदोसमोहा य नन्नहावाइणो तेणं । / 23 / / " [ ध्यानशतक - 45-49/ श्रीभगवत्यामपि - 'तमेव सच्चं णीसंकं जं जिणेहिं पवेइयं । ' इत्युक्तेः श्रीजिनवचनोक्तं जिनवचनानुसारि च सर्वमाज्ञारूपत्वेन प्रतिपत्तव्यम् । एवंविधाज्ञाविकला याः क्रियाः क्रियन्ते तास्तामल्यादीनामिव त्र्युत्तरपञ्चदशशततापसादीनामिव चाज्ञानकष्टताख्यातिमाप्नुवन्ति । अत्र श्रीजिनप्रज्ञप्तधर्माराधने सम्बन्धः - "सामग्गिअभावे वि हु, वसणे वि सुहे वि तह कुसंगे वि । जस्स न हायै धम्मो, निच्छयओ जाण तं सङ्कं । / 24 / / " / / अथ ब्रह्मसेनकथा । / 12 वसन्तपुरे क्षेमङ्करः श्राद्धो बहुसिद्धान्तार्थविद् नवतत्त्ववेत्ता प्रायः पर्वतिथौ पौषधागारे श्राद्धैः पौधे गृहीते धर्मविचारं कथयति । अन्यदा पौषधे गृहीते बहुश्रावकसभायां धर्मं कथयतस्तस्यावधिज्ञानं समुत्पद्यते । ततो निजभ्रातुराभङ्करनाम्नस्तत्रोपविष्टस्य षण्मासावधिरायुर्दृष्टम् । ततः कथयति तस्य, 'हे भ्रातः ! प्रत्यहं पौषधमेव गृह । ' पुनः पुनर्बाढं कथयन् पौषधस्थेन केनाऽपि श्राद्धेन ब्रह्मसेननाम्ना सम उक्तः - 'हे क्षेमङ्कर ! तव भ्राता पुराऽपि उभयकालं षड्विधावश्यक - पर्वपौषधादि बहु कुर्वन्नस्ति । बाढं प्रत्यहमेवं कारयसि ? प्रत्यहमित्थं करणेऽस्य कुटुम्बस्य निर्वाहोऽपि कथं भवेत् ? ' ततः क्षेमङ्करः प्राह - 'भो ब्रह्मसेन ! अस्यायुः षण्मासा एव सन्ति, तेन बाढं पुण्यं कारयन्नस्मि । यतः पुण्यमेव 8. '.हारिअविरहओ' हस्त0 / 9. 'बुज्झिज्जा' हस्त0 / 10. 'व्हावइणो' हस्त0 / 11. 'समुत्पद्यत' हस्त. / 12. 'गृह्णाहि' हस्त0 / 31. तत्र च मतिदौर्बल्येन तद्विधाचार्यविरहतश्चापि । ज्ञेयगहनत्वेन च ज्ञानावरणोदयेन च । / 32. हेतूदाहरणासम्भवे च सति सुष्ठु यन्न बुध्येत । सर्वज्ञमतमवितथं तथापि तचिन्तयेत् मतिमान् । / 33. अनुपकृतपरानुग्रहपरायणा यज्जिना जगत्प्रवराः । जितरागद्वेषमोहाश्च नान्यथावादिनस्तेन । / 34. सामग्र्यभावेऽपि तु व्यसनेऽपि सुखेऽपि तथा कुसङ्गेऽपि । यस्य न क्षिणोति धर्मो निश्चयतो जानीहि तं श्राद्धम् । / Page #68 -------------------------------------------------------------------------- ________________ मन्नह जिणाण आणं VANANAVANAVANANAVANAVANAVANANAMAVATANAVANA श्रेयस्कर जन्तुनाम् । ' ब्रह्मसेनेनोक्तम् - 'भोः ! कथं वेत्सि ?' स प्राह - 'अवधिज्ञानादहं वेद्मि । ' ब्रह्मसेनेन पृष्टम् - 'हे उत्तम ! कदा उत्पन्नम् ?' क्षेमङ्करः प्राह - 'अधुनैव । ' ततो विस्मितो ब्रह्मसेनः, 'अहो ! धर्मस्य माहात्म्यम्,' पुनश्चिन्तयति 'किं श्राद्धानामपि एवं ज्ञानमुत्पद्यते ?' कौतुकं महत् । तत आह - 'षण्मासान्ते तव भ्रातुर्मरणं भविष्यतीति तत्सत्यं भविष्यति तदाऽहं पर्वतिथौ पौषधं निश्चयेन गृहीष्ये एव, कथमपि न मोक्ष्ये । ' मृतो भ्राता षण्मासान्ते । क्षेमङ्करस्य न शोको मनागपि । "किं देवः किमु देवता, किमगदो विद्यास्ति किं किं मणिः ; किं मन्त्रः किमुताश्रयः किमु सुहृत् किं वास्ति गन्धोऽस्ति सः । अन्ये वा किमु भूपतिप्रभृतयः santya'tra लोकत्रये; यैः सर्वैरपि देहिनः स्वसमये कर्मोदितं वार्यते । / 1 / / " पुनरपि - "आपद्मयसंसारे क्रियते विदुषा किमापदि विषादः । कस्त्रस्यति लङ्घनतः प्रविधाय चतुष्पथे सदनम् । / 2 / / " पुनरासन्नायां पर्वतिथौ तथैव पौषधं गृहीत्वा धर्ममुपदिशति । ततो ब्रह्मसेनेन पृष्टम् - 'भो क्षेमङ्कर ! तव शोकः किं न ?' स आह - 'शोकः कस्मात् क्रियते ? यतोऽयं देवलोके महान् देव उत्पन्नः सुखैकभाजनं यतोऽनेन रुचिरो धर्माराधितः, तेन न शोकः । ' ब्रह्मसेन आह - 'देवलोकगमने कः प्रत्ययः ?' क्षेमङ्करेणोक्तम् - 'अधुनैव स देव आगमिष्यति, मां नत्वा स्वर्णवृष्टिं करिष्यति मद्गृहे । ' एवं वदतामेव सुरस्तत्रागत्य नमस्करोति क्षेमङ्करपादान्, वक्ति च 'हे बान्धव ! त्वमेव सत्यबान्धवः, येन त्वया अहं बाढं धर्मक्रियां कारितः तत्प्रभावादहं देवलोके गतः । ' सर्वैरपि दृष्ट उपलक्षितश्च । ब्रह्मसेनस्य द्विःप्रत्ययात्पौषधे निश्चयोऽजनि गृह्णाति च पर्वतिथौ पौषधम् । ततः कालक्रमेणान्तरायकर्मोदयान्निर्धनो जातो ब्रह्मसेनः, निर्वाहोऽपि दुस्स्क्रोऽभूत्। लज्जते स्वजनादिमध्ये चिन्तयति च - "वरं प्रविष्टं ज्वलिते हुताशने द्रुमालये पुष्पफलादिभोजनम् । तृणेषु शय्या वरं जीर्णवल्कलं न बन्धुमध्ये धनहीनजीवितम् । / 3 / / " ततः पुरे निर्वाह कर्तुमक्षमः पल्लीं गत्वा वसति स्म । पल्लीशस्तस्य मानं ददाति । तत्र व्यवसायं कुर्वन् धनाढ्यो बभूव । ब्रह्मसेनः साध्वादिसामग्र्यभावेऽपि धर्मक्रियां पौषधं च न मुञ्चति । पौषधदिने हट्टे किमपि क्रयाणकंन लभन्ते लोकाः । ततो जनैरप्यवगतं यदयं पर्वतिथौ व्यवसायंन करोति, तेन [लोकाः] पर्वतिथिपूर्वदिने व्यवसायं कृत्वा तिष्ठन्ति । इतश्च केऽपि राज्ञः पुत्राश्चत्वारोदायादकर्षिता नंष्ट्वा तत्र पल्ल्यां समाजग्मुः । तेऽपि 13. .....मेवांगांनमस्करोति' हस्त0 / Page #69 -------------------------------------------------------------------------- ________________ मन्नह जिणाण आणं' स्वाध्यायः तस्य हट्टे व्यवसायं कुर्वन्ति । ते तु स्वदेशादिमध्ये चौर्य - बन्दिग्रहणादि कृत्वा तस्य द्युम्नं पूरयन्ति । ब्रह्मसेनोऽपि तेषां सर्ववस्तुनि उद्धारके पूरयति । तैरपि ज्ञातं, पर्वदिने [असो] न वक्ति न व्यवसायं गृहव्यापारं [च] करोति, चिन्तामपि न विधत्ते कस्यापि किन्तु मौनव्रतस्थो धर्मध्यानमेवातनोति । ततस्तैः कूटबुद्धिचतुरैश्चतुर्भिर्मन्त्रितम् - 'यदेष वणिग् धनवान् कस्मान्न मुष्यते ? ' ततः पौषधे गृहीते रात्रौ चत्वारोऽपि ते तद्गृहे खात्रं दत्वा प्रविष्टाः । गृह्णन्ति नानाविधदुकूला भरणस्वर्णादिवस्तूनि । पश्यति ब्रह्मसेनश्चिन्तयति च 'अहो ! एते दुष्टा मम हट्टे व्यवहरन्ति, अहं तु एतेषां यथेच्छं पूरयामि तथाप्यधुना खात्रेण मद्गृहं मुष्णन्तः सन्ति । ततः पुनरपि चिन्तितं तेन, 'अरे आत्मन् ! किमार्त्तध्यानं करोषि मुधा ?' यतः - - 10 "भवन्त्येके महासत्वा देहनाशेऽपि नीरुषः । गत्वरद्रव्यनाशेऽपि तत्किं रे जीव ! कुप्यसि ? / / 4 / / " "ज्य-मेअज्जमहामुणि-खंदगसीसाण साहुचरिआई । समरंतो कह कुप्पसि इत्तिय मित्ते वि रे जीव ! / / 5 / / " एते गृहीत्वा गृहीत्वा सहस्रादिप्रमाणं द्रव्यं गृहीष्यन्ति, पौषधस्त्वनेकस्वर्णकोटिभिरप्यलभ्यः, तत आर्त्तध्यानेन न विराधयिष्यामि, यदि कलकलं करोमि तदा एते तलारक्षकैर्बध्यन्ते मार्यन्ते च, यदि वा नश्यन्ति तदा नश्यन्तो विराधनां कुर्वन्ति, तदा मे पौषधविराधना भवेत् । ततो बाढस्वरेण स्वाध्यायं करोमि । अत उच्चैः स्वरेण नमस्कारान् गुणयति । तैश्चिन्तितम् - 'एष किं कथयन्नस्ति ? कर्णं दत्वा श्रृण्वन्ति, किमस्माकं स्तम्भनाद्यर्थमेष किमपि पठन्नस्ति । ' इति निश्चित्य सावधानीभूय श्रुण्वन्परास्तस्थुस्तावत्ते पञ्चनमस्कारं श्रुतवन्तः । ततस्ते चिन्तयन्ति 'क्वाप्येवं श्रुतमस्ति पुरापि । ' इति चिन्तयतां तेषां चतुर्णामपि जातिस्मरणं बभूव । पूर्वभवस्मरणादात्मनिन्दां कुर्वन्तस्तदैव ते देवापितवेषास्तपस्यां प्रत्यपद्यन्त, रात्रौ साधूनां गमनागमसादोष इति हेतोस्तत्रैव ध्यानलीनास्तस्थुः । अरुणोदयेऽपि एते चौरा न गच्छन्ति । 'हहा ! मरणं bhaviSyatyeSAmi'ti श्रेष्ठी चिन्तयति । बहुप्रकाशे साधवो दृष्टास्ततः श्रेष्ठी चिन्तितवान् - 'आ: ! पापाः साधुवेषेणैते चौर्यं कुर्वन्त्युड्डाहकारकाः श्रीजिनशासनेऽमी । ' दिनोदये श्रेष्ठी तानाह - 'के भोः ! यूयं महाभागाः ? विरुद्धचरितं ननु । तवेदृक् चरितं दृष्ट्वा विरुद्धाचरणं पुनः । / ' ततः श्रेष्ठिना पृष्टं सम्यक् स्वरूपं तेप्यूचुः - 'तव शिष्या वयम्,' श्रेष्ठी प्राह- कथं मम शिष्याः ? तैरादितो दीक्षादानाऽवधिस्वरूपं प्रोक्तम्, पुनः श्रेष्ठिना तेषां पूर्वभवस्वरूपं पृष्टम् कीदृशाः पूर्वभवे भवन्तोऽभूवन् । तेऽपि स्वपूर्वभववृत्तान्तं कथयन्ति । यथा .... विशालापूर्यां केसरी विप्रः, तस्य चत्वारो पुत्राः । एकदा गङ्गायां स्वपितृ - अस्थिक्षेपार्थं गताः । 14. 'पूर्वस्वरूपं' हस्तः । 35. गज - मेतार्यमहामुनि - स्कन्दकशिष्याणां साधुचरित्राणि । स्मरन् कथं कुप्यसि एतावन्मात्रेऽपि रे जीव ! / / Page #70 -------------------------------------------------------------------------- ________________ मन्नह जिणाण आणं अद्भिर्गात्राणि शुद्ध्यन्ति, मनः सत्येन शुद्ध्यति । विद्यातपोभ्यां भूतात्मा, बुद्धिर्ज्ञानेन शुद्धयति । / 6 / / [ मनुस्मृति-5 / 109] तत्रैकः साधुर्दृष्टो मलमलिनगात्रः । तैरुक्तम् - 'हे मुनीश्वर ! आसन्नायां गङ्गायां नद्यां किं न स्नासि ?' मुनिराह - " महानुभागाः ! आत्मनदी संयमतोयपूर्णा सत्यावहा शीलतटा दयोर्मिः । तत्राभिषेकं कुरुपाण्डुपुत्र ! न वारिणा शुद्धयति चाऽन्तरात्मा । / 7 / / न मृत्तिका नैव जलं नाप्यग्निः कर्मशोधिनी । शोधयन्ति बुधाः कर्म ज्ञान - ध्यान - तपोजलैः । / 8 / / नोदकक्लिन्नगात्रोऽपि स्नात इत्यभिधीयते । स स्नातो यो दमस्नातः स बाह्याभ्यन्तरे शुचिः । / 9 / / चित्तं शमादिभिः शुद्धं वदनं सत्यभाषणैः । ब्रह्मचर्यादिभिः कायः शुद्धो गङ्गां विनाप्यसौ । / 10 / / गङ्गातोयेण सर्वेण मृत्पिण्डैश्च न " गोमयैः । अमृतैराचरेच्छौचं दुष्टभावो न शुद्ध्यति । / 11 / / नित्यं शुद्धः कारुहस्तः, पण्ये यच्च प्रसारितम् । ब्रह्मचार्यागतं भैक्ष्यं सर्वं शुद्धमिति स्थितिः । / 12 / / " [ मनुस्मृति-5/129] ~~~~ 11 ते चत्वारोऽपि प्रतिबुद्धाः, मुनिदेशनामृतं निपीय दीक्षां जगृहुस्तत्पार्श्वे क्रमेणैकादशाङ्गीं पठन्ति स्म । ततो देवलोकं गताः । च्युताः सन्तो वयं चत्वारोऽपीह भ्रातरो जाताः । अधुना त्वया प्रतिबोधिता दीक्षां प्रतिपन्नाः, त्वमस्माकं गुरुः । श्रेष्ठी चिन्तयति - 'अहो ! भाग्यवन्त एते, यत एकदापि धर्मं श्रुत्वा प्रतिबुद्धाः, अहं त्वाजन्मसञ्जातधर्मश्रवणोऽपि तादृग् वैराग्यं न प्राप्तः । अधुना ममाप्येते गुरवः, ततः सर्वेऽपि मिलित्वा गुरुपार्श्वे दीक्षां प्रत्यपद्यन्त । तपसा ध्वस्तकर्ममलाः केवलज्ञानं प्राप्य भव्यान् प्रतिबोध्य मोक्षं प्रापुः । 15. 'गोयमैः' हस्तः । इत्थं ब्रह्मसेनश्रावको यथा साध्वादिसामग्र्याभावेऽप्यन्तरा दारिद्र - दुःखे पल्ल्यां पल्लीजनसंसर्गेऽपि धर्मं न तत्याज तथा ये धर्मं न त्यजन्ति तेषां तद्वन्मोक्षसौख्याप्तिः । इति प्रतिपन्नधर्माराधने श्रीजिनाज्ञाराधनम्, अत आज्ञापालनविषये ब्रह्मसेनसम्बन्धः । / / इति ब्रह्मसेनसम्बन्धः । / Page #71 -------------------------------------------------------------------------- ________________ 12 र्र्र्र्र्र्रोर् ~~र्र्र्र्र्र्र्र्र्र्र्र्र् 'मन्नह जिणाण आणं' स्वाध्यायः 37 38 जनकादीनामप्याज्ञा प्रतिपालिता सुखाय चेत्स्यात्तर्हि श्रीजिनाज्ञा प्रतिपालिता कथं सुखदा न स्यादित्यर्थे दत्तश्रेष्ठिसम्बन्धः - / / अथ पितुराज्ञापालने दत्तश्रेष्ठिकथा । / गोब्बरवणिएणेत्थं दिटुंतो सिरिमई तओ आह । को सो गोब्बरवणिओ, जो दिटुंतो कओ तुमए । / 1 / / पडिभणइ इमा निसुणिसु, सगब्भिए अत्थि कौअंजुइए । अत्थं अस्थि पयडा, वीसपुरी नाम वरनयरी । / 2 / / बोहित्थवाणिओ तत्थ, आसदत्तोत्ति नामविक्खाओ । दुत्थिअजणोवयारी, महिडिओ बुद्धिसंपन्नो । / 3 / / कालंतरे तहाविह-कम्मोदयओ सिमात|स्स संजाओ । विहवक्खओ सिरीए, अहवा चवलत्तणं पयडं । / 4 / / जओ भणिअं40चंचलचित्तीए हवै, मैपरिआणिअलच्छि । कोत्थुहकिरणकरंबिअ-इथिर कन्हस्स वि नस्थि । / 1 / / 41खीरोअजलविणिग्गमए, अंचिअसिक्खियंहयासाए । चवलत्तणं सिरीए, तरलतरं गुणुमाउव्वं । / 2 / / अविअ - 42कमलवणभमणसंलग्ग, नालकंठयपविद्धचरणुव्व । अखलिअपयविनासं, कत्थवि न हु कुणै पेत्थसिरी । / 3 / / 43इत्तोच्चिअ अच्चब्भुअ, लच्छिभरालंकिआ वि सुप्पुरिसा । न कुणंति कहवि गव्वं, जाणंता तीइ चवलत्तं । / 4 / / 36. गोब्बरवणिजेनाऽत्र दृष्टान्तः श्रीमतिस्तत आह । कः सः गोब्बरवणिजो यो दृष्टान्तः कृतस्त्वया । / 1 / / 37. प्रतिभणतीयं निशृणु सगर्भितेऽस्ति कौतुकं युक्त्या । अत्रास्ति प्रकटा वीशपुरी नाम वरनगरी । / 2 / / 38. प्रवहणवाणिजस्तत्र, अश्वदत्त इति नामविख्यातः । दुःस्थितजनोपकारी महद्धिको बुद्धिसम्पन्नः । / 3 / / 39. कालान्तरे तथाविध-कर्मोदयात्श्रीमतः सञ्जातः । विभवक्षयः श्रिया अथवा चपलत्वं प्रकटम् । / 4 / / यतः भणितम्40. चञ्चलचित्तौ भवति मतिप्रत्यानीता लक्ष्मीः । कौस्तुभकिरणकरम्बिताऽतिस्थिरा कृष्णस्यापि नास्ति । / 1 / / 41. क्षीरोदजलविनिर्गमेऽञ्चितशिक्षिताऽऽशाहयैः । चपलत्वं श्रियाः तरलतरं गुणमापूर्व्यम् । / 2 / / अपि ca42. कमलवनभ्रमणसंलग्न-नालकण्ठपविद्धचरणमिव । अस्खलितपदविन्यासं कुत्रापि न खलु करोति प्रेत्यश्रीः । / 3 / / 43. अत एवात्यद्भुत-लक्ष्मीभारालङ्कृतारपि सत्पुरुषाः । न कुर्वन्ति कदापि गर्वं जानन्तस्तस्याश्चपलत्वम् । / 4 / / Page #72 -------------------------------------------------------------------------- ________________ मन्नह जिणाण आणं 44 दत्तस्स य अन्नदिणे, दारिद्दोवहुअस्स गाढयरं । चित्ते जायं एवं, कह निव्वहिअव्वं कहं एवं । / 5 / / 13 45 तो समरै पिउवयणं, जं भणिअं तेण मरणसमयंमि । जै तुह पुत्तह ! कहवि हु, दारिद्दं होइ दिव्ववसा । / 6 / / तहे सगिहमज्झे, जा चिट्ठइ लोहबद्धमंजूसा । तीसे मज्झोवट्ठिआ, करंडिआ अत्थि तंबमई । / 7 / / तत्थ त्थि पत्तं वाईऊण, जं किंपि तत्थं निद्दिवं । तमणुट्टेज्जसु तुरिअं, दारिद्दं जेण जाइ खयं । / 8 / / 48 तो मंजू ऊघाडिऊण, ताओ करंडिआलहुअं । गहिऊण पत्तयं तं परिभाविउ सेसमाढतो । / 9 / / 49 लिहिअं च तत्थ जह, गोअमो त्ति नामेण अत्थि वरदीवो । तत्थ संति रयणतिणचारिणीओ गावीउ बहुआओ । / 10 / / 50, 51 ताहिंतो रयणाणं, जह लाहो हवै तह निसामेह । गम्मै एत्तो गहिउ, उक्कुरुडिअकयवरं बहुअं । / 11 / / गोअमदीवं पत्तेहिं तत्थ सो विक्खिरज्जई सव्वो । तहिअं वयंति तव्वासिणीओ, गावीउ उवविसिउं । / 12 / / उवैविट्ठाओ तत्थ य मुंचंति सया वि गोमयं ताओ । धेत्तूण सो हु सुक्को, पक्खिप्पर जलणमज्झमि । / 13 / / तस्संजोगेण तओ, रयणाणि हवंति दिव्वरूवाणि । एअं च तत्थ लिहिअं, दट्टं सो चिंतै मणंमि । / 14 / / अत्थोवज्जणमत्थेहिं, चेव संपज्जइत्ति जणपयडं । ते अन मज्झमि आणि तो, कहमेअंति संभविही । / 15 / / जन्नायमुवाएणं, केणवि रायाणमेव जाएमि । दायारं जेण मुत्तुं, नरिंदमन्नो जणोपाओ । / 16 / / 56 अ चिंतिऊण एसो, जहिं जहिं पासई जणं मिलिअं । अत्थि मई न उ विहवो, तहिं तहिं भासई एवं । / 17 / / 55 44. दत्तस्य चान्यदिने दारिद्रयोपद्रुतस्य गाढतरम् । चेतसि जातमेवं कथं निर्वहितव्यं कथं एवम् । / 5 / / 45. ततः स्मरति पितृवचनं यद् भणितं तेन मरणसमये । यदि तव पुत्र ! कथमपि खलु दारिद्र्यं भवति दैववशात् । / 6 / 46. तदा स्वगृहमध्ये या तिष्ठति लोहबद्धमञ्जूषा । तस्या मध्य उपस्थिता करण्डिकाऽस्ति ताम्रमयी । / 7 / / 47. तत्र स्थितं पत्रं वाचयित्वा यत्किमपि तत्र निर्दिष्टम् । तमनुतिष्ठेस्त्वरितं दारिद्र्यं येन याति क्षयम् । / 8 / / 48. ततो मञ्जूषामुद्घाट्य तस्मात् लघुकरण्डिकाम् । गृहीत्वा पत्रकं तं परिभाव्य शेषमारब्धः । / 9 / / 49. लिखितं च तत्र यथा गौतम इति नाम्नाऽस्ति वरद्वीपः । तत्र सन्ति रत्नतृणचारिण्यो गावो बहुकाः । / 10 / / 50. ताभ्यः रत्नानां यथा लाभो भवति तथा निशृणु । गम्यते इतो गृहीत्वा उत्कुरुडिककचवरं बहुकम् । / 11 / / 51. गौतमद्वीपं प्राप्तैस्तत्र स विकीर्येत सर्वः । तत्र व्रजन्ति तद्वासिन्यो गाव उपवेष्टुम् । / 12 / / 52. उपविष्टास्तत्र च मुञ्चन्ति सदाऽपि गोमयं ताः । गृहीत्वा स खलु शुष्कः प्रक्षिप्यते ज्वलनमध्ये । / 13 / / 53. तत्संयोगेन ततः रत्नानि भवन्ति दिव्यरूपाणि । एतच्च तत्र लिखितं दृष्ट्वा स चिन्तयति मनसि । / 14 / / 54. अर्थोपार्जनमर्थेश्चैव सम्पद्यते इति जनप्रकटम् । ते च न ममेदानीं ततः कथमेतदिति सम्भविष्यति । / 15 / / 55. यज्ञातमुपायेन केनाऽपि राजानमेव याचे । दातारं येन मुक्त्वा नरेन्द्रमन्यो जनोऽपायः । / 16 / / 56. इति चिन्तयित्वा एष यत्र यत्र पश्यति जनं मिलितम् । 'अस्ति मतिर्न तु vibhava'statra तत्र भाषते evam । / 17 / / Page #73 -------------------------------------------------------------------------- ________________ 14 mammam wmorammar- 'mannaha जिणाण आणं' स्वाध्यायः 57 58 59 60 63 एवं च तिअचउप्पह- चच्चररायप्पहाइठाणेसु । एवं पयंपमाणो, भणिओ सद्दाविऊण तओ । / 18 / / भो दत्तसेट्टि ! जित्तिअधणेण कज्जंउ अस्थि तावईअं । कहिऊण महमहासा, साहसुनिअहिअयाभिरुइयं । / 19 / / एवं जओ पयंपसि, तं अत्थि मई na asthi mahavihavo / to demi tubbha तमहं, जत्तिअमित्तेण तुह कज्जं । / 20 / / तो वणिएणं भणिओं, नरिंद ! जै अस्थि चेव अणुकंपा । मह उवरि तुम्ह ता मे दावह दिन्नारलक्खं ति । / 21 / / तो आइट्ठो रन्ना, अप्पाहेऊण निअयसिरिहरिओ । दीणार लक्खमेअस्स, देहि दिन्नं च तेण तयं । / 22 / / गहिअंइमेण काराविअंच, ऐगुरुअ पवहणं तयणु । उक्कुरुडिआण कयवरमाणाविअ तं भरावेइ । / 23 / / जमग्गिअविहवेणं, वसीकरेऊण तह य निजामे । गोयमदीवपहन, पसत्थदिअहे तओ चलिओ । / 24 / / लोओ अ हसइ हा सोहणं, खु भंडं गहाय चलिओसि । एएण तुज्झ लाभो, कोडिगुणो सेट्टि ! संभविही । / 25 / / उवहासेण वि एवं, जणस्स सोऊण सुंदरं वयणं । बंधित्तु स उण गंठिं संचलिओ जलहिमग्गेण । / 26 / / पत्तो कमेण गोअम-दीवं तं विक्खरावई तत्थ । सव्वंपि कयवरं, पवहणाउ कम्मारएहितो । / 27 / / तो उवहसंति निज्जामगाइआ, तस्स चिट्ठिअंदटुं । इअरो वि अवगणंतो, उवहासं ताण तत्थ ठिओ । / 28 / / जावगयाउ तव्वासिणीउ गावीउ चरिअचारीओ । उवविट्ठाओ तहिअं, ओग्गालेउं पवत्ताओ । / 29 / / रयणी अवसाणे उछित्ता, गोमयाइ उज्झित्ता । पुरा गविचारिनिमित्तं, कत्थवि अन्नत्थग्गावीउ गया । / 30 / / 64 65 66 57. एवं च त्रिक-चतुष्पथ-चत्वर-राजपथादिस्थानेषु । एवं प्रजल्पमानो भणितः शब्दाययित्वा ततः । / 18 / / 58. भो दत्तश्रेष्ठिन् ! यावता धनेन कार्यं त्वस्ति तावत्कम् । कथयित्वा महमहाशा साधय निजहृदयामभिरुचितम् । / 19 / / 59. एवं यतः प्रजल्पसि त्वस्ति मतिर्नास्ति महाविभवः । ततो ददामि तुभ्यं तदहं यावन्मात्रेण तव कार्यम् । / 20 / / 60. ततो वणिजेन भणितं नरेन्द्र ! यद्यस्ति चैवानुकम्पा । ममोपरि तव ततो मम दापय दीनारलक्षमिति । / 21 / / 61. तत आदिष्टो राज्ञा संदिश्य निजकश्रीगृहिकः । दीनारलक्षमेतस्य देहि दत्तं च तेन तकम् । / 22 / / 62. गृहीतमनेन कारितं चातिगुरुकं प्रवहणं तदनु । उत्करुटिकानां कचवरमानाय्य तं भारयति । / 23 / / 63. यन्मार्गित-वैभवेन वशीकृत्वा तथा च निर्यामकान् । गौतमद्वीपपथज्ञान प्रशस्तदिवसे ततश्चलित: / / 24 / / 64. लोकश्श हसति हा ! शोभनं खलु भाण्डं गृहीत्वा चलितोऽसि । एतेन तव लाभः कोटीगुणः श्रेष्ठिन् ! सम्भविष्यति । / 25 / / 65. उपहासेनाप्येवं जनस्य श्रुत्वा सुन्दरं वचनम् । बद्ध्वा स पुनर्गन्थिं सञ्चलितो जलधिमार्गेण । / 26 / / 66. प्राप्तः क्रमेण गौतमद्वीपं तं विकारयति तत्र । सर्वमपि कचवरं प्रवहणात् कर्मकारेभ्यः । / 27 / / 67. तत उपहसन्ति निर्यामकादिकास्तस्य चेष्टितं दृष्ट्वा । इतरोऽप्यवगणयन्नुपहासं तेषां तत्र स्थितः । / 28 / / 68. यावदागतास्तद्वासिन्यो गावश्चरितचारयः । उपविष्टास्तत्र रोमन्थयितुं प्रवृत्ताः । / 29 / / 69. रजन्यवसाने उत्थाय गोमयादिमुज्झित्वा । पुरा गोचारिनिमित्तं कुत्राऽप्यन्यत्र गावो गताः । / 30 / / Page #74 -------------------------------------------------------------------------- ________________ मन्नह जिणाण आणं .... 70 11 12 74 76 दत्तो वि एगगोणीगोमयं गिण्हिऊण एगते । गंतूण खिवै जलणे, दड्डमिअनिऐ रयणाई । / 31 / / संजायपच्चउतो, ताणं गावीण गोमयं गहिउं । निअपवहणं भरावै, कैवैअन्नवहणेण । / 32 / / से वि हु कमेण एवं, भराविठं, जाइ निअयनयरंमि । पासइ गंतूण निवं पुट्ठो अ तओ नरिंदेणं । / 33 / / आणीअंकिं पितए भंडं सो आह गोब्बरो देव ! / रन्ना गहगहिउत्ति a, कलिअ भणिओ तए एवं । / 34 / / उस्सुक्कं तुह भंडं तेण वि वुत्तं महापसाउत्ति । लोओ वि हसइ विविहं, न स चित्ते कुणै किं पि । / 35 / / महया विच्छड्डेणं, पवेसिअं पवहणं च तुडेणं । गंतूणं गिहे पज्जालिओ a, सो गोमओ सव्वो । / 36 / / घेत्तूणं रयणाई, थालं भरिऊण नरवैस्स पुरो । काऊण ढोवणीअं, सेस वि हु के वि विकूणइ । / 37 / / तो रन्नो रिणदाणं, करेइ पुव्वंव चाय मो एहिं । संपावई अ पूअं, जणाउ सो ताइ रिद्धीए । / 38 / / एवंचतेणविविहप्पयार-हासोजणस्सनहुगणिओ |निच्छ्य्सारेन्न् जहा, कज्जंदिन्नेव्वाण चित्तेण । / 39 / / अन्नोवि हु सविवेओ, तहेव कज्जमि निच्चलो हौं । मुक्खजणस्सुवहासं, निवारणं वा नहु गणइ । / 40 / / ता लट्ठ वि अ भणिओं, बुंटणवणिउवमा न सवे वि । गोब्बरवाणिअ समावि, हुंति केई गुरुविवेआ । / 41 / / अत्रोपनयः - पितृसमानास्तीर्थकरादयः पत्रलिखिताक्षरसमानतदागमवचनानि चाऽवितथानि मन्यमानोऽज्ञलोकैर्हस्यमानोऽपि करीषादिक्रियातो न विरराम । एवं मोक्षसौख्यदायकानि जिनागमानि श्रद्दधानः प्रतिलेखना-वंदनक-प्रतिक्रमणक्रियासु मुग्धजनहसितोऽपि न लज्जते न च त्यजति । 70. दत्तोऽप्येकगवगोमयं गृहीत्वैकान्ते । गत्वा क्षिपति ज्वलने दग्धमिति पश्यति रत्नानि । / 31 / / 71. सञ्जातप्रत्ययतस्तासां गवां गोमयं गृहीत्वा । निजप्रवहणं भारयति कतिपयान्यवहनेन । / 32 / / 72. सोऽपि खलु क्रमेणैवं भारयित्वा याति निजकनगरे । पश्यति गत्वा नृपं पृष्टश्च ततो नरेन्द्रेण । / 33 / / 73. आनीतं किमपि त्वया भाण्डम् ? स आह गोब्बरो देव ! / राज्ञा ग्रहगृहीत इति च कलितो भणितस्तदैवम् । / 34 / / 74. उत्शुल्कं तव भाण्डं तेनाप्युक्तं महाप्रसाद इति । लोकोऽपि हसति विविधं न स चेतसि करोति किमपि । / 35 / / 75. महताऽऽटोपेन प्रवेशितं प्रवहणं च तुष्टेन । गत्वा गृहे प्रज्वालितश्च स गोमयः सर्वः । / 36 / / 76. गृहीत्वा रत्नानि स्थालं भृत्वा नरपतेः पुरः । कृत्वा ढौकनकं शेषाण्यपि हि कान्यपि विक्रीणाति । / 37 / / 77. ततो राज्ञ ऋणदानं करोति पूर्वमिव त्यागो ममैषाम् । सम्प्राप्नोति च पूजां जनेभ्यः स तयर्द्धया । / 38 / / 78. एवं च तेन विविधप्रकारो हास्यो जनस्य न तु गणितः । निश्चयसारेण यथा कार्यदत्तेन चित्तेन । / 39 / / 79. अन्योऽपि खलु सविवेकस्तथैव कार्ये निश्चलो भूत्वा । मूर्खजनस्योपहासं निवारणं वा न हि गणयति । / 40 / / 80. तस्मात् लष्टमपि च भणितं बुण्टणवणिकोपमा न सर्वेऽपि । गोबरवणिजः समाऽपि भवन्ति केचिद् गुरुविवेकाः । / 41 / / Page #75 -------------------------------------------------------------------------- ________________ 16 यतः - 81 "रूसौ सज्जण हसौ, जण निन्दौ दुज्जणलोअ । जिणवर आण वहंतडा, जं भावै तं हौ । / 17 / / " [ मन्नह जिणाण आणं' स्वाध्यायः ] दत्तो यथा महेभ्योऽतीव सुखी जातः, एवमन्योऽपि द्रव्यभावाभ्यां सुखी भवतीह लोकेऽपि । इत्थं च मुग्धहसितेष्ववधीरणाकृद्दत्तो बभूव भवनं विभवोच्चयस्य । तत्सत्क्रियां विदधतो निरवद्यरूपां मा तान्यजीगणत भव्यजनाः ! कदाचित् । / / / इति पितुराज्ञापालने श्रेष्ठिकथा । / श्रीजिनाज्ञाविराधका ये स्युस्ते सर्वत्र सकलदुःखभाजो भवन्तीत्यर्थे श्रीसावद्याचार्यसम्बन्धः । / / अथ जिनाज्ञाभङ्गे श्रीसावद्याचार्यकथा । / श्री वीरेणोक्तं श्रीगोतमस्य, हे गौतम ! अन्यथा प्ररूपणे, अस्या ऋषभादि- चतुर्विंशतिकायाः प्रागनन्तकालेन याऽतीता चतुर्विंशतिका तस्यां मत्सदृशः सप्तहस्ततनुर्धर्मश्रीनामा चरमतीर्थंकरो बभूव, तत्तीर्थे सप्ताश्चर्याण्यभूवन् । असंयतपूजायामनेकश्राद्धेभ्यो गृहीतद्रव्येण स्वस्वकारितचैत्यनिवासिनोऽभूवन् । तत्रैको मरकतच्छविः कुवलयप्रभो नामाऽनगार उग्रविहारी महातपस्वी शिष्यगणवृतः समागात् । तैश्चैत्यवासिभिर्वन्दित्वोक्तम्, 'अत्रैकं वर्षारात्रिकं चतुर्मासकं तिष्ठन्तु, यथा त्वदाज्ञयानेके चैत्यालया भवन्ति । कुर्वस्माकमनुग्रहम् । ' तेनोक्तं, 'सावद्यमिदं नाहं वाग्मात्रेणाऽपि कुर्व्वे । ' तदैवं तेन भणता तीर्थंकर नामकर्म्मार्जितमेक-भवावशेषीकृतश्च भवोदधिः, ततस्तैः सर्वैर्लिङ्गिभिरेकमतं कृत्वा तस्य सावद्याचार्य इतना कृतम् । तथापि न तस्येषदपि कोपोऽभूत् । अन्यदा तेषां लिङ्गमात्रप्रव्रजितानां मिथ आगमविचारो भूव । यथा-' श्राद्धानामभावे संयता एव मठदेवकुलानि रक्षन्ति पतितानि च समारचयन्ति । अन्यदपि यत्तत्र करणीयं तदारम्भे क्रियमाणे यतेरपि न दोषः । ' केऽप्याहुः - 'संयमो मोक्षनेता, ' केचिदूचु:'प्रासादावतंसके पूजासत्कारबलिविधानादिना तीर्थोत्सर्पणयैव मोक्षगमनम् । ' एवं तेषां यथेच्छं प्रलपतां विवादेऽन्य आगमकुशलः कोऽपि नास्ति, यो विवादं भनक्ति । सर्वैः सावद्याचार्य एव प्रमाणीकृतः । आकारितो दूरदेशात् । सप्तमासैर्विहरन् समागात् । एकयाऽऽर्यकया श्रद्धावशात्प्रदक्षिणीकृत्य झटिति पादयोर्मस्तकेन संघट्टयन्त्या ववन्दे । दृष्टस्तैलिंङ्गिभिर्वन्द्यमानः । अन्यदा तेन तेषामग्रे श्रुतार्थकथनेऽस्यैव महानिशीथपञ्चमाध्ययनस्य व्याख्यान आगतेयं गाथा - 82 अस्थित्थीकरफरिसं, अंतरिअं कारणे वि उप्पन्ने । अरहा विकरिज्ज सयं तं गच्छं मूलगुणमुक्कं । / 18 / / " 81. रुषतु सज्जनो हसतु जनो निन्दतु दुर्जनलोक: / जिनवराज्ञां वहतो यद् भावि तद् भवतु । 82. यत्र स्त्रीकरस्पर्शम्, आन्तरिक कारणेऽपि उत्पन्ने । अर्हनपि कुर्यात् स्वयं, तद् गच्छं मूलगुणमुक्तम् । / Page #76 -------------------------------------------------------------------------- ________________ मन्नह जिणाण आणं र्र्र्र्र्र्र्र्र् आत्मशङ्कितेन तेन चिन्तितम् - 'साध्वीवन्दनमेतैर्दृष्टमस्ति । एतैः सावधाचार्य इति नाम पुरापि कृतम् । साम्प्रतं तु यथार्थकथनेऽन्यदपि किमपि करिष्यन्ति । अन्यथा तु प्ररूपणे महत्याशातना अनन्तसंसारी च तथा स्यात् । तत्किं कुर्वे ? अथवा यद्भवति तद्भवतु, यथार्थमेव vyAkaromI'ti ध्यात्वा व्याख्याता यथार्थगाथा । तैः पापैरुक्तम् - 'यद्येवं तर्हि त्वमपि मूलगुणहीनो यतः साध्व्यानया वन्द्यमानः स्पृष्टः । ' ततोऽयशोभीरुः स दध्यौ - 'किमुत्तरं ददे ? आचार्यादिना किमपि पापस्थानं न सेवनीयम् । त्रिविधत्रिविधेन यः सेवतेऽसावनन्तसंसारं भ्राम्यते । ' तैविलक्षं दृष्ट्वोचे ऽकिं न वक्ष्यसि ?' स दध्यौऽकिं वदामि ?' ततस्तेन सुचिरं परितप्योक्तम् - 'अयोग्यस्य श्रुतार्थो न दातव्यः । ' "मे घडे निहित्तं, जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ । / 19 / / " तैरूचे - 'किमसम्बद्धं भाषसे, अपसर दृष्टिपथात् । अहो ! त्वमपि सङ्घन प्रमाणीकृतोऽसि । ' ततस्तेन दीर्घसंसारीत्वमङ्गीकृत्योक्तम् - 'उत्सर्गापवादैरागमस्थितिं यूयं न जानीथ । एगंतं मिच्छत्तं, जिणाणमाणामणेगत्तं । ' तैर्हष्टैर्मानितं तद्वचः सप्रशंसम् । स एकवचनदोषेणानन्तसंसारित्वमुपाआप्रतिक्रान्तो मृत्वा व्यन्तरो बभूव । च्युत्वोत्पन्नः प्रोषितपतिकायाः प्रतिवासुदेवपुरोहितदुहितायाः कुक्षौ । कुलकलंकभीताभ्यां पितृभ्यां निर्विषयीकृता । क्वापि स्थानमलभमाना दुर्भिक्षे कल्पपालगृहे दासत्वेन स्थिता । मद्यमांसदोहदोऽस्या जातः । बहूनां मद्यपानां भाजनेषूच्छिष्टं मद्यं मांसं च भुङ्क्ते । कांस्य-दूष्य-द्रवणाणि चोरयित्वान्यत्र विक्रीय मद्यमांसादिकं भुड्क्ते । गृहस्वामिना राज्ञो निवेदितम् । राज्ञा मारणाय प्रसूतिसमयं यावद्रक्षितुमर्पिता चाण्डालानाम् । अप्रसूता न हन्यते, इति तत्कुलधर्मात् । प्रसूता सती बालकं त्यक्त्वा नष्टा । राज्ञा पञ्चसहस्रद्रव्यदानेन बालः पालायितः । क्रमात् शून्याधिपतौ स एव तद्गृहे स्वामी कृतः । पञ्चशतानामीशः मृत्वा सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरायुः । उद्धृत्यान्तरद्वीपे एको रुकजातिर्जातः । मृत्वा महिषो जातः षड्विंशतिवर्षायुः । ततो मनुष्यः, ततो वासुदेवः, ततः सप्तम्यां नरकपृथिव्यां नारकी, ततो गजकर्णो मनुष्यो मांसाहारी मृत्वा सप्तम्यां गतो प्रतिष्ठाने नरकावासे, ततो महिषः, ततो बालविधवाबन्धकीब्राह्मणसुताकुक्षौ उत्पन्नः । गर्भशातनपातनक्षारचूर्णयोगैरनेकव्याधिपरिगतो गलत्कुष्टी कृमिभक्ष्यमाणो गर्भान्निर्गतः । लोकैनिन्द्यमानः क्षुधा पीडितो दुःखी सप्तवर्षशतानि द्वौ मासौ चत्वारि दिनानि जीवित्वा मृतो व्यन्तरेषूत्पन्नः । ततः शून्याधिपो मनुष्यः, ततः सप्तम्याम् । ततश्चाक्रिकगृहे वृषभो जातः । ' वाह्यमानः क्वथितस्कंधपृष्टिर्मुक्तः, काक-कृमि-श्वानादिविलुप्यमान ekonatriMzatvarSAyuma'to बहुव्याधिमान् इभ्यपुत्रः, वमनविरेचनादिदुःखैरेव तस्य गतो मनुष्यभवः । एवं चतुर्दशरज्ज्वात्मकं लोकं जन्ममरणैः परिपूर्यानन्तकालेनापरविदेहे मानुषोऽभवत् । तत्र लोकानुवृत्त्या गतस्तीर्थंकरवन्दनाय प्रतिबुद्धः, 83. आमे घटे निहितं यथा जलं तं घटं विनाशयति । इति सिद्धान्तरहस्यमल्पाधारं विनाशयति । / Page #77 -------------------------------------------------------------------------- ________________ म्म्म्म्म्म्म् 'मन्नह जिणाण आणं' स्वाध्यायः प्रव्रज्य सिद्धश्चात्र त्रयोविंशतितमश्रीजिनपार्श्वनाथस्य तीर्थे । इत्यादि श्रीमहावीरमुखाम्बुजाच्छ्रुत्वा गौतमोऽप्राक्षीत्- 'हे भगवन् ! किं निमित्तमनेन सावधाचार्येण दुःखमनुभूतम् ?' श्रीमहावीरेणोक्तम् 'हे गौतम ! तेन आचार्येण उत्सर्गापवादैरागमः स्थित इत्यादि यद्भणितं तन्निमित्तम् । यद्यपि प्रवचने उत्सर्गापवादावनेकान्तश्च प्रज्ञाप्यन्ते, तथाप्यप्कायपरिभोगस्तेजःकायसमारम्भो मैथुनसेवनं चैकान्तेन निषिद्धानि । इत्थं सूत्रातिक्रमादुन्मार्गप्रकटनं स्यात् । ततश्चाज्ञाभङ्गो भवति । तस्मादाज्ञाभङ्गादनन्तसंसारित्वं स्यात् । ' ततो गौतमोऽप्राक्षीत्-'किं तेन सावधाचार्येण मैथुनमासेवितम्?' ततः श्रीवीरेणोक्तम् - 'हे गौतम ! नो सेवितम्, किन्तु तेन वन्दमानार्यास्पर्श पादौ न सङ्कचितौ । 'हे भगवन् ! तेन तीर्थंकरनामार्जितम्, एकभवावशेषीकृत आसीद्भवोदधिः, ततः कथमनन्तसंसारः ? वीरेणोक्तम् - 'हे गौतम ! निजप्रमाददोषात् तीर्थंकरनामकर्मार्जितमपि गतं तस्य, तस्मात् गच्छाधिपतिना सर्वदा सर्वार्थेष्वप्रमत्तेन भाव्यमिति । इति श्रीमहानिशीथपञ्चमाध्ययनाल्लिखितम् । / / / इति जिनाज्ञाभङ्गे सावधाचार्यकथानकम् । / [ई मन्नह जिणाण आणं] Page #78 -------------------------------------------------------------------------- ________________ [मिच्छं परिहरह] [2 मिथ्यात्वम् ] "तैं ठाणं सो देसो सा य गई सा य जोणिआ नत्थि । भव्वाणमभव्वाणं जीआणं नत्थि मिच्छत्तं । / 1 / / " "एस विसेसो नेओ, भव्वाणमणाइसंतयं होइ । अभविअ-जीआणं पुण होइ अणाईअमणंतं च । / 2 / / " श्री आगमेऽप्युक्तम् 3 [विचारसप्ततिका-73] ""मिच्छं aNAi'nihaNaM, अभव्वे भव्वे अ सिवगमाजुग्गे । सिवगे अणाइसंतं, साइ- संतंपि तं एवं । / 3 ॥ " अतो भविकाः ! प्रतिभवं प्रतिभवं परिशीलितमनादिकालाभ्यस्तं चिरपरिचितमपि मिथ्यात्वं परिहरत त्यजत । एतत्त्वनिष्टवियोगमिव त्यक्तमेव सकलजीवानां सुखसमृद्धि-धर्मवृद्धिहेतुर्भवति, नान्यथा । यदुक्तं श्रीउपासकदशाङ्गे सप्तमे श्री आवश्यके च । "समणोवासओ पुव्वामेव मिच्छत्ताओ पडिक्कमै । / 4 / / " [ ] ननु यद्येवंविधं मिथ्यात्वमनिष्टतरं सर्वेषां त्याज्यत्वेनोक्तत्वात्ततर्हि चतुर्दशगुणस्थानमध्ये गुणस्थानतया कथं गृहीतम् ? " यस्य यत्र प्रभा नास्ति, पौरुषं तत्र तस्य किम् । हिमाचलप्रदेशेषु, शीतलाः किरणा रवेः । / 5 / / " सत्यम्, उच्यते - जीवेऽव्यवहारराशिवर्त्तिन्यनाद्यव्यक्तं मिथ्यात्वं सर्वदाप्यस्ति । यत्र यत्रापूर्व-अप्राप्त-गुणविशेषाविर्भावो भवति तत्तद्गुणस्थानमुच्यते । इत्युक्तेर्यद्यपि 1. 'अभव्वि' हस्तप्रतौ । 2. 'यद्देवंविधं' हस्तप्रतौ । 1. तत्स्थानं स देशः सा च गतिः सा च योनिका नास्ति । यत्र भव्यानामभव्यानां जीवानां नास्ति मिथ्यात्वम् । / 2. एषो विशेषो ज्ञेयो भव्यानामनादिसान्तकं भवति । अभविकजीवानां पुनः भवत्यनादिकमनन्तं च । / 3. मिथ्यात्वमनाद्यनिधनमभव्ये भव्ये च शिवगमनायोग्ये । शिवगेऽनादिसान्तं सादिसान्तमपि तदेवम् । / 4. श्रमणोपासकः पूर्वमेव मिथ्यात्वात् pratikramati । Page #79 -------------------------------------------------------------------------- ________________ wwwar 'mannaha जिणाण आणं' स्वाध्यायः सर्वथाऽतिप्रबलमिथ्यात्वमोहनीयोदयादर्हत्प्रणीतवस्तुप्रतिपत्तिरूपा दृष्टिरसुमतो विपर्यस्ता, तथापि काचिन्मनुष्य-पश्वादिप्रतिपत्तिरविपर्यस्ता, ततो निगोदावस्थायामपि तथाभूताव्यक्त-स्पर्शमात्रप्रतिपत्तिरविपर्यस्ताऽपि स्यादन्यथाऽजीवत्वप्रसङ्गः । यदागमः - "सव्वजीवाणं पि अ णं अक्खरस्स अणंतभागो निच्चुग्घाडिओ चिट्ठइ, जै पुण सो वि आवरिज्जिज्जा, तो णं जीवो अजीवत्तणं पाविज्ज त्ति । / 6 / / " तथाहि, [समुन्नतातिबहलजीमूतपटलेन दिनकररजनिकरकरनिकरतिरस्कारेऽपि नैकान्तेन तत्प्रभानाशः सम्पद्यते] उक्तं च - __"सुटु वि मेहसमुदए होइ पभा चंदसूराणं" इति । [नन्दीसूत्र पृ.195-2] अन्यथा दिनरजनिविभागाभावप्रसङ्गः । एवमिहाऽपि प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्ताऽपि दृष्टिः स्यादिति तदपेक्षया मिथ्यात्वस्याऽपि गुणस्थानत्वम् । यद्येवं ततः कथमसौ मिथ्यादृष्टिरेव मनुष्यपश्वादिप्रतिपत्त्यान्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्त्यपेक्षया वा सम्यग्दृष्टित्वादपि, नैष दोषः, यतो भगवत्प्रणीतं सकलमपि द्वादशाङ्गार्थमभिरोचयमानोऽपि यदि तद्गदितमेकमप्यक्षरं न रोचयति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते, तस्य भगवति प्रत्ययनाशात् । तदुक्तम् - "पयमक्खरं पि एक्कं पि जो न रोएइ सुत्तनिद्दिटुं । सेसं रोअंतो वि हु मिच्छद्दिट्ठी जमालिव्व । / 7 / / " [बृ.भा.-167, रत्न-504] _ किं पुनर्भगवदर्हदभिहितसकलजीवाजीवादिवस्तुप्रतिपत्तिविकल इति । बृहत्संग्रहिण्यामपि - 3. 'तदेकमप्य0' हस्तप्रतौ । 4. बृहत्संग्रहिण्यां चतुर्थपादः 'मिच्छदिट्ठी मुणेयव्वो । ' इति दृश्यते । 5. सर्वजीवानामपि चाक्षरस्यानन्तभागो नित्योद्घाटितस्तिष्ठति, यदि पुनः सोऽप्यात्रियेत, ततो जीवोऽजीवत्वं __प्राप्नुयाद् इति । 6. सुष्ठ्वपि मेघसमुदाये भवति प्रभा चन्द्रसूर्ययोः । 7. पदमक्षरमप्येकमपि यो न रोचयति सूत्रनिर्दिष्टम् । शेषं रोचयमानोऽपि हि मिथ्यादृष्टिर्जमालिरिव । / Page #80 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह "जइलिंग-मिच्छदिट्ठी, गेविज्जा जाव जंति उक्कोसं । पयमवि असद्दहतो, सुत्तुत्तं मिच्छदिट्ठी उ । / 8 / / " [बृहत्संग्रहणी-153] मिथ्यात्वं मोहनीयभेदः । मोहनीयं च सकलकर्मसु स्थित्यादिभिर्गुरुतरम्, यावन्मोहनीयं बृहत्स्थितिकं तावदपराण्यपि ज्ञानावरणादीनि कर्माणि बृहत्स्थितिकान्येव स्युः । यतो मोहनीयस्योत्कृष्टस्थितौ शेषाणामपि षण्णां उत्कृष्टैव, आयुषस्तु स्थितिरुत्कृष्टा वा मध्यमा वा । मोहनीयरहितानां शेषप्रकृतीनामन्यतमायाम् उत्कृष्टस्थितिसद्भावे मोहनीयस्य शेषाणां चोत्कृष्टा मध्यमा वा न तु जघन्या । [किं 'सर्वथा न ? कस्याऽप्यायुर्लक्षणस्य कर्मणो जघन्या स्थितिः स्यात्, यथोत्कृष्टस्थितिकं ज्ञानावरणादि कर्म बध्नतस्तिरश्चो मनुष्यस्य वा जघन्यक्षुल्लकभवग्रहणाऽऽयुर्बन्धः । इत्येवं तावद् यथावगतं तथा व्याख्यातमिदं गाथाद्वयम्, परमार्थं त्विह केवलिनः, बहुश्रुता वा विदन्तीति । / ] श्रीआगमेऽपि - "मोहस्सुक्कोसाए ठिईए, सेसाण छण्हमुक्कोसा । आउस्सुक्कोसा वा, मज्झिमिया वा न उ जहण्णा । / 9 / / मोहविवज्जुक्कोसयठिईइ, मोहस्स सेसिआणं च । उक्कोस मज्झिमा वा, कासइ वजहण्णिआ हुज्जा । / 10 / / " [वि.भा.-1189-1190] मोहनीयकर्मक्षयश्चैकोनसप्ततिभिर्मोहनीयकोटाकोटिभिः क्षयमुपगताभिर्ज्ञानावरणीयवेदनीयाऽन्तरायाणामेकोनत्रिंशद्भिर्नाम-गोत्रयोरेकोनविंशतिभिः शेषकोटीकोट्याऽपि देशोनया मोहनीयक्षपणार्हो भवति । तथा च श्रीआचाराङ्गे - मोहनीयस्य क्षयमुपशमं क्षयोपशमं वा विना न मिथ्यात्वक्षय उपशमः क्षयोपशमश्च । मिथ्यात्वक्षयाद्यभावे च नैकस्याऽपि श्रीसम्यक्त्वावाप्तिः । मोहनीयक्षय एव सर्वकर्मणामपि 5. कंसमध्ये [ ] लिखितः पाठः विशेषावश्यकवृत्तौ । 8. यतिलिङ्ग-मिथ्यादृष्टयो ग्रैवेयकान् यावद् यान्ति उत्कृष्टम् । पदमप्यश्रद्दधानः सूत्रोक्तं मिथ्यादृष्टिस्तु । / 9. मोहस्योत्कृष्टायां स्थितौ शेषाणां षण्णामुत्कृष्टा । आयुष उत्कृष्टा वा मध्यमा वा न तु जघन्या । / 10. मोहविव|त्कृष्टस्थितौ मोहस्य शेषाणां च । उत्कृष्टा मध्यमा वा कस्यचिद् वा जघन्या भवेत् । / Page #81 -------------------------------------------------------------------------- ________________ 22 'मन्नह जिणाण आणं' स्वाध्यायः क्षयो नान्यथा । यतः श्रीदशाध्ययने 11 'जहा मत्थय सूईए हम्मा हम्म तालो । एवं कम्मा हणिज्जंति मोहणिज्जे खयं गए । / 11 / / 12 सेणावइंमि पहए जहा सेणा पणस्सइ । एवं कम्मा पणस्संति मोहणिज्जे खयं गए । / 12 / / [धूमहीणो जहा अग्गी, खीयै से निरिंधणे । एवं कम्माणि खीयंति, मोहणिज्जे खयं गए । / 13 / / ] 13 मूले जहा रुक्खो सिच्चमाणो न रोहै । एवं कम्मा न रोहंति मोहणिज्जे खयं गए । / 14 / / " | दशाध्ययन- 5 /11-14] मिथ्यात्वे सत्यनन्तानुबन्धिकषायाणामुदयः, अनन्तानुबन्धिकषायाणां चोदये मिथ्यात्वोदय इति हेतुमद्भावोऽप्यवगन्तव्यः । अनन्तानुबन्धिनश्चाक्षिप्ता अनन्तसंसारदायकाः, बहुतरतमोपार्जिता हानिकराश्च । यत उक्तं श्रीजिनागमे "यस्मादनन्तं संसार - मनुबध्नन्ति देहिनाम् । ततोऽनन्तानुबन्धीति संज्ञाऽऽद्येषु निवेशिता । / 15 / / " [ ] 14 "पढमिल्लुआण उदये, निअमा संजोअणाकसायाणं । सम्मद्दंसणलंभं, भवसिद्धीआ विन लहंति । / 16 / / " [A.ni. 108, वि. भा. - 1226 ] 11. यथा मस्तके सूच्या हते हन्यते तलः । एवं कर्माणि घ्नन्ति मोहनीये क्षयं गते । / 12. सेनापतौ प्रहते यथा सेना प्रणश्यति । एवं कर्माणि प्रणश्यन्ति मोहनीये क्षयं ते । / [ धूमहीनो यथाग्निः क्षीयतेऽसौ निरिन्धनः । एवं कर्माणि क्षीयन्ते मोहनीये क्षयं गते । / 13. सुष्के मूले यथा वृक्षस्सिच्यमानो न रोहति । एवं कर्माणि न रोहन्ति मोहनीये क्षयं गते । / 14. प्रथमानामुदये नियमात् संयोजनाकषायाणाम् । सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते । / Page #82 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह अथ यथा 15 23 "सावज्जजोगपरिवज्जणाइ, सव्वुत्तमो जईधम्मो । बीओ सावगधम्मो, तइओ संविग्गपक्खपहो । / 17 / / " [ उपदेशमाला-518] इत्यादिश्रीजिनागमवचनैः सर्वजीवानाश्रित्य श्रीजिनधर्मप्रतिपत्तिविषये भङ्गत्रयमेव भावितं नाऽपरः कोऽपि भङ्गोऽवगतः, तथा मिथ्यात्वमाश्रित्याऽपि भङ्गत्रयमेव । 16 66 'सेसा मिच्छद्दिट्ठी, गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिनि उ मुक्खपहा, संसारपहा तहा तिनि । / 18 / / " [ उपदेशमाला-519] इत्यादि-श्रीजिनवचनानुसारेण ज्ञायते, ये केचन स्वशेमुषीविशेषसमुन्मेषोद्भूतप्रभूतग्रहग्रस्ता यदपि तदपि शुभमशुभं वा प्ररूपयन्त्याचरन्ति च ते सर्वेऽपि द्वितीयगाथोक्तभङ्गत्रयगता एव, प्र्थ्म्भ्न्ग्ग्त्र्य्ग्त्भाव्विक्ल्त्वात्। यच्चाऽभव्यैर्नवपूर्वाणि यावत् श्रीजिनागममधीत्याऽपि पूर्वकोटीमितकालं च दीक्षां क्रियया समाराध्य नवग्रैवेयकप्रायोग्यमायुरुपार्ज्य भुक्त्वा च पुनः संसार एव निषेव्यते । सर्वकालं तन्मिथ्यात्वस्यैव प्रबलमाहात्म्यं ज्ञेयम् । मिथ्यात्वमिति कोऽर्थः ? कूटमिति । 17 " जो जहवायं न कुणै, मिच्छद्दिट्ठी तओ हु को अन्नो ? / वड्ढेइ अ मिच्छत्तं, परस्स संकं जणेमाणो । / 19 / / " [u.mA. - 503, पि. नि. - 186,] यदुक्तम् 18 "कुणमाणोऽवि हु किरियं, परिच्चयंतोवि सयणधणभो । दितोऽवि दुस्स उरं, मिच्छद्दिट्ठी न सिज्झइ उ । / 20 / / " [A.ni.-221, द.प्र.-246] 15. सावद्ययोगपरिवर्जनया, सर्वोत्तमो यतिधर्मः । द्वितीयः श्रावकधर्मस्तृतीयः संविग्नपक्षपथः । / 16. शेषाः मिथ्यादृष्टयो, गृहिलिङ्ग-कुलिङ्ग-द्रव्यलिङ्गैः । यथा त्रय एव मोक्षपथाः, संसारपथास्तथा त्रयः । / 17. यो यथावादं न करोति, मिथ्यादृष्टिस्ततः हु कोऽन्यः ? वर्द्धयति च मिथ्यात्वं, परस्य शङ्कां जनयन् । / 18. कुर्वन्नपि क्रियां, परित्यजन्नपि स्वजनधनभोगान् । दददपि तु दुःखस्योर: मिथ्यादृष्टिर्न सिध्यति । Page #83 -------------------------------------------------------------------------- ________________ 24 तथा 19 "जीवाइपयत्थेसुं, जिणोवइट्ठेसु जा असद्दहणा । सहणा वि अमिच्छा, विवरीअपरूवणा जाय । / 21 / / ~~~~~~~~~~~~'मन्नह जिणाण आणं' स्वाध्यायः 20 संसयकरणं जंपि a, जो तेसु अणायरो पयत्थेसु । तं पंचविहं मिच्छं, तद्दिट्ठी मिच्छद्दिट्ठी अ । / 22 / / " [ शतकप्रकरणभाष्य-82, 83, तथा - " पदार्थाना जिनोक्तानां, तदश्रद्धानलक्षणम् । एकान्तिकादिभेदेन, सप्तभेदमुदाहृतम् । / 23 / / क्षणिकोऽक्षणिको जीवः, सर्वथा सगुणोऽगुणः । इत्यादि भाषमाणस्य, तदैकान्तिकमुच्यते । / 24 / / सर्वज्ञेन विरागेण, जीवाजीवादिभाषितम् । तथ्यं न वेति संकल्पे, दृष्टिः सांशयिकी मता । / 25 / / आगमा लिङ्गिनो देवा, धर्म्माः सर्वे सदा समाः । इत्येषा कथ्यते बुद्धिः, पुंसो वैनयिकी जिनैः । / 26 / / पूर्ण: कुहेतु - दृष्टान्ते-र्न तत्त्वं प्रतिपद्यते । मण्डलश्चर्मकारस्य, भोज्यं चर्मलवैरिव । / 27 / / अतथ्यं मन्यते तथ्यं, विपरीतरुचिर्जनः । दोषातुरमनास्तिक्यं, ज्वरीव मधुरं रसम् । / 28 / / दीनो निसर्गमिथ्यात्व - स्तत्त्वातत्त्वं न बुध्यते । सुन्दरासुन्दरं रूपं, जात्यन्ध इव सर्वथा । / 29 / / 19. जीवादिपदार्थेषु जिनोपदिष्टेषु याऽश्रद्धा । श्रद्धाऽपि च मिथ्या, विपरीतप्ररूपणा या च । / 20. संशयकरणं यदपि च यस्तेषु अनादरः पदार्थेषु । तत्पञ्चविधं मिथ्यात्वं तद्दृष्टिः मिथ्यादृष्टिश्च । / Page #84 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह .xxx. देवो रागी यतिः सङ्गी, धर्मः प्राणिनिशुम्भनः । मूढदृष्टिरिति ब्रूते, युक्तायुक्ताविवेचकः । / 30 / / सप्तप्रकारमिथ्यात्व-मोहितेनेति जन्तुना । सर्वं विषाकुलेनेव, विपरीतं विलोक्यते । / 31 / / " [उपदेशपद-28 वृत्ति इत्येकान्तिक-सांशयिक-वैनयिक-पूर्वव्युद्ग्राह-विपरीतरुचि-निसर्ग-मूढदृष्टिभेदात् सप्तधा मिथ्यात्वस्वरूपम् । तथा - "मिच्छत्तं सव्वाणत्थनिबंधणं, तं पुण पंचविहं । / 32 / / " "अभिग्गहि अणभिग्गहिअं, तह अभिनिवेसिअं चेव । संसइअमणाभोगं, मिच्छत्तं पंचहा होइ । / 33 / / " [चतुर्थकर्मग्रन्थ-75] "तत्थ आभिग्गहिअंकुदिट्ठिदिक्खिआणं जीवाणं दीहतरसंसारिआणं पायसो होइ । / 1 / / अणभिग्गहिअं पुण असंपत्तसम्मत्ताणं कुदिट्ठिअदिक्खिआणं मणुअतिरियाणं 21 / / 2 / / अभिनिवेसिअं तु संपत्तजिणवयणाणं एगेण सब्भावपरूपणे कए मच्छराइणा तमन्नहा वागरमाणाणं कारणे उस्सुत्ते वा पन्नविए पडिनिवेसेण वा मया एस अत्थो समत्थणीओत्ति अणाभोगेण परूविए वा पच्छा नाए वि वत्थुतत्ते सभणियपडिप्पवेसेण 6. 'सहाव' मुद्रितकर्मग्रन्थे । 21. मिथ्यात्वं सर्वानर्थनिबन्धनम्, तत्पुनः पञ्चविधम् । 22. आभिग्रहिकमनाभिग्रहिकं तथाऽऽभिनिवेशिकं चैव । सांशयिकमनाभोगं मिथ्यात्वं पञ्चधा भवति । / 23. तत्राभिग्रहिकं कुदृष्टिदीक्षितानां जीवानां दीर्घतरसंसारिकानां प्रायो भवति । / 1 / / अनाभिग्रहिकं पुनः असंप्राप्तसम्यक्त्वानां कुदृष्ट्यदीक्षितानां मनुष्य-तिर्यञ्चानाम् । / 2 / / आभिनिवेशिकं तु संप्राप्तजिनवचनानामेकेन सद्भावप्ररूपणे कृते मत्सरादिना तमन्यथा व्याकुर्वाणानां कारणे उत्सूत्रे वा प्रज्ञापिते, प्रतिनिवेशेन वा मया एष अर्थो समर्थनीय इत्यनाभोगेन प्ररूपिते वा पश्चात् Page #85 -------------------------------------------------------------------------- ________________ 'मन्नह जिणाण आणं' स्वाध्यायः वा अजाणतो वा भावत्थं परूवेइ, वारिओ वा न चिट्ठइ, एएसिं जीवाणं अभिनिवेसिअं मिच्छत्तं । / 3 / / संसइअं पुण सुत्ते वा अत्थे वा उभयम्मि वा संकिओ परूवेइ । सो अ अन्नं न पुच्छेइ । कहमहमेद्दहपरिवारो वि अन्नं पुच्छामि । पुच्छिज्जमाणो वा जाणिआ, एस एअं न जाणइ त्ति । अहवा जे मम भत्ता ते जाणिज्जा, एआहितो वि एस वरतरो, तओ पुच्छिज्जइ, तओ ममं मुत्तूण एए एअं भैस्संति, तओ अन्नं न पुच्छइ । तस्स संसइअं मिच्छत्तं । / 4 / / अणाभोगं एगिंदिआइणं । जम्हा आभोगो नाणमुवओगो भन्नै । एअं केरिसं? एअं एवं ति, एरिसो पुण तेसिं नत्थि, तेण तेसिमणाभोगं मिच्छत्तं । अहवा सुद्धं परूवैस्सामि अणुवओगाओ असुद्धं परूविअं तं पि अणाभोगं परेसिं मिच्छत्तकारणत्तणेण । / 5 / / एअं पुण पंचविहं पि मिच्छत्तं थूलभावेण । परमत्थओ विवज्जासो सो पुण एअंन मए मम पुव्वपुरिसेहिं वा कारिअं एअंजिणाययणं; किं मम इत्थ पूअसक्काराइ7. पन्नवेइ' मुद्रितकर्मग्रन्थे । 8. 'ताव उवओगो' कथाकोश प्रकरण-गा. 21 कथायाम् । ज्ञातेऽपि वस्तुतत्त्वे स्वभणितप्रतिप्रवेशेन वाऽजानन् वा भावार्थं प्ररूपयति वारितो वा न तिष्ठति, एतेषां जीवानामाभिनिवेशिकं मिथ्यात्वम् । / 3 / / सांशयिकं पुनः सूत्रे वाऽर्थे वोभये वा शङ्कितः प्ररूपयति । स चान्यं न पृच्छति । कथमहं एतावत् परिवारोऽप्यन्यं पृच्छामि । पृच्छमाणो वा जानीत, एष एतन्न जानाति इति । अथवा ये मम भक्ताः ते जानीरन्, एतेभ्योऽपि एषो वरतरो, ततः पृच्छेत्, ततो मां मुक्त्वा एते एतं भजिष्यन्ति, ततोऽन्यं न पृच्छति । तस्य सांशयिकं मिथ्यात्वम् । / 4 / / __अनाभोगमेकेन्द्रियादीनाम्, यस्मादाभोगो ज्ञानोपयोगो भण्यते । एतत्कीदृशम् ? एतदेवमिति, एतादृशः पुनः तेषां नास्ति, तेन तेषामनाभोगं मिथ्यात्वम् । अथवा शुद्ध प्ररूपयिष्यामि अनुपयोगतोऽशुद्ध प्ररूपितं तदप्यनाभोगं परेषां मिथ्यात्वकारणत्वेन । / 5 / / 24. एतत्पुनः पञ्चविधमपि मिथ्यात्वं स्थूलभावेन । परमार्थतो विपर्यासः, स पुनरेतन्न मया मम पूर्वपुरुषैर्वा कारितमेतजिनायतनम्, किं ममात्र पूजासत्काराद्यादरेण । अथवा मया एतज्जिनबिम्बं कारितं मम पूर्वपुरुषैर्वा तस्मादत्र पूजादिकं प्रवर्ते । किं मम परकीयेषु अत्याऽऽदरेण । एवं च तस्य न सर्वज्ञप्रत्यया प्रवृत्तिः; अन्यथा सर्वेष्वपि बिम्बेष्वर्हनेव व्यपदिश्यते, सोऽर्हन् यदि परकीयस्तस्मात् पत्थरलेप्यपित्तलादिकमात्मीयम्, न पुनः पत्थरादिषु वन्द्यमानेषु कर्मक्षयो भवेत्, किन्तु तीर्थंकरगुणपक्षपातेन; अन्यथा शङ्करादिबिम्बेषु पाषाणादिसद्भावस्तेष्वपि वन्द्यमानेष कर्मक्षयो भवेत; Page #86 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह ~~~~~ ~~~~~~~~ 27 1 आयरेणं । अहवा मया एअं जिणबिंबं कारिअं मम पुव्वपुरिसेहिं वा; ता इत्थ पूआइअं पवत्तेमि । किं मम परकीएसु अच्चायरेणं । एवं च तस्स न सव्वन्नुपच्चयावत् । अन्ना सव्वे व बिंबेसु अरिहं चेव ववइसिज्झइ । सो अरिहा जै परकीओ ता पत्थरलेप्पपित्तलाईअं अप्पणिज्जयं, न पुण पत्थराईसु वंदिज्जमाणेसु कम्मक्खओ हुज्जा । किंतु तित्थयरगुणपक्खवाएणं । अन्नहा संकराइबिंबेसु पाहणाइसब्भावो तेसु वि वंदिज्जमाणेसु कम्मक्खओ होज्जा । मच्छरेण वा परकारिअचेइआलए विग्घमायरंतस्स महामिच्छत्तं, न तस्स गंट्ठिओ वि संभाविज्जइ । जे अ पासत्थाइकुदेसणाए वि मोहिआ सुविहिआणं बाहारा भवंति वि तहेव । जे वा जाइणाइपक्खवाएणं साहूणं दाणाइसु पयट्टंति, न गुणागुणचिंता, ते वि विवज्जासभायणं तम्हा गुणा पूअणिज्जा । ते चेव दाणाइसु पयट्टंति, तेण निमित्तं ऐ, किं तु जाइणाइपभिईहिं । जओ सजाईए निद्धम्मा वि अत्थि, नाईसु अ । ता तेसु दाणं महाफलं कहं हुज्जा । अह तेसिं गुण अत्थि, तहा वि ते वि अ पवित्तिनिमित्तं दाणाइसु कीरंतु न किंचि जाइसयणाइणा । एअंमि य विवज्जासरूवे मिच्छत्ते सइ सुबहं पि पढतो अन्नाणी चेव । न हि विवरीअमइणो नाणं कज्जसाहगं, तओ अन्नाणं तं । एएसु अ होंतेसु ऐदुक्करा वि तवचरणकिरिआ न मुक्खसाहिगा । जम्हा सो जीवरक्खा25. मत्सरेण वा परकारितचैत्यालये विघ्नमाचरतो महामिथ्यात्वम् न तस्य ग्रन्थिभेदोऽपि सम्भाव्यते । ये च पार्श्वस्थादिकुदेशनयाऽपि मोहिताः सुविहितानां बाधकरा भवन्ति; तेऽपि तथैव । ये वा जातिज्ञातिपक्षपातेन साधूनां दानादिषु प्रवर्तयन्ति न गुणाऽगुणचिन्तया, तेऽपि विपर्यासभाजनम्, तस्माद् गुणाः पूजनीयाः । ते एव दानादिषु प्रवर्तन्ति तेन निमित्तं कृतं किं तु जातिज्ञातिप्रभृतिभिः । यतः सजात्या निर्धर्मा अप्यस्ति ज्ञातिषु च । तस्मात् तेषु दानं महाफलं कथं भवेत् ? अथ तेषां गुणोऽस्ति तथापि तेऽपि च प्रवृत्तिनिमित्तं दानादिषु कुर्वन्तु न किञ्चिज्जाति - स्वजनादिना । एतस्मिन् च विपर्यासरूपे मिथ्यात्वे सति सुबहं पठन्नप्यज्ञान्येव न हि विपरितमतेर्ज्ञानं कार्यसाधकम्, ततोऽज्ञानं तद् । एतेषु च सत्स्वतिदुष्करा अपि तपश्चरणक्रिया न मोक्षसाधिका, यतः स जीवरक्षामृषावादादिवर्जनं कुर्वाणोऽप्यविरतो कथ्यते । पञ्चमगुणस्थानके देशविरतिः षष्ठगुणस्थानके सर्वविरतिः न प्रथमगुणस्थानके, तस्य चानन्तानुबन्धिप्रमुखा षोडशापि कषाया बध्नन्त्युदयन्ति च तन्निमित्ताद् अशुभा दीर्धस्थितयस्तीवानुभागाः कर्मप्रकृतयो बध्नन्ति । तासां चोदयेन नरक - तिर्यञ्च-कुमनुष्यत्व- कुदेवगतिरूपः संसारो तन्निबन्धनानि च दुःखानि पृष्टतोऽनुसज्जन्ति । एतद् ज्ञात्वा भो भो महानुभावाः ! सम्यक्त्व - ज्ञान चरणेषु यतितव्यम्, तेषु बहुमानः कर्तव्यः । Page #87 -------------------------------------------------------------------------- ________________ 28 म्म्म्म्मर् ~~~~~~~~~~ 'मन्नह जिणाण आणं' स्वाध्यायः मुसावायाइवज्जणं करतो वि अविरओ कहिज्जइ, पंचमगुणठाणे देसविरई, छट्ठगुणठाणे सव्वविरई, न पढमगुणट्ठाणे, तस्स य अणंताणुबंधिपमुहा सोलस वि कसाया बझंति उइज्जति अ । तन्निमित्ताओ असुहाओ दीहट्ठिईओ तिव्वाणुभागाओ कम्मपयडीओ बझंति । तासिं च उदयेण नरय-तिरिय-कुमाणुसत्त-कुदेवगैरूवो संसारो, तन्निबंधणाणि अ दुक्खाणि पिट्ठओ अणुसज्जंति । एअं नाऊण भो भो महाणुभावा ! समत्त-नाणचरणेसु जइअव्वं, तेसु बहुमाणो कायव्वो । / 34 / / " इति मिथ्यात्वं पञ्चभेदम्, सप्तभेदमतोप्यधिकभेदमपि श्रीजिनधर्माराधकैस्त्याज्यमेव । यतः श्रीपाक्षिकसूत्रे - "सावज्जजोगमेगं, मिच्छत्तं एगमेव अन्नाणं । परिवज्जंतो गुत्तो, रक्खामि महव्वए पंच । / 35 / / " [पाक्षिकसूत्र-गा. 20 साधुप्रतिक्रमणसूत्रेऽपि - 'मिच्छत्तं priaannaamii'tyaadisiddhaantvcnaistyaajytvenokteH| यथा दुष्टादृष्टवशगस्य पुंसो धनं भूमध्यन्यस्तं स्वायत्तमपि महाभूतैः स्वायत्तं विधायाधोऽधः क्षिप्यते, यथा वा महालोहभारो वहन्तं पुमांसं पंकाकुलभूमावधोऽधः क्षिपति, यथा वा सागरादिजलं तरीतुकाममपि पुमांसं कण्ठबद्धा शिलाऽधोऽधः प्रक्षिपति तथैतन्मिथ्यात्वं परिशील्यमानं सकलजीवानां सप्तनरकरूपामधोगतिमेव दत्ते, नान्यत्किमपि, तेन तद्वर्जनमेव श्रेयस्करमात्मनः, परेषामपि तेन मिथ्यात्वारोपणोपदेशोऽपि न दातव्यः । यश्च गृहकुटुम्बमध्ये मुख्यः प्रवर्तकः सन्नपरेषां मिथ्यात्वरोपणं कुर्यात्, न स तेषां हितकारी आत्मनश्चापि । यतः - "जो गिहकुटुंबसामी, संतो मिच्छत्तरोवणं कुणै । तेण सयलो वि वंसो, पक्खित्तो भवसमुद्दम्मि ॥36॥"[स्म्य्क्त्व्र्ह्स्य्प्र्क्र्न्न्-34] 26. सावद्ययोगमेकं मिथ्यात्वमेकमेव अज्ञानम् । परिवर्जयन् गुप्तः रक्षामि महाव्रतानि पञ्चानि । / 27. मिथ्यात्वं प्रत्याख्यामि । 28. यो गृहकुटुम्बस्वामी सन् मिथ्यात्वरोपणं करोति । तेन सकलोऽपि वंशः प्रक्षिप्तो भवसमुद्रे । / Page #88 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह ~ मिथ्यात्वमूढाः केचन जीवाः प्रायो बहुशोऽपि नानाविधोपदेशरचनाभिर्बोध्यमाना अपि न प्रतिबोधमाप्नुवन्ति कथमपि । यदुक्तम् - "अणुसिट्ठा य बहुविहं मिच्छद्दिट्ठी य जे नरा अहमा । बद्धनिकाइअकम्मा सुणंति धम्मं न य करंति । / 37 / / " [उपदेशमाला-215] मिथ्यात्वग्रस्तानां चक्रवर्तिपदव्यपि न श्रेयस्करी । यतः कलिकालसर्वज्ञबिरुदभृत्प्रभुश्रीहेमचन्द्रसूरिज्ञापितपूर्वभवसम्बन्धेन श्रीकुमारपालराज्ञा श्रीसम्यक्त्वमूलश्रीजिनधर्मार्थिना श्रीजिनवन्दनप्रार्थनावसरे प्रोक्तम् - "जिनधर्मविनिर्मुक्तो, मा भूवं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि, जिनधर्माधिवासितः । / 38 / / [योगशास्त्र-3/140] सर्वेऽप्यतिचारा मनोवचःकायकृताः प्रतिक्रमणीयतयोक्तास्तथाऽपि मुख्यतया चतुर्णामेव प्रतिक्रमणतयोक्तेः श्रीआवश्यके प्रतिक्रमणसंग्रहिण्याम् - "मिच्छत्तपडिक्कमणं तहेव असंजमे पडिक्कमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं । / 39 / / संसारपडिक्कमणं चउब्विहं होइ आणुपुब्बीए । भावपडिक्कमणं पुण तिविहं तिविहेण नायव्वं । / 40 / / मिच्छत्ताइ न गच्छइ न य गच्छावेइ नाणुजाणेइ । - जं मणवयकाएहिं तं भणि भावपडिक्कमणं । / 41 / / " [आवश्यकनियुक्ति-1250, 1251, वृत्ति] 31 29. अनुशिष्टाश्च बहुविधं मिथ्यादृष्टयश्च ये नरा अधमाः । बद्धनिकाचितकर्माणः शृण्वन्ति धर्मं न च कुर्वन्ति । / 30. मिथ्यात्वप्रतिक्रमणं तथैवासंयमे प्रतिक्रमणम् । कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् । / 31. संसारप्रतिक्रमणं चतुर्विधं भवत्यानुपूर्व्या । भावप्रतिक्रमणं पुनस्त्रिविधं त्रिविधेन ज्ञातव्यम् । / 32. मिथ्यात्वादि न गच्छति न च गमयति नानुजाणति । यद् मनवचनकायैस्तद् भणितं भावप्रतिक्रमणम् । / Page #89 -------------------------------------------------------------------------- ________________ 30 भो भव्याः ! विलोक्यतां मिथ्यात्वमहादोषस्यैकस्यैव प्रबलबलवत्ताम् । यथैकेनैव प्रचण्डसुभटेन महौजस्विना तेजस्विना दुर्धर्ष - स्कन्धबलभृता बहुतुरग-मातङ्ग- पत्तिदलकलितोऽपि भूपालो निरुध्यते तथैकेनैव मिथ्यात्वदोषेण ज्ञान-दर्शन- चारित्र - दानशील-तपो-भावनादिसाध्याऽनन्तज्ञान-दर्शन- सुख-वीर्यमयी सिद्धिरागच्छन्ती हेलयैव निरुध्यते । 'मन्नह जिणाण आणं' स्वाध्यायः 33 "अंतिमकोडाकोडीइ, सव्वकम्माण आउवज्जाणं । पलिआसंखिज्जैमे, भागे खीणे हवै गंठी । / 42 / / 34 गंठित्ति सुदुब्भेओ, कक्खड - घण - रूढ - गूढगंठि व्व । जीवाण कम्मजणिओ, घणराग-द्दोसपरिणामो ॥43॥ " [वि. भा. - 1994, 1195,] 35 "इत्तिअरूवं च इमे पत्ता, सव्वे अणंतसो जीवा । किं तु औन्ना पुणरवि, परिवडिऊणं गया मूले । / 44 / / 36 बद्धा (बंधिउं ?) उक्कोसठिई, कम्माण पुणो वि संकिलट्ठेहिं । भमिहं (हिं ? ) ति भवमभव्वा, एवं पुरओ वि सयकालं । / 45 / / " यद् बहुशोऽप्यनन्तशोऽपि इतीमं ग्रन्थिं यथाप्रवृत्तिकरणेन कर्म क्षपयित्वा जीवाः समागच्छन्ति, ततश्च मिथ्यात्वप्राबल्यात्प्रतिनिवृत्ताः सिद्धिपुर्यगोचरा भवन्ति । अनादिकालपरिचितमागामिकालसुखधर्मप्रत्यूहविधाय्यपि गुर्वादिभिस्त्याजिना अपि कथमपि न त्यजन्ति जीवाः । आजन्मावधिमहादारिद्रबलप्राप्तद्रमकखपरमिव । 33. अन्त्यकोटीकोट्याः सर्वकर्माणामायुर्वर्जानाम् । पल्यासंख्याततमे भागे क्षीणे भवति ग्रन्थिः । / 34. ग्रन्थिरिति सुदुर्भेदः कर्कश - घन - रूढ - गूढग्रन्थिरिव । जीवानां कर्मजनितो घनरागद्वेषपरिणामः । / 35. एतावद् रूपं च इमे प्राप्ताः सर्वेऽनन्तशो जीवाः । किन्तु अपुण्याः पुनरपि परिपत्य गता मूले । / 36. बद्ध्वा उत्कृष्टस्थितीः, कर्माणां पुनरपि संक्लिष्टैः । भमिष्यन्ति भवमभव्याः, एवं पुरतोऽपि सदाकालः । / Page #90 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह wwwmmmm 31 यदुक्तम् - "जह चयै चक्कवट्टी, पवित्थरं तत्तिअं मुहुत्तेण । न चयै तहा अहन्नो, दुब्बुद्धी खप्परं दमओ ॥46॥"|updeshmaalaa - 173/ अथ मिथ्यात्वलक्षणं किम् ? "अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात् । / 47 / / " योगशास्त्र-2/3] मिथ्यात्वग्रस्तजीवस्याप्येतानि चिह्नानि ज्ञेयानि बाह्यानि । अतिकठिनता-1, निर्ध्वंसता-2, निर्विवेकिता-3, निरुपकारितादि-4 / केचन मौग्ध्यादपरिचिताश्रुतश्रीजिनागमा निजमनस्येवं जानतेऽपरेषां मिथ्यात्वोदयः, न साधूनामिति तन्निरासाय श्रीगौतमपृष्टो भगवान् श्रीवर्धमानस्वामी प्राह - अत्थि णं भंते ! समणा वि निग्गंथा कंखामोहणिज्जं कम्मं वेअंति ?, हंता, अत्थि । कह णं भंते ! समणा निग्गंथा कंखामोहणिज्जं कम्मं वेअंति ? गोयमा ! तेहिं तेहिं नाणंतरेहिं, दरिसणंतरेहि, चरित्तंतरेहि, [लिंगंतरेहिं], पवयणंतरेहिं, पावयणंतरेहि, कप्पंतरेहिं, मग्गंतरेहिं, मयंतरेहि, भंगंतरेहिं, णयंतरेहिं, णिअमंतरेहिं, पमाणंतरेहिं, संकिआ, कंखिआ, वितिकिच्छिआ, भेयसमावन्ना, कलुससमावन्ना, एवं खलु समणा निग्गंथा कंखामोहणिज्ज कम्मं वेअंति । / 48 / / " 38 [विवाहपन्नत्ति-1/3/37] 37. यथा त्यजति चक्रवर्ती प्रविस्तरं तावन्तं मुहूर्तेन । न त्यजति तथाऽधन्यो दुर्बुद्धिः कर्परं द्रमकः । / 38. अस्ति भन्ते । श्रमणा अपि निर्ग्रन्थाः काङ्क्षामोहनीयं कर्म वेदयन्ति ? हन्त, अस्ति । कथं भन्ते । श्रमणा निर्ग्रन्थाः काङ्क्षामोहनीयं कर्म वेदयन्ति ? गौतम । तेस्तैः ज्ञानान्तरैः, दर्शनान्तरैः, चारित्रान्तरैः, लिङ्गान्तरैः, प्रवचनान्तरैः, प्रावचना [प्रावचनिकान्तरैः, कल्पान्तरैः, मार्गन्तरैः, मतान्तरैः, नयान्तरैः, नियमान्तरः, प्रमाणान्तरैः शङ्किताः, काङ्क्षिताः, विचिकित्सिताः, भेदसमापन्नाः, कलुषसमापन्ना एवं खलु श्रमणा निर्ग्रन्थाः काङ्क्षामोहनीयं karma vedayanti / Page #91 -------------------------------------------------------------------------- ________________ 32 mom womrammarwarmarammar.mar 'mannaha जिणाण आण' स्वाध्यायः 39 अत्र मिथ्यात्वोपरिजमालिसम्बन्धः श्रीभगवतीप्रसिद्धः - तस्स णं माहणकुंडग्गामस्स नगरस्स पच्चित्थिमे णं एत्थ णं खत्तियकुंडग्गामे नामं नगरे होत्था वण्णओ, तत्थ णं खत्तियकुंडग्गामे नयरे जमाली नाम खत्तियकुमारे परिवसति अड्डे दित्ते जाव अपरिभूते उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसतिबद्धेहिं नाडएहिं णाणाविहवरतरुणीसंपउत्तेहिं उवनच्चिज्जमाणे उवनच्चिज्जमाणे, उवगिज्जमाणे उवगिज्जमाणे, उवलालिज्जमाणे उवलालिज्जमाणे पाउस-वासारत्त-सरद-हेमंत-वसंत-गिम्ह-पज्जंते छप्पि उऊ जहाविभवेणं माणेमाणे कालं गालेमाणे इढे सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोगे पच्चणुब्भवमाणे विहरै । तते णं खत्तियकुंडग्गामे नगरे सिंघाडगतियचउक्कचच्चर जाव बहुजणसद्दे इ वा जहा उववातिए जाव एवं पण्णवेति एवं परूवेइ-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आदिगरे जाव सव्वण्णू सव्वदरिसी माहणकुंडग्गामस्स नगरस्स बहिया बहुसालए चेइए अहापडिरूवं जाव विहरै, तं महप्फलं खलु देवाणुप्पिया ! तहारूवाणं अरहंताणं भगवंताणं जहा उववाइए जाव एगाभिमुहे खत्तियकुंडग्गामं नगरं मझमझेणं निग्गच्छंति, निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेइए, एवं जहा उववाइए जाव तिविहाए पज्जुवासणाए पज्जुवासंति । 1. अयं कथानके 'ग्गाम' स्थाने 'ग्राम', 'न्न' स्थाने 'पण', 'न' स्थाने 'Na''e' स्थाने 'ते','इ' स्थाने 'ति', 'या' स्थाने 'आ' हस्तप्रतौ । 2. 'फुट्टमाणेहिं ति अतिरभसाऽऽस्फालनात्स्फुटद्भिरिव विदलद्भिरिवेत्यर्थः । 3. 'उवनच्चिज्जमाणेऽत्ति उपनृत्यमानः तमुपश्रित्य नर्तनात् 'उवगिज्जमाणेऽत्ति तद्गुणगानात् 'उवलालिज्जमाणेऽत्ति उपलाल्यमान इप्सितार्थसम्पादनात् । 39. तस्य माहनकण्डग्रामस्य नगरस्य पाश्चात्ये अत्र क्षत्रियकण्डग्रामः नाम नगरमासीत वर्णकः । तत्र क्षत्रियकण्डग्रामे नगरे जमालिः नाम क्षत्रियकुमारः परिवसति आढ्यः दीप्तः यावत् अपरिभूतः, उपरि प्रासादवरगतः स्फुटद्भिः मृदङ्गमस्तकः द्वात्रिंशद्बद्धैः नाटकैः नानाविध-वरतरुणीसम्प्रयुक्तैः उपनृत्यमानः उपनृत्यमानः, उपगीयमानः उपगीयमानः, उपलाल्यमानः उपलाल्यमानः, प्रावृट्-वर्षारात्र-शरद-हेमन्त-वसन्त-ग्रीष्मपर्यन्तान् षडपि ऋतून यथाविभवेन मानयन्, कालं गालयन्, इष्टान् शब्द-स्पर्श-रस-रूप-गन्धान् पञ्चविधान् मानुष्यकान् कामभोगान् प्रत्यनुभवन् विहरति । 40. ततः क्षत्रियकुण्डग्रामे नगरे शृङ्गाटकत्रिक-चतुष्क-चत्वरः यावत् बहुजनशब्दः इति वा यथा औपपातिके यावत् एवं प्रज्ञापयति, एवं प्ररूपयति, एवं खलु देवानुप्रियाः ! श्रमणः भगवान् महावीरः आदिकरः यावत् सर्वज्ञः सर्वदर्शी माहनकुण्डग्रामस्य नगरस्य बहिः बहुशालके चैत्ये यथाप्रतिरूपं यावत् विहरति । तत् महत्फलं खलु देवानुप्रियाः ! तथारूपाणां अर्हतां भगवतां यथा औपपातिके यावत् एकाभिमुखाः क्षत्रियकुण्डग्रामं नगरं मध्यं मध्येन निर्गच्छन्ति, निर्गत्य यत्रैव माहनकुण्डग्रामः नगरं यत्रैव बहुशालकं चैत्यम्, एवं यथा औपपातिके यावत् त्रिविधया पर्युपासनया पर्युपासते । Page #92 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह 41 "तते णं तस्स जमालिस्स खत्तियकुमारस्स तं महया जणसद्दं वा जाव जणसन्निवायं वा सुणमाणस वा पासमाणस्स वा अयमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - किण्णं अज्ज खत्तियकुंडग्गामे नगरे इंदमहे इ वा, खंदमहे इ वा, मुगुंदमहे इ वा, णागमहे इ वा, जक्खमहे इवा, भूयम इवा, कूवम इवा, तडागमहे इ वा, नईमहे इ वा, दहमहे इ वा, पव्वयमहे इ वा, रुक्खमहे इ वा, चेइयमहे इवा, थूभमहे इ वा, जण्णं एते बहवे उग्गा, भोगा, राइण्णा, इक्खागा, णाया, कोरव्वा, खत्तिया, खत्तियपुत्ता, भडा, भडपुत्ता जहा उववाइए जाव सत्थवाहप्पभीए ण्हाया कयबलिकम्मा जहा उववाइ जाव निग्गच्छंति ?, एवं संपेहेइ, एवं संपेहित्ता कंचुइज्जपुरिसं सद्दावेति, कंचुइज्जपुरिसं सद्दावैत्ता एवं वदासी-किण्णं देवाणुप्पिया ! अज्ज खत्तियकुंडग्गामे नगरे इंदमहे इ वा जाव निग्गच्छंति ?, 33 तते णं से कंचुइज्जपुरिसे जमालिणा खत्तियकुमारेणं एवं वृत्ते समाणे हट्टतुट्ठे समणस्स भगवओ महावीरस्स आगमणगहियविणिच्छए करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जमालिं खत्तियकुमारं जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वयासी- णो खलु देवाणुप्पिया ! अज्ज खत्तियकुंडग्गामे नयरे इंदमहे इ वा जाव निग्गच्छंति । एवं खलु देवाणुप्पिया ! अज्ज समणे भगवं महावीरे आदिगरे जाव सव्वण्णू सव्वदरिसी माहणकुंडग्गामस्स नयरस्स बहिया बहुसालए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं एते बहवे उग्गा, भोगा जाव अप्पेगैया वंदणवत्तियं जाव निग्गच्छंति । 41. ततः तस्य जमालेः क्षत्रियकुमारस्य तं महज्जनशब्दं वा यावत् जनसन्निपातं वा श्रृण्वतः वा पश्यतः वा अयमेतद्रूपः आध्यात्मिकः चिन्तितः प्रार्थितः मनोगतः संकल्पः समुदपद्यत - किमद्य क्षत्रियकुण्डग्रामे नगरे इन्द्रमहः इति वा, स्कंदमहः इति वा, मुकुन्दमहः इति वा, नागमहः इति वा, यक्षमहः इति वा, भूतमहः इति वा, कूपमहः इति वा, तडागमहः इति वा, नदीमहः इति वा, द्रहमहः इति वा, पर्वतमहः इति वा, रूक्षमहः इति वा, चैत्यमहः इति वा, स्तूपमहः इति वा, यत् एते बहवः उग्राः, भोगाः, राजन्याः, इक्ष्वाकाः, नागाः, कौरव्याः, क्षत्रियाः, क्षत्रियपुत्राः, भटाः, भटपुत्राः यथा औपपातिके यावत् सार्थवाहप्रभृतयः स्नाताः कृतबलिकर्माणः यथा औपपातिके यावत् निर्गच्छन्ति ? एवं सम्प्रेक्षते, एवं सम्प्रेक्ष्य कञ्चकिपुरुषं शब्दयति, कञ्चकिपुरुषं शब्दयित्वा एवमवादीत्- किं देवानुप्रिया ! अद्य क्षत्रियकुण्डग्रामे नगरे इन्द्रमहः इति वा यावत् निर्गच्छन्ति ? 42. ततः स कञ्चुकिपुरुषः जमालिना क्षत्रियकुमारेण एवं उक्ते सति हृष्टतुष्टः श्रमणस्य भगवतः महावीरस्य आगमनगृहीतविनिश्चयः करतलपरिगृहीतं दशनखं शिरसावर्त्तं मस्तके अञ्जलिं कृत्वा जमालि क्षत्रियकुमारं जयेन विजयेन वर्धापयति, वर्धापयित्वा एवं अवादीत् - भो खलु देवानुप्रिय ! अद्य क्षत्रियकुण्डग्रामे नगरे इन्द्रमहः इति वा यावत् निर्गच्छन्ति । एवं खलु देवानुप्रिय ! अद्य श्रमणः भगवान् महावीरः आदिकरः यावत् सर्वज्ञः सर्वदर्शी माहनकुण्डग्रामस्य नगरस्य बहिः बहुशालके चैत्ये यथाप्रतिरूपं अवग्रहं अवगृह्य संयमेन तपसा आत्मानं भावयन् विहरति, ततः एते बहवः उग्राः, भोगाः यावत् अल्पगत्या वन्दनप्रत्ययं यावत् निर्गच्छन्ति । Page #93 -------------------------------------------------------------------------- ________________ 34 म्म्म्म्म्म् wmorrrrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः तते णं से जमालि य खत्तियकुमारे कंचुइज्जपुरिसस्स अंतिए एयमटुं सोचा निसम्म हट्ठतुढे0 कोडुंबियपुरिसे सद्दावेइ कोडुंबियपुरिसे सद्दावैत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! चाउग्घंट आसरहं जुत्तामेव उवट्ठवेह उवद्ववेत्ता मम एयमाणत्तियं पच्चप्पिणह । तते णं ते कोडुंबियपुरिसा जमालिणा खत्तियकुमारेणं एवं वुत्ता समाणा जाव पच्चप्पिणंति । तते णं से जमालियखत्तियकुमारे जेणेव मज्जणघरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता हाए कयबलिकम्मे जहा उववाइए परिसावनओ तहा भाणियवं जाव चंदणाकिन्नगायसरीरे सव्वालंकारविभूसिए मज्जणघराओ पडिनिक्खमै, मज्जणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला, जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता चाउग्घंट आसरहं दुरूहेइ cAu0 2 दुरुहित्ता सकोरिंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं, महया "भडचडकरपहकरवंदपरिक्खित्ते खत्तियकुंडग्गामं नगरं मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ, तेणेव उवागच्छित्ता तुरए निगिण्हेइ, तुरए निगिण्हेत्ता रहं ठवेइ, रहं ठवेत्ता रहाओ पच्चोरुहति, रहाओ पञ्चोरुहित्ता पुप्फतंबोलाउहमादीयं वाणहाओ य विसज्जेइ, विसज्जेत्ता एगसाडियं उत्तरासंगं करेइ, उत्तरासंगं करेत्ता आयंते चोक्खे परमसुइब्भूए अंजलिमौलियहत्थे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 तिक्खुत्तो 2 जाव तिविहाए पज्जुवासणाए पज्जुवासइ । 4. भटानां प्राकृतत्वान्महाभटानां वा 'caDagara'tti चटकरवन्तो-विस्तरवन्तः 'पहकर 'त्ति समूहास्तेषां यद्वन्दं तेन परिक्षिप्तो यः स तथा । 5. 'आयंते त्ति शौचार्थं कृतजलस्पर्शः 'चोक्खेऽत्ति आचमनादपनीताशुचिद्रव्यः । 43. ततः स जमालिः च क्षत्रियकुमारः कचकिपुरुषस्य अन्तिकं एतदर्थं श्रुत्वा निशम्य हृष्टतुष्टः0 कौटुम्बिकपुरुषान् शब्दयति, कौटुम्बिकपुरुषान् शब्दयित्वा एवं अवादीत् - क्षिप्रमेव भो देवानुप्रियाः ! चतुर्घण्टं अश्वरथं युक्तमेव उपस्थापयथ उपस्थाप्य मां एतां आज्ञप्तिकां प्रत्यर्पयथ । ततः ते कौटुम्बिकपुरुषाः जमालिना क्षत्रियकुमारेण एवं उक्ताः सन्तः यावत् प्रत्यर्पयन्ति । ततः स जमालिः क्षत्रियकुमारः यत्रैव मज्जनगृहं तत्रैव उपागच्छति, तत्रैव उपागम्य स्नातः कृतबलिकर्मा यथा औपपातिके परिसामान्यतस्तथा भणितव्यं यावत् चन्दनाकिर्णगात्रशरीरः सर्वालङ्कारविभूषितः मजनगृहात् प्रतिनिष्क्राम्यति, मजनगृहात् प्रतिनिष्क्रम्य यत्रैव बाहिरिका उपस्थानशाला, यत्रैव चतुर्घण्टः अश्वरथः तत्रैव उपागच्छति, तत्रैव उपागम्य चतुर्घण्टं अश्वरथं आरोहति, चतु0 आरुह्य सकोरेण्टमाल्यदाम्ना छत्रेण धार्यमाणेन महाभट - 'चडकर' 'pahakara'vRndaparikSiptaH क्षत्रियकुण्डग्राम नगरं मध्यंमध्येन निर्गच्छति, निर्गत्य यत्रैव माहनकुण्डग्रामः नगरं यत्रैव बहुशालकं चैत्यं तत्रैव उपागच्छति, तत्रैव उपागम्य तुरगान् निगृह्णति, तुरगान् निगृह्य रथं स्थापयति, रथं स्थापयित्वा रथात् प्रत्यारोहति, रथात् प्रत्यारुह्य पुष्यताम्बूलायुधादिकं उपानहः च विसृजति, विसृज्य एकशाटिकं उत्तरासङ्गं करोति, उत्तरासङ्गं कृत्वा आचान्तः चोक्षः परमशुचीभूतः अञ्जलिमुकुलितहस्तः यत्रैव श्रमणः भगवान् महावीरः तत्रैव उपागच्छति, तत्रैव उपागम्य श्रमणं भगवन्तं महावीरं त्रिः आदक्षिणप्रदक्षिणां करोति, कृत्वा त्रिः 2 यावत् त्रिविधया पर्युपासनया पर्युपास्ते । Page #94 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह 44 ततेणंसमणेभगवं महावीरंजमालिस्सखत्तियकुमारस्सतीसे यमहतिमहालियाए इसिपरिसाए जाव धम्मकहा जाव परिसापडिगया |त्तेन्न्ण्तेज्माली खत्तियकुमारे समणस्स भगवओमहावीरस्स अंतिए धम्म सोच्चानिसम्म हट्ट जाव उट्ठाए उढेइ, उट्ठाए उद्वेत्तासमणंभगवंमहावीरं तिक्खुत्तोजावनमंसित्ता एवंवयासीसद्दहामिणंभंते ! निग्गंथंपावयणं, पत्तयामिणंभंते ! निग्गंथंपावयणं, रोएमिणं भंते ! निग्गंथंपावयणं, अब्भुढेमिणंभंते ! निग्गंथपावयणं, एवमेयं भंते!तहमेयंभंते ! अवितहमेयं भंते ! असंदिद्धमेयंभंते ! जाव से jaheyaM'tujhevadaha, जनवरं-देवाणुप्पिया! अम्मापियरोआपुच्छामि |तेन्न्ण् अहं देवाणुप्पियाणं अंतियं मुंडे भवित्ता अगाराओ अणगारियंपव्वयामि, अहासुहं देवाणुप्पिया !मापडिबंधं (सूत्रं 383) / / तए णं से जमाली खत्तियकुमारे समणेणं भगवता महावीरेणं एवं वुत्ते समाणे हद्वतुढे समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता तमेव चाउग्घंटे आसरहं दुरूहेइ दुरूहित्ता समणस्स भगवओ महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिनिक्खमै पडिनिक्खमित्ता सकोरिटमल्लदामेण छत्तेण जावधरिज्जमाणेणं महयाभडचडगर-पहकरवंद-परिक्खित्ते जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छति, तेणेव उवागच्छित्ता खत्तियकुंडग्गामं णगरं मझमज्झेणं जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति, तेणेव उवागच्छित्ता तुरए निगिण्हइ, तुरए निगिण्हित्ता रहं ठवेइ रहं ठवेत्ता रहाओ पच्चोरुहै, रहाओ पच्चोरुहित्ता जेणेव अभिंतरिया उवट्ठाणसाला, जेणेव अम्मापियरो तेणेव उवागच्छइ, तेणेव उवागच्छित्ता 6. 'दूहति दूहित्ता' हस्त । 7. 'मल्लदामेण छत्तेण' मुद्रितभगवत्यां नास्ति । 44. ततः श्रमणः भगवान् महावीरः जमालेः क्षत्रियकुमारस्य तस्यां च महामहत्यां ऋषिपरिषदि यावत् धर्मकथा परिषद् प्रतिगता । ततः स जमालिः क्षत्रियकुमारः श्रमणस्य महावीरस्य अन्तिके धर्मं श्रुत्वा निशम्य हृष्टः यावत् उत्थया उत्तिष्ठति, उत्थाय श्रमणं भगवन्तं महावीरं त्रिः आदक्षिणप्रदक्षिणां करोति यावत् नमस्यित्वा एवमवादीत् - श्रद्दधामि भदन्त ! नैर्ग्रन्थं प्रवचनम्, प्रत्येमि भदन्त ! नैर्ग्रन्थं प्रवचनम्, रोचयामि भदन्त ! नैर्ग्रन्थं प्रवचनम्, अभ्युत्तिष्ठामि भदन्त ! नैर्ग्रन्थे प्रवचने, एवमेतद् भदन्त ! तथैतद् भदन्त ! अवितथमेतद् भदन्त ! असंदिग्धमेतद् भदन्त ! यावत् स यथेदं यूयं वदथ, यत् नवरं - देवानुप्रियाः ! अम्बापितरौ आपृच्छामि, ततः अहं देवानुप्रियाणां अन्तिकं मुण्डः भूत्वा अगाराद् अनगारतां प्रव्रजामि । यथासुखं देवानुप्रिय ! मा प्रतिबन्धम् । 45. ततः स जमालिः क्षत्रियकुमारः श्रमणेन भगवता महावीरेण एवम् उक्ते सति हृष्टतुष्टः श्रमणं भगवन्तं महावीरं त्रिः यावत् नमस्यित्वा तम् एव चतुर्घण्टम् अश्वरथम् आरोहति, आरुह्य श्रमणस्य भगवतः महावीरस्य अन्तिकाद् बहुशालकाद् चैत्याद् प्रतिनिष्कामति, प्रतिनिष्क्रम्य सकोरेण्टमाल्यदाम्ना छत्रेण यावत् धार्यमाणेन mahAbhaTa'caDakara' 'पहकर' वृन्दपरिक्षिप्तः, यत्रैव क्षत्रियकुण्डग्रामं नगरं तत्रैव उपागच्छति, तत्रैव उपागम्य क्षत्रियकुण्डग्रामं नगरं मध्यमध्येन यत्रैव स्वकं गृहं यत्रैव बाहिरिका उपस्थानशाला तत्रैव उपागच्छति, उपागम्य तुरगान् निगृह्णाति, तुरगान निगृह्य रथं स्थापयति, स्थापयित्वा रथात् प्रत्यारोहति, प्रत्यारुह्य यत्रैव आभ्यन्तरिकी उपस्थानशाला यत्रैव अम्बापितरौ तत्रैव उपागच्छति, तत्रैव उपागम्य अम्बापितरौ जयेन विजयेन वर्द्धयति, वर्द्धयित्वा एवम् अवादीत्-एवं खलु अम्बतात ! मया श्रमणस्य भगवतः महावीरस्य अन्तिकं धर्मः निशान्तः सः अपि च मया धर्मः इष्टः, प्रतीष्टः, अभिरुचितः । ततः तं जमालिं क्षत्रियकुमारं अम्बापितरौ एवम् अवादीत्-धन्योऽसि त्वं जात ! कृतार्थोऽसि त्वं जात ! कृतपुण्योऽसि त्वं जात ! कृतलक्षणोऽसि त्वं जात ! यत् त्वया श्रमणस्य भगवतः महावीरस्य अन्तिकं धर्मः निशान्तः, सः अपि च त्वया धर्मः इष्टः, प्रतीष्टः, अभिरुचितः । Page #95 -------------------------------------------------------------------------- ________________ www.mar 'मन्नह जिणाण आणं' स्वाध्यायः अम्मापियरो जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वदासी-एवं खलु अम्मताओ ! मए समणस्स भगवओ महावीरस्स अंतियं धम्मे णिसंते, से वि य मे धम्मे इच्छिए, पडिच्छिए, अभिरुइए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वदासी-धन्ने सि णं तुमं जाया ! कयत्थे सि णं तुमं जाया ! कयपुन्ने सि णं तुमं जाया! कयलक्खणे सि णं तुमं जाया ! जन्नं तुमे समणस्स भगवओ महावीरस्स अंतिय धम्मे निसंते, से वि य ते धम्मे इच्छिए, पडिच्छिए, अभिरुइए । तए णं से जमाली खत्तियकुमारे अम्मापियरो दोच्चं पि एवं वदासी-एवं खलु मए अम्मताओ ! समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते, जाव अभिरुइए । तए णं अहं अम्मताओ ! संसारभउब्बिग्गे भीए जम्मजरामरणेणं तं इच्छामि णं अम्मताओ ! तुज्झेहिं अब्भणुनाए समाणे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अणगारियं पव्वैत्तए । तए णं सा जमालिस्स खत्तियकुमारस्स माता तं अणिटुं अकंतं अप्पियं अमणुन्नं अमणामं असुयपुठ्वं गिरं सोच्चा निसम्म सेयागयरोमकूवपगलंतविलीणगत्ता, सोगभरपवेवियंगमंगी नित्तेया दीणविमणवयणा, करयलमलियब्व कमलमाला, तक्खणओलुग्गदुब्बलसरीरलायनसुन्ननिच्छाया, गयसिरीया पसिढिलभूसणपडंत खुण्णियसंचुन्नियधवलवलयपब्भट्ठउत्तरिज्जा, मुच्छावसणट्ठचेतगुरुई, सुकुमालविकिनकेसहत्था, परसुणियत्त 8. 'जम्ममरणमरणेणं' हस्त0 / 9. 'khuniya'tti भूमिपतनात् प्रदेशान्तरेषु नमितानि संचूर्णितानि च-भग्नानि कानि कानिचिद्धवलवलयानि-तथाविधकटकानि यस्याः सा तथा । 10. sukumAlavikinakesahatya'tti सुकुमार:-स्वरूपेण विकीर्णो व्याकुलचित्ततया केशहस्तो-धम्मिल्लो यस्याः सा तथा सुकुमाला वा विकीर्णाः केशा हस्तौ च यस्याः सा तथा । 46. ततः सः जमालिः क्षत्रियकुमारः अम्बापितरौ द्वितीयम् अपि एवम् अवादीत्-एवं खलु मया अम्बतात ! श्रमणस्य भगवतः महावीरस्य अन्तिकं धर्मः निशान्तः यावत् अभिरुचितः । ततः अहं अम्बतात ! संसारभयोद्विग्न: भीत: जन्म-जरा-मरणेन, तत् इच्छामि अम्बतात ! युवाभ्याम् अभ्यनुज्ञातः सन् श्रमणस्य भगवतः महावीरस्य अन्तिकं मुण्डः भूत्वा अगाराद् अनगारितां प्रव्रजितुम् । ततः सा जमालेः क्षत्रियकुमारस्य माता ताम् अनिष्टाम् अकान्ताम् अप्रियाम् अमनोज्ञाम् अवनामाम्' अश्रुतपूर्वां गिरं श्रुत्वा निशम्य स्वेदागतरोमकूपप्रगलत्-विलीनगात्रा, शोकभरप्रवेपिताङ्गाङ्गी निस्तेजा दीनविमनवदना, करतलमलिता इव कमलमाला, तत्क्षणावरुग्णदुर्बलशरीरलावण्यशून्यनिश्छाया, गतश्रीका प्रशिथिलभूषणपतत्-'खुण्णिय' संचूर्णित-धवलवलय-प्रभ्रष्टोत्तरीया, मूर्छावशनष्टचेतःगुर्वी, सुकुमारविकीर्ण-केश-हस्ता, परशुनिकृता इव चम्पकलता, निवृतमह इव इन्द्रयष्टिः, विमुक्तसन्धि-बन्धनाकुट्टिमतलेधस इति स्र्वान्ग्ग्ःनिप्तिता|त्त्ः सा जमालेः क्षत्रियकुमारस्य माता ससम्भ्रमापवर्तितया त्वरितं काञ्चनभृङ्गारमुखविनिर्गत - शीतलविमलजलधारापरिषिच्यमान-निर्वापितगात्रयष्टिः उत्क्षेपक - तालवृन्त - वीजनकजनितवातेन, स्पृशता अन्तःपुरपरिजनेन आश्वासिता सती रुदती क्रन्दती शोकमाना विलपती जमालिं क्षत्रियकुमारम् एवम् अवादीत्-त्वम् असि जातः ! अस्माकम् एकः पुत्रः इष्टः कान्तः प्रियः मनोज्ञः 'मणामे' स्थैर्यः वैश्वासिकः सम्मतः बहुमतः अनुमतः भाण्डकरण्डकसमानः रत्नः रत्नभूतः जीवितोत्सविकः हृदयानन्दिजनकः उदम्बरपष्पम इव दर्लभः श्रवणे, किमङ पनः दर्शने ? तत नो खल जात । आवाम इच्छावः तव क्षणमपि विप्रयोगं तत् आस्व तावत् जात ! यावत् तावत् आवां जीवावः ततः पश्चात् आवयोः कालगतयोः सतोः परिणतवयसि वर्धित-कुलवंशतन्तुकायें निरवकांक्षे-श्रमणस्य भगवतः महावीरस्य अन्तिकं मण्डः भत्वा अगाराद अनगारितां प्रव्रजिष्यसि । Page #96 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह व्व चंपगलया, निव्वत्तमहे ब्व इंदलट्ठी, विमुक्कसंधिबंधणा कोट्टिमतलंसि धसत्ति सव्वंगेहिं संनिवडिया । तए णं सा जमालिस्स खत्तियकुमारस्स माया ससंभमोयत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलविमलजलधारापरिसिंचमाणनिव्ववियगायलट्ठी, उक्खेवयतालियंटवीयणगजणियवाएणं, सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलवमाणी जमालिं खत्तियकुमारं एवं वयासी-तुमं सि णं जाया! अम्हं एगे पुत्ते इटे कंते पिए मणुने मणामे थेज्जे वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणब्भूए जीविऊसविए हिययानंदिजणणे उंबरपुष्पं पिव दुल्लभे सवणयाए, किमंग ! पुण पासणयाए ? तं नो खलु जाया ! अम्हे इच्छामो तुझं खणमवि विप्पओगं, तं अच्छाहि ताव जाया ! जाव ताव अम्हे जीवामो तओ पच्छा अम्हेहिं कालगएहिं समाणेहिं परिणयवए वड्डियकुलवंसतंतुकज्जंमि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वैहिसि । . तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहा विणं तं अम्मताओ ! जण्णं तुझे मम एवं वदह तुमंसि णं जाया ! अम्हं एगे पुत्ते इढे कंते तं चेव जाव पव्वैहिसि, एवं खलु अम्मताओ ! माणुस्सए भवे अणेगजाइ-जरा-मरण-रोग-सारीर-माणसपकामदुक्खवेयण-वसणसतोवद्दवाभिभूए अधुए अणितिए असासए संज्झब्भरागसरिसे जलबुब्बुदसमाणे कुसग्गजलबिंदुसन्निभे सुविणगदंसणोवमे विजुलयाचंचले अणिच्चे सडणपडणविद्धंसणधम्मे, पुल्लिं वा पच्छा वा अवस्सविप्पजहियचे भविस्सइ, से केस णं जाणइ अम्म ! ताओ ! के पुलिं गमणयाए, के पच्छा गमणयाए ? तं इच्छामि णं अम्मताओ ! 11. 'कंते इढे' हस्त0 / 12. 'अधुवेऽत्ति न ध्रुवः-सूर्योदयवन्न प्रतिनियतकालेऽवश्यम्भावी । 'अणितिएऽत्ति इतिशब्दो नियतरूपोपदर्शनपरः ततश्च न विद्यत इति यत्रासावनितिक:-अविद्यमाननियतस्वरूप इत्यर्थः । 13. 'अणिच्चेऽत्ति अथवा प्राग् जीवितपेक्षयाऽनित्यत्व-मुक्तमथ शरीरस्वरूपापेक्षया तदाह-'अणिच्चे' 'सडणपडणविद्धंसणधम्मेऽत्ति शटनं कुष्टादिनाऽङ्गुल्यादेः पतनं बाह्वादेः खङ्गच्छेदादिना विध्वंसनं-क्षयः एत एव धर्मा यस्य स तथा । 47. ततः सः जमालिः क्षत्रियकुमारः अम्बापितरौ एवम् अवादीत्-तथाऽपि तत् अम्बतात ! यत् युवां माम् एवं वदथ:त्वम् असि जात ! अस्माकम् एकः पुत्रः इष्टः कान्तः तत् चैव यावत् प्रव्रजिष्यसि, एवं खलु अम्बतात ! मानुष्यकः भवः अनेकजाति-जरा-मरण-रोग-शारीर-मानसप्रकामदुःखवेदन-व्यसनशतोपद्रवाभिभूतः अध्रुवः अनित्यः अशाश्वतः संध्याभ्ररागसदृशः जलबुद्बुदसमानः कुशाग्रजलबिन्दुसन्निभः स्वप्नदर्शनोपमः विद्युल्लताचञ्चलः अनित्यः शटन - पतन - विध्वंसन-धर्मा, पूर्वं वा पश्चात् वा अवश्यविप्रहातव्यः भविष्यति, सः कः एषः जानाति अम्बतात ! कः पूर्वं गमने, कः पश्चात् गमने ? तत् इच्छामि अम्बतात ! युवाभ्याम् अभ्यनुज्ञातः सन् श्रमणस्य भगवतः महावीरस्य यावत् प्रव्रजितुम् । ततः तं जमालिं क्षत्रियकुमारम् अम्बपितरौ एवम् अवादीत्-इदं च ते जात ! शरीरकं प्रविशिष्टरूपं लक्षण-व्यञ्जन-गुणोपेतम् उत्तमबल-वीर्य-सत्वयुक्तं विज्ञानविचक्षणं ससौभाग्यगुणसमुच्छ्रितम् अभिजातमहत्क्षमविविधव्याधिरोगरहितं, निरुपहत-उदात्त-लष्टं पंचेन्द्रिय-पटुप्रथमयौवनस्थं अनेकोत्तमगुणैः संयुक्तं, तत् अनुभव तावत् यावत् जात ! निजकशरीररूप-सौभाग्य-यौवनगुणान्, ततः पश्चात् अनुभूय निजकशरीररूप-सौभाग्य-यौवन-गुणान् अस्मत्सुकालगतेषु सत्सुपरिणतवयसि वर्द्धितकुलवंशतन्तुकार्ये निरवकाक्षे श्रमणस्य भगवतः महावीरस्य अन्तिकं मुण्डः भूत्वा अगारात् अनगारितां प्रव्रजिष्यसि । / Page #97 -------------------------------------------------------------------------- ________________ 38 म्म्म्म्म् मोमोर्र्र्र्र्र् 'मन्नह जिणाण आणं' स्वाध्यायः तुझेहिं अब्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वैत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमं च ते जाया ! सरीरगं पविसिगुरूवं लक्खणवंजणगुणोववेयं उत्तमबलवीरियसत्तजुत्तं विण्णाणवियक्खणं ससोहग्गगुणसमुस्सियं अभिजायमहक्खमं विविहवाहिरोगरहियं, निरुवहयौदत्तलटुं पंचिंदियपडुपढमजोव्वणत्थं अणेगौत्तमगुणेहिं संजुत्तं, तं अणुहोहि ताव जाव जाया ! नियगसरीररूव-सोहग्ग-जोव्वणगुणे, तओ पच्छा अणुभूय नियगसरीररूव-सोहग्ग-जोव्वणगुणे अम्हेहिं कालगएहिं समाणेहिं परिणयवये वड्डियकुलवंसतंतुकज्जंमि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वैहिसि । तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहा वि णं तं अम्मताओ ! जन्नं तुझे ममं एवं वदह-इमं च णं ते जाया ! सरीरगं तं चेव जाव पव्वैहिसि, एवं खलु अम्मताओ ! माणुस्सगं सरीरं दुक्खाययणं, विविहवाहिसयसंनिकेतं अट्ठियकछुट्ठियं, छिराण्हारुजाल-ओणद्धसंपिणद्धं, मट्टियभंडं व दुब्बलं, असुइसंकिलिलै, अणिद्ववियसव्वकालसंठप्पयं, जराकुणिमजज्जरघरं व सडणपडणविद्धंसणधम्म, पुलिं वा पच्छा वा अवस्सविप्पजहियव्वं भविस्सइ । से केस णं जाणति ? अम्मताओ ! के पुलिं तं चेव जाव पव्वैत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमाओ य ते जाया ! विपुलकुलबालियाओ सरित्तयाओ सरिव्वयाओ सरिसलावन्नरूवजोवणगुणोववेयाओ सरिसएहितो अ कुलेहितो आणिएल्लियाओ कलाकुसलसव्वकाललालियसुहोचियाओ, मद्दवगुण-जुत्तनिउणविणओवयारपंडियवियक्खणाओ, मंजुलमियमहुरभणियविहसियविप्पेक्खियगतिविसालचिट्ठियविसारदाओ, 14. 'अभिजातं-कुलीनं महती क्षमा यत्र तत्तथा' / 15. अस्थिकान्येव काष्ठानि काठिन्यसाधर्म्यात्तेभ्यो यदुत्थितं तत्तथा' / 16. शिरा-नाड्यः 'NhAru'tti स्नायवस्तासां यज्जालं-समूहस्तेनोपनद्धं संपिनद्धं-अत्यर्थं वेष्टितं यत्तत्तथा । 17. सरिव्वयाओ' हस्तः । 48. ततः सः जमालिः क्षत्रियकुमारः अम्बापितरौ एवम् अवादीत्-तथा अपि तत् अम्बतात ! यत् युवां माम् एवं वदथः-इदं च ते जात ! शरीरकं तच्चैव यावत् प्रव्रजिष्यसि, एवं खलु अम्बतात ! मानुष्यकं शरीरं दुक्खायतनं विविधव्याधिशतसंनिकेतम्, अस्थिककाष्ठोत्थितं, शिरा-स्नायुजाल-उपनद्धसंपिनद्धं, मृतिकाभाण्डम् इव दुर्बलम्, अशुचिसंक्लिष्टम्, अनिष्ठापितसर्वकालसंस्थाप्यतां, जरा-कुणप-जर्जर-गृहम् इव शटन-पतन-विध्वंसनधर्माणं, पूर्व वा पश्चात् वा अवश्यविप्रहातव्यं भविष्यति । सः कः एषः जानाति ? अम्बतात ! कः पूर्वं तत् चैव यावत् प्रव्रजितुम् । ततः तं जमालिं क्षत्रियकुमारम् अम्बापितरौ एवम् अवादीत्-इमाः च ते जात ! विपुल-कुलबालिकाः सदृशत्वचः सदृशवयाः सदृशलावण्यरूपयौवनगुणोपेताः सदृशेभ्यश्च कुलेभ्योऽऽनीताः कलाकुशल-सर्वकालललितसुखोचिताः मार्दवगुणयुक्त-निपुणविनयोपचारपण्डित-विचक्षणाः, मञ्जलमितमधुरभणित-विहसितविप्रेक्षित-गति-विलासचेष्टित-विशारदाः, अविकलकुलशीलशालिन्यः विशुद्धकुलवंशसन्तानतन्तुवर्द्धनप्रगल्भोद्भवप्रभाविन्यः मनोनुकूलहदयेष्टाः, अष्ट तव गुणवल्लभाः उत्तमाः नित्यं भावानुरक्तसर्वाङ्गसुन्दर्यः भार्याः । तत् भुक्ष्व तावत् जात ! एताभिः सार्धं विपुलान् मानुष्यकान् कामभोगान्, ततः पश्चात् भुक्तभोगी विषय-विगतव्यवच्छिन्नकुतूहल: आवयोः कालगतयोः यावत् प्रव्रजिष्यसि । Page #98 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह ~~ 18 अविकलकुलसीलसालिणीओ, विसुद्धकुलवंससंताणतंतुवद्धणप्पग(ब्भु)ब्भवप्पभाविणीओ, मणाणुकूलहियैच्छियाओ, अट्ठ तुज्झ गुणवल्लहाओ उत्तमाओ निच्चं भावाणुरत्तसव्वंगसुंदरीओ भारियाओ, तं भुंजाहि ताव जाया ! एताहिं सद्धिं विउले माणुस्सए कामभोगे, तओ पच्छा भुत्तभोगी विसयविगयवोच्छिन्नकौहल्ले अम्हेहिं कालगएहिं जाव पव्वैहिसि । तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहावि णं तं अम्मताओ ! जनं तुझे मम एवं वयह-इमाओ ते जाया ! विपुलकुलबालियाओ जाव पव्वैहिसि, एवं खलु अम्मताओ ! माणुस्सयकामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा उच्चारपासवणखेलसिंघाणगवंतपित्तपूयसुक्कसोणियसमुब्भवा, अमणुनदुरूवमुत्तपूइयपुरीसपुत्रा, मयगंधुस्सासासुभनिस्सासा, उब्वेयणगा, बीभत्था, अप्पकालिया, लहूसगा, कलमलाहिवासदुक्खा, बहुजणसाहारणा, परिकिलेसकिच्छदुक्खसज्झा, अबुहजणणिसेविया, सदा साहुगरहणिज्जा, अणंतसंसारवद्धणा, कडुगफलविवागा चुंडलिव्व अमुच्चमाणदुक्खाणुबंधिणो सिद्धिगमणविग्घा । से केस णंजाणति अम्मताओ ! के पुलिं गमणयाए ? के पच्छा गमणयाए ? तं इच्छामि णं अम्मताओ ! जाव पव्वैत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमे य ते जाया ! अज्जयपज्जयपिउपज्जयागए सुबहु हिरन्ने य, सुवन्ने य, कंसे य, दूसे य, विउलधणकणग जाव संतसारसावएज्जे, अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं, पकामं भोत्तुं, पकामं परिभाएउं, तं अणुहोहि ताव जाया ! विउले माणुस्सए इड्डिसक्कारसमुदए, तओ पच्छा अणुहूयकल्लाणे, वड्डियकुलवंसतंतुकजम्मि जाव पव्वैहिसि । 18. ...ब्भउविवयभाविणीओ' हस्त0 / 19. ...निस्सासु उब्विय.' हस्त0 / 20. लघुस्वकाः-लघुस्वभावाः । ' 21. कलमलस्य शरीरसत्काशुभद्रव्यविशेषस्याधिवासेन-अवस्थानेन दुःखा-दुःखरूपा ये ते तथा तथा बहुजनानां साधारणा भोग्यत्वेन ये ते तथा । ' 22. 'चुडलिव्व 'त्ति प्रदीप्ततृणपूलिकेव । 23....गमणयाए ?' हस्त0 नास्ति । 24. आर्यः-पितामहः प्रार्यक: पितुः पितामहः पितृप्रार्यकः-पितुः प्रपितामहस्तेभ्यः । 49. ततः सः जमालिः क्षत्रियकुमारः अम्बापितरौ एवमवादीत्-तथापि तत् अम्बतात ! यत् युवां माम् एवं वदथः इमाः ते जात ! विपुलकुलबालिकाः यावत् प्रव्रजिष्यसि, एवं खलु अम्बतात ! मानुष्यक-कामभोगाः अशुचयः अशाश्वताः वान्ताश्रवाः पित्ताश्रवाः श्लेष्माश्रवाः शुक्राश्रवाः शोणिताश्रवाः उञ्चार-प्रस्रवण-श्लेष्म-शिंघाणकवान्त-पित्त-पूय-शुक्रशोणित-समुद्भवाः, अमनोज दुरुय'-मूत्र-पूतिक-पुरीषपूर्णाः मृतगन्धोच्छवासाशुभनिःश्वासाः उद्वेजनकाः, बीभत्साः, अल्पकालिकाः, लघुस्वकाः, 'कलमल' अधिवासदुक्खाः बहुजनसाधारणाः, परिक्लेशकृच्छदुःखसाध्याः अबुधजननिसेविताः, सदा साधुगर्हणीयाः, अनन्तसंसारवर्द्धनाः, कटुकफलविपाकाः, 'चुडल्लि' इव अमुच्यमानः, दुक्खानुबन्धिनः सिद्धिगमनविघ्नाः । सः कः एषः जानाति अम्बतात ! कः पूर्वं गमने कः पश्चात् गमने ? तद् इच्छामि अम्बतात ! यावत् प्रव्रजितुम् । ततः तं जमालिं क्षत्रियकुमारम् अम्बापितरौ एवमवादीत्-इदं च ते जात ! आर्यक-प्रार्यक-पितृप्रार्यकागतं सुबहु हिरण्यं च, सुवर्णं च, कांस्यं च, दूष्यं च, विपुलधनकनक-यावत्-सतसार-स्वापतेयम्, अलं यावत् आसप्तमात् कुलवशात् प्रकामं दातुं, प्रकामं भोक्तुं, प्रकामं परिभाजयितुं तत् अनुभव तावत् जात ! विपुलान् मानुष्यकान् ऋद्धिसत्कारसमुदयान्, ततः पश्चात् अनुभूतकल्याणः, वर्द्धितकुलवंशतन्तुकार्ये यावत् प्रव्रजिष्यसि । Page #99 -------------------------------------------------------------------------- ________________ 40 ~~~~~mm ~~~ 'mannaha जिणाण आणं' स्वाध्यायः 50 तणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी - तहा वि णं तं अम्मताओ ! जन्नं तुझे ममं एवं वदह-इमं च ते जाया ! अज्जगपज्जगजाव पव्वैहिसि एवं खलु अम्मताओ ! हिरने य, सुवन्ने य जाव सावज्जे अग्गिसाहिए, चोरसाहिए, रायसाहिए, मञ्जुसाहिए, दाइयसाहिए, अग्गिसामन्ने जाव दाइयसामन्ने, अधुवे, अणितिए, असासए, पुव्विं वा पच्छा वा अवस्सविप्पजहियव्वे भविस्सइ, से केस णं जाणइ तं चेव जाव पव्वैत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मताओ जाहे नो संचान्ति विसयालोमाहिं बहूहिं औघवणाहि य पत्रवणाहि य सन्नवणाहि य विन्नवणाहि य आघवेत्तए वा पन्त्रवेत्तए वा सन्नवेत्तए वा विनवेत्तए वा, ताहे विसयपडिकूलाहिं संजमभयुव्वेयणकराहिं पत्रवणाहिं पन्नवेमाणा एवं वयासी - एवं खलु जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे केवले जहा आवस्सए जाव सव्वदुक्खाणमंतं करेंति । अहीव एगंतदिट्ठीए, खुरो इव ऐंगतधाराए, लोहमया जवा चावेयव्वा, वालुयाकवले इव निस्साए, गंगा वा महानदी पडिसोयगमणयाए, महासमुद्दे वा भुयाहिं दुत्तरो, तिक्खं कमियव्वं, गरुयं लंबेयव्वं असिधारगं वयं चरियव्वं । नो खलु कप्पर्3a जाया ! समणाणं निग्गंथाणं अहाकम्मिएत्ति वा, उद्देसए इ वा, मिस्सजाए इ वा, अज्झोयरए इवा, पूइए इवा, कीए इ वा, पामिच्चे इवा, अच्छेज्जे इवा, अणिसट्टे इ वा, अभिहडे इ वा, कंतारभत्ते इ वा, दुब्भिक्खभत्ते इ वा, गिलाणभत्ते इ वा, वद्दलियाभत्ते इ वा, पाहुणगभत्ते इ वा, सेज्जायरपिंडे इ वा, रायपिंडे इ वा, 26. 25. आख्यापनाभिः- सामान्यतो भणनैः, प्रज्ञापनाभिश्च विशेषकथनैः, सञ्ज्ञापनाभिश्च सम्बोधनाभिः, विज्ञापनाभिश्च-विज्ञप्तिकाभिः सप्रणयप्रार्थनैः । 'विसयपडिकूलाहिं ति विषयाणां प्रतिकूलाः- तत्परिभोगनिषेधकत्वेन प्रतिलोमा यास्तास्तथा ताभिः 'संजमभौव्वेयणकरीहिं 'ति संयमाद्भयं भीति उद्वेजनं च-चलनं कुर्वन्तीत्येवंशीला यास्तास्तथा ताभिः । 'सच्चे ऽत्ति सद्भो हितत्वात् ' अणुत्तरे ऽत्ति अविद्यमानप्रधानतरम्, 'केवल 'त्ति केवलं अद्वितीयं । 26. एकान्ता- उत्सर्गलक्षणैकविभागाश्रयः धारेव धारा- क्रिया यत्र तत्तथा । 50. ततः सः जमालिः क्षत्रियकुमारः अम्बापितरौ एवमवादीत् तथापि तत् अम्बतात ! यत् युवां माम् एवं वदथः - इदं च ते जात ! आर्यक पार्यक- यावत् प्रव्रजिष्यसि एवं खलु अम्बतात ! हिरण्यं च सुवर्णं च यात् स्वापतेयम् अग्निस्वामिकं, चोरस्वामिकं, राजस्वामिकं, मृत्युस्वामिकं, दायिकस्वामिकं, अग्निसामान्यं यावत् दायिकसामान्यं, अध्रुवम् अनित्यम्, अशाश्वतं पूर्वं वा पश्चात् वा अवश्यविप्रहातव्यं भविष्यति, सः क एषः जानाति तत् चैव यावत् प्रव्रजितुम् । ततः तं जमालिं क्षत्रियकुमारम् अम्बातातः यदा नो शक्नोति विषयानुलोमाभिः बहुभिः आख्यापनाभिश्च प्रज्ञापनाभिश्च संज्ञापनाभिश्च विज्ञापनाभिश्च आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा तदा विषयप्रतिकूलाभिः संयम भयोद्वेजनकराभिः प्रज्ञापनाभिः प्रज्ञापयन् एवमवादीत् एवं खलु जात! निर्ग्रन्थं प्रावचनं सत्यम् अनुत्तरं केवलं यथा आवश्यके यावत् सर्वदुःखानामन्तं कुर्वन्ति । अहिरिव एकान्तदृष्टिकः, क्षुरः इव एकान्तधारा, लोहमया यवाः चर्वितव्या, वालुकाकवलस्य इव निःस्वादा, गंगा वा महानदी प्रतिस्रोतोगमनं, महासमुद्रः वा भुजाभ्यां दुस्तर:, तीक्ष्णं क्रमितव्यं, गुरुकं लम्बितव्यम्, असिधारकं व्रतं चरितव्यम् । नो खलु कल्पते जात ! श्रमणेभ्यः निर्ग्रन्थेभ्यः आधाकर्मिक इति अर्, औद्देशिक इति वा, मिश्रजात इति वा, अध्यवपूरक इति वा, पूतिक इति वा, क्रीत इति वा, प्रामित्य इति Page #100 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह 41 मूलभोयणे इ वा, कंदभोयणे इ वा, फलभोयणे इ वा, बीयभोयणे इ वा, हरियभोयणे इ वा, भुत्तए वा पाय वा । तुमं च णं जाया ! सुहसमुचिए णो चेव णं दुहसमुचिते, नालं सीयं, नालं उन्हं, नालं खुहा, नालं पिपासा, नालं चोरा, नालं वाला, नालं दंसा, नालं मसया, नालं वाइयपित्तियसेंभियसन्निवाइए विविहे रोगायंके, परीसहोवसग्गे उदिने अहियासेत्तए । तं नो खलु जाया ! अम्हे इच्छामो तुज्झं खणमवि विप्पओगं, तं अच्छाहि ताव जाया ! जाव ताव अम्हे जीवामो तओ पच्छा अम्हेहिं जाव पव्वैहिसि । तणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी - तहा वि णं तं अम्मताओ ! जन्नं तुज्झे ममं एवं वह - एवं खलु जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे केवले तं चेव जाव पव्वैहिसि, एवं खलु अम्मताओ ! निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगपरंमुहाणं विसयतिसियाणं दुरणुचरे पागयजणस्स, धीरस्स निच्छियस्स ववसियस्स नो खलु एत्थं किंचि वि दुक्करं करणयाए, तं इच्छामि णं तं अम्मताओ ! तुज्झेहिं अब्भणुनाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वैत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो जाहे नो संचाएंति विसयाणुलोमाहि य, विसयपडिकूलाहि य बहूहिं आघवणाहि य पत्रवणाहि य सण्णवणाहि य विण्णवणाहि य आघवेत्तए वा पण्णवेत्तए वा सण्णवेत्तए वा विनवेत्तए वा, ताहे अकामए चेव जमालिस्स खत्तियकुमारस्स निक्खमणं अणुमन्त्रित्था । [ सूत्रं 384 ] वा, अभ्याहत इति वा, कान्तारभक्त इति वा, दुर्भिक्षभक्त इति वा, ग्लानभक्त इति वा, वार्दलिकाभक्त इति वा, प्राघुर्णकभक्त इति वा, शय्यातरपिण्ड इति वा, राजपिण्ड इति वा, मूलभोजनम् इति वा, कन्दभोजनम् इति वा, फलभोजनम् इति वा, हरितभोजनम् इति वा, भोक्तुं वा पातुं वा । त्वम् च जातः सुखसमुचितः नो चैव दुःखसमुचितः, नालं शीतं, नालम् उष्णं, नालं क्षुधा, नालं पिपासा, नालं चौरान्, नालं व्यालान्, नालं दंशान्, नालं मशकान्, नालं वातिक- पैत्तिका श्लैष्मिक सन्निपातिकान् विविधान् रोगातङ्कान्, परीषहोपसर्गान् उदीर्णान् अध्यासितुम् । तत् नो जात ! आवाम् इच्छावः तव क्षणमपि विप्रयोगम्, तत् आस्व यावत् तावत् आवां जीवावः ततः पश्चादावयोः यावत् प्रव्रजिष्यसि । 51. ततः स जमालिः क्षत्रियकुमारः अम्बापितरौ एवमवादीत् तथापि तत् अम्बतात ! यत् युवां माम् एवं वदथःएवं खलु जात ! नैर्ग्रन्थं प्रवचनं सत्यम् अनुत्तरं केवलं तचैव यावत् प्रव्रजिष्यसि एवं खलु अम्बतात ! नैर्ग्रन्थं प्रवचनं क्लीबानां कातराणां कापुरुषाणाम् इहलोकप्रतिबद्धानां परलोकपराङ्मुखानां विषयतृषितानां दुरनुचरं प्राकृतजनस्य धीरस्य निश्चितस्य व्यवसितस्य नो खलु अत्र किंचित् अपि दुष्करं कर्तुम्, तत् इच्छामि अम्बतात ! युवाभ्याम् अभ्यनुज्ञातः सन् श्रमणस्य भगवतः महावीरस्य यावत् प्रव्रजितुम् । ततः तं जमालि क्षत्रियकुमारम् अम्बापितरौ यदा नो शक्नुतः विषयानुलोमाभिश्च विषयप्रतिकूलाभिश्च बहुभिः आख्यापनाभिश्च प्रज्ञापनाभिश्च संज्ञापनाभिश्च विज्ञापनाभिश्च आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा तदा अकामं चैव जमालेः क्षत्रियकुमारस्य निष्क्रमणमन्वमन्यताम् । Page #101 -------------------------------------------------------------------------- ________________ 42 'मन्नह जिणाण आणं' स्वाध्यायः 52 तणं तस्स जमालिस खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ, को. सद्दावेत्ता एवं वयासीखप्पामेव भो देवाणुपिया ! खत्तियकुंडग्गामं नगरं सब्भितरबाहिरियं आसियसंमज्जिओवलित्तं जहा उववाइए जाव पच्चप्पिणंति । तए णं से जमालिस्स खत्तियकुमारस्स पिया दोपि कोडुंबियपुरिसे सद्दावेइ, सद्दावैत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! जमालिस्स खत्तियकुमारस्स महत्थं महग्घं महरिहं विपुलं निक्खमणाभिसेयं उवट्ठवेह । तए णं ते कोडुंबियपुरिसा तहेव जाव पचप्पिणंति । तए णं तं मालं खत्तियकुमारं अम्मापियरो सीहासणवरंसि पुरत्थाभिमुहं निसीयावेंति, निसीयावेत्ता अट्ठसएणं सोवन्त्रियाणं कलसाणं एवं जहा रायप्पसेणइज्जे जाव अट्ठसएणं भोमेज्जाणं कलसाणं सव्विड्डीए जाव वेणं महया महया निक्खमणाभिसेगेणं अभिसिंचइ, निक्खमणाभिसेगेणं अभिसिंचित्ता कैरयल जाव जणं विजएणं वद्धावेन्ति, जएणं विजएणं वद्धावेत्ता एवं वयासी-भण जाया ! किं देमो ? किं पयच्छामो ? किणा वा ते अट्ठो ? 28 53 तणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी- इच्छामि णं अम्मताओ ! कुत्तियावणाओ रयहरणं च पडिग्गहं च आणियं कासवगं च सद्दावियं । तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावे को सद्दावेत्ता एवं वयासी - खिप्पमेव भो देवाणुप्पिया ! सिरिघराओ तिन्नि संयसहस्साइं गहाय दोहिं सयसहस्सेहिं कुत्तियावणाओ रइयहरणं च पडिग्गहं च आणेह, सयसहस्सेणं कासवगं च सद्दावेह । तए णं ते कोडुंबियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा एवं वृत्ता समाणा तुट्टा करयल जाव पडिसुणेत्ता खिप्पामेव सिरिघराओ तिनि सयसहस्साइं तहेव जाव कासवगं सद्दावेंति । तसे कासव जमालिस्स खत्तियकुमारस्स पिउणा कोडुंबियपुरिसेहिं सद्दाविए समाणे हट्टे तुट्ठे पहाए 27. आसिक्तमुदकेन संमार्जितं प्रमार्जितं प्रमार्जनिकादिना उपलिप्तं च गोमयादिना यत्तत्तथा । 28. 'जाव' हस्त0 / 29. 'करयल जएणं' हस्त. / 30. 'सयसाहस्साइं गहाय सयसहस्सेणं' हस्त0 / 31. 'रयहरणं पडिग्रहगं' हस्त0 / 52. ततः तस्य जमालेः क्षत्रिकुमारस्य पिता कौटुम्बिकपुरुषान् शब्दयति, kau0 शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! क्षत्रियकुण्डग्रामं नगरं साभ्यन्तरबाह्यकम् आसिक्त-सम्मर्जितोपलिप्तं यथा औपपातिके यावत् प्रत्यर्पयन्ति । ततः तस्य जमालेः क्षत्रियकुमारस्य पिता द्वितीयमपि कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! जमालेः क्षत्रियकुमारस्य महार्थं महार्घ्यं महार्हं विपुलं निष्क्रमणाभिषेकम् उपस्थापयत । ततः ते कौटुम्बिकपुरुषाः तथैव यावत् प्रत्यर्पयन्ति । ततः तं जमालिं क्षत्रियकुमारम् अम्बापितरौ सिंहासनवरे पुरस्तादभिमुखं निषादयतः, निषाद्य अष्टशतेन सौवर्णिकानां कलशानामेवं यथा राजप्रश्नीये यावदष्टशतेन भौमेयानां कलशानां सर्वर्द्धया यावत् रवेण महता महता निष्क्रमणाभिषेकेण अभिषिञ्चति, निष्क्रमणाभिषेकेण अभिषिच्य करतल - यावज्जयेन विजयेन वर्धयतः, जयेन विजयेन वर्धयित्वा एवमवादिष्टाम्-भण जात ! किं दवः, किं प्रयच्छावः ? कथं च ते अर्थः ? 53. ततः सः जमालिः क्षत्रियकुमारः अम्बापितरौ एवमवादीत् इच्छामि अम्बतात ! कुत्रिकापणात्, रजोहरणं च प्रतिग्रहं च आनीतं, काश्यपकं च शब्दायितम् । ततः तस्य जमालेः क्षत्रियकुमारस्य पिता कौटुम्बिकपुरुषान् शब्दयति, kau0 शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! श्रीगृहात् त्रीणि शतसहस्राणि गृहीत्वा द्वाभ्यां शतसहस्राभ्यां कुत्रिकापणात् रजोहरणं च प्रतिग्रहं च आनयत, शतसहस्रेण काश्यपकं च शब्दयत । Page #102 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह ~~रोन् कयबलिकम्मे जाव सरीरे जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छइ, तेणेव उवागच्छित्ता करयलजाव जमालिस्स खत्तियकुमारस्स पियरं जएणं विजएणं वद्धावेइ जएणं विजएणं वद्धावित्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया ! जं मए करणिज्जं । तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कासवगं एवं वयासी-तुमं देवाणुप्पिया ! जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चौरंगुलवज्जे निक्खमणपयोगे अग्गकेसे कप्पेहि । तए णं से कासवगे जमालिस्स खत्तियकुमारस्स पिउणा एवं वुत्ते समाणे हद्वतुढे करयल जाव एवं सामी ! तहत्ताणाए विणएणं वयणं पडिसुणेइ, पडिसुणेत्ता सुरभिणा गंधोदएणं हत्थपादे पक्खालेइ, पक्खालेत्ता सुद्धाए अट्ठपडलाए पोत्तीए मुहं बंधै, मुहं बंधित्ता जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चौरंगुलवज्जे निक्खमणपयोगे अग्गकेसे क्प्पेति। तए णं सा जमालिस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसाडएणं अग्गकेसे पडिच्छइ, अग्गकेसे पडिच्छित्ता सुरभिणा गंधोदएणं पक्खालेइ, सुरभिणा गंधोदएणं पक्खालेत्ता अग्गेहि वरेहिं गंधेहिं मल्लेहिं अञ्चेति, अच्चेत्ता सुद्धवत्थे बंधेइ, सुद्धवत्थे बंधित्ता रयणकरंडगंसि पक्खिवति, पक्खिवित्ता हारवारिधारसिंदु-वारछिन्नमुत्तावलिप्पगासाइं सुयवियोगदूसहाई अंसूई विणिम्मुयमाणीविणिम्मुयमाणी एवं वयासी-एस णं अम्हं जमालिस्स खत्तियकुमारस्स बहूसु तिहीसु य पव्वणीसु य उस्सवेसु य जत्रेसु य छणेसु य अपच्छिमे दरिसणे भविस्सतीति कट्ट ओसीसगमूले ठवेति । 32. हंसलक्खणेणं' शुक्लेन हंसचिह्नेन वा, 33. 'सुतविजोगदूसहसहाई अंसुई विणिपुअमाणं' हस्त । 34, अपिच्छमे' त्ति अकारस्यामङ्गलपरिहारार्थत्वात् पश्चिमं दर्शनं भविष्यति एतत् केशदर्शनमपनीतकेशावस्थस्य जमालिकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः । ततः ते कौटुम्बिकपुरुषाः जमालेः क्षत्रियकुमारस्य पित्रा एवमुक्ताः सन्तः हृष्टतुष्टः करतल-यावत् प्रतिश्रुत्य क्षिप्रमेव श्रीगृहात् त्रीणि शतसहस्राणि तथैव यावत् काश्यपकं शब्दयन्ति । ततः सः काश्यपकः जमालेः क्षत्रियकुमारस्य पित्रा कौटुम्बिकपुरुषैः शब्दायितः सन् हष्टतुष्टः स्नातः कृतबलिकर्मा यावत् शरीरः यत्रैव जमाले: क्षत्रियकुमारस्य पिता तत्रैव उपागच्छति, तत्रैव उपागम्य करतलयावत् जमालेः क्षत्रियकुमारस्य पितरं जयेन विजयेन वर्धयति जयेन विजयेन वर्धयित्वा एवमवादीत्संदिशन्तु देवानुप्रियाः ! यत् मया करणीयम् । 54. ततः तस्य जमालेः क्षत्रियकुमारस्य पिता तं काश्यपकमेवमवादीत्-त्वं देवानुप्रिय ! जमालेः क्षत्रियकुमारस्य परेण यत्नेन चतुरनुलवान्निष्क्रमणप्रायोग्यान् अग्रेकेशान्कल्पस्व । ततः सः काश्यपकः जमालेः क्षत्रियकुमारस्य पित्रा एवमुक्ते सति हृष्टतुष्टः करतलयावत् एवं स्वामिन् ! तथेति आज्ञया विनयेन वचनं प्रतिश्रृणोति, प्रतिश्रुत्य सुरभिणा गन्धोदकेन हस्तपादौ प्रक्षालयति, प्रक्षाल्य शुद्ध्या अष्टपटलया 'पोत्तीए' मुखं बध्नाति, मुखं बद्ध्वा जमालेः क्षत्रियकुमारस्य परेण यत्नेन चतुरङ्गलवान् निष्क्रमणप्रायोग्यान् अग्रकेशान् कल्पते । ततः सा जमालेः क्षत्रियकमारस्य माता हंसलक्षणेन पटशाटकेन अग्रकेशान प्रतीच्छति, अग्रकेशान प्रतीष्य सुरभिणा गन्धोदकेन प्रक्षालयति, सुरभिणा गन्धोदकेन प्रक्षाल्य अग्रैः वरैः गन्धैः माल्यैः अर्चति, अर्चित्वा 'शुद्धवस्त्रे' बध्नाति, शुद्धवस्त्रे बद्ध्वा रत्नकरण्डके प्रक्षिपति, प्रक्षिप्य हार-वारिधारा-सिन्दुवारछिन्नमुक्तावलि-प्रकाशानि सुतवियोगदुस्सहानि अश्रूणि विनिर्मुञ्चती-विनिर्मुञ्चती एवमवादीत्-एतद् अस्माकं जमालेः क्षत्रियकुमारस्य बहुषु तिथिषु च पर्वणीषु च उत्सवेषु च यज्ञेषु च क्षणेषु च अपश्चिमं दर्शनं भविष्यतीति कृत्वा उच्छीर्षकमूले स्थापयति । Page #103 -------------------------------------------------------------------------- ________________ xx NNNNNNNNNNNN ww. 'mannaha जिणाण आणं' स्वाध्यायः 55 तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मापियरो दोनं पि उत्तरावक्कमणं सीहासणं रया-ति, रयावित्ता दोनं पिजमालिस्स खत्तियकुमारस्स सीयापीयएहिं कलसेहिं ण्हावेंति सीयापीयएहिं कलसेहि ण्हावेत्ता पम्हलसुकुमालाए सुरभीए गंधकासाइए गायाइं लूहेंति, सुरभीए गंधकासाइए गायाइं लूहेत्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपन्ति, गायाइं अणुलिंपित्ता नासानिस्सासवायवोझं चक्खुहरं वनफरिसजुत्तं हयलालपेलवातिरेगं धवलं कणगखचियंतकम्मं महरिहं हंसलक्खणपडसाडगं परिहिंति, परिहित्ता हारं पिणखेंति, पिणद्धत्ता अद्धहारं पिणटुंति, पिणद्धत्ता एवं जहा सूरियाभस्स अलंकारो तहेव जाव चित्तं रयणसंकडुक्कडं मौडं पिणद्धति, किं बहुणा ? गंमिवेढिमपूरिमसंघातिमेणं चउब्विहेणं मल्लेणं कप्परुक्खगं पिव अलंकियविभूसियं करेंति । तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसनिविट्ठ, लीलट्ठियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवनओ जाव मणिरयणघंटियाजालपरिक्खित्तं पुरिससहस्सवाहणीयं सीयं उवट्ठवेह, उवट्ठवेत्ता मम एयमाणत्तियं पञ्चप्पिणह । तए णं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति । / तए णं से जमाली खत्तियकुमारे केसालंकारेणं, वत्थालंकारेणं, मल्लालंकारेणं, आभरणालंकारेणं चउविहेणं अलंकारेणं अलंकारिए समाणे पडिपुत्रालंकारे सीहासणाओ अब्भुढेइ, सीहासणाओ अब्भुटेत्ता सीयं अणुप्पदाहिणीकरेमाणे सीयं दुरूहै, दुरूहित्ता सीहासणवरंसि पुरत्थाभिमुहे सन्निसण्णे । तए णं तस्स जमालिस्स खत्तियकुमारस्स माया ण्हाया कयबलि-कम्मा जाव सरीरा हंसलक्खणं पडसाडगं गहाय 35. 'जमालिस्स खत्तियकुमार दोच्चंपि' हस्त । 36. 'व्हाणेति' हस्तः । 37. 'पिधिणेति' हस्त0 / 38. ग्रन्थिमं-ग्रन्थननिर्वृत्तं सूत्रग्रथितमालादि वेष्टिमं-वेष्टितनिष्पन्नं पुष्पलम्बूसकादि पूरिमं-येन वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते सङ्घातिमंतु यत्परस्परतो नालसङ्घातनेन सङ्घात्यते । 55. ततः तस्य जमालेः क्षत्रियकुमारस्य अम्बापितरौ द्वितीयमपि उत्तरापक्रमणं सिंहासनं रचयतः, रचयित्वा द्वितीयमपि जमालेः क्षत्रियकुमारस्य श्वेत-पीतकैः (रूप्य-सुवर्णमयैः) कलशैः स्नपयतः श्वेतपीतकैः कलशैः स्नपयित्वा पक्ष्मलसुकुमालया सुरभिणा गन्धकाषायिणा गात्राणि रुक्षयतः, सुरभिणा गन्धकाषायिणा गात्राणि रुक्षयित्वा सरसेन गोशीर्षचन्दनेन गात्राणि अनुलिम्पतः, गात्राणि अनुलिप्य नासानिःश्वासवातोह्यं चक्षुःहरं वर्ण-स्पर्शयुक्तं हयलालपेलवातिरेकं धवलं कनकखचितांत-कर्म महार्हं हंसलक्षण-पटशाटकं परिधत्तः, परिधाय हारं पिनह्यतः, पिनह्य अद्धहारं पिनह्यतः, पिनह्य एवं यथा सूर्याभस्यालंकारः तथैव यावत् चित्रं रत्न-सङ्कटोत्कटं मुकुटं पिनह्यतः, किं बहुना ? ग्रथित-वेष्टिम-पूरिम-संघातिमेन चतुर्विधेन माल्येन कल्पवृक्षकं इव अलंकृत-विभूषितं कुर्वतः । ततः तस्य जमालेः क्षत्रियकुमारस्य पिता कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत्-क्षिप्रमेव भो देवानुप्रियाः ! अनेकस्तम्भशतसत्रिविष्टां, लीलास्थिकशालभञ्जिकां यथा राजप्रश्नीये विमानवर्णकः यावत् मणिरत्नघण्टिकाजालपरिक्षिप्तां पुरुषसहस्रवाहिनीं शिबिकाम् उपस्थापयत, उपस्थाप्य माम् एतामाज्ञप्तिकां प्रत्यर्पयत । ततः ते कौटुम्बिकपुरुषाः यावत् प्रत्यर्पयन्ति । 56. ततः सः जमालिः क्षत्रियकुमारः केशालंकारेण, वस्त्रालंकारेण, माल्यालंकारेण, आभारणालंकारेण चतुर्विधेनालंकारेण अलंकारितः सन्प्रतिपूर्णालंकारः सिंहासनात् अभ्युत्तिष्ठति, सिंहासनात् अभ्युत्थाय शिबिकाम् अनुप्रदक्षिणीकुर्वन् शिबिकाम् आरोहति, आरुह्य सिंहासनवरे पुरस्तादभिमुखः संनिषण्णः । Page #104 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह र्र्र्र्र्र्र्र्र् 57 सीयं अणुप्पदाहिणीकरेमाणी सीयं दुरूहै, सीयं दुरूहित्ता जमालिस्स खत्तियकुमारस्स दाहिणे पासे भद्दासणवरंसि संनिसन्ना । तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मधाई ण्हाया जाव सरीरा रयहरणं च पडिग्गहं च गहाय सीयं अणुप्पदाहिणी करेमाणी सीयं दुरूहै, सीयं दुरूहित्ता जमालिस्स खत्तियकुमारस्स वामे पासे भद्दासणवरंसि संनिसन्ना । तए णं तस्स जमालिस्स खत्तियकुमारस्स पिट्ठओ एगा वरतरुणी सिंगारागारचारुवेसा संगयगय जाव रूवजोव्वणविलासकलिया सरदब्भहिमरययकुमुदकुंदेंदुप्पगासं सकोरेंटमल्लदामं धवलं आयवत्तं गहाय सलीलं उवरि धारेमाणी उवरि धारेमाणी चिट्ठति । तए णं तस्स जमालिस्स उभओ पासिं दुवे वरतरुणीओ सिंगारागारचारुजाव-जोब्बणविलास कलियाओ नाणामणिकणगरयण-विमलमहरिहतवणिज्जुज्जलविचित्तदंडाओ, चिल्लियाओ संखंककुंदेंदुदगरयामयमहियफेणपुनजसंनिकासाओ धवलाओ चामराओ गहाय सलील वीयमाणीओ-वीयमाणीओ चिट्ठति । तए णं तस्स जमालिस्स खत्तियकुमारस्स उत्तरपुरच्छिमे णं एगा वरतरुणी सिंगारागारचारुवेसा जाव कलिया सेतं रययामयं विमल-सलिलपुण्णं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठइ । तए णं तस्स जमालिस्स खत्तियकुमारस्स दाहिणपुरच्छिमे णं एगा वरतरुणी सिंगारागारचारुवेसाजाव कलिया चित्तकणगदंडं तालवेंट गहाय चिट्ठति । तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ, ko0 सद्दावेत्ता, एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! सरिसयं सरित्तयं सरिव्वयं सरिसलावन्नरूवजोब्वणगुणोववेयं, एगाभरणं वसणगहियनिज्जोयं कोडुंबियवरतरुणसहस्सं सद्दावेह । 39. 'दुहति' हस्त0 / 40. 'दुहिति सीअं दुहित्ता' हस्तः । 41. 'फेणसंनिकासाओ' हस्तः । ततः तस्य जमालेः क्षत्रियकुमारस्य माता स्नाता कृतबलिकर्मणी यावत्-शरीरा हंसलक्षणं पट्टशाटकं गृहीत्वा शिबिकाम् अनुप्रदक्षिणीकुर्वती शिबिकाम् आरोहति, शिबिकामारुह्य जमालेः क्षत्रियकुमारस्य दक्षिणे पार्श्वे भद्रासनवरे संनिषणा । ततः स तस्य जमालेः क्षत्रियकमारस्य अम्बधात्री स्नाता यावत-शरीरा रजोहरणं प्रतिगहंच गहीत्वा शिबिकाम अनप्रदक्षिणीकर्वती शिबिकाम आरोहति, शिबिकाम आरुह्य जमाले: क्षत्रियकुमारस्य वामे पार्श्वे भद्रासनवरे संनिषण्णा । ततः स तस्य जमालेः क्षत्रियकुमारस्य पृष्ठतः एका वरतरुणी श्रृङ्गाराकारचारुवेषा सङ्गत-गत-यावत्-रूप-यौवन-विलास-कलिता शरदभ्र-हिम-रजत-कुमुद कुन्देन्दुप्रकाश सकोरेंटमाल्यदां धवलम् आतपत्रं गृहीत्वा सलीलाम् उपरि अवधारयती-उपरि अवधारयती तिष्ठति । 57. ततः तस्य जमालेः उभयत: पार्श्वे द्वे वरतरुण्यौ श्रृङ्गाराकारचारुयावत्-यौवन-विलासकलिते नाना-मणि कनकरत्न-विमलमहार्हतपनीयोजवलविचित्रदण्डे, 'चिल्लिये' (दीप्यमाने) शङ्खाङ्क-कुन्देन्दू-दकरजोऽम फेनपूर्णपुञ्जसन्निकाशे धवले चामरे गृहीत्वा सलीलां वीजयत्यो वीजयत्यौ तिष्ठतः । ततः तस्य जमालेः क्षत्रियकुमारस्य उत्तरपौरस्त्ये एका वरतरुणी श्रृङ्गाराकारचारुवेषा यावत्-कलिता श्वेतं रजतमयं विमल-सलिलपूर्णं मत्तगजमहामुखाकृतिसमानं भृङ्गारं गृहीत्वा तिष्ठति । ततः तस्य जमालेः क्षत्रियकुमारस्य दक्षिणपौरस्त्ये एका वरतरुणी श्रृङ्गाराकारचारुवेषा यावत्-कलिता चित्रकनकदण्डं तालवृन्तं गहीत्वा तिष्ठति । ततः तस्य जमालेः क्षत्रियकमारस्य पिता कौटम्बिकपरुषान शब्दयति, kau0 शब्दयित्वा एवमवादीत्-क्षिप्रमेव भो देवानुप्रियाः ! सदृशकं सदृक्त्वग् सदृग्वयः सदृशलावण्य-रूप-यौवन-गुणोपपेतम्, Page #105 -------------------------------------------------------------------------- ________________ 46 morror mmmmmmmmm 'mannaha जिणाण आणं' स्वाध्यायः 59 तए णं ते कोडुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सरिसयं सरित्तयं जाव सद्दावेंति । तए णं ते कोडुंबियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्टतुट्ठा. हाया कयबलिकम्मा कयकौयमंगलपायच्छित्ता एगाभरणवसणगहियनिज्जोया जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छइ, तेणेव उवागच्छित्ता करयलजाव वद्धावेत्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं करणिज्जं । तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कोडुबियवरतरुणसहस्संपि एवं वदासी-तुझे णं देवाणुप्पिया ! ण्हाया कयबलिकम्मा जाव गहियनिज्जोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहेह । तए णं ते कोडुबियपुरिसा जमालिस्स खत्तियकुमारस्स जाव पडिसुणेत्ता बहाया जाव गहियनिज्जोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहति । तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरिससहस्सवाहिणीं सीयं दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ठमंगलगा पुरओ अहाणुपुब्बीए संपट्ठिया, तंजहा-सोत्थियसिरिवच्छजाव दप्पणा । तदाणंतरं च णं पुनकलसभिंगारं जहा उववाइए जाव गगणतलमणुलिहंती पुरओ अहाणुपुवीए संपट्ठिया । एवं जहा उववाइए तहेव भाणियव्वं जाव आलोयं वा करेमाणा जय-जय सदं च पौंजमाणा पुरओ अहाणुपुव्वीए संपट्ठिया । तदाणंतरंच णं बहवे उग्गा भोगा जहा उववाइए जाव महापुरिसवग्गुरपरिक्खित्ता जमालिस्स खत्तियस्स पुरओ य मग्गओ य पासओ य अहाणुपुब्बीए संपट्ठिया । तए णं से जमालिस्स खत्तियकुमारस्स पिया ण्हाया कयबलिकम्मा जाव विभूसिए हत्थिखंधवरगए 42. 'विभूसे' हस्त । एकाभरणं वसन-गृहीतनिर्योगं कौटुम्बिकवरतरुणसहस्रं शब्दयत । ततः ते कौटुम्बिकपुरुषाः यावत् प्रतिश्रुत्य क्षिप्रमेव सदृशकंसदृक्त्वग्यावत् शब्दयन्ति । ततः ते कौटुम्बिकपुरुषाः जमालेः क्षत्रियकुमारस्य पित्रा कौटुम्बिकपुरुषैः शब्दायिताः सन्तः हृष्टतुष्टाः स्नाताः कृतबलिकर्माणः कृतकौतुक-मंगल-प्रायश्चित्ताः एकाभरणवसनगृहीतनियोगा: यत्रैव जमालेः क्षत्रियकुमारस्य पिता तत्रैव उपागच्छन्ति, तत्रैव उपागम्य करतल-यावत् वर्धापयित्वा एवमवादीत् संदिशन्तु देवानुप्रियाः ! यदस्माभिः करणीयम् । 58. ततः तस्य जमालेः क्षत्रियकुमारस्य पिता तं कौटुम्बिकवरतरुणसहस्रं एवमवादीत्-यूयं देवानुप्रिया: ! स्नाताः कृतबलिकर्माणः यावत् गृहीतनिर्योगाः जमालेः क्षत्रियकुमारस्य शिबिकां परिवहत । ततः ते कौटुम्बिकपुरुषाः जमालेः क्षत्रियकुमारस्य यावत् प्रतिश्रुत्य स्नाताः यावत् गृहीतनिर्योगाः जमालेः क्षत्रियकुमारस्य शिबिकां परिवहन्ति । ततः तस्य जमालेः क्षत्रियकुमारस्य पुरुषसहस्रवाहिनीं शिबिकाम् आरूढस्य सतः तत्प्रथमतया इमे अष्टाष्टमंगलकाः पुरतः यथानुपूर्व्या सम्प्रस्थिताः तद् यथा-स्वस्तिक-श्रीवत्स-यावत् दर्पणाः । तदन्तरं च पूर्णकलशभृङ्गारं यथा औपपातिके यावत् गगनतलमनुलिखन्ती पुरतः आनुपूर्व्या सम्प्रस्थिताः । एवं यथा औपपातिके तथैव भणितव्यं यावत् आलोकं वा कुर्वाणाः जय-जयशब्दं च प्रयुञ्जानाः पुरतः यथानुपूर्व्या सम्प्रस्थिताः । तदनन्तरं च बहवः उग्राः भोगाः यथा औपपातिके यावत् महापुरुषवागुरापरिक्षिप्ताः जमालेः क्षत्रियकुमारस्य पुरतः च मार्गतः च पार्श्वतः च यथानुपूर्व्या सम्प्रस्थिताः । 59. ततः तस्य जमालेः क्षत्रियकुमारस्य पिता स्नातः कृतबलिकर्मा यावत् विभूषितः हस्तिस्कन्धवरगतः सकोरेण्टमाल्यदाम्ना छत्रेण ध्रियमाणेण श्वेतवरचामरैः उधूयमानैः-उधूयमानैः हय-गज-रथ-प्रवरयोधकलितया Page #106 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह र्र्र्र्रोर् र्र्र्र्र्र्र्र्र्र्र्र्र्र् 47 सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं उद्धवमाणीहिं हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे महयाभडचडगरवृंदपरिक्खित्ते जमालिं खत्तियकुमारं पिट्ठओ पिट्ठओ अणुगच्छइ । तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरओ महं आसा आसवरा उभओ पासिं णागा णागवरा, पिट्ठओ रहा, रहसंगेल्ली । तए णं से जमाली खत्तियकुमारे अब्भुग्गयभिंगारे, परिग्गहियतालियंटे, ऊसवियसेतछत्ते, पवीइयसेतचामरवालवीयणीए, सविडीए जाव णादितरवेणं । तयाणंतरं च णं बहवे लट्ठिग्गाहा कुंतग्गाहा जाव पुत्थयगाहा जाव वीणगाहा, तयाणंतरं च णं अट्ठसयं गयाणं अट्ठसयं तुरयाणं अट्ठसयं रहाणं तयाणंतरं च णं लौडासिकोंतहत्थाणं बहूणं पायत्ताणीणं पुरओ संपट्ठियं, तयाणंतरं च णं बहवे राईसरतलवरजावसत्थवाहप्पभीओ पुरओ संपट्ठिया जाव णादितरवेणं खत्तियकुंडग्गामं नगरं मज्झमझेणं जेणेव माहणकुंडग्गामे नयरे, जेणेव बहुसालए चेइए, जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ ग्म्न्नाए। तए णं तस्स खत्तियकुमारस्स खत्तियकुंडग्गामं नगरं मझमझेणं निग्गच्छमाणस्स सिंघाडगतियचउक्कचच्चर-चउम्मुह-महापह-पहेसु बहवे अत्थत्थिया जहा उववाइए जाव अभिनंदंता य अभित्थुणंता य एवं वयासी-जय जय णंदा ! धम्मेणं, जय जय णंदा ! तवेणं, जय जय णंदा ! भदं ते अभग्गेहिं णाणदंसणचरित्तमुत्तमेहिं, अजियाइं जिणाहि इंदियाइं, जियं पालेहि समणधम्मं, जियविग्धोऽवि य वसाहि तं देव ! सिद्धिमझे, णिहणाहि य रागदोसमल्ले तवेण धितिधणियबद्धकच्छे, मद्दाहि अट्ठकम्मसत्तू झाणेणं 43. 'तयाणंतरं च णं... जाव णादितरवेणं' इति हस्त0 नास्ति । चतुरंगिण्या सेनया सार्धं सम्परिवृतः महत्भटचटकरवृन्दपरिक्षिप्तः जमालिं क्षत्रियकुमारं पृष्ठतः पृष्ठतोऽनुगच्छति । ततः तस्य जमालेः क्षत्रियकुमारस्य पुरतः महाश्वाः अश्ववराः उभयतः पार्वं नागाः नागवराः पृष्ठतः रथाः, रथ संगेल्ली' / ततः सः जमाली क्षत्रियकुमारः अभ्युद्गतभृङ्गारः परिगृहीततालवृन्तः उच्छ्रितश्वेतछत्रः प्रवीजितश्वेतचामरबालवीजनिकः, सर्वर्द्धया यावत् नादितरवेण । तदनन्तरं च बहवः यष्टिग्राह्याः कुन्तग्राह्याः यावत् पुस्तकग्राह्याः यावत् वीणग्राह्याः, तदनन्तरं च अष्टशतानां गजानामष्टशतानां तुरगानामष्टशतानां रथानां तदनन्तरं च लकुटासिकुन्तलहस्तानां बहूनां पादातीनां पुरतः संप्रस्थितं तदनन्तरं च बहवः राजेश्वरतलवरयावत्सार्थवाहप्रभृतयः पुरतः संप्रस्थिताः यावत् नादितरवेण क्षत्रियकुण्डग्रामं नगरं मध्यमध्येन यत्रैव माहनकुण्डग्राम नगरं यत्रैव बहुशालकं चैत्यम्, यत्रैव श्रमणः भगवान् महावीरः तत्रैव प्रधारयेत् गमनाय । ततः तस्य क्षत्रियकुमारस्य क्षत्रियकुण्डग्रामनगरं मध्यमध्येन निर्गच्छतः श्रृंगाटक-त्रिक-चतुष्क-चत्वर-चतुर्मुखमहापथ-पथेषु बहवः अर्थार्थिकाः यथा औपपातिके यावत् अभिनन्दन्तः च अभिष्टुवन्तः च एवमवादिषुः जय-जय नंदा ! धर्मेण, जय-जय नंदा ! तपसा, जय-जय नंदा ! भद्रं तव अभग्नैः ज्ञान-दर्शन-चारित्रैः उत्तमैः, अजितानि जय इन्द्रियाणि, जितं पालय श्रमणधर्म, जितविघ्नोऽपि च वस त्वं देव ! सिद्धिमध्ये, निजहि च रागद्वेषमल्लान् तपसा धृतधणिय-बद्धकच्छः, मृद्गीहि अष्टकर्मशत्रून् ध्यानेन उत्तमेन शुक्लेन, अप्रमत्तः धर आराधनपताकां च धीर ! त्रैलोक्यरंगमध्ये, प्राप्नुहि वितिमिरम् अनुत्तरं केवलं च ज्ञानम्, गच्छ च मोक्षं परं Page #107 -------------------------------------------------------------------------- ________________ X NNNNNNNNNNNNNNNNNNNN womamar 'mannaha जिणाण आणं' स्वाध्यायः ANNA उत्तमेणं सुक्केणं अप्पमत्तो हराहि याराहणपडागं च धीर ! तेलोक्करंगमज्झे पावय वितिमिरमणुत्तरं केवलं च णाणं, गच्छ य मोक्खं परं पदं जिणवरोवदिद्वेणं सिद्धिमग्गेणं अकुडिलेणं हंता परीसहचमूं अभिभविय गामकंटकोवसग्गा णं धम्मे ते अविग्घमत्थु त्ति कट्ट अभिनंदंति य अभिथुणंति य । तए णं से जमाली खत्तियकुमारे नयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे एवं जहा उववाइए कूणिओ जाव णिग्गच्छति, निग्गच्छित्ता जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ तेणेव उवागच्छित्ता छत्तादीए तित्थगरातिसए पासए, पासित्ता पुरिससहस्सवाहिणीं सीयं ठवेइ 2 पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुहै । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो पुरओ काउं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी-एवं खलु भंते ! जमाली खत्तियकुमारे अहं एगे पुत्ते इढे कंते जाव किमंग पुण पासणयाए ? से जहानामए-उप्पलेइ वा, पउमेइ वा जाव पउमसहस्सपत्तेइ वा पंके जाए जले संवुडे णोवलिप्पति पंकरएणं, णोवलिप्पइ जलरएणं एवामेव जमाली वि खत्तियकुमारे कामेहिं जाए भोगेहिं संवुड्ढे णोवलिप्पइ कामरएणं, णोवलिप्पइ भोगरएणं, णोवलिप्पइ मित्त-णाइ-नियगसयण-संबंधिपरिजणेणं । एस णं देवाणुप्पिया ! संसारभउब्विग्गे भीए जम्मणमरणेणं, इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियंपव्वएइ, तंएयनं देवाणुप्पियाणं अम्हे सीसभिक्खंदलयामो, पडिच्छंतुणंदेवाणुप्पिया ! सीसभिक्खं । तए णं समणे भगवं महावीरे तं जमालिं खत्तियकुमारं एवं वयासी-अहासुहं देवाणुप्पिया ! mA pddibNdhN। 44. 'amhe भिक्खं' भ्ग्व्त्याम्। 45. 'तए णं....वयासी' हस्त. नास्ति । पदं जिनवरोपदिष्टेन सिद्धिमार्गेण अकुटिलेन हत्वा परीषहचमूम् अभिभूय ग्रामकण्टकोपसर्गान् धर्मे तव अविघ्नः अस्तु इति कृत्वा अभिनन्दन्ति च अभिष्टुवन्ति च । 61. ततः सः जमालिः क्षत्रियकुमारः नयनमालासहस्रः प्रेक्ष्यमाणः प्रेक्ष्यमाणः एवं यथा औपपातिके कुणिकः यावत् निर्गच्छति, निर्गत्य यत्रैव माहनकुण्डग्रामः नगरं यत्रैव बहुशालकं चैत्यं तत्रैव उपागच्छति, तत्रैव उपागम्य छत्रादीन् तीर्थंकरातिशयान् पश्यति, दृष्ट्वा पुरुषसहस्रवाहिनीं शिबिकां स्थापयति-2 पुरुषसहस्रवाहिन्याः शिबिकायाः प्रत्यारोहति । ततः तं जमालिं क्षत्रियकुमारम् अम्बापितरौ पुरतः कृत्वा यत्रैव श्रमणः भगवान् महावीरः तत्रैव उपागच्छतः तत्रैव उपागम्य श्रमणं भगवन्तं महावीरं त्रिः यावत् नमस्यित्वा एवम् अवादिष्टामेवं खलु भदन्त ! जमालिः क्षत्रियकुमारः आवयोः एकः पुत्रः इष्टः कान्तः यावत् 'किमङ्ग' पुनः दर्शने ? सः यथानामकः उत्पल इति वा, पद्म इति वा, यावत् पद्मसहस्रपत्रम् इति वा, पङ्के जातः जले संवृतः नोपलिप्यते पङ्करजसा, नोपलिप्यते जलरजसा, एवमेव जमालिः क्षत्रियकुमारः कामेषु जातः, भोगेषु संवृद्धः नोपलिप्यते कामरजसा, नोपलिप्यते भोगरजसा, नोपलिप्यते मित्र-ज्ञाति-निजक-स्वजन-संबंधिपरिजनेन । एषः देवानुप्रियाः ! संसारभयोद्विग्नः भीतः जन्ममरणेन, इच्छति देवानुप्रियाणाम् अन्तिके मुण्डः भूत्वा अगाराद् अनगारिता प्रव्रजितुम् । तत् एनं देवानुप्रियेभ्यः आवां शिष्यभिक्षां दद्वः, प्रतीच्छन्तु देवानुप्रियाः ! शिष्यभिक्षाम् । ततः श्रमणः भगवान् महावीरः तं जमालिं क्षत्रियकुमारं एवमवादीत्-यथासुखं देवानुप्रियाः ! मा प्रतिबंधम् । Page #108 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह र्र्र्रोर् 62 तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुट्टे समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमै, अवक्कमित्ता सयमेव आभरणमल्लालंकारं ओमुयै । तते णं से जमालिस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छति, पडिच्छित्ता हारवारिजाव विणिम्मुयमाणा विणिम्मुयमाणा जमालिं खत्तियकुमारं एवं वयासी-घडियवंजाया ! जइयव्वं जाया ! परिक्कमियव्वं जाया ! अस्सिं च णं अटेणोपमायेतव्वं ति कट्टजमालिस्स खत्तियकुमारस्स अम्मापियरो समणं भगवं महावीरं वंदै णमंसइ, वंदित्ता णमंसित्ता जामेव दिसं पाउब्भूया तामेव दिसिं पडिगया । तए णं से जमाली खत्तियकुमारे सयमेय पंचमुट्ठियं लोयं करेति, सयमेव. करित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता एवं जहा उसभदत्तो तहेव पव्वइओ नवरं पंचहिं पुरिससएहिं सद्धिं तहेव जाव सव्वं सामाइयमाइयाइं एक्कारस अंगाइं अहिज्जइ, सामाइयमाइयाइं. अहिज्जेत्ता बहूहिं चउत्थ-छट्ठट्ठमजावमासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरै । / [सूत्र 385] तए णं से जमाली अणगारे अणया कयाई जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छइत्ता समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुज्झेहिं अब्भणुनाए समाणे पंचहिं अणगारसएहिं सद्धिं बहिया जणवयविहारं विहरित्तए । तए णं से समणे भगवं महावीरे जमालिस्स अणगारस्स एयमटुं णो आढाइ, णो परिजाणाइ, तुसिणीए संचिट्ठइ । 46. 'सव्वं जाव' हस्तः । 62. ततः सः जमालिः क्षत्रियकुमारः श्रमणेण भगवता महावीरेण एवम् उक्ते सति हृष्टतुष्टः श्रमणं भगवन्तं महावीरं त्रिः यावत्नमस्यित्वा उत्तरपौरस्त्यं दिग्भागम् अपक्रामति, अपक्रम्य स्वयमेव आभरण-माल्यालंकारम् अवमुञ्चति । ततः सा जमालेः क्षत्रियकमारस्य माता हंसलक्षणेन पटशाटकेन आभरणमाल्यालंकारं प्रतीच्छति, प्रतीष्य हार-वारि-यावत् विनिर्मुञ्चती-विनिर्मुञ्चती जमालिं क्षत्रियकुमारम् एवमवादीत्- घटितव्यं जात ! यतितव्यं जात ! पराक्रमितव्यं जात ! अस्मिन् च अर्थे नो प्रमत्तव्यम् इति कृत्वा जमालेः क्षत्रियकुमारस्य अम्बा-पितरौ श्रमणं भगवन्तं महावीरं वन्देते नमस्यतः, वन्दित्वा नमस्यित्वा यामेव दिशं प्रादुर्भूतौ तामेव दिशं प्रतिगतौ । ततः सः जमालिः क्षत्रियकुमारः स्वयमेव पञ्चमुष्टिकं लोचं करोति, स्वयमेव पञ्चमुष्टिकं लोचं कृत्वा यत्रैव श्रमणः भगवान् महावीरः तत्रैव उपागच्छति, तत्रैव उपागत्य एवं यथा ऋषभदत्तः तथैव प्रव्रजित: नवरं पञ्चभिः पुरुषशतैः सार्धं तथैव यावत् सर्वं सामायिकादिकानि एकादशाङ्गानि अधीते, सामायिकादिकानि0 अधीत्य बहुभिः चतुर्थ-षष्ठ-अष्टम-यावत्मासार्द्धमासक्षपणैः विचित्रैः तपःकर्मभिः आत्मानं भावयन् विहरति । 63. ततः सः जमालिः अनगारः अन्यदा कदापि यत्रैव श्रमणः भगवान् महावीरः तत्रैव उपागच्छति, तत्रैव उपागम्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवमवादीत्-इच्छामि भदन्त ! युष्माभिः अभ्यनुज्ञातः सन् पञ्चभिः अनगारशतैः सार्धं बहिः जनपदविहारं विहर्तुम् । ततः स श्रमणः भगवान् महावीरः जमालेः Page #109 -------------------------------------------------------------------------- ________________ 50 मन्नह जिणाण आणं' स्वाध्यायः तसे जमाली अणगारे समणं भगवं महावीरं दोचं पि तचं पि एवं वयासी - इच्छामि णं भंते ! तुज्झेहिं अब्भन्ना समाणे पंचहिं अणगारसएहिं सद्धिं जाव विहरित्तए । तए णं समणे भगवं महावीरे जमालिस्स अणगारस्स दोचं पि, तच्चं पि एयमट्ठे णो आढाइ जाव तुसिणीए संचिट्ठइ । 64 तसे जमाली अणगारे समणं भगवं महावीरं वंदै णमंसइ, वंदित्ता णमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिनिक्खमै, पडिनिक्खमित्ता पंचहि अणगारसहिं सद्धि बहिया जणवयविहारं विहरै । तेणं कालेणं तेणं समएणं सावत्थीनामं णयरी होत्था-वन्नओ, कोट्ठए चेइए-वन्नओ जाव वणसंडस्स । तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था वन्नओ, पुन्नभद्दे चेइए वन्नओ जाव पुढविसिलावट्टओ । तए णं से जमाली अणगारे अन्नया कयाइ पंचहि अणगारसहिंसद्धि संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सावत्थी नयरी जेणेव कोट्टए चेइए व उवागच्छइ, तेणेव उवागच्छित्ता अहापडिरूवं उग्गहं उग्गिण्हति, अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरै । 65 तए~ णं समणे भगवं महावीरे अन्नया कयावि पुव्वाणुपुव्विं चरमाणे जाव सुहं सुहेणं विहरमाणे जेर्णैव चंपानगरी जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छइ, तेणेव उवागच्छित्ता अहापडिरूवं उग्गहं उग्गहति, उग्गहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरै । तए णं तस्स जमालिस्स अणगारस्स तेहिं 47. 'जेणेव चंपानयरी ' हस्त0 नास्ति । अनगारस्य एतमर्थं नो आद्रियते, नो परिजानाति, तूष्णीकः सन्तिष्ठते । ततः सः जमालिः अनगारः श्रमणं भगवन्तं महावीरं द्विः अपि त्रिः अपि एवमवादीत् इच्छामि भदन्तः ! युष्माभिः अभ्यनुज्ञातः सन् पञ्चभिः अनगारशतैः सार्धं यावत् विहर्तुम् । ततः श्रमणः भगवान् महावीरः जमालेः अनगारस्य द्विः अपि त्रिः अपि एतदर्थं नो आद्रियते, यावत् तूष्णीकः सन्तिष्ठते । 64. ततः स जमालिः अनगारः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा श्रमणस्य भगवतो महावीरस्य अन्तिकाद् बहुशालकात् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य पञ्चभिः अनगारशतैः सार्धं बहिः जनपदविहारं विहरति । तस्मिन् काले तस्मिन् समये श्रावस्ती नाम नगरी आसीत्-वर्णकः, कोष्ठकं चैत्यम्वर्णकः यावत् वनखण्डस्य । तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी आसीत् वर्णकः, पूर्णभद्रं चैत्यम्वर्णकः यावत् पृथ्वीशिलापट्टकः । ततः सः जमालिः अनगारः अन्यदा कदापि पञ्चभिः अनगारशतैः सार्धं संपरिवृतः पूर्वानुपूर्वी चरन् ग्रामानुग्रामं दवन् यत्रैव श्रावस्ती नगरी यत्रैव कोष्ठकं चैत्यं तत्रैव उपागच्छति, तत्रैव उपागत्य यथाप्रतिरूपमवग्रहम् अवगृह्णाति यथाप्रतिरूपम् अवग्रहम् अवगृह्य संयमेन तपसा आत्मानं भावयन् विहरति । 65. ततः श्रमणो भगवान् महावीरोऽन्यदा कदाचित् पूर्वानुपूर्वी चरन् यावत् सुखंसुखेन विहरन् यत्रैव चम्पानगरी यत्रैव पूर्णभद्रं चैत्यं तत्रैव उपागच्छति, तत्रैव उपागत्य यथाप्रतिरूपम् अवग्रहम् अवगृह्णाति, अवगृह्य संयमेन तपसा आत्मानं भावयन् विहरति । ततः तस्य जमालेः अनगारस्य तैः अरसैः च विरसैः च अन्त्यैः च प्रान्त्यैः च रूक्षैः च तुच्छैः च कालातिक्रान्तैः च प्रमाणातिक्रान्तैः च शीतकैश्च प्राणभोजनैः अन्यदा कदाचित् शरीरे विपुलः रोगांतङ्कः प्रादुर्भूतः- 'उज्जलः ' विपुलः प्रगाढः कर्कशः कटुकः चण्डः दुक्खः 'दुग्गे' तीव्रः दुरध्यासः । Page #110 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह 51 48 अरसेहि य, विरसेहि य, अंतेहि य, पंतेहि य, लूहेहि य तुच्छेहि य, कालाइक्कंतेहि य, पमाणाइक्कंतेहि य सीतएहि य, पाणभोयणेहिं अन्नया कयावि सरीरगंसि विउले रोगातंके पाउब्भूए उज्जले विले पा कक्कसे कडुए चंडे दुक्खे दुग्गे तिव्वे दुरहियासे । पित्तज्जरपरिगतसरीरे, दाहवक्कंतिए या वि विहरै । तणं से जमाली अणगारे वेयणाए अभिभूए समाणे समणे णिग्गंथे सद्दावेइ, सद्दावेत्ता एवं वयासीतुझे णं देवाप्पिया ! मम सेज्जासंथारगं संथरेह । तए णं ते समणा णिग्गंथा जमालिस्स अणगारस्स एयमहं विणएणं पेंडिसुर्णेति, पडिसुणेत्ता जमालिस्स अणगारस्स सेज्जासंथारगं संथरेंति । तए णं से जमाली अणगारे बलियतरं वेदणाए अभिभूए समाणे दोघं पि समणे निग्गंथे सद्दावेइ, सद्दावेत्ता दोच्चं पि एवं वयासी-ममणं देवाणुप्पिया ! सेज्जासंथारए किं कडे ? कज्जइ ?, तए णं ते समणा निग्गंथा जमालिं अणगारं एवं वयासी- णो खलु देवाणुप्पियाणं सेज्जासंथारए कडे, कज्जति । / 54 तए णं तस्स जमालिस्स अणगारस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-जन्नं समणे भगवं महावीरे एवं आइक्खइ जाव एवं परूवेइ- एवंखलुचलमाणेचलिए, उदीरिज्जमाणे उदीरिए, जाव निज्जरिज्जमाणे णिज्जिन्त्रे तं णं मिच्छा । इमं च णं पच्चक्खमेव दीसइ सेज्जासंथारए कज्जमाणे अकडे, संथरिज्जमाणे असंथरिए । जम्हा णं सेज्जासंथारए कज्जमाणे अकडे, संथरिज्जमाणे असंथरिए तम्हा चलमाणे वि अचलिए जाव निज्जरिज्जमाणे वि अणिज्जिने एवं संपेहेइ, एवं संपेहेत्ता समणे निग्गंथे सद्दावेइ, समणे 48. 'अरसेहि ya'tti हिङ्ग्वादिभिरसंस्कृतत्वादविद्यमानरसैः 'विरस सेहि ya'tti पुराणत्वाद्विगतरसैः 'अंतेहि यत्ति अरसतया सर्वधान्यान्तवर्त्तिभिर्वल्लचणकादिभिः 'पंतेहि ya'tti तैरेव भुक्तावशेषत्वेन पर्युषितत्वेन वा प्रकर्षेणान्तवर्त्तित्वात्प्रान्तैः 'लूहेहि ya'tti रूक्षैः 'तुच्छेहि यत्ति अल्पैः 'कालाइक्कंतेहि यत्ति तृष्णाबुभुक्षाकालाप्राप्तैः 'पमाणाइक्कंतेहि यत्ति बुभुक्षापिपासामात्रानुचितैः । 49. 'सीतएहि य' हस्त0 नास्ति । 50. 'पडिसुणंतिए' हस्त0 / 51. कज्जइ ? एवं वृत्ते समाणे समणा निग्गंथा बिंति-भो सामी ! कीरै । ' मुद्रितभगवतौ अस्ति, हस्त0 नास्ति । 52. 'संथारे सेज्जोए कडे' हस्त0 / 53. 'उदीरिज्जमाणे' हस्त0 नास्ति । 54. 'अवकडे' हस्त0 / पित्तज्वरपरिगतशरीरः, दाहावक्रान्तिकः चापि विहरति । ततः सः जमालि: अनगारः वेदनया अभिभूतः सन् श्रमणान् निर्ग्रन्थान् शब्दयति, शब्दयित्वा एवमवादीत्-यूयं देवानुप्रियाः मम शय्या - संस्तारकं संस्तृणीत । ततः ते श्रमणाः निर्ग्रन्थाः जमालेः अनगारस्य एतमर्थं विनयेन प्रतिश्रृण्वन्ति, प्रतिश्रुत्य जमालेः अनगारस्य शय्या-संस्तारकं संस्तृणन्ति । ततः सः जमालिः अनगारः बलिकतरं वेदनया अभिभूतः सन् द्विः अपि श्रमणान् निर्ग्रन्थान् शब्दयति, शब्दयित्वा द्विः अपि एवमवादीत् मम देवानुप्रियाः ! शय्या संस्तारकः किं कृतः ? क्रियते ? ततः ते श्रमणाः निर्ग्रन्थाः जमालिं अनगारम् एवमवादीत्-नो खलु देवानुप्रियाणां शय्या संस्तारकः कृतः, क्रियते । 66. ततः तस्य जमालेः अनगारस्य अयमेतद्रूपः आध्यात्मिकः यावत् समुदपादि यत् श्रमणः भगवान् महावीरः एवमाख्याति यावत् एवं प्ररूपयति एवं खलु चलत् चलितम्, उदीर्यमाणम् उदीरितम् यावत् निर्जीर्यमाणं निर्जीर्णम् तद् मिथ्या । इदं च प्रत्यक्षमेव दृश्यते शय्या संस्तारकः क्रियमाणः अकृतः, संस्तीर्यमाणः असंस्तृतः । यस्मात् शय्या-संस्तारकः क्रियमाणः अकृतः, संस्तीर्यमाणः असंस्तृतः तस्मात् चलत् अपि अचलितम् यावत् निर्जीर्यमाणम् अपि अनिर्जीर्णम् एवं संप्रेक्षते, एवं सम्प्रेक्ष्य श्रमणान् निर्ग्रन्थान् शब्दयति, श्रमणान् निर्ग्रन्थान् शब्दयित्वा Page #111 -------------------------------------------------------------------------- ________________ 52 ~~~ 'मन्नह जिणाण आणं' स्वाध्यायः निग्गंथे सद्दावेत्ता एवं वयासी-जन्नं देवाणुप्पिया ! समणे भगवं महावीरे एवं आइकखै जाव परूवेइ एवं खलु चलमाणे चलिए तं चैव सव्वं जाव णिज्जरिज्जमाणे वि अणिज्जिन्ने । तए णं तस्स जमालिस्स अणगारस्स एवं आइक्खमाणस्स जाव परूवेमाणस्स अत्थेगैया समणा निग्गंथा एयमट्टं सद्दहंति पत्तियंति रोयंति, अत्थेगैया समणा निग्गंथा एयमट्ठ णो सद्दहंति णो पत्तियंति णो रोयंति । तत्थ णं जे ते समणा निग्गंथा मालिस अणगारस्स एयमट्टं सद्दहंति पत्तियंति रोयंति, ते णं जमालिं चेव अणगारं उवसंपज्जित्ताणं विहरति । तत्थ णं जे ते समणा णिग्गथा जमालिस्स अणगारस्स एयमङ्कं णो सद्दहंति णो पत्तियंति णो रोयंति, ते णं जमालिस्स अणगारस्स अंतियाओ कोट्ठायाओ चेइयाओ पडिनिक्खमंति, पडिनिक्खमित्ता पुव्वाणुपुविं चरमाणा गामाणुगामं दूइज्जमाणा जेणेव चंपानयरी, जेणेव पुन्नभद्दे चेइए, जेणेव समणं भगवं महावीरे व उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति करित्ता वंदै णमंसइ वंदित्ता नमंसित्ता समणं भगवं महावीरं उवसंपज्जित्ता णं विहरति । [ सूत्रं 386 ] 67 तणं से जमाली अणगारे अन्नया कयावि ताओ रोगायंकाओ विप्पमुक्के हट्टे तुट्ठे जाए, अरोए यसरी सावत्थीओ नयरीओ कोट्टयाओ चेइयाओ पडिनिक्खमै, पडिनिक्खमित्ता पुव्वाणुपुव्विं चरमाणे, गामाणुगामं दूइज्जमाणे जेणेव चंपा नगरी जेणेव पुत्रभद्दे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिचा समणं भगवं महावीरं एवं वयासी - जहा णं देवाणुप्पियाणं बहवे अंतेवासी समणा निग्गंथा छउमत्था भवेत्ता छउमत्थावक्कमणेणं एवमवादीत् यत् देवानुप्रिया ! श्रमणः भगवान् महावीरः एवमाख्याति यावत् एवं प्ररूपयति एवं खलु चलत् चलितम् तं चैव सर्वं यावत् निर्जीर्यमाणम् अपि अनिजीर्णम् । ततः तस्य जमालेः अनगारस्य एवमाचक्षाणस्य यावत् प्ररूपयतः अस्त्येके श्रमणाः निर्ग्रन्थाः एनमर्थं श्रद्दधति प्रतीयन्ति रोचते, अस्त्येके श्रमणाः निर्ग्रन्थाः एनमर्थं नो श्रद्दधति नो प्रतीयन्ति नो रोचन्ते । तत्र ये ते श्रमणाः निर्ग्रन्थाः जमालेः अनगारस्य एनमर्थं श्रद्दधति, प्रतीयन्ति रोचन्ते, ते जमालिं चैव अनगारम् उपसंपद्य विहरन्ति । तत्र ते श्रमणाः निर्ग्रन्थाः जमालेः अनगारस्य एनमर्थं नो श्रद्दधति नो प्रतीयन्ति नो रोचन्ते, ते जमालेः अनगारस्य अन्तिकात् कोष्ठकात् चैत्यात् प्रतिनिष्क्रामन्ति प्रतिनिष्क्रम्य पूर्वानुपूर्वी चरन्तः ग्रामानुग्रामं दवन्तः यत्रैव चम्पानगरी, यत्रैव पूर्णभद्रं चैत्यं यत्रैव श्रमणः भगवान् महावीरः तत्रैव उपागच्छन्ति, उपागत्य श्रमण भगवन्तं महावीरं त्रिः आदक्षिण- प्रदक्षिणां कुर्वन्ति कृत्वा वन्दन्ते नमस्यन्ति वन्दित्वा नमस्यित्वा श्रमण भगवन्तं महावीरम् उपसंपद्य विहरन्ति । 67. ततः सः जमालि: अनगारः अन्यदा कदाचित् तस्मात् रोगातङ्कात् विप्रमुक्तः हृष्टः तुष्टः जातः, अरोगः बलितशरीरः श्रावस्त्याः नगर्याः कोष्ठकात् चैत्यात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य पूर्वानुपूर्वी चरन्, ग्रामानुग्रामं दवन् यत्रैव चम्पानगरी, यत्रैव पूर्णभद्रं चैत्यम्, यत्रैव श्रमणः भगवान् महावीरः तत्रैव उपागच्छति, उपाय श्रम भगवतः महावीरस्य अदूरसामन्ते स्थित्वा श्रमणं भगवन्तं महावीरं एवमवादीत् - यथा देवानुप्रियाणां बहवः अन्तेवासिनः श्रमणाः निर्ग्रन्था: छद्यस्थाः भूत्वा छद्मस्थापक्रमणेन अपक्रान्ताः, नो खलु अहं तथा छद्मस्थः भूत्वा छद्यस्थापक्रमणेन अपक्रान्तः, अहं उत्पन्न - ज्ञान- दर्शनधर: अर्हत् जिनः केवली 'भूत्वा केवलि - अपक्रमणेन अपक्रान्तः । Page #112 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह 53 अवक्कंता, णो खलु अहं तहा छउमत्थे भवित्ता छउमत्थावक्कमणेणं अवक्कमिए, अहं णं उप्पन्नणाणदंसणधरे अरहा जिणे केवली भवित्ता केवलिअवक्कमणेणं अवक्कमिए । 68 तणं भगवं गोयमे जमालिं अणगारं एवं वयासी- णो खलु जमाली ! केवलिस्स णाणे वा दंसणे वालंसि वा यूंभंसि वा थूभंसि वा आवरिज्जइ वा णिवारिज्जइ वा, जै णं तुमं जमाली ! उप्पन्नणाणदंसणधरे अरहा जिणे केवली भवित्ता केवलिअवक्कमणेणं अवक्कंते, तो णं इमाई दो वागरणाई वागरेहि- सासए लोए जमाली ! असासए लोए जमाली ?, सासए जीवे जमाली ! असासए जीवे जमाली ? तए णं से जमाली अणगारे भगवया गोयमेणं एवं वुत्ते समाणे संकिए कंखिए जाव कलुससमावने जाए या वि हत्था, णो संचाएति भगवओ गोयमस्स किंचि वि पमोक्खमाइक्खित्तए, तुसिणीए संचिट्ठइ । जमालीति ! समणे भगवं महावीरे जमालिं अणगारं एवं वयासी - अत्थि णं जमाली ! ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था, जे णं प्रभु ऐयं वागरणं वागरित्तए, जहा णं अहं, नो चेव णं एयप्पगारं भासं भासित्तए, तुमं । सास लोए जमाली ! जन्न कयावि णासि, ण कयावि ण भवति, ण कदावि ण भविस्सइ भुविंच, भवै य, भविस्सइ य धुवे, णितिए, सासए, अक्खए, अव्वए, अवट्ठिए, णि । असासए लोए जमाली ! जं ओसप्पिणी भवित्ता उस्सप्पिणी भवै, उस्सप्पिणी भवित्ता ओसप्पिणी भवै । सासए जीवे माली ! जं न कयाइ णासि जाव णि । असासए जीवे जमाली जन्नं नेरइए भवित्ता तिरिक्खजोणिए भवै, तिरिक्खजोणिए भवित्ता मणुस्से भवै, मणुस्से भवित्ता देवे भवै । 69 तणं से जमाली अणगारे समणस्स भगवओ महावीरस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स 55. एय प्रभू एतं वागरणं' हस्तः । 68. ततः भगवान् गौतमः जमालिम् अनगारम् एवमवादीत्-नो खलु जमाले ! केवलिनः ज्ञानं वा दर्शनं वा शैलेन वा स्तम्भेन वा, स्तूपेन वा, आद्रियते वा निर्वार्यते वा, यदि त्वं जमाले ! उत्पन्नज्ञान- दर्शनधरः अर्हत् जिनः केवली भूत्वा केवलि - अपक्रमणेन अपक्रान्तः, तदा इमे द्वे व्याकरणे व्याकुरु- शाश्वतः लोकः जमाले ! अशाश्वतः लोकः जमाले ! ? शाश्वतः जीवः जमाले ! अशाश्वतः जीवः जमाले ! ? ततः सः जमालिः अनगारः भगवता गौतमेन एवम् उक्तः सन् शङ्कितः कांक्षितः यावत् कलुषसमापन्नः जातः चापि अभवत्, नो शक्नोति भगवतः गौतमस्य किंचिदपि प्रमोक्षमाख्यातुं, तूष्णीकः सन्तिष्ठते । जमाले इति ! श्रमणः भगवान् महावीर : जमालिम् अनगारम् एवमवादीत् अस्ति जमाले ! मम बहवः अन्तेवासिनः श्रमणाः निर्ग्रन्थाः छद्मस्थाः, ये प्रभवः एनं व्याकरणं व्याकर्तृम्, यथा अहं, नो चैव एतद्प्रकारां भाषां भाषितुम्, यथा त्वम् । शाश्वतः लोकः जमाले ! यत् न कदापि नासीत्, न कदापि न भवति, न कदापि न भविष्यति अभूत् च, भवति च, भविष्यति च-ध्रुवः, नियतः शाश्वतः, अक्षयः, अव्ययः अवस्थितः, नित्यः । अशाश्वतः लोकः जमाले ! यत् अवसर्पिणी भूत्वा उत्सर्पिणी भवति, उत्सर्पिणी भूत्वा अवसर्पिणी भवति । शाश्वतः जीवः जमाले ! यत् न कदापि नासीत्, यावत् नित्यः । अशाश्वतः जीवः जमाले ! यत् नैरयिकः भूत्वा तिर्यग्योनिकः भवति, तिर्यग्योनिकः भूत्वा मनुष्यः भवति मनुष्यः भूत्वा देवः भवति । 69. ततः सः जमालिः अनगारः श्रमणस्य भगवतः महावीरस्य एवमाचक्षाणस्य यावत् एवं प्ररूपयतः एनमर्थं नो Page #113 -------------------------------------------------------------------------- ________________ 54 म्म्म्म्म्म्म् www>> 'मन्नह जिणाण आणं' स्वाध्यायः एयमटुं णो सद्दहै णो पत्तिएइ णो रोएइ, एयमढे असद्दहमाणे अपत्तियमाणे अरोएमाणे दोच्चं पि समणस्स भगवओ महावीरस्स अंतियाओ आयाए अवक्कमै, दोचं पि आयाए अवक्कमित्ता बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणे वुप्पाएमाणे बहूइं वासाइं सामनपरियागं पाउणै, पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेइ, अत्ताणं झूसेत्ता तीसं भत्ताइं अणसणाए छेदेति, छेदेत्ता तस्स ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमठितिएसु देवकिब्विसिएसु देवेसु देवकिब्बिसियत्ताए उववन्ने । [सूत्रं0 387) तए णं से भगवं गोयमे जमालिं अणगारं कालगयं जाणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से जमाली णामं अणगारे से णं भंते ! जमाली अणगारे कालमासे कालं किच्चा कहिं गए ? कहि उववन्ने ?, गोयमादि ! समणे भगवं महावीरे भगवं गोयम एवं वयासीएवं खलु गोयमा ! ममं अंतेवासी कुसिस्से जमाली नाम अणगारे से णं तदा मम एवं आइक्खमाणस्स एवं भासमाणस्स एवं पण्णवेमाणस्स एवं परूवेमाणस्स एयमटुं णो सद्दहै णो पत्तियै णो रोएइ, एयमटुं असद्दहमाणे अपत्तियमाणे अरोएमाणे, दोच्चं पि ममं अंतियाओ आयाए अवक्कमै, अवक्कमित्ता बहूहिं असब्भावुब्भावणाहिं तं चेव जाव देवकिदिवसियत्ताए उववन्ने । [सूत्र 388] कतिविहा णं भंते ! देवकिब्लिसिया पन्नत्ता ? गोयमा ! तिविहा देवकिब्लिसिया पण्णत्ता, तंजहा 56. 'महावीरे गोयमा' हस्त0 / / श्रद्दधाति नो प्रत्येति नो रोचते, एनमर्थम् अश्रद्दधत् अप्रतियन् अरोचमानः द्विः अपि श्रमणस्य भगवतः महावीरस्य अन्तिकाद् आत्मना अपक्रामति, द्विः अपि आत्मना अपक्रम्य बहुभि: असद्भावोद्भावनाभिः मिथ्यात्वाभिनिवेशैः च आत्मानं च परं च तदुभयं च व्युद्ग्राह्यत् व्युत्पादयत् बहूनि वर्षाणि श्रामण्यपर्याय प्राप्नोति, प्राप्य अर्द्धमासिक्या संलेखनया आत्मानं जोषति, आत्मानं जोषित्वा त्रिंशत् भक्तानि अनशनेन छिनत्ति, छित्त्वा तस्य स्थानस्य अनालोचितप्रतिक्रान्तः कालमासे कालं कृत्वा लन्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु देवकिल्विषिकेषु देवेषु देवकिल्विषिकतया उपपन्नः । 70. ततः सः भगवान् गौतमः जमालिम् अनगारं कालगतं ज्ञात्वा यत्रैव श्रमणः भगवान महावीरः तत्रैव उपागच्छति, तत्रैव उपागत्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत्-एवं खलु देवानुप्रियाणाम् अन्तेवासी कुशिष्यः जमालिः नाम अनगारः सः भदन्त ! जमालिः अनगारः कालमासे कालं कृत्वा कुत्र गतः ? कुत्र उपपन्नः । गौतम ! श्रमणः भगवान् महावीरः भगवन्तं गौतमम् एवमवादीत्-एवं खलु गौतम ! मम अन्तेवासी कुशिष्यः जमालिः नाम अनगारः, सः तदा मम एवमाचक्षाणस्य एवं भाषमाणस्य एवं प्रज्ञापयतः एवं प्ररूपयतः एनमर्थं नो श्रद्दधाति नो प्रत्येति नो रोचते, एनमर्थं अश्रद्दधत् अप्रतियन् अरोचमानः, द्विः अपि मम अन्तिकात् आत्मना अपक्रामति, अपक्रम्य बहुभिः असद्भावोद्भावनाभिः तं चैव यावत् देवकिल्विषिकतया उपपन्नः । 71. कतिविधाः भदन्त । देवकिल्विषिकाः प्रज्ञप्ताः ? गौतम । त्रिविधाः देवकिल्विषिकाः प्रज्ञप्ताः- तद्यथा Page #114 -------------------------------------------------------------------------- ________________ मिच्छं परिहरह 72 तिपलिओवमद्वीया तिसागरोवमद्वीया तेरससागरोवमवीया । कहिं णं भंते ! तिपलिओवमद्वितीया देवकिब्लिसिया परिवसंति ? गोयमा ! उप्पिं जोइसियाणं हिढेइ सोहम्मीसाणेसु कप्पेसु, एत्थ णं तिपलिओवमट्ठीया देवकिब्बिसिया परिवसंति । कहिं णं भंते ! तिसागरोवमवीया देवकिदिवसिया परिवसंति ?, गोयमा ! उप्पिं सोहम्मीसाणाणं कप्पाणं, हिटुइं सणंकुमारमाहिंदेसु कप्पेसु, एत्थ णं तिसागरोवमट्ठीया देवकिब्लिसिया परिवसंति, कहीं णं भंते ! तेरससागरोवमट्ठीया देवकिदिवसिया देवा परिवसंति ?, गोयमा ! उप्पिं बंभलोगस्स कप्पस्स, हिटुइंलंतए कप्पे, एत्थ णं तेरससागरोवमट्ठीया देवकिनिसिया देवा परिवसंति । देवकिबिसिया णं भंते ! केसु कम्मादाणेसु देवकिब्लिसियत्ताए उववत्तारो भवंति ?, गोयमा ! जे इमे जीवा आयरियपडिणीया, उवज्झायपडिणीया, कुलपडिणीया, गणपडिणीया, संघपडिणीया, आयरियौवज्झायाणं अयसकरा अवन्नकरा अकित्तिकरा बहूहिं असब्भावुब्भावणाहिं, मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा बहूई वासाइं सामनपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयपडिक्कंता कालमासे कालं किच्चा अनयरेसु देवकिदिवसिएसु देवकिदिवसियत्ताए उववत्तारो भवंति, तंजहा-तिपलिओवमट्ठितिएसु वा, तिसागरोवमट्ठितिएसु वा, तेरससागरोवमट्ठितिएसु वा, देवकिव्विसियाणं भंते ! ताओ देवलोगाओ आउक्खएणं, भवक्खएणं, ठीक्खएणं, अणंतरं चयं चैत्ता कहिं गच्छंति ? कहिं उववज्जंति ?, गोयमा ! जाव चत्तारि पंच नेरइयतिरिक्खजोणिय-मणुस्सदेवभवग्गहणाई संसारं अणुपरियट्टित्ता तओ पच्छा सिझंति बुझंति जाव अंतं करेंति, अत्थेगैया अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अणुपरियटृति । / त्रिपल्योपमस्थितिकाः, त्रिसागरोपमस्थितिकाः, त्रयोदशसागरोपमस्थितिकाः । कुत्र भदन्त ! त्रिपल्योपमस्थितिकाः देवकिल्विषिकाः परिवसन्ति ? गौतम ! उपरि ज्योतिष्काणां, अधः सोधर्मेशानां कल्पानाम्, अत्र त्रिपल्योपमस्थितिकाः देवकिल्विषिकाः परिवसन्ति । कुत्र भदन्त ! त्रिसागरोपस्थितिकाः देवकिल्विषिकाः परिवसन्ति ? गौतम । उपरि सौधर्मेशानानां कल्पानाम अधः सनत्कुमार-माहेन्द्रकल्पानाम्, अत्र त्रिसागरोपमस्थितिकाः देवकिल्विषिकाः परिवसन्ति |कुत्र् भदन्त ! त्रयोदशसागरोपम-स्थितिकाः देवकिल्विषिकाः देवाः परिवसन्ति ? गौतम ! उपरि ब्रह्मलोकस्य कल्पस्य, अधः लान्तकस्य कल्पस्य, अन त्रयोदशसागरोपमस्थितिकाः देवकिल्विषिकाः देवाः परिवसन्ति । देवकिल्विषिकाः भदन्त ! कैः कर्मादानैः देवकिल्विषिकतया उपपत्तारः भवन्ति ? गौतम ! ये इमे जीवाः आचार्यप्रत्यनीकाः, उपाध्यायप्रत्यनीकाः, कुलप्रत्यनीकाः, गणप्रत्यनीकाः, संघप्रत्यनीकाः, आचार्योपाध्यायानाम् अयशस्काराः अवर्णकाराः अकीर्तिकाराः बहुभिः असद्भावोद्भावनाभिः मिथ्यात्वाभिनिवेशैः च आत्मानं परं च तदुभयं च व्युद्ग्राह्यन्तः व्युत्पादयन्तः बहूनि वर्षाणि श्रामण्यपर्यायं प्राप्नुवन्ति, प्राप्य तस्य स्थानस्य अनालोचितप्रतिक्रान्ताः कालमासे कालंकृत्वा, अन्यतरेषु देवकिल्विषिकेषु देवकिल्विषिकतया उपपत्तारः भवन्ति, तद्यथा-त्रिपल्योपमस्थितिकेषु वा, त्रिसागरोपमस्थितिकेषु वा त्रयोदशसागरोपमस्थितिकेषु वा । देवकिल्विषिकाः भदन्त ! तस्मात् देवलोकात् आयुःक्षयेण, भवक्षयेण, स्थितिक्षयेण अनन्तरं चयं च्युत्वा कुत्र गमिष्यन्ति ? कुत्र उपपत्स्यन्ते ? गौतम ! यावत् चत्वारि पञ्च नैरयिकतिर्यग्योनिक-मनुष्य-देवभवग्रहणानि संसारम् अनुपर्यट्य ततः पश्चात् सिध्यन्ति 'बुझंति' यावत् अन्तं कुर्वन्ति, अस्त्येके अनादिकं च 'अणवदग्गं' दीर्घमध्वानं चतुरन्तं संसारकान्तारम् अनुपर्यटन्ति । 720 Page #115 -------------------------------------------------------------------------- ________________ र्र्र्र्र्र्र्र्र्- 'मन्नह जिणाण आणं' स्वाध्यायः 73 जमाली णं भंते ! अणगारे अरसाहारे विरसाहारे अंताहादे पंताहारे लूहाहारे तुच्छाहारे अरसजीवी विरसजीवी जाव तुच्छजीवी उवसंतजीवी पसंतजीवी विवित्तजीवी ?, हंता गोयमा ! जमाली णं अणगारे अरसाहारे विरसाहारे जाव विवित्तजीवी । जति णं भंते ! जमाली अणगारे अरसाहारे विरसाहारे जाव विवित्तजीवी कम्हा णं भंते ! जमाली अणगारे कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमट्ठितिएसु देवकिब्विसिएसु देवेसु देवकिब्विसियत्ताए, उववन्ने ? गोयमा ! जमाली णं अणगारे आयरियपडिणीए, उवज्झायपडिणीए, आयरियौवज्झायाणं अयसकारए जाव वुप्पाएमाणे जाव बहूई वासाइं सामनपरियागं पाउणित्ता, अद्धमासियाए संलेहणाए तीसं भत्ताइं अणसणाए छेदेति तीसं0 2 तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा लंतए कप्पे जाव उववन्ने । [सूत्रं0 389] जमाली णं भंते ! देवे ताओ देवलोयाओ आउक्खएणं जाव कहिं उववज्जइ ?, गोयमा ! चत्तारि पंच तिरिक्खजोणिय-मणुस्स-देवभवग्गहणाई संसारं अणुपरियट्टित्ता तओ पच्छा सिज्झिहिति जाव अंतं काहेति । सेवं भंते सेवं भंते त्ति । जमालि समत्तो । श्रीभगवतीशतक-9/33/383-390 लिखित्ः॥ / / इति मिथ्यात्वोपरि जमालिसम्बन्धः । / [ई मिच्छं परिहरह] 57. पंताहारे' मुद्रितभगवत्यां नास्ति । 73. जमालि: भदन्त ! अनगारः अरसाहारः विरसाहारः अन्त्याहारः प्रान्त्याहारः रूक्षाहारः तुच्छाहारः अरसजीवी विरसजीवी यावत् तुच्छ-जीवी उपशान्तजीवी प्रशान्तजीवी विविक्तजीवी ? हन्त गौतम ! जमालि: अनगारः अरसाहारः विरसाहारः यावत् विविक्तजीवी । कस्माद् भदन्त ! जमालिः अनगारः कालमासे कालं कृत्वा लान्तके कल्पे त्रयोदश-सागरोपमस्थितिकेषु देवकिल्विषिकेषु देवेषु देवकिल्विषिकतया उपपन्नः ? गौतम ! जमालिः अनगारः आचार्यप्रत्यनीकः उपाध्यायप्रत्यनीकः, आचार्योपाध्यायानाम् अयशस्कारकः यावत् [कारकः अकीर्तिकारकः बहुभिः असद्भावोद्भावनाभिः मिथ्यात्वाभिनिवेशैः च] व्युत्पादयन् यावत् बहूनि वर्षाणि श्रामण्यपर्यायं प्राप्य, अर्द्धमासिक्या संलेखनया त्रिंशत भक्तानि अनशनेन छित्वात्रिंशतः तस्य स्थानस्य अनालोचित प्रतिक्रान्तः कालमासे कालं कृत्वा लान्तके कल्पे यावत् उपपन्नः । 74. जमालिः भदन्तः ! देवः तस्मात् देवलोकात् आयुःक्षयेण यावत् कुत्र उपपत्स्यते ? गौतम ! चत्वारि पञ्च तिर्यग्योनिकमनुष्य-देवभवग्रहणानि संसारम् अनुपर्यट्य ततः पश्चात् सेत्स्यति यावत् अन्तं करिष्यति । तदेवं भदन्त । तदेवं भदन्त । इति । जमालिः समाप्तः । Page #116 -------------------------------------------------------------------------- ________________ [धरह सम्मत्तं [3 - सम्यक्त्वम्] "सम्मत्तंमि उ लद्धे, ठइआई नरयतिरिअदाराई । दिव्वाणि माणुसाणि a, मुक्खसुहाइं सहीणाई । / 1 / / सम्मत्तदायगाणं, दुप्पडिआरं भवेसु बहुएसु । सव्वगुणमेलिआहि वि, उवयारसहस्सकोडीहिं । / 2 / / कुसमयसुईण महणं, सम्मत्तं जस्स सुट्ठिअं हिअए । तस्स जगुज्जोअकरं, नाणं चरणं च भवमहणं । / 3 / / " [u.mA.-269, 268, 270] इत्यवगत्य हार्दवृत्या मनःशुद्ध्या च श्रीसम्यक्त्वं ध्रियतां भो भविकाः! / राज्यप्राज्यसमृद्धि-धन-धान्यवृद्धि-देवदर्शन-वरप्रदान-कल्पकारस्कर-कामघट-कामधेनुचिन्तामणि-दक्षिणावर्तशंखादिस्वल्पपुण्यभृतां महायासेऽपि दुर्लभतरमपि कथञ्चित् कैश्चिदज्ञानकष्टादिपुण्यप्रयासैर्भव्यैरभव्यैर्वा जीवैः कदाचिदासाद्यते, न त्वनन्तैरपि भवै वैः सम्यक्त्वशुद्धा बोधिरासाद्यते कथञ्चनाऽपि । यतः - "सुलहो विमाणवासो, एगच्छत्ता वि मेइणी सुलहा । दुलहा पुण जीवाणं, जिणिंदवरसासणे बोही ॥4॥"[सुक्त्मुक्ताव्ली-6/2] तथा अभव्यानां तु दुष्प्राप्यैव । यदुक्तम् - "काले सुपत्तदाणं, सम्मत्त-विसुद्धबोहिलाभं च । अंते समाहिमरणं, अभव्वजीवा न पावंति । / 5 / / " [सम्यक्त्वकौमुदीवृत्ति 1. सम्यक्त्वे तु लब्धे स्थगितानि नरकतिर्यग्द्वाराणि । दिव्यानि मानुषाणि च मोक्षसुखानि स्वायत्तानि । / 2. सम्यक्त्वदायकानां दुःप्रतिकारं भवेषु बहुषु । सर्वगुणमीलिताभिरपि उपकारसहस्रकोटीभिः । / 3. कुसमयश्रुतीनां मथनं सम्यक्त्वं यस्य सुस्थितं हृदये । तस्य जगदुद्योतकरं ज्ञानं चरणं च भवमथनम् । / 4. सुलभो विमानवासः, एकच्छत्राऽपि मेदिनी सुलभा । दुर्लभा पुनर्जीवानाम्, जिनेन्द्रवरशासने बोधिः । / 5. काले सुपात्रदानं सम्यक्त्व-विशुद्धबोधिलाभं च । अन्ते समाधिमरणमभव्यजीवा न प्राप्नुवन्ति । / Page #117 -------------------------------------------------------------------------- ________________ 58 र्र्र्र्र्रोर् wommmmmwww'mannaha जिणाण आणं' स्वाध्यायः अभव्यानां पुनर्बोधिबीजस्य का वार्ता ? लब्धयोऽपि काश्चन न भवन्ति नियमेन पुंसां स्त्रीणां वा । ["जिण-बल-चक्की-केसव-संभिन्न-जंघचरण-पुब्वे य । भणिया वि इत्थीए एयाओ न सत्तलद्धीओ । / 6 / / "] "रिजुमै-विउलमईओ सत्त य एयाओ पुव्वभणिआओ । लद्धीओ अभव्वाणं होंति नराणं पिन कयाई । / 7 / / [विशेषावश्यकभाष्य-803 वृत्ति अभविअमहिलाणं पि हु एयाओ न हुंति भणिअलद्धीओ । महुखीरासवलद्धी वि नेअ सेसा उ अविरुद्धा । / " [प्रवचनसारोद्धार-1508] एतत्सम्यक्त्वमेकभेदम्, द्विभेदम्, त्रिभेदम्, चतुर्भेदम्, पञ्चभेदम्, दशभेदं सप्तषष्ठिभेदसहितं च । तथोक्तम् - ["एगविह-दुविह-तिविहं, चौहा-पंचविह-दसविहं सम्मं । ] एगविहं तत्तरुई, निस्सग्गुवएसओ भवे दुविहं । / 9 / / "खइअं खओवसमिअं, उवसमिअं इह भवे तिविहं । खइआइसासणजुअं, चौहा वेअगजुअं च पंचविहं । / 10 / / " [प्र. सारोद्धार-943, 947] "निस्सग्गुवएसरुई, आणारुई सुत्तबीजरुइमेव । अभिगम-वित्थाररुई, किरिआ-संखेव-धम्मरुई । / 11 / / " [ठाणाङ्ग- 10/3/751,] 6. [जिन-बल-चक्रि-केशव-सम्भिन्न-जङ्घाचारण-पूर्वाश्च । भणिता अपि स्त्रिया एता न सप्तलब्धयः । / / ऋजुमति-विपुलमती सप्त चैताः पूर्वभणिताः । लब्धयोऽभव्यानां भवन्ति नराणामपि न कदाचित् । / 7. अभव्यमहिलानामपि खलु एता न भवन्ति भणितलब्धयः । मधुक्षीराऽऽश्रवलब्धयरपि ज्ञेयाः शेषास्त्वविरुद्धाः । / 8. एकविध-द्विविध-त्रिविधं चतुर्धा-पञ्चविध-दशविधं सम्यक् । ___ एकविधं तत्त्वरुचिः, निसर्गोपदेशतो भवेद् द्विविधम् । / 9. क्षायिक क्षायोपशमिकमौपशमिकमिह भवेत् त्रिविधम् । क्षायिकादिसास्वादनयुतं चतुर्धा वेदकयुतं च पञ्चविधम् । / 10. निसर्गोपदेशरुची आज्ञारुचिः सूत्रबीजरुचि एव । अभिगम-विस्ताररुची क्रिया-सक्षेप-धर्मरुचयः । / Page #118 -------------------------------------------------------------------------- ________________ धरह सम्मत्तं 16 "सक्किरिअं कारगमिह, तत्तरुई रोअगं तु सम्मत्तं । मिच्छदिट्ठी तत्ताई, [दीवंतो ?] दीवगं तं तु । / 12 / / " [ 67 भेदानाह "चउसद्दहण-तिलिंगं दसविणय-तिसुद्धि-पंचगयदोस । अट्ठपभावण-भूसण-लक्खणपंचविहसंजुत्तं । / 13 / / छब्बिहजयणाऽऽगारं, छब्भावणाभाविअं च छट्ठाणं । इय सत्तसट्ठि दंसणभेयविसुद्धं तु सम्मत्तं । / 14 / / जाणंतस्स वि आगमाब्भासो गीअजणनिसेवा । वावन्न-कुदंसणवज्जणा य संमत्तसद्दहणा । / 15 / / लिंगति सुस्सूसा, सुअस्स छुहिअस्स जह य । taha'NuTThANe गुरुजण-वेआवच्चुज्जमो सम्मं । / 16 / / जिण-सिद्ध-पडिम-सुअ-धम्म-संघ-गुरु-उज्झ-साहु-संमत्ते । विणओऽवन्नासायणनासो थुइ-भत्ति-बहुमाणो । / 17 / / मण-वय-तणुसुद्धीओ दोसा संका य कंख विचिगिच्छा । परतित्थिअप्पसंसा तेहिं समं संथवो तह य । / 18 / / पावयणी धम्मकही, वाई नेमित्तिओ तवस्सी अ । विज्जासिद्धो अ कई अट्रेव पभावगा भणिआ । / 19 / / [प्रवचनसारोद्धार-934] 1. 'लक्खण' इति मुद्रितसम्यक्त्वसप्ततिकायाम् । 11. सत्क्रिय कारकमिह तत्त्वरुचि रोचकं तु सम्यक्त्वम् । मिथ्यादृष्टिस्तत्त्वानि [दीपयन् दीपकं तं तु । / 12. चतुर्विधश्रद्धानत्रिलिङ्गं दशविनयत्रिशुद्धिपञ्चगतदोषम् । अष्टप्रभावक-भूषण-लक्षणपञ्चविधसंयुक्तम् । / 13. षड्विध-यतनाऽऽकारं षड्भावनाभावितं च षट्स्थानम् । इति सप्तषष्ठि-दर्शनभेदविशुद्धं तु स्म्य्क्त्व्म्॥ 14. जानतोऽपि आगमाभ्यासो गीतजननिसेवा । व्यापन्न-कुदर्शनवर्जनं च सम्यक्त्वश्रद्धानम् । / 15. लिङ्गत्रिकं शुश्रूषा श्रुतस्य क्षुधितस्य यथा च । तथानुष्ठाने गुरुजनवैयावृत्योद्यमः सम्यक् । / 16. जिन-सिद्ध-प्रतिमा-श्रत-धर्म-सङ्ग-गरूपाध्याय-साध-सम्यक्त्वे । ___ विनयोऽवर्णाशातना नाशः स्तुति-भक्ति-बहुमानः । / 17. मन-वचन-तनुशुद्धयो दोषा शङ्का च काङ्क्षा विचिकित्सा । परतीर्थिकप्रशंसा तैः सह संस्तवस्तथा c॥ 18. प्रावचनिको धर्मकथिको वादी नैमित्तिकस्तपस्वी च । विद्यावान् सिद्धश्च कवि अष्टैव प्रभावका भणिताः । / 17 Page #119 -------------------------------------------------------------------------- ________________ 60 19 भूषणम् - पवयणथिज्ज पभावणा भत्ती कोसल्ल तित्थसेवा य । लक्षणम्- उवसम-संवेगो वि य निव्वेअणुकंप - अस्थिक्कं । / 20 / / 20 जयणा वंदण-नमणं दणाणुपयाण - भास-संभासं । परतित्थि अदेवाणं, न करै तग्गहिअपडिमाणं । / 21 / / 21 'मन्नह जिणाण आणं' स्वाध्यायः राय-गण-बल- - सुराक्कम - गुरुनिग्गह-वित्ति छच्च आगारा । भावण मूलं दारं पइट्ठआहार भायणनिही । / 22 / / 22 अस्थि जिओ तह निच्चो कत्ता, भुत्ता य पुण्णपावाणं । अत्थि सिवं तदुवाओ नाणाई ईअ छ ठाणाई । / 23 / / " [श्राद्धविधि-6 वृत्ति] अन्यत्र - 23 46 'सव्वत्थ उचिअकरणं, गुणाणुराओ रई अ जिणवयणे । अगुणेसु अ मज्झत्थं, सम्मद्दिट्ठिस्स लिंगाई । / 24 / / " इति सम्यक्त्वभेद-भूषण-लक्षण-दोष-लिङ्गस्वरूपम् । सम्यक्त्वं किं स्वरूपम् ? [पुष्पचूलिका- 111] 24 "से अ सम्मत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेअणोवसमखयसमुत्थे पसमसंवेगाइलिंगे आयपरिणामे पत्ते । / 25 / / " इत्यावश्यके । 2. 'सुरकम्म' हस्त0 / 3. 'धुवं निव्वाणं 5 तस्सोवाओ 6 अ छ ठाणा' सम्यक्त्वसप्ततिका-59, श्राद्धप्रतिक्रमण-6 वृत्तौ अयं पाठः । 19. प्रवचनस्थैर्य-प्रभावना-भक्ति-कौशल्य-तीर्थसेवाश्च । उपशम- संवेगावपि च निर्वेदाऽनुकम्पाऽऽस्तिक्यम् । / 20. यतना वन्दन - नमनं दानानुप्रदान - भाष- संभाषणम् । परतिर्थिकदेवानां न करोति तद् गृहीतप्रतिमानाम् । / 21. राजगणबलसुराऽऽक्रम - गुरुनिग्रह - वृत्तिः षट् चाकाराः । भावना मूलं द्वारं प्रतिष्ठ- आधार - भाजन- निधिः । / 22. अस्ति जीवस्तथा नित्यः कर्ता भोक्ता च पुण्यपापानाम् । अस्ति शिवं तदुपायो ज्ञानादि एतानि षट्स्थानानि । / 23. सर्वत्रोचितकरणं गुणानुरागो रतिश्च जिनवचने । अगुणेसु च माध्यस्थ्यं सम्यग्दृष्टेः लिङ्गानि । / 24. स च सम्यक्त्वः प्रशस्तसम्यक्त्वमोहनीयकर्मानुवेदनोपशमक्षयसमुत्थः प्रशमसंवेगादिलिङ्गः शुभोऽऽत्मपरिणामः प्रज्ञप्तः ' Page #120 -------------------------------------------------------------------------- ________________ धरह सम्मत्तं म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 61 25 26 सम्यग्दर्शनं तु यज्जैनेषु पदार्थेषु स्वतः परतो वा रुचिमात्रम् । "तमेव सच्चं निस्संकं जं जिणेहिं पवेईअं । / 26 / / " विशेषावश्यकवृत्तौ । सम्यक्त्वे प्राप्ते के गुणा इत्याह - "सस्सूस धम्मराओ, गुरुदेवाणं जहासमाहीए । वेआवच्चे नियमो, वयपडिवत्तीए भयणा उ ॥27॥"[shraavkdhrmpnycaashk-4] श्रीदर्शनस्य माहात्म्यमवगन्तव्यम् - "सम्मदिट्ठी जीवो, जै वि हु पावं समायरे किंचि । अप्पो सि होइ बंधो, जेण न निद्धंधसं कुणै । / 28 / / " [सावगपडिक्कमणसुत्तं-36] इत्यादि । नरकेऽपि नारकाणामक्षिनिमीलनोन्मीलनमात्रसुखास्पृशामपि सम्यग्दृष्टीनां तथाविधशरीरवेदनाया अभावात्[वेऽपि?] मानसपीडा तु सम्यग्दृष्टीनां बहुतरा स्यात् । यदुक्तं श्रीभगवत्याम् - ___NeraiA णं भंते ! सव्वे समवेअणा ? गोयमा ! नो इणटे समढे । से केणटेणं ? गोयमा ! neraiA दुविहा पण्णत्ता तं जहा-सण्णिभूआ य असण्णिभूआ य । तत्थ णं जे ते सण्णिभूआ ते णं महावेयणा, तत्थ णं जे असण्णिभूआ ते णं अप्पवेअणतरागा । / 29 / / " समवेदनाः समानपीडाः, सञ्ज्ञा-सम्यग्दर्शनं तद्वन्तः सञ्जिनः, तेषां पूर्वकृत 4. अस्या गाथायाश्चतुर्थपादो विविधग्रन्थेषु भिन्नो दृश्यते तद्यथा-'दंसणपडिमा भवे एसा । / ' विंशतिविंशिका-10/4, 'हवंति सम्मत्त लिंगाइं । / ' श्रावकधर्मविधिप्रकरण-69, 'वयपडिवत्तीइ भयणा उ । / ' श्रावकधर्मपञ्चाशक-4 / 5. वयपडिवत्ती भयणाओ' hst0|6. देवप्रतिकारकरणेन मिथ्यादृशां नारकाणां यथाविधा शरीरवेदना भवति, न तथाविधा शरीरवेदना सम्यग्दृशां नारकाणामि' ति सम्भाव्यते । - सम्पा0 / 25. तदेव सत्यं निःशवं यज्जिनैः प्रवेदितम् । 26. शुश्रूषा धर्मरागो गुरुदेवानां यथासमाधौ । वैयावृत्ये नियमो व्रतप्रतिपत्तौ भजना तु । / 27. सम्यग्दृष्टि: जीवो यद्यपि खलु पापं समाचरेत् किञ्चित् । अल्पस्तस्य भवति बन्धो येन न निर्दयं कुरुते । / 28. नैरयिका भगवन् ! सर्वे समवेदनाः ? गौतम ! नायमर्थः समर्थः । स केनार्थेन ? गौतम ! नैरयिका द्विविधाः प्रज्ञप्तास्तद् यथा-सज्ञिभूताश्चासञ्जिभूताश्च । तत्र ये ते सज्ञिभूतास्तेषां महावेदनाः, तत्र ये तेऽसज्ञिभूतास्तेषामल्पवेदनाः । Page #121 -------------------------------------------------------------------------- ________________ 62 'मन्नह जिणाण आणं' स्वाध्यायः कर्मविपाकमनुस्मरतामहो महद्दुः खसङ्कटमिदमकस्मादस्माकमापतितम्, न कृतो भगवदर्हत्प्रणीतः सकलदुःखक्षयकरो विषयविषम-विष[परिभोग]विप्रलु[ल]ब्धचेतोभिर्धर्म इत्यतो महद्दुःखं मानसमुपजायतेऽतो महार्वेदनास्ते । ये केचन यतयः श्राद्धाश्च मतिभ्रान्तिकलिताः 'सम्यक्त्वमाचारवतामेव स्यादिति यत्प्ररूपयन्ति प्रतिपद्यन्ते च तन्न श्रीजिनागमोक्तयुक्त्या विचार्यमाणं विचारक्षमम्, यतो जीवानाश्रित्य श्रीआवश्यके उपोद्घातनिर्युक्तौ 29 भवसिद्धिओ अ जीवो, पडिवज्जइ सो चउण्हमण्णयरं । पडिसेहो पुण असण्ण-मीसए सण्णि पडिवज्जे । / 30 / / [आवश्यकनिर्युक्ति-813] भवाद् भाविनी सिद्धिर्यस्य स भवसिद्धिकः, इत्युक्ते भवसिद्धिकाः सर्वासु योनिषु सर्वासु जातिषु च प्राप्यन्ते, ते सर्वे आचारवन्त एव न सम्भाव्यन्ते । तेषां सम्यक्त्वप्रतिपत्तिषु श्रीजिनागमबलेन निश्चीयमानास्तिकालमाश्रित्यापि सम्यक्त्व- श्रुतयोः प्रतिपद्यमानकः षड्विधेऽपि सुषमसुषमादिलक्षणे काले सम्भवति, स च प्रतिपत्ता सुषमसुषमादिषु देशन्यूनपूर्वकोट्यायुष्क एव प्रतिपद्यते । न च दुष्षम - दुष्षमायामत्यन्तसंक्लिष्टत्वाद्विलवासिषु सामायिकादिभावः शङ्कनीयः । यतः प्रज्ञप्त्यामप्युक्तम् - 'ओसन्न परिवज्जिअत्ति । ' अत्र ओसन्नमिति प्रायो ग्रहणात्सम्यक्त्वमात्रप्रतिपत्ता कश्चिद् भवत्यपीति । देशसर्वविरत्योः प्रतिपत्ता उत्सर्पिण्यां द्वयोर्दुष्षमसुषमसुषमदुष्षमयोः सम्भवति, अवसर्पिण्यां तु त्रिषु सुषमदुष्षम - दुष्षमसुषम - दुष्षमासु । एतावता महानिम्नकालेऽपि यत्र खाद्याखाद्य-पेयापेय- कार्याकार्यविवेकविकला मत्स्याहारिणा एव स्युस्तेषामपि श्रीसम्यक्त्वप्राप्तेरुक्तत्वाद् आचारानाचार- विरत्यविरतिचिन्ताचिन्त्यमानाः कथं विशरारुतां नाप्नोति ? चतुर्षु gatiSva'pi सम्यक्त्वप्रतिपत्तिः श्रीजिनागमेन स्पष्टमेव निष्टंक्यमानाऽपि यैः कैश्चित् पण्डितंमन्यैरेवाचारानाचारविचारणया निषिध्य 7. 'वेदनास्ते । असञ्ज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमजानन्तोऽनुपतप्तमानसा अल्पवेदनाः स्युरित्येके । ' 29. भवसिद्धिकश्च जीवः, प्रतिपद्यते स चतुर्णामन्यतरत् । प्रतिषेधः पुनरसंज्ञिमिश्रके संज्ञी प्रतिपद्यते । / Page #122 -------------------------------------------------------------------------- ________________ धरह सम्मत्तं 63 मानाप्यधिकतरचातुरिमाविवक्षणात् सकलजन्तुषु च निर्भीकधीरतया साहसमवलम्ब्य प्रौढप्रवृत्तिमारोप्यमाणास्ति तेषां दुरन्तसंसारता समायान्ती कथं केन निवारयितुं शक्यते ? यतः 30 सुवि गईसु नियमा सम्मत्तसुअस्स होइ पडिवत्ती । म होइ विरई, विरयाविरई अ तिरिए । / 31 / / [आवश्यकनिर्युक्ति-812] इत्यावश्यकादिषु । सम्यक्त्ववतां जन्तूनां केचन विरतिसत्तां प्रख्यापयन्तः सन्ति, ते प्रष्टव्याः सम्यक्त्ववत्सु जन्तुषु केषां कषायाणां [उदयः] स्यात् ? ते च जानन्तोऽपि द्वितीयाप्रत्याख्याननामकषायसद्भावं विरतिनिषेधकं कथं विरतिप्ररूपका भवेयुः ? यतः श्रीकर्मस्तववृत्तौ - नाल्पमप्युत्सहेद्येषां प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसञ्ज्ञाऽतो, द्वितीयेषु निवेशिता । / 32 / / श्रीश्रेणिकादीनां सम्यक्त्वे सत्यपि द्वितीयकषायोदयेनैव विरतेरभावप्रज्ञापनेनाविरतसम्यग्दृष्टित्वं कस्मान्नाङ्गीक्रियते ? अविरतसम्यग्दृष्टिलक्षणं चैवम् - 31 " तिविहे वि ह सम्मत्ते, थोवावि न विरई जस्स कम्मवसा । सो अविरैत्ति भै, देसे पुण देसविरईओ । / 33 / / " [ ष. भा. - 5, श. भा. - 86,] श्री आवश्यकेऽपि "बीअकसायाणुदए अपच्चक्खाणनामधेज्जाणं । सम्मद्दंसणलंभं विरयाविरैं न उ लहंति । / 34॥"[aavshykniryukti - 109, ] 30. चतसृष्वपि गतिषु नियमात् सम्यक्त्वश्रुतयोर्भवति प्रतिपत्तिः । मनुष्येषु भवति विरतिः विरता-विरतिश्च तिर्यक्षु ॥ 31. त्रिविधेऽपि खलु सम्यक्त्वे, स्तोकाऽपि न विरतिः यस्य कर्मवशात् । स अविरतिः इति भण्यते, देशे पुनः देशविरतिकः । / 32. द्वितीयकषायाणामुदयेऽप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभं विरताविरतिं न तु लभन्ते । / Page #123 -------------------------------------------------------------------------- ________________ 64 - रोम्म्म्म्म्म्म् 'मन्नह जिणाण आणं' स्वाध्यायः दानाधिकारे च पात्रव्यक्तौ - "उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ । . अविरयसम्मदिट्ठी, जहण्णपत्तं मुणेअव्वं । / 35 / / " [गाथासहस्री-144] कर्मनिर्जराधिकारे च - यावती निर्जराऽज्ञानिनः पूर्वकोटिभिस्तावती ज्ञानिनः सम्यक्त्वधारिणस्त्रिभिर्गुप्तिभिर्गुप्तस्य श्वासोच्छ्वासमात्रेण, यावती तस्य ततोऽसंख्यात[गुणाधिका] देशविरतस्य, यावती देशविरतस्य ततोऽसंख्य[गुणाधिका] प्रमत्तचारित्रिणः, ततोऽप्रमत्तचारित्रिणोऽसंख्यातगुणाधिका, ततोऽप्यसंख्याताधिका यथाख्यातचारित्रिणः, ततोऽप्युपशमकस्य श्रेणिगतस्येत्यर्थः, ततोऽप्यनन्तगुणा क्षपकश्रेणिमारूढस्य । चतुःशरण- प्रकीर्णकेऽप्यनुमोदनाधिकारे - "अरिहत्तं अरिहंतेस, जं च सिद्धत्तणं च सिद्धेसु । आयारं आयरिएसु, उवज्झायत्तं उवज्झाएसु । / 36 / / " साहूण साहुकिरिअं, देसविरैं च सावयजणाणं । अणुमन्ने सव्वेसि, सम्मत्तं सम्मदिट्ठीणं । / 37 / / " [चतुःशरणप्रकीर्णक-56,57] श्रीआवश्यके प्रत्याख्याननियुक्तौ श्राद्धविध्यधिकारे - "सावगधम्मस्स विहिं वुच्छामी धीरपुरिसपन्नत्तं । जं चरिऊण सुविहिआ गिहिणो वि सुहाई पावंति । / 38 / / साभिग्गहा य निरभिग्गहा य, ओहेण सावया दुविहा । ते पुण विभज्जमाणा, अट्ठविहा हुंति नायव्वा । / 39 / / 33. उत्तमपात्रं साधवो मध्यमपात्रं च श्रावका भणिताः । अविरतसम्यग्दृष्टयो जघन्यपात्रं ज्ञातव्यम् । / 34. अर्हत्त्वमर्हत्सु, यच्च सिद्धत्वं च सिद्धेषु । आचारमाचार्येषु, उपाध्यायत्वमुपाध्यायेषु । / 35. साधूनां साधुक्रियां, देशविरतिं च श्रावकजनानाम् । अनुमन्ये सर्वेषाम्, सम्यक्त्वं सम्यग्दृष्टीनाम् । / 36. श्रावकधर्मस्य विधिं वक्ष्ये धीरपुरुषप्रज्ञप्तम् । यं चरित्वा सुविहिता गृहिणोऽपि सुखानि प्राप्नुवन्ति । / 37. साभिग्रहाश्च निरभिग्रहाश्च, ओघेन श्रावका द्विधा । ते पुनर्विभज्यमानाः, अष्टविधा भवन्ति ज्ञातव्याः । / 35 Page #124 -------------------------------------------------------------------------- ________________ धरह सम्मत्तं म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् दुविहतिविहेण पढमो, दुविहं दुविहेण बीअओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं । / 40 / / एगविहं दुविहेणं, इक्किक्कविहेण छ?o होइ । उत्तरगुणसत्तमओ, अविर(य)ओचेव अट्ठमओ । / 41 / / " [A.ni.-1556-1559] guNasthAnakeSva'pyavirataguNasthAnaM चतुर्थं प्रोक्तमस्ति । केषाञ्चिच्चतुर्थं यावत् प्रतिपत्तिः केषां च पंचमं केषां च षष्ठादिगुणस्थानानि यथासम्भवं स्युः । 'येषां गुणस्थानं सत्स्यात्तेषां सम्यक्त्वमेवैकं नान्यो विरत्यादिगुणो युज्यते' इत्यादिस्थानेषु पुरातनैः श्रीगणधरादिभिरविरतसम्यग्दृष्टिधर्मगुणप्रकारं पृथक्तयैव दर्यमानमपि सर्वैः शास्त्रावलोकनयोगेन ज्ञायमानमपि नाङ्गीक्रियमाणमस्ति, तेषां महासाहसिकता संसारनिर्भीकता च ज्ञायते । एवमप्येकान्तो नास्ति यत्सम्यक्त्वं विरतिरहितं न स्यात् विरतिर्वा सम्यक्त्वरहिता न स्यात् । यदुक्तम् - "उवसमसम्मदिट्ठी अंतरकरणे, ठिए कोइ देसविरइंपि लभेइ । कोइ पमत्तापमत्तभावंपि, सासायणो पुण न किंपि लभेइ । / 42 / / " ___ [शतकबृहच्चूर्णि.] "सम्मत्तंमि उ लद्धे, पलिअपुहुत्तेण सावओ हुज्जा । / चरणो-वसम-खयाणं, सागरसंखंतरा हंति । / 43 / / " [पञ्चवस्तु-919, श्रावकप्रज्ञप्ति 390] यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मघ्यात् पल्योपमपृथक्त्वलक्षणस्थितिखण्डे क्षपिते श्रावको देशविरतो भवेत् । तदनन्तरं संख्यातेषु सागरोपमेषु क्षपितेषु चारित्रं 38. द्विविधत्रिविधेन प्रथमः, द्विविधं द्विविधेन द्वितीयः भवति । द्विविधमेकविधेन, एकविधं चैव त्रिविधेन । / 39. एकविधं द्विविधेन, एकविधमेकविधेन षष्ठो भवति । उत्तरगुणः सप्तमः, अविरतश्चैवाष्टमः । / 40. उपशमसम्यग्दृष्टिः अन्तःकरणे स्थितः कोऽपि देशविरतिमपि लभते । कोऽपि प्रमत्ताप्रमत्तभावमपि सास्वादनः पुनः न किमपि लभते । / 41. सम्यक्त्वे तु लब्धे पल्यपृथक्त्वेन श्रावको भ्व्ति। चारित्रोपशमक्षयाणां सागरसंख्यान्तरा भ्व्न्ति॥ Page #125 -------------------------------------------------------------------------- ________________ 66 'मन्नह जिणाण आणं' स्वाध्यायः I लभते । ततोऽपि संख्यातसागरोपमक्षय उपशमश्रेणीं प्रतिपद्यते, ततोऽपि संख्यातेषु क्षपितेषु क्षपकश्रेणिम्, ततस्तद्भवो मोक्षः । एवमप्रतिपतितसम्यक्त्वस्य नानाभवेषु तद्भवे वा गुणप्राप्तिः स्यात् । सम्यक्त्वं यम् - [भउसामइबुद्धिविवेगविणयकुसलो जियख गंभीरो । उवसमगुणेहिं जुत्तो निच्छयववहारनयनिउणो । / 44 / / ] "जिणगुरुसुअभत्तिरओ, हिअमिअपिअवयणजंपिरो धीरो । संकाइदोसरहिओ, अरिहो सम्मत्तरयणस्स । / 45 / / " 43 [ दर्शनशुद्धिप्रकरण - 250, 251/ यथा सशिरजलस्थाननिर्मितसरः कूपादिषु कदापि जलं न क्षीयते तथा श्रीसम्यक्त्वे विद्यमान एव नापरधर्मगुणक्षतिः किन्तु प्रत्युत वृद्धिः । यदुक्तं श्री आवश्यके 44 भट्टेण चरित्ताओ, सुट्टुअरं दंसणं हे अव्वं । सिज्झति चरणरहिआ, दंसणरहिआ न सिज्झति । / 46 / / [आवश्यक नियुक्ति- 1959 पूर्वमबद्धायुर्जीवः सम्यक्त्वप्राप्तावायुर्बन्धे 'विमाणवज्जं न बंधए आउं' इति वचनाद्वैमानिकेष्वेव [उत्पद्यते ], नान्यत्र । अविरतगुणस्थानवर्तिनो जीवस्य कृत्यमाह देवे गुरौ च स च सद्भक्तिं शासनोन्नतिम् । अव्रतोऽपि करोत्येव, स्थितस्तुर्ये गुणालये । / 47 / / 45 जो अरिओवि संघे, भत्तिं तित्थुन्नई सया कुइ । अविरयसम्मदिट्ठी, पभावगो सावगो सोऽवि । / 48 / / [गुणस्थानकक्रमारोह 23 वृत्ति ] सम्यक्त्व-देशविरत्योः पुनरप्यन्तरं दर्शयन्नाह - 42. भाषामतिबुद्धिविवेकविनयकुशलो जिताक्षो गम्भीरः । उपशमगुणैर्युक्तो निश्चय-व्यवहारनयनिपुणः । / 43. जिनगुरुश्रुतभक्तिरतो हितमितप्रियवचनजल्पको धीरः । शङ्कादिदोषरहितोऽर्हः सम्यक्त्वरत्नस्य । / 44. भ्रष्टेन चारित्रात्, सुष्ठुतरं दर्शनं ग्रहीतव्यम् । सिध्यन्ति चरणरहिताः, दर्शनरहिता न सिध्यन्ति । / 45. योऽविरतोऽपि स भक्तिं तीर्थोन्नतिं सदा करोति । अविरतिसम्यग्दृष्टिः प्रभावकः श्रावकः सोऽपि । / Page #126 -------------------------------------------------------------------------- ________________ धरह सम्मत्तं ओमेरोम्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्म्म्म्म् 67 जीवस्य [सम्यक्त्वावबोधजनितवैराग्योपचयात्] सर्वविरतिवाञ्छां कुर्वतोऽपि सर्वविरतिघातकप्रत्याख्यान[-आवरणाख्य-] कषायाणामुदयाज्जघन्य-मध्यमोत्कृष्टरूपा देशविरतिरेव जायते । तत्र जघन्या विरतिः - आउट्टिथूलहिंसाइ-मज्जमसाइचायओ । जहन्नो सावओ होइ, जो नमुक्कारधारओ । / 49 / / [गाथासहस्री-405] मध्यमा विरतिः - धम्मजुग्गगुणाइन्नो, छक्कम्मो बारसवओ । गिहत्थो अ सयायारो, सावओ होइ मज्झिमो । / 50 / / [गाथासहस्री-406, ] उत्तमा विरतिः - सचित्ताहारवर्जकस्य सदैव कृतैकभक्तस्याजिमब्रह्मव्रतपालकस्य महाव्रताङ्गीकारस्पृहालुतया त्यक्तसर्वगृहद्वन्द्वस्य श्रमणोपासकस्य भवति, यदाह "उक्कोसेणं तु सड्डो a, सचित्ताहारवज्जओ । एगासणगभोई a, बंभयारी तहेव य । / 51 / / " [श्राद्धदिनकृत्यावचूरि-226] सम्यग्दर्शनादिलाभो जन्तुनां कैर्गुणैः स्यादिति दर्शयति zrIAvazyakoktagAthayA"abbhuTThANe विणये परक्कमे साहुसेवणाए अ । संमदंसणलंभो विरयाविरईइ विरईए । / 52 / / " [आवश्यकनियुक्ति-848] 148 8. 'मुदयात्सर्वविरतिप्रतिपत्तिशक्तिर्न समुत्पद्यते, किन्तु जघन्य...' इति गुणस्थानकक्रमारोह 24 वृत्तौ । 9. ....स्यानिंद्यबह्मव्रत...' इति गुणस्थानकक्रमारोहे । 46. आकुट्टीस्थूलहिंसादिमद्यमांसादित्यागतः । जघन्यः श्रावको भवति, यो नमस्कारधारकः । / 47. धर्मयोग्यगुणाकीर्णः षट्कर्मा द्वादशव्रतः । गृहस्थश्च सदाचारः श्रावको भवति मध्यमः । / 48. उत्कृष्टेन तु श्राद्धश्च सचित्ताहारवर्जकः । एकासनकभोजी च ब्रह्मचारी तथैव च । / 49. अभ्युत्थाने विनये पराक्रमे साधुसेवनायां च । सम्यग्दर्शनलाभो विरताविरतेः विरतेः । / Page #127 -------------------------------------------------------------------------- ________________ 68 'मन्नह जिणाण आणं' स्वाध्यायः अत्र सम्यक्त्वोपरि विक्रमसम्बन्धः प्रतिभाव्यः । / / अथ विक्रमराजसम्बन्धः । / अथ प्रतस्थे पृथिवीं, पावयन्स्वपदैः प्रभुः । अन्वीयमानो मुनिभिर्विनयः सद्गुणैरिव । / 1 / / जघन्यतोऽप्यभूत्कोटिः, प्रभोः पार्श्वे सुपर्वणाम् । ऋतुवातेन्द्रियार्थाश्चाऽनुकूलाः सर्वतोन्वहम् । / 2 / / द्रुमाः 'कल्पद्रुमस्यास्य गच्छतो नतशीर्षकाः । अजायन्त जगद्भर्तुः शकुनाश्च प्रदक्षिणाः । / 3 / / युग्मम् स्वदुर्मुखत्वं जानन्तो, लज्जिता इव कण्टकाः । अधोमुखत्वमभजन् पथि प्रचलतः प्रभोः । / 4 / / यत्रेशोऽगान्न तत्राऽतिवृष्ट्यवृष्टिरुजः क्वचित् । मारिवैरेतिदुर्भिक्षस्वान्यचक्रभयान्यपि । / 5 / / अप्रवृद्धनखश्मश्रुकेशो देशेषु सञ्चरन् । स्याद्वादी द्वारिकापुर्याः, पर्यन्तोवीं क्रमादगात् । / 6 / / अस्यां सुरौघैः समवसरणे विहिते क्षणात् । तत्र प्राग्वत्प्रविश्यालञ्चक्रे सिंहासनं जिनः । / 7 / / राजमान्या द्विपृष्ठस्य, तन्नरा द्वारिकापतेः । तदा समवसृत्याद्यं, मनः स्वाद्यं न्यवेदयन् । / 8 / / सार्धाद्वादश रूप्यस्य, कोटीस्तेभ्यो मुदा ददौ । प्रभोः समवसृत्यां च नृपः सविजयो ययौ । / 9 / / प्रभुं प्रदक्षिणीकृत्य कृतीन्दुः प्रणिपत्य च । द्विपृष्ठो बन्धुना सार्धमाऽऽसामासाऽनुवासवम् । / 10 / / अथ विश्वत्रयीनाथो विश्वभाषानुगामिनीम् । विश्वलोकप्रबोधार्थं विदधे धर्मदेशनाम् । / 11 / / भवा जन्तोरनन्ताः स्युर्नृभवः शस्यते परम् । यदर्ज्यन्तेऽमुना स्वर्गापवर्गाद्याः सुखश्रियः । / 12 / / एषोऽपि पुरुषार्थानां कर्त्तृत्वेन विदां मुदे । तान् विना तेन किं जन्मसंख्यापूरणहेतुना । / 13 / / स श्लाघ्यः पुरुषो यस्मिन् पुरुषार्थाः स्फुरन्त्यलम् । सरस्तदेव सेव्यं हि यत्रापः प्रापुरास्पदम् । / 14 / / धर्मार्थकाममोक्षाख्या-श्चत्वारस्ते जने श्रुताः । किंत्वर्थकाममोक्षाणां धर्म एव निबन्धनम् । / 15 / / तस्माद्विश्वार्थवृक्षाणां धर्मो बीजमिति ध्रुवम् । मन्वानैरमलज्ञानैर्जनैः सेव्योऽयमन्वहम् । / 16 / / एतस्य वृद्धये शुद्ध-बुद्धिभिर्गृहमेधिभिः । विज्ञाय सेवनीयानि व्रतानि द्वादशान्यपि । / 17 / / तत्राहिंसा च सत्यं चास्तेय - ब्रह्मापरिग्रहाः । यतेर्महाव्रतानि स्युः पञ्चैतानि तु सर्वतः । / 18 / / ऐस् मूनि पञ्चाणुव्रतानि गृहशालिनाम् । दिग्भोगानर्थदण्डाख्यं त्रिधा ज्ञेयं गुणव्रतम् । / 19 / / सामायिकं च देशावकाशः, षौषधसेवनम् । संविभागोऽतिथेश्चत्वार्येवं शिक्षाव्रतान्यपि । / 20 / / द्वादशानां व्रतानां तु, सम्यक्त्वं जीवितं परम् । यथा गुणानामौदार्यं तपसां वा क्षमोच्चयः । / 21 / / सर्वज्ञे सद्गुरौ धर्मे, या श्रद्धा हृदि निश्चला । सम्यक्त्वमिति तत्वज्ञै- विज्ञेयं हितमात्मनः । / 22 / / 1. 'कल्पद्रुमास्यास्य गतौ' हस्त0 / Page #128 -------------------------------------------------------------------------- ________________ धरह सम्मत्तं अस्य प्रभावाज्जायन्ते, देवाः सेवाभृतो नृणाम् । विस्तारिण्यः श्रियः सर्वा यथा विक्रमभूपतेः । / 23 / / तथाहि - जम्बूद्वीपेऽस्ति कुसुमपुरं कुसुमसन्निभम् । यत्र स्वर्णमयावास-भासः केसरतां दधुः । / 24 / / राजास्मिन् हरितिलको भूवधूतिलकोऽजनि । नाम्ना गौरीति कान्ताऽस्य, गौरी कान्तगुणैरभूत् । / 25 / / उपयाचितलक्षाभि- दक्षलक्ष्यसुलक्षणः । तयोरपुत्रतादोषच्छेदनो नन्दनोऽभवत् । / 26 / / अस्मिन् गर्भस्थिते राज्ञाजिता विक्रमतोऽरयः । अतो vikrama'ityAkhyA-मस्याऽम्बा कारयन्महैः । / 27 / / समये विनयी सोऽयमुपाध्यायवशंवदः । अधीती सर्वशास्त्रेषु, निष्णः कृत्स्नकलास्वभूत् । / 28 / / कामेभक्रीडनारण्ये, तारुण्ये यातुमुद्यतम् । द्वात्रिंशन्नृपकन्याभि-पस्तं पर्यणाययत् । / 29 / / यावदिव्येष्वसौ ताभि-त्रिंशद्वासवेश्मसु । रन्तुं प्रववृते तावद-कस्माद्व्याधिभिर्वृतः । / 30 / / कुष्ठ-कास-ज्वर-श्वास-शोफ-शूल-जलोदरैः । शिरोति-गडु-दृक्पीडा-वान्ति-वातैश्च सोऽदितः । / 31 / / उपयाचितबस्त्यादि-कर्ममन्त्रौषधक्रियाः । सर्वं व्यर्थमभूदस्मिन् हितं वाक्यं जडे यथा । / 32 / / शीर्णनासोष्ठहस्ताघ्रिरत्यर्थं व्यथितोऽतिभिः । अनल्पं तल्पगः कष्टं रारटीति स्म सोऽनिशम् । / 33 / / ततः पुरबहिःस्थस्य, प्रसिद्धस्यार्तिशान्तये । धनञ्जयस्य यक्षस्य, स मेने महिषान् शतम् । / 34 / / तदा विमलकीर्त्याख्यः, केवली केलिकानने । दुःकर्मतिमिरत्रास-वासरः समवासरत् । / 35 / / ततः केवलिनं नन्तुं भूभर्ती भूरिभक्तिभाक् । चचालानन्दसन्दर्भोज्जागरैर्नागरैर्वृतः । / 36 / / तद्विज्ञाय तदा विज्ञो विक्रमोऽपि व्यचिन्तयत् । लाभाभा इव रुजो हा ! वर्धन्ते ममौषधैः । / 37 / / मुद्रामण्डलमन्त्रैस्तै-रौषधैरुपयाचितैः । भग्नं मद्व्याधिषूदग्रैर्दन्तिदन्तैरिवाद्रिषु । / 38 / / तन्मे दादमी रोग- सर्पाः सर्पन्ति यबलात् । तत्तमः शमयाम्यद्य, ज्ञानभानुं भजे मुनिम् । / 39 / / अथ व्यजिज्ञपद्भप-मसावुद्यमसाहसी । शमराशिं नमस्कर्तुं समं नयत मामिति । / 40 / / मुक्तालिखचितश्मश्रु-मुखमश्रुकणैः सृजन् । नृपोऽथ नृविमानेन समं तमनयत्सुखम् । / 41 / / स्वर्णाब्जविष्टरक्रोड-निविष्टं कलभाषिणम् । नृपः समं कुमारेण, मुनिहंसं ननाम तम् । / 42 / / ततो मुनिर्मनुष्याणां हरन् पापमिषं विषम् । वाचा सुधाद्रवाचार-धारिण्या धर्ममादिशत् । / 43 / / Page #129 -------------------------------------------------------------------------- ________________ 70 'मन्नह जिणाण आणं' स्वाध्यायः प्रपच्छ देशनान्तेऽथ, विक्रमोक्त्या मुनिं नृपः । किं कुमारोऽयमारोग्य-मारोहति न सर्वथा ॥ 44 ॥ व्यक्तदृश्यस्फुरद्धर्म इवास्ये दशनांशुभिः । ऊचेऽथ केवली ज्ञान- कवलीकृतसंशय: / / 45 / / पुरेऽपरविदेहोर्वी-रत्ने रत्नस्थलाभिधे । पद्माख्यश्छद्मनां सद्म, कुराजन्यः पुराऽजनि । / 46 / / स मृगव्यरसव्यग्रो भूतलं वन्यमन्यदा । ययौ सुयशसं साधुं कायोत्सर्गे ददर्श च । / 47 / / स धर्मज्ञानयोर्वैरी, धर्मज्ञानसमाश्रये । साधोरुरसि निःशङ्कः, कङ्कपत्रं निपातवान् । / 48 / / मिथ्यादुः कृतवाक्साधुः, स्वव्यलीकविशङ्कया । पपात घातव्यग्रोऽथ धर्माधारतरुर्धराम् । / 49 / / जनं धिगिति जल्पन्तं निघ्नन् भूपोऽथ मन्त्रिभिः । पापश्री- कौतुकशुकः, कृतः क्षिप्त्वाशु पञ्जरे । / 50 / / न्यस्य तस्य सुतं राज्ये, पुण्डरीकं स भूपतिः । सचिवैः पञ्जराद्युक्त-ममोचि निरयोचितः । / 51 / / सुयशा मुनिराजस्तु, स्मरन् पञ्चनमस्कृतीः । षट्जीववर्गान् क्षमयन्, सुरोऽभूल्लवसत्तमः । / 52 / / स तु राजा वहन् वैरं, साधुवर्गे निरर्गलम् । न जनैर्निन्द्यमानोऽपि तत्पुरोद्यानमत्यजत् । / 53 / / ध्यानाधीनो यशोधौत- व्योमा सोमाभिधो मुनिः । तेनोर्व्यां दण्डघातेना-पाति स्वात्मेव दुर्गतौ । / 54 / / 1 क्ष्माजन्तून् क्षमयित्वाङ्गं सम्मार्ज्य प्रतिमा स्थितः । मुनिस्तथैव घातेना-पाति पातकिनामुना । / 55 / / इत्येष पौनःपुन्येन कुर्वन् पुण्येन साधुना । अवधिज्ञानविज्ञात-तद्भावेनेति भसितः । / 56 / / निघ्नन् साधून् शमागाधान्, रे रे दुष्ट ! स्वतुष्टये । न चेद्भीतोऽस्यघात्तत्किं मादृग्भ्योऽपिबिभेषिन । / 57 / / शमिनः सुयशोमुख्या, हन्त ! त्वामसहन्त रे । नाऽहं सहिष्ये हन्म्येष, स्वाभीष्टं स्मर दैवतम् । / 58 / / इत्युक्त्वा तडितेव दुं तं तेजोलेश्यया मुनिः । भस्मीकृत्य द्रुतं प्राप, पयोद इव शान्तताम् । / 59 / / भूपोऽथ पापभारेण समुत्पतितुमक्षमः । अधोगतीनामवधिं सप्तमीं दुर्गतिं गतः । / 60 / / सोऽप्यालोच्य प्रतिक्रम्य, तदतिक्रम्य पातकम् । मुनिस्तीव्रं तपस्तप्त्वा दिवमायुःक्षयादगात् । / 61 / / स भूरमणजीवस्तु, स्वयम्भूरमणार्णवे । अप्रतिष्ठाननरका - दुद्धृत्तस्तिमितां गतः । / 62 / / स तिमिः सप्तमीमेव, जगाम जगतीं ततः । ततोऽप्युद्धृत्य मत्स्योऽभूद्, गतः षष्ठीं च दुर्गतिम् । / 63 / / चण्डालस्त्रीभवं प्राप्य, पुनस्तत्रैव यातवान् । ततः कुम्भीनसो भूत्वा स भूमीं पञ्चमीं गतः । / 64 / / Page #130 -------------------------------------------------------------------------- ________________ धरह सम्मत्तं 71 पुनर्जगाम तामेव, भुवं मीनभवान्तरः । मृगनाथः स भूत्वाऽथ, तुरीयं निरयं गतः । / 65 / / पुनस्तत्रैव पाठीन - शरीरान्तरितोऽगमत् । श्येनीभूय तृतीयं स इयाय निरयं ततः । / 66 / / गृहं गृहीत्वाऽथ, गतस्तामेव दुर्गतिम् । द्वितीयां भुजगो भूत्वा जगाम जगतीं च सः । / 67 / / सोऽगमद्भोगभृद्भूय तत्र भूयोऽपि दुर्गतौ । तिमीभूयाऽगमदसौ, प्रथमां पृथिवीमथ । / 68 / / अजायत स जीवोस्थ, पक्ष्येको विकलेन्द्रियः । हीनेन्द्रियश्च यस्तिर्यग् नीचजातिर्नर : सुरः । / 69 / / कश्चेति शतशः सोऽभूद् भवचरश्चिरम् । नानायोनिभवां भूरि- पराभूतिं समाश्रयत् । / 70 / / आकुलः कष्टकोटीभिर्बन्धव्यथवधादिभिः । भवे भवे स पञ्चत्व-मवाप व्यापदां पदम् । / 71 / / इत्यापदोऽतिगहनाः, सहमानेन संसृतौ । तेन बह्व्योऽवसर्पिण्य उत्सर्पिण्यश्च निन्यिरे । / 72 / / सोऽकामनिर्जराक्षाम-कर्माथ तनुभूरभूत् । गृहिणः सिंहदत्तस्य, वसन्तपुरवासिनः । / 73 / / तारुण्ये तापसीभूय, तपस्तप्त्वा स दुस्तपम् । फलं त्वज्ञानकष्टस्य, प्राप त्वत्पुत्रतामयम् । / 74 / / ऋषिघातप्रवचन-द्वेषजं पापमेष तत् । तीव्राभिः कष्टकोटीभि - स्ताभिस्ताभिरशोषयत् । / 75 / / तेन शोषितशेषेण, दुरितेन तवात्मजः । अयं बभूव भूपाल रोगजालस्य भाजनम् । / 76 / / इत्युक्तिं दुःश्रवां श्रुत्वा, चकम्पे चकितो नृपः । स विक्रमकुमारस्तु, जातजातिस्मृतिर्जगौ । / 77 / / विवेकदीपमप्राप्य, प्रभो ! मोहतमोहतः । हा हा कष्टमहासिन्धौ, मार्गभ्रष्टः पुरापतम् । / 78 / / इतश्चेतश्च चण्डाभि-स्ताड्यमानस्तदूर्मिभिः । दैवात्तत्तीरमेत्यास्मिन्, मग्नो रुक्पङ्कसंकटे । / 79 / / जगद्गुरो करालम्बं तद्यच्छानवलम्बितम् । आकर्ष मामितः स्वामिन्, निरीह करुणां कुरु । / 80 / / सम्यक्त्वैकगुणप्रोत- द्वादशव्रतभूषणम् । श्राद्धधर्ममथो हस्त-मिव व्यस्तारयद्विभुः । / 81 / / रोमहर्षांकुराकीर्णी, हर्षाश्रुकणमिश्रदृक् । जग्राह श्रावकं धर्मं विक्रमोऽथ यथाविधिम् । / 82 / / भूपोऽभूद्भद्रको नत्वा, तौ मुनिं परमीयतुः । व्यहरद्वसुधां बोधि-सुधाम्भोधिस्ततो मुनिः । / 83 / / धर्मद्रुमूलसम्यक्त्व-रसास्वादकृतादरः । छिन्नाघकन्दैर्मुमुचे व्याधिभिर्विक्रमः क्रमात् । / 84 / / नवोल्लासितलावण्य - पुण्यसर्वांङ्गचङ्गिमा । धर्मालङ्करणः सोऽभून्मुक्तेरपि मनोरमः । / 85 / / 2. सुरनारकयोरन्तरे भवान्तरं ज्ञेयम् अन्यथा सुरो मृत्वा नारको न जायत एव । संपा0 2 Page #131 -------------------------------------------------------------------------- ________________ 72 मन्नह जिणाण आणं' स्वाध्यायः निशाशेषेऽन्यदा यक्षः, प्रत्यक्षः स जगाद तम् । मच्छक्त्या सज्जदेहोऽसि, देहि मे महिषान् शतम् । / 86 / / तमूचे विक्रम याचन्, लूलायान् किं न लज्जसे । जज्ञेऽङ्गं मुनिदिष्टेन सज्जं धर्मोषधेन मे । / 87 / धर्माख्यमौषधं दृष्ट - प्रत्ययं कष्टतोऽर्जितम् । जीवव्यापादपापाब्धौ यक्ष ! कः क्षिपति प्रधीः । / 88 / / आचचक्षे च यक्षेशो ददास्यन्यस्य मद्यशः । ततस्तत्ते करिष्यामि, कामं येनानुतप्यसे । / 89 / / इत्युदित्वा तिरोभूते, यक्षे दक्षैकशेखरः । अनाकुलमनाश्चक्रे, कृत्यकर्माणि विक्रमः । / 90 / / तत्रामरनिकेताख्यो-द्यानश्रीशेखरेऽन्यदा । जिनागारे कुमारेन्दुर्ययौ, कल्याणकोत्सवे । / 11 / / ततः स्नात्रविलेपार्चा-प्रेक्षणीयस्तवक्षणैः । जिनेन्दोर्जनयित्वैष, यात्रां यावन्यवर्त्तत । / 92 / / अस्तम्भयद्भयव्यग्रं, तावत्तस्याऽखिलं बलम् । निजक्रीडावनक्रोडे, स धनञ्जयगुह्यकः । / 93 / / युग्मं । / यमाग्निकौणपध्वा-कोटिकॢप्ता मिवाथ सः । हताम्बरचरस्फूर्ति मूर्तिं निर्माय मायया । / 94 / / रोषप्लोषितया भीष्म-घनघर्घरघोषया । तं क्षोणिपसुतं यक्षः, साक्षेपमिदमब्रवीत् । / 95 / / युग्मं । / नरेनराधम ! कथं ददासि मम कासरान् । आयुः काण्डमकाण्डेऽपि, समापयसि किं स्वकम् । / 96 / / स्मितधौताधरोऽधत्त, कुमारो भारतीमथ । भो यक्ष ! न क्षिपामि स्वं तनुमद्घातपातके । / 97 / / अप्यारब्धबहुत्राणाः प्राणाः कस्यापि न स्थिराः । तत्कृत्याकृत्यवित् कुर्यादकृत्यं तत्कृतेऽपि कः । / 98 / / इत्याकर्ण्य क्रुधा यक्षो विक्रमं क्रमसङ्ग्रहात् । उत्पाट्यास्फालयद्वीची-मिवाभ्यर्णाचलेऽर्णवः । / 99 / / मूर्छामुच्छिद्य यक्षस्तं क्रुधान्धः पुनरभ्यधात् । रे ! रे ! ददासि नाद्यापि किं मद्देयमदेयवत् । / 100 / / कृपां करोषि जीवेषु, स्वजीवे न करोषि किम् । मद्वध्यतां गतेऽमुष्मिन्, धर्माविष्कारकारणे । / 101 / / धर्माधारः कुमारोऽथ, गिरं जग्राह साहसी । स्वैकजीवकृते जीव- शतं को हन्ति धर्मवित् । / 102 / / फलं तवापि धिग् यक्ष ! जीवलक्षनिपातनैः । इहामगन्धिकं धाम, परत्र नरकव्यथा । / 103 / / त्वं धर्मादेव देवत्वं यातोऽसि प्राग्भवं स्मर । पातके जातकेलिस्तत्किमसि ज्ञानवानपि । / 104 / / पुण्यैकपरिणामेन, जगदुल्लासहेतुना । तवापि युज्यते धर्तुमानन्दं वन्दनादिना । / 105 / / इति तस्योक्तिभिर्युक्ति-भिन्नाभिर्भिन्नमानसः । यक्षोऽभ्यधादहो साधु, त्वयाऽहं प्रतिबोधितः । / 106 / / Page #132 -------------------------------------------------------------------------- ________________ धरह सम्मत्तं 73 ततो नाद्यादि माद्यामि, पापार्थैरङ्गिनां वधैः । नृणां प्रणाममात्रेण, गमिष्यामि प्रसन्नताम् । / 107 / / कुरु त्वमपि मे नाम प्रणामममलाशया । तेनैव तेऽनुमंस्येऽहं संपूर्णमखिलं खलु । / 108 / / कुमारोऽथ जगौ यक्ष ! नमस्कारो हि पञ्चधा । प्रहास- विनय-प्रेम- प्रभु- भावप्रभेदभाक् । / 109 / / स प्रहासप्रणामः स्याच्चित्तोत्सङ्गितमत्सरैः । यः क्रियेत परिज्ञात-विक्रियेभ्योऽपि सत्क्रियैः । / 110 / / तमामनन्ति विनय-प्रणामं नयपण्डिताः । पित्रादिभ्यो विधीयेत, पुत्राद्यैर्विनयेन यः । / 111 / / प्राहुः प्रेमप्रणामं तं प्रणयिभ्यः क्रियेत यः । कामं सप्रेमकोपेभ्यो मित्रादिभ्यः प्रसत्तये । / 112 / / यस्तु स्वामिनि संमान- मान श्रीदानशालिनि । ऐहिकः क्रियते स्वामिन्नमस्कारमुशन्ति तम् । / 113 / / यः सद्गुरौ च देवे च, वीतरागे विरच्यते । तं तु भावनमस्कारं निर्दिशन्ति विशारदाः । / 114 / / विचारय त्वमेतेषु कं नमस्कारमर्हसि । इत्याकर्ण्य कुमारोक्ति-मभ्यधत्त धनञ्जयः । / 115 / / त्वं कुमार ! नमस्कारं कुरु भावमयं मयि । यद्देवोऽस्मि जगत्कार-संहारोद्धारकारणम् । / 116 / / भवार्णवसमुत्तार-तरीभूतविभूतयः । मदंशा एव भासन्ते, सर्वदर्शनदेवताः । / 117 / / मन्नमस्कारमात्रेण, तव संसारसागरः । विक्रम क्रमलंघ्यत्व-मनुल्लंघ्यो गमिष्यति । / 118 / / अथाब्रूत स्मितस्यूत-वदनो नृपनन्दनः । मयाकृष्टः क्रियापापाद्वाक्पापे यक्ष ! मा पत । / 119 / / जगतां सृष्टिसंहारोद्धाराः सन्ति न सन्ति वा । इति सम्यग् न जानासि, स्वमाख्यासि च तत्क्षमम् । / 120 / / यदङ्गमहसा दृष्टिः, सहसा तव लुप्यते । तैः सुरेन्द्रः स्तुतान्ख्यासि स्वांशान्दर्शनदेवताः । / 121 / / स्वयं भवाब्धौ मत्स्यस्त्वं, चापलेनोपलक्ष्यसे । नमस्कारात्तदुत्तारं कुतो दिशसि मे ततः । / 122 / / वचसा निष्फलेनैव तत्पापं मा वृथा कृथाः । भवेन्मम नमस्कारो भवेऽस्मिन्न जिनं विना । / 123 / / इति वादिनि यक्षेन्दुर्मेदिनीनाथनन्दने । गिरं जागरयामास, विवेकविमलामिमाम् । / 124 / / ददृशे त्वादृशः कोऽपि पुमाननुपमाकृतिः । धीरो धर्मी च वाग्मी च, राजपुत्र ! न कुत्रचित् । / 125 / / जितस्त्वयाहं वचनै-स्तेनास्मि तव किङ्करः । शुद्धधर्मोपदेशाच्च, मम त्वमसि सद्गुरुः । / 126 / / स्वचित्तकोणं वासाय, निजदासाय यच्छ मे । त्वच्छिष्यो यदि जानामि, तद्गतां त्वद्गुणावलीम् । / 127 / / Page #133 -------------------------------------------------------------------------- ________________ 74 'मन्नह जिणाण आणं' स्वाध्यायः विभो ! विरहयिष्यामि, निजं चेतो न च त्वया । कदापि यदि वेत्तीदं जिनसेवोत्सवं तव । / 128 / / भर्त्तः ! स्मर्त्तव्य एवाहमुत्कटे संकटे क्वचित् । अयमेव हि भृत्यानां स्वामिन्यवसरः परः । / 129 / / इत्युदित्वैनमापृच्छ्यावगूह्य च स गुह्यकः । ययौ निजाश्रयं चित्र - तचरित्रचमत्कृतः । / 130 / / ततः प्रत्यूषशेषायां रजन्यां राजपुङ्गवः । द्रुतं विज्ञातवृत्तान्तः, कुमारोपान्तमापतत् । / 131 / / मुदा कुमारमालिंग्य, पत्तनाय निनाय सः । बालार्करश्मिकाश्मीर - नीरश्रीरम्यया भुवा । / 132 / / प्रत्यध्वपौरगौरांगीदृक्-तामरसतोरणे । कुमारमुत्सवेनाथ, नृपः प्रावीविशत्पुरे । / 133 / / कालेन केनचिद्राज्य - भारमारोप्य विक्रमे । जगाम नामशेषत्व - मेष भूपालपुङ्गवः । / 134 / / कुर्वन्ननित्यताध्यान- सुधासिन्धूर्मिमज्जनम् । पितृशोकाग्निजं ताप-ममुञ्चद्विक्रमो नृपः । / 135 / / विवेकं पितृशोकाग्नि-विशेषविशदं ततः । हृदलङ्करणं चक्रे, निष्कवद्विक्रमो नृपः । / 136 / / न्यायकल्पद्रुमाराम-च्छायामध्ये निवेश्य भूः । तेनाभूष्यत सर्वाङ्ग - मर्हद्गृहविभूषणैः । / 137 / / सप्तव्यसननिर्मुक्त-ममुक्तसुकृतोद्यमम् । अभूद्भूपेऽत्र भूपीठं राजन्ते राजवत्प्रजाः । / 138 / / आगात्तद्देशभङ्गाय, कलिङ्गाधिपतिर्यमः । कदाप्याकस्मिकापातः, सन्निपात इवोत्कटः । / 139 / / दूरं देवस्य कस्यापि, प्रभावादद्भुतौजसा । हरिः सहरिणेनेवा-चक्रमे तेन विक्रमः । / 140 / / शूरमण्डलतेजांसि, दूरयन्सैन्यरेणुभिः । विक्रमोऽथ धरित्रीन्दुरभ्यमित्रीणतां गतः । / 141 / / यमविक्रमयोर्जाग्र- दुग्रविक्रमकर्मणोः । तयोः प्रववृते वीर सिंहसंहरणो रणः । / 142 / / जातदेवानुभावौजःसंक्रमो विक्रमं यमः । जितोत्कटचमूकोटि - विकटे संकटेऽनयत् । / 143 / / पादान्ते ढौकणीकृत्य कृतदोः संयमं यमम् । स्मृतिमात्रागतो यक्ष-स्तदा विक्रममैक्षत । / 144 / / नोद्यमं दीनमुखं विद्विषं वीक्ष्य विक्रमः । बन्धादुन्मोच्य देशाया - दिदेशाढ्य कृपाशयः । / 145 / / मानयित्वा च नत्वा च यक्षमक्षीणसौहृदम् । अनुज्ञाय निवासाय स्वपुरायाचलन्नृपः । / 146 / / पुर्या मङ्गलशृङ्गार - हृद्याया हृदयेऽविशत् । प्रतोलीदृक्पथेनाथ भूनाथ: कीर्तिभूषणः । / 147 / / तस्मिन्राजनि राजन्तः, , पौराः सौराज्यसम्पदा । महोत्सवैर्दिवो देवान्, धरामानिन्यिरेऽन्वहम् । / 148 / / व्रजन् भूपोऽन्यदा बाह्यावनीं वाह्यालिकेलये । किमप्योकः क्षणक्षीवा- स्तोकलोकमलोकत । / 149 / / Page #134 -------------------------------------------------------------------------- ________________ धरह सम्मत्तं म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 75 वाहयित्वा हयान्भूपो वलमानस्तदैव सः । अमन्दाक्रन्दसन्दर्भ-गर्भमैक्षत मन्दिरम् । / 150 / / विस्मयव्याकुलेनैको नरः पार्श्वचरस्ततः । पृष्टस्तत्कारणं राज्ञा, विज्ञायेति व्यजिज्ञपत् । / 151 / / स्वामिन्नेतद्गृहेशस्य, महेभ्यस्य गतेऽहनि । अपुत्रकस्य पुत्रोऽभूदन्धस्येव दृगुद्गमः । / 152 / / इदानीमेव वाह्यालि-विलासगमनक्षणे । तनिमित्तभवोऽदर्शि, देवेनेह महोत्सवः । / 153 / / अधुनैव पुनर्दैव-योगतः स मृतः शिशुः । तद्वियोगातिमार्गेण, तत्पितापि तमन्वगात् । / 154 / / तत्कुटुम्बजनः सर्वः, पुत्रजन्मोत्सवागतः । प्रत्युत द्विगुणे दुःखे पतितो रारटीत्ययम् । / 155 / / भवनाटककौटिल्या-दथोत्कण्टकविग्रहः । अव्याकुलचलञ्चेताः, क्षितिनेता व्यचिन्तयत् । / 156 / / विदामप्यपरिच्छेद्या संसारस्य विचित्रता । जनोऽयं चिन्तयत्युचै - रन्यदन्यञ्च जायते । / 157 / / सुखाय च्छायामायाति, ग्रीष्मतापातुरस्तरोः । नरस्तत्कोटरस्थेन, दश्यते हा ! महाहिना । / 158 / / वहत्यहो नरः शस्त्रं रिपोर्दारणकारणम् । कदाचिदेष तेनैव दैवात्तेनैव हन्यते । / 159 / / मनोरथानुरूपं यत्, फलमाप्नोति कश्चन । महाविडम्बनाजाल - क्षेपविश्वासकं हि तत् । / 160 / / एकान्तदुःखदे लोको, विरज्य मयि मुक्तये । मा धावत्विति संसारो दत्ते सुखकणानपि । / 161 / / या संसारसुखावाप्ति-र्दुरन्तैव नरस्य सा । मत्स्यस्य गलिकायन्त्र-नियुक्तकवलोपमा । / 162 / / अयं जनो मनो लोलं, कथं नु कथयत्यदः । भवभावेषु यद्वज्र-लेपेनेव नियन्त्रितम् । / 163 / / अलोकव्योम्नि ये लोक-व्योम क्षेप्तुं क्षमा जिनाः । तदाश्रयबलाच्चित्तं कृषामि भवभावतः । / 164 / / इति ध्यायन्ययौ धाम, त्वरितं नृपविक्रमः । चन्द्रसेनं सुतं राज्ये, न्यस्य तस्थौ व्रतोत्सुकः । / 165 / / ज्ञानविज्ञाततद्भावः, स्वभावकरुणाकरः । सद्गुरुः केवली काले, तत्र तत्कुस्मासदत् । / 166 / / तद्वार्तावादिनं दान-रानन्द्योद्यानपालकम् । विक्रमः प्रमदस्मेरो जगामाराममुत्सुकः । / 167 / / सोऽथ प्रदक्षिणीचक्रे, गुरुं कर्मेन्धनानलम् । चित्रानुरागसम्बद्धां श्रद्धां परिणमनिव । / 168 / / नत्वा गुरुं धराजानि-र्यथायुक्तमथासनम् । भेजे रेजे च तद्वाणीवृष्टिसम्पातचातकः । / 169 / / अथ व्रतार्थमभ्यर्थ्य यतीशं जगतीपतिः । प्रभावनार्थं तीर्थस्य, जगाम नगरं पुनः । / 170 / / Page #135 -------------------------------------------------------------------------- ________________ 76 र्र्र्र्र्र्र्र्र्र्र्म् ~~~र्र्र्र्र्र्र्र्र्र्र्र् 'मन्नह जिणाण आणं' स्वाध्यायः धनञ्जयाख्ययक्षेश-कृतसान्निध्यबन्धुरः । सुरासुरचमत्कार-करोदारमहोत्सवः । / 171 / / प्रभावनाभिर्यक्षेन्द्र-कृताभिः सुकृताब्धिभिः । वैधर्मिकैरपि स्तुत्यं जनयञ्जिनशासनम् । / 172 / / पुराद्गुरुमगाद्भूपः, सिद्धिलोभनरूपभाक् । भेजे भवशिरःशूलं मूलं ज्ञानतरोतम् । / 173 / / त्रिभिर्विशेषकम् । / नृचन्द्रे चन्द्रसेनेऽथ, नत्वा नगरगामिनि । विजहार महीं राज-महर्षिर्गुरुभिः सह । / 174 / / श्रद्धाशुद्धतपाः शुद्ध - सिद्धान्तपठनक्रमः । बोधयित्वा धरां ज्ञानी, स परं पदमासदत् । / 175 / / इति तत्त्वेन सम्यक्त्वं सेव्यं विक्रमवत्ततः । जनो येन भवत्याशु, लोकद्वयभयव्ययः । / 176 / / / / इति सम्यक्त्वे विक्र्म्राज्क्था॥ [ई धरह सम्मत्तं Page #136 -------------------------------------------------------------------------- ________________ [छविह-आवस्सयंमि [4-षड्विधावश्यकम्] "आरंभाण निवारणं सुहमणोवित्तीइ जं कारणं, अक्खारीण निसेहणं दिणनिसापच्छित्तसंसोहणं । कम्माणं मुसमूरणं तवसिरीभंडारसंपूरणं, ते धन्ना भवनासयं पैदिणं सेवंति आवस्सयं । / " / "आवस्सयमुभयकालं ओसहमिव जे कुणंति उज्जुत्ता । जिणविज्जकहिअविहिणा अकम्मरोगा ते हवंति । / " [सुक्तमुक्तावली-2/13 इत्युक्तेरहो भविकाः ! षड्विधावश्यककरणप्रवणाः प्रतिदिवसं भवन्तु । सामायिकादिषड्विधावश्यककरणसम्भवे सामग्र्यां सत्यां गुरुसाक्षिकमेव कार्यम् । यतो गुरुसमीपे सर्वाण्यपि धर्मानुष्ठानानि महाफलानि जायन्ते । अगुरवस्तु - "सचित्तजल-फलाई भक्खइ आवस्सयं च न करेइ । विहिअकुधम्मपसंसो चेइयदव्वं च भक्खेइ । / पुत्थं करेइ निच्चं, सावज्जं भासइ पयडदव्यो । चिगिच्छय दुट्ठवेसो, अबंभयारी असाहू सो । / " तथा योगशास्त्रे - "सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुवो न तु । / " |योगशास्त्र-2/9] 1. 'कहेइ.' हस्तप्रतो । 2. 'कृतकुधर्मप्रशंसः' इत्यर्थः । 1. आरम्भानां निवारणं शुभमनोवृत्तेः यत्कारणम्; अक्षारीणां निषेधनं दिननिशाप्रायश्चित्तसंशोधनम् । कर्माणां भञ्जनं तपःश्रीभाण्डागारसम्पूरणम्; ते धन्या भवनाशकं प्रतिदिनं सेवन्तेऽऽवश्यकम् । / 2. आवश्यकमुभयकालमौषधमिव ये कुर्वन्ति उद्युक्ताः । जिनवैद्यकथितविधिना अकर्मरोगाः ते भवन्ति । / 3. सचित्तजलफलानि भक्षयत्यावश्यकं च न करोति । विहितकुधर्मप्रशंसश्चैत्यद्रव्यं च भक्षयति । / 4. पुस्तं करोति नित्यं सावा भाषते प्रकटद्रव्यः । चिकित्सको दुष्टवेषोऽब्रह्मचारी असाधुः सः । / Page #137 -------------------------------------------------------------------------- ________________ 78 mamarama... ANNAVAMAYANAVNNNNAVANANA roommmmmm 'mannaha जिणाण आणं' स्वाध्यायः साधुलक्षणं त्वेवम् - "महाव्रतधरा धीरा, भैक्स्स्मात्रोप्जीविन्ः। सामायिकस्था धर्मोप-देशका गुरवो मताः । / " [योगशास्त्र-2/8] एवमुभयोर्लक्षणं ज्ञात्वाऽनादरणीयाननादृत्याऽऽदरणीयानादृत्य [सर्वाण्यपि धर्मानुष्ठानानि गुरुसाक्षिकमेव कर्तव्यानि |] गुरोरभावे तु - "गुरुविरहंमि अ ठवणा गुरूवएसोवदंसणत्थं च । जिणविरहंमि व जिणबिंबसेवणामंतणं सहलं । / " [गुरुवन्दनभाष्य-30] "रन्नो व परुक्खस्स वि जह सेवा मंतदेवयाए वा । तह चेव परुक्खस्स वि गुरुणो सेवा विणयहेऊ । / [वि.आभा.-3465, 3466] "अक्खे वराडए वा, कटे पुत्थे अ चित्तकम्मे अ । सब्भाव-मसब्भावं, गुरुठवणा-इत्तरावकहा । / " A.ni.-1432, o.ni.-335] स्थापनाचार्यस्थापनाभावे श्रावकाणां साधूनामपि सामायिकाद्यावश्यकं कुर्वतां 'करेमि भंते सामाइयं' इति भंते - गुर्वामन्त्रणं कथं युक्तं स्यात् ? तथा विधिभूतस्थापनाचार्याभावे वन्दनकदाने 'अणुजाणह मे मिउग्गहं' इत्यादिनावग्रहानुज्ञापनम्, अवग्रहान्तर्रिआरं प्रवेश एकवारं निर्गमश्चतुःशीर्षकाद्यावश्यकानि च वन्दनकेऽवश्यविधेयानि कथं घटमानकानि स्युः ? इत्येतत्सम्यग्विचार्य गुरुविरह एव स्थापनाचार्यस्थापनापूर्वमेव क्रियमाणं फलवत्स्यादिति विशेषावश्यकादिषूक्तम् । "समणेण सावएण य अवस्सकायब्वयं हवै जम्हा । अंतो अहो-निसिस्स उ तम्हा आवस्सयं नाम । / " [vi.A.bhA.-876] 3. 'सफलं' विशेषा. भाष्ये । 4. 'ठवणाकायं वियाणाहि' आवश्यकनियुक्तौ, 'ठवणापिण्डं' पिण्ड0, ओघनियुक्तौ । 5. गुरुविरहे च स्थापना गुरूपदेशोपदर्शनार्थं च । जिनविरहे इव जिनबिम्बसेवनामन्त्रणं सफलम् । / 6. राज्ञ इव परोक्षस्यापि यथा सेवा मन्त्रदेवताया वा । तथैव परोक्षस्याऽपि गुरोः सेवा विनयहेतुः । / 7. अक्षे वराटके वा काष्ठे पुस्तके च चित्रकर्मणि च । सद्भावमसद्भावं गुरुस्थापना इत्वरा यावत्कथा । / 8. श्रमणेन श्रावकेण चावश्यकर्तव्यकं भवति यस्मात् । अन्तरहर्निशं तु तस्मादावश्यकं नाम । / Page #138 -------------------------------------------------------------------------- ________________ chvih-aavssyNmii| तथा - ___ से किं तं लउत्तरियं भावावस्मयं ? लउत्तरियं भावावस्सयं जं णं समणो वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पिअकरणे तब्भावणाभाविए अन्नत्थ कत्थइ मणं अकुव्वमाणे उभओकालं आवस्सयं करिन्ति । " इत्यनुयोगद्वारसूत्रे । एतस्य वृत्तिः - यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यकम् । [मलधारिहेमचन्द्रसूरिवृत्त्यंशसमेतमनुयोगद्वारसूत्र-28] अत्र सूत्रे वृत्तौ च साधूनां श्रावकाणां च प्रतिक्रमणाद्यावश्यकं समानमेव कथितम्, ततः साधूनामिव श्रावकाणामपि दैवसिक-रात्रिक-पाक्षिक-चातुर्मासिक-सांवत्सरिकरूपं पञ्चविधावश्यकं कृतं विलोक्यते । श्रावकाणामन्यो भिन्नः सम्पूर्णषडावश्यकविधिः सिद्धान्ते क्वापि नास्तीति ज्ञेयम् । तथा श्रावकप्रज्ञप्तौ श्रीहरिभद्रसूरिकृतायाम् - इह विश्रमणनिर्व्यापारत्वयोर्दिनेन गृहस्थानामेकशो द्विस्त्रिश्चतुर्वा सम्भवनियमोऽस्ति, अतो यावत्कृत्वो विश्रमणनिर्व्यापारत्वसम्भवस्तावत्कृत्वः सर्वत्र सामायिक करोति । तथा - "जाहे खणिओ ताहे करेइ तो से न भज्जइ । " इत्यावश्यकचूर्णी । 5. 'तद्ज्झवसाणे' हस्तः । 9. तस्य किं तं लोकोत्तरिकं भावावश्यकम् ? लोकोत्तरिकं भावावश्यकं यं तु श्रमणो वा श्रमणी वा, श्रावको वा श्राविका वा तच्चित्तस्तन्मना तल्लेश्यस्तदध्यवसितस्तत्तीव्राध्यवसानस्तदर्थोपयुक्तस्तदर्पितकरणस्त द्भावनाभावितोऽन्यत्र कुत्रचिन्मनोऽकुर्वनुभयकालमावश्यकं कुर्वन्ति । 10. यदा खनितो तदा करोति तस्मात् sa na bhajyate । Page #139 -------------------------------------------------------------------------- ________________ xxmmeromer 'mannaha जिणाण आणं' स्वाध्यायः तथा - __ "भारं णं वहमाणस्स चत्तारि आसासा पन्नत्ता, तं जहा - जत्थ णं अंसाओ अंसं साहरै तत्थ वि अ से एगे आसासे पन्नत्ते-1, जत्थ वि अ णं उच्चारं वा पासवणं वा परिट्ठावेति तत्थ वि अ से एगे आसासे पन्नत्ते-2, जत्थ वि अ णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उवेति तत्थ वि अ से एगे आसासे पन्नत्ते-3, जत्थ वि अणं आवकहाए चिट्ठइ तत्थ वि अ से एगे आसासे पन्नत्ते-4 / एवामेव समणोवासगस्स चत्तारि आसासा पन्नत्ता, तं जहा-जत्थ णं सीलव्वयगुणव्वयवेरमणपच्चक्खाणपोसहोववासाइं पडिवज्जइ तत्थ वि अ से एगे आसासे पन्नत्ते-1, जत्थ वि अ णं सामाइअं देसावगासि सम्ममणुपालेइ तत्थ वि अ से एगे आसासे पन्नत्ते2, जत्थ वि अणं चाउद्दसट्ठमुद्दिठ्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेइ तत्थ वि अ से एगे आसासे पन्नत्ते-3, जत्थ वि अ णं अपच्छिममारणंतितसंलेहणाजूसणाजूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकंखमाणे विहरति तत्थ वि अ से एगे आसासे पन्नत्ते-4 / " [ठाणांग-4/3/314] [ई छब्बिह-आवस्सयं] 11. भारं वहमानस्य चत्वार आश्वासाः प्रज्ञप्ताः । ते यथा - यत्र अंसात् एकस्मात् स्कंधात् अंसं संहरति तत्राऽपि च तस्य [वोद्धुम्। एक आश्वासः प्रज्ञप्तः -1, यत्राऽपि उच्चारं वा प्रस्रवणं वा परिष्ठापयति तत्रापि च तस्य एक आश्वासः प्रज्ञप्तः -2, यत्राऽपि नागकमारावासे वा सवर्णकमारावासे वा वासमपैति तत्राऽपि च तस्य एक आश्वासः प्रज्ञप्तः-3, यत्रापि [मनुष्योऽयं देवदत्तादिर्वा] यावत्कथया [यावज्जीवं। तिष्ठति तत्राऽपि च तस्य एक आश्वासः प्रज्ञप्तः-4 / 12. एवमेव श्रमणोपासकस्य [सावद्यव्यापारभाराक्रान्तस्य चत्वार आश्वासा [चित्तस्य आश्वासनानि। प्रज्ञप्ताः, ते यथा - यत्र शीलव्रत-[शिक्षाव्रत-] गुणव्रत-विरमणप्रत्याख्यान-पौषधोपवासादीन् प्रतिपद्यते तत्राऽपि च तस्यैक आश्वासः प्रज्ञप्तः -1, यत्रापि च सामायिकं देशावकाशिकं [च] सम्यगनुपालयति तत्रापि च तस्यैक आश्वासः प्रज्ञप्तः -2, यत्रापि च चतुर्दशि-अष्टमी-उद्दिष्ट-पूर्णिमामावास्यासुपरिपूर्ण [अहोरात्रं यावत् पौषधं सम्यगनुपालयति तत्रापि च तस्यैक आश्वासः प्रज्ञप्तः -3, यत्रापि च अपश्चिममारणान्तिकीसंलेखनाजुषणाजुष्टः [सेवनालक्षणो यो धर्मस्तया सेवितः क्षपितः वा देहः येन सः] भक्त-पानप्रत्याख्यातः पादोपगतः [अनशनविशेषे प्रतिपन्ने सति मरण-] कालम अनवकाङक्षमानः विहरति तत्रापि चैक आश्वासः प्रज्ञप्तः -4 / Page #140 -------------------------------------------------------------------------- ________________ [1-छब्बिह-आवस्सयंमि] [4-सामायिकावश्यकम्] सामायिकविधिमाह - "त्यक्तार्त्त-रौद्रध्यानस्य त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां विदुः सामायिकव्रतम् । / " [योगशास्त्र-3/82] इह श्रावकः सामायिककर्ता द्विविधः स्यात् - ऋद्धिमाननृद्धिकश्च । तत्रानृद्धिकः स चतुर्षु स्थानेषु सामायिकं करोति-जिनगृहे, साधुसमीपे, पौषधशालायाम्, स्वगृहे वा, यत्र वा विश्राम्यति निर्व्यापारो वाऽऽस्ते तत्र च सामायिकं करोति । साधुसमीपकरणेऽयं विधिः - यदि कस्माच्चिदपि भयं नास्ति, केनचिद्विवादो नास्ति, ऋणं वा न धारयति, मा भूत् तत्कृताकर्षणापकर्षणनिमित्तश्चित्तसंक्लेशः, तदा स्वगृहेऽपि सामायिकं कृत्वा ईर्यां शोधयन्, सावद्यां भाषां परिहरन्, काष्ठलेष्ठ्वादिना यदि कार्य तदा तत्स्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमाय' च गृह्णन्, खेल-सिङ्घाणकादींश्चाविवेचयन् विवेचयंश्च स्थण्डिलं प्रत्युप्रेक्ष्य प्रमृज्य च, एवं पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधून्नमस्कृत्य सामायिकं करोति । यथा- 'करेमि भंते ! सामाइअं सावज्जं जोगं पच्चक्खामि' इत्यादि । तस्याधिकृतस्य सामायिकं करोतीति । योगस्य त्रिकालविषयस्यातीतमवयवं 'प्रतिक्रमामि' निवर्ते इत्यर्थः । आत्मसाक्षिकी निन्दा, गुरुसाक्षिकी गरे । भंते इति भदंत, कल्याणिन्, भवान्त इति वा । इदं च पुनर्गुरोरामन्त्रणं भक्त्यतिशयख्या-पनार्थमपुनरुक्तम्, सामायिकक्रियाप्रत्यर्पणाय वाऽनेनैतज्ज्ञापितं सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्य्मिति। [उक्तं च भाष्यकारेण - "सामाइयपच्चप्पणवयणो वाऽयं भयंतसद्दो त्ति । सव्वकिरियावसाणे भणियं पच्चप्पणमणेण । / "] [विशेषावश्यकभाष्य-3571] 1. सामायिकप्रत्यर्पणवचनो वाऽयं भदन्तशब्द इति । सर्वक्रियावसाने भणितं प्रत्यर्पणमनेन । / Page #141 -------------------------------------------------------------------------- ________________ 82 ~~~~ 'मन्नह जिणाण आणं' स्वाध्यायः आत्मानमतीतकालसावद्ययोगकारिणं व्युत्सृजामि, अत्र 'करेमि भंते sAmAiyami'ti वर्तमानस्य सावद्ययोगस्य प्रत्याख्यानम्, 'सावज्जं जोगं पच्चक्खामी 'त्यनागतस्य, 'तस्स भंते पडिक्कमामी' त्यतीतस्येति त्रैकालिकं प्रत्याख्यानमुक्तम् । उक्तं च 66 "अईयं निंदामि, पडुपन्नं संवरेमि, अणागयं पच्चक्खामि " इति । - एवं कृतसामायिक ईर्यापथिकीं प्रतिक्रामति, पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् वन्दते । पुनरपि गुरुं वन्दित्वा प्रत्युपेक्षितासने निर्विष्टः श्रुणोति, पठति, पृच्छति वा । एवं चैत्यभवनेऽपि द्रष्टव्यम् । यदा तु स्वगृहे पौषधशालायां वा सामायिकं गृहित्वा तत्रैवाऽऽस्ते तदा गमनं नास्ति । यस्तु राजादिर्महर्द्धिकः स गन्धसिन्धुरस्कन्धाधिरूढ-च्छत्र-चामरादिराज्यालङ्करणालङ्कृतो हस्तिकाऽश्वीय-पदाति-रथकोट्या परिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्दकोलाहलाकुलीकृतनभस्तलोऽनेकसामन्त-मण्डलेश्वराहमहमिकासम्प्रेक्ष्यमाणपादकमलः पौरजनैः सश्रद्धमङ्गल्योपदर्श्यमानो मनोरथैरुपस्पृश्यमानस्तेषामेवाञ्जलिबन्धान् लाजाञ्जलिपातान् शिरःप्रणामाननुमोदमानः 'अहो धन्यो धर्मो य एवंविधैरप्युपसेव्यते' इति प्राकृतजनैरुपश्लाघ्यमानोऽकृतसामायिक एव श्रीजिनालयं साधुवसतिं वा गच्छति । तत्र गतो ऽराजककुदानि छत्र-चामर- उपानद्-मुकुट-खड्गादिरूपाणि परिहरति, जिनार्चनं साधुवन्दनं वा करोति । यदि त्वसौ कृतसामायिक एव गच्छेत् तदा गजाऽश्वादिभिरधिकरणं स्यात्; तच्च न युज्यते कर्तुम् । तथा कृतसामायिकेन पादाभ्यामेव गन्तव्यम्, तच्चानुचितं भूपतीनाम्, यत आगतस्य च यद्यसौ श्रावकस्तदा न कोऽप्यभ्युत्थानादि करोति । अथ यथाभद्रकस्तदा पूजा कृताऽस्तु इति पूर्वमेवासनं "रच्यते, आचार्याश्च पूर्वमेवोत्थिता आसते, मा उत्थानाऽनुत्थानकृता दोषा भवन्निति, आगतश्चासौ सामायिकं करोतीत्यादि पूर्ववत् । / श्री आवश्यके ऽपि - 1.'...राज्यलङ्करणा...'हस्त.,'... राजालङ्करण...' योगशास्त्रवृत्तौ । 2. 'सश्रद्धमङ्गल्युपदर्श्यमानो' हस्त0 / 3. 'शिरः प्रणामानुमोदमानः' हस्त. / 4. 'राजकुकुदानि' हस्त0 / 5. 'मुच्यते' हस्त0 / 2. अतीतं निन्दामि, प्रत्युत्पन्नं संवृणोमि, अनागतं प्रत्याख्यामि । / Page #142 -------------------------------------------------------------------------- ________________ 1-छब्बिह-आवस्सयंमि म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 83 "सामाइअं नाम सावज्जजोगपरिवज्जणं निरवज्जजोगपडिसेवणं च । " सामायिकशुद्धिर्येन प्रकारेण स्यात्तदाह - "सामाइअंति काउं, घरवित्तिं जो उ चिंतये सड्डो । अट्टवसट्टोवगओ, निरत्थयं तस्स सामइअं । / कंडसामाइओ पुव्वं बुद्धीए पेहिऊण भासिज्जा । सइ निरवज्जं वयणं अन्नह सामाइ न भवे । / अनिरिक्खियापमज्जिअ थंडिल्ले ठाणमाइ सेवंतो । हिंसाभावे वि न सो कडसामाइओ पमायाओ । / न सरै पमायजुत्तो जो सामाइअं कया उ कायव्वं । कयमकयं वा तस्स उ कयं पि विफलं तयं नेअं । / काऊण तक्खणं चिअ पारेइ करेइ वा जहिच्छाए । अणवट्ठिअं सामइअं अणायराओ न तं सुद्धं । / " [श्रावकप्रज्ञप्ति-313-317] केन हेतुना सामायिकाद्यावश्यकानि भव्यैर्विधीयन्ते, तद् हेतुमाह - "चारित्तस्स विसोही, कीरै सामाइएण किल इहयं । सावज्जेअरजोगाण, वज्जणाऽऽसेवणत्तणओ । / 6. अशुद्धिपरिहारेण शुद्धिः स्यादिति। - संपा0 / 7. 'घरचिन्तं' आवश्यकनियुक्तौ, 'परचिन्तं' श्रावकप्रज्ञप्ती, 'गिहकज्जं' सम्बोधसित्तर्याम् । 8. पेहितूण भासेज्जा' आवश्यकनियुक्तौ । 9. 'अणवज्ज' श्रावकप्रज्ञप्तौ । 10. सेवेन्तो' आवश्यकनि0 / 3. सामायिकमिति कृत्वा गृहवृत्तिं यस्तु चिन्तयेत् श्राद्धः । aartvshaatopgto निरर्थकं तस्य सामायिकम् । / 4. कृतसामायिकं पूर्व बुद्ध्या प्रेक्ष्य भाषेत । सदा निरवद्यं वचनमन्यथा सामायिकं न भवेत् । / / 5. अनिरीक्ष्य-अप्रमृज्य स्थण्डिले स्थानादि सेवमानः । हिंसाभावेऽपि नासौ कृतसामायिकः प्रमादतः । / 6. न स्मरति प्रमादयुक्तो यः सामायिकं कदा तु कर्तव्यम् । कृतमकृतं वा तस्य तु कृतमपि विफलं तकं ज्ञेयम् । / 7. कृत्वा तत्क्षणमेव पारयति करोति वा यदृच्छया । अनवस्थितं सामायिकमनादरान्न तच्छुद्धम् । / 8. चारित्रस्य विशोधिः क्रियते सामायिकेन किल इह । सावद्येतरयोगानां वर्जनाऽऽसेवनातः । / Page #143 -------------------------------------------------------------------------- ________________ NNNNNNNNNNNNN * 'मन्नह जिणाण आणं' स्वाध्यायः 12 'दंसणायारविसोही, चउवीसायत्थएण कज्जई अ । अच्चन्भुअगुणकित्तण-रूवेणं जिणवरिंदाणं । / नाणाईआ उ गुणा, तस्संपन्नपडिवत्तिकरणाओ । वंदणएणं विहिणा, कीरै सोही अ तेसि पि । / खलियस्स य तेसिं, पुणो विहिणा जं निंदणाइपडिकमणं । तेणं पडिक्कमणेणं, तेसिं पि य कीरए सोही । / चरणाइआइआणं, जहक्कम वणतिगिच्छरूवेणं । पडिकमणासुद्धाणं, सोही तह काउसग्गेणं । / गुणधारणरूवेणं, पच्चक्खाणेण तवइआरस्स । विरियायारस्स पुणो, सचेहि वि कीरए सोही । / " [चतुःशरणप्रकीर्णक 2-7] सामायिकाद्यावश्यकानि सर्वाणि मुखवस्त्रिका-चरवलकाद्युपकरणग्रहणपूर्वमीर्यापथिकीप्रतिक्रमणपूर्वकाण्येवागमयुक्त्या क्रियमाणानि प्रमाणतयावगम्यते । यतः - "ववहारावस्सय-महानिसीह-भगवै-विवाहचूलासु । पडिक्कमणचुण्णिमाइसु, पढमं इरिआपडिक्कमणं । / " [धर्मसङ्ग्रह - 61 वृत्ति] "तए णं से पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता गमणागमणाए पडिक्कमै, पडिक्कमित्ता संखं समणोवासगं वंदै नमसइ । " श्रीभगवतीसूत्रे । 9. दर्शनाचारविशोधिश्चतुर्विंशत्यात्मस्तवेन क्रियते च । अत्यद्भुतगुणकीर्तनरूपेण जिनवरेन्द्राणाम् । / 10. ज्ञानादिकास्तु गुणास्तत्सम्पत्रप्रतिपत्तिकरणात् । वन्दनकेन विधिना क्रियते शोधिश्च तेषामपि । / 11. स्खलितस्य च तेषां पुनर्विधिना यन्निन्दनादिप्रतिक्रमणम् । तेन प्रतिक्रमणेन तेषामपि च क्रियते शोधिः । / 12. चरणातिगादिकानां यथाक्रमं व्रणचिकित्सारूपेण । प्रतिक्रमणाशुद्धानां शोधिस्तथा कायोत्सर्गेण । / 13. गुणधारणरूपेण प्रत्याख्यानेन तपोऽतिचारस्य । वीर्याचारस्य पुनः सर्वैरपि क्रियते शोधिः । / 14. व्यवहारावश्यक-महानिशीथ-भगवती-विवाहचूलासु । प्रतिक्रमणचूर्णिमादिषु प्रथममीर्याप्रतिक्रमणम् । / 15. ततः स पुष्कली श्रमणोपासको यत्रैव पौषधशाला यत्रैव शङखः श्रमणोपासकस्तत्रैवोपागच्छति, उपागम्य गमनागमनया प्रतिक्रमति, प्रतिक्रम्य शङ्ख श्रमणोपासकं वन्दते नमति । Page #144 -------------------------------------------------------------------------- ________________ 1-छब्बिह-आवस्सयंमि म्म्म्म्म्म्म्म्म्म्म्म् 18 "ईर्यापथिक्याः प्रतिक्रमणं विना न कल्पते किमपि कर्तुमनुष्ठानम्, तद्विना तदशुद्धतापत्तेः । " श्रीदशवैकालिक- [द्वितीयचूलिका-7]वृत्तौ । ___"उवगओ सिवकुमारसमीवं निसीहिअंकाऊण इरिआइपडिक्कतो बारसावत्तं कीकम्म करेइ । " वसुदेवहिंडौ । ___ इत्यादिष्वागमेष्वेवं दर्शनेऽपि कैश्चित् कस्मिन्नेकस्मिन् स्थाने सामायिकं कृत्वा ईर्यापथप्रतिक्रमणमुक्तं दृष्ट्वा तामेव वर्णपद्धतिं प्रमाणीकृत्य तथैव विधीयमानमस्ति, सा तु तेषां गणसंप्रदायसामाचार्येव संभाव्यते, अथवा ते एव सम्यग्जानन्ति । अथ ये केचन यथाकथञ्चनाऽपि किमपि मतिविपर्यासादिकारणमाश्रित्य निर्मापयन्ति ते तु श्रीकेवलिभिरपि मोचयितुं दुष्करं मादृशैः साम्प्रतीनैः स्वल्पमतिभिः कथं निवारयितुं शक्याः ? मुखवस्रिकाऽपि क्वाप्यागमे श्राद्धानां सर्वथा त्याज्यतया पार्श्व एव स्थापनतया च दृष्टा दृश्यमाना च नास्ति, सांप्रतकालीनैर्मादृशादिभिः, पुरातनैर्वृद्धैः, बहुश्रुतैर्गीताथैश्च श्रीआगमानुसारिवर्णपद्धत्या दर्शिताऽपि नास्ति, तथापि कैश्चिद् गृह्यमाणैव नास्ति, कैश्चिच्च पार्श्व एव स्थाप्यमानाऽस्ति । ___ यैः सर्वथा त्याज्यमानास्ति तैरुच्यते - 'यद्गृहीतं तद्गृहीतमेव नो मुच्यते । ' यैस्तु समीप एव स्थाप्यमानाऽस्ति तैस्त्वेवमुच्यते - 'मोचनवर्णाः क्वाप्यागमे न स्न्ति। ये तु श्रीआगमवर्णांगीकारिणस्तेषां तु दृक्पथे प्रतिष्ठानम् "पावरणं मुत्तूणं, गिण्हित्ता मुहपोत्तिअं । वत्थ-कायविसुद्धीए, करेइ पोसहाईअं । / " व्यवहारचूओ । श्रद्धालूनामौघिकमेव रजोहरण-मुखवस्त्रिकादि, साधूनां चौपग्रहिकमेव । 17 16. उपगतः शिवकुमारसमीपं नैषेधिकीं कृत्वा ईर्यादिप्रतिक्रान्तः द्वादशावर्तं कृतिकर्म करोति । 17. प्रावरणं मुक्त्वा, गृहीत्वा मुखपोतिकाम् । वस्त्र-कायविशुध्या, करोति पौषधादिकम् । / Page #145 -------------------------------------------------------------------------- ________________ NNNNN wommmmmmmmmm 'mannaha जिणाण आणं' स्वाध्यायः 18 11 "मुहपोत्तीए विसए उवासगदसासु कुंडकोलिओ । मूत्तूण उत्तरिज्जं, पडिवन्नो पोसहवयं ति । / कंपिल्ले सावय कुंडकोलिओ, निआसोगवणिआए । गंतुं ठवै सिलाए नाममुदंतुत्तरिज्जं च । / तह पण्हावागरणे, दसमंगे सावगाण मुहपत्ती । पयडु च्चिय ठाणतिगे, पन्नत्ता तत्थिमं पढमं । / सामाइअं कुणंतो, सड्डो कुंडल-किरीड-मणिमुदं । तंबोल-पुप्फ-पंगुरणमाइ, वोसिरै सव्वं पि । / " [मु. कु.-9,10,20,8] "तय वत्थिन्नं वासगे, जाणुं निसिऊण तत्थ मुहपत्तिं । रयहरण-मज्झभागंमि ठावए पुज्जपायजुगं । / एवं सुसावओ वि हु, दुवालसावत्तवंदणं दितो । मुहपत्तिमज्झभागंमि, ठावए पुज्जपायजुगं । / " इति वन्दनकभाष्ये । तथा - "जो मुहपत्तिअं अपडिलेहित्ता वंदणं वंदेइ । go0 गुरुअंतो तस्स पच्छित्तं । " इति व्यवहारसूत्रे । 11. 'सव्वै अ सत्तमंगे' मुखवत्रिकाकुलके । 12. 'निअमामुत्तुत्तरिज्जं' हस्त0, 'नाममुदंतरिज्जं' मुखवस्त्रिकाकुलके 13. 'वण्णिज्जइ' मुखवस्त्रिकाकुलके । 14. मणिबद्धं' मुखवत्रिकाकुलके । 18. मुखपोतिकाया विषये उपासकदशासु कुण्डकोलिकः । मुक्त्वा उत्तरियं प्रतिपन्नः पौषधव्रतमिति । / 19. काम्पिल्ये श्रावकः कुण्डकोलिको निजाशोकवनिकायाम् । गत्वा स्थापयति शिलायां निजनाममुद्रामुत्तरियं च । / 20. तथा प्रश्नव्याकरणे दशमाङ्गे श्रावकानां मुखपत्रिः । प्रकटैव स्थानत्रिके प्रज्ञप्ता तत्रेमं प्रथमम् । / 21. सामायिकं कुर्वन् श्राद्धः कुण्डल-किरीट-मणिमुद्रं । तम्बोल-पुष्प-प्रावरणमादि व्युत्सृजति सर्वमपि । / 22. ततो विस्तीर्णे वासके जानुं निस्थाप्य तत्र मुखपत्रिम् । रजोहरणमध्यभागे स्थापयति पूज्यपादयुगम् । / 23. एवं सुश्रावकोऽपि खलु द्वादशावर्तवन्दनं ददन् । मुखपोतिकामध्यभागे स्थापयति पूज्यपादयुगम् । / 24. यो मुखपत्रिकामप्रतिलेख्य वन्दनं वन्दते, गौतम ! गुरुकं तस्य प्रायश्चितम् । Page #146 -------------------------------------------------------------------------- ________________ 1-छविह-आवस्सयंमि म्म्म्म्म्म्म्म्म्म्म्म् 87 इत्यादिवर्णाः स्थाने स्थाने समागच्छन्तः सन्ति, मुखवत्रिकापार्श्वस्थापनवर्णास्तु न हि क्वाप्यागमे कैरपि दृष्टाः, यैर्दष्टास्ते दर्शयन्तु । मोचनवर्णास्तु 'आगमिअमागमेणं जुत्तीगम्म च जुत्तीए । ' इत्युक्तेर्षडुपधानवहन11 श्राद्धप्रतिमावहनानन्तरं च मुखवस्त्रिकाया मोच्यतयोक्तेस्तथैव सर्वैरपि गीतार्थबहुश्रुतैः पुरा संप्रत्यपि कार्यमाणत्वात् । एवं सर्वत्रागमादौ वर्णसद्भावेऽवगतेऽपि केनापि मतिविपर्यासेन यत्तत्करणे दुरन्तसंसारतैव प्रसज्यमाना केन कथं निवारयिष्यते ? पुरापि संप्रति च श्रीश्रुतधर्म एव प्रमाणम्, तेनैव विधिना विधीयमानं सर्वं सफलम्, अन्यथा अन्यथा । श्रीआगमस्य प्रामाण्यं केवलिभिरपि उररीक्रियते । यतः श्रीओघनिर्युक्त्यावश्यकादौ - "ओहो सुओवउत्तो सुअनाणी जै वि गिण्हइ असुद्धं । तं केवली वि भुंजइ अपमाणं सुअं भवे इहरा । " [पिण्डनियुक्ति-524] "ववहारोऽवि हु बलवं, जं छउमत्थं पि वंदै अरिहा । जा होइ अणभिन्नो, जाणंतो धम्मयं एअं । / " [पञ्चवस्तु-1016] इत्यादिवर्णान् जानन्तोऽपि श्रुतज्ञानाप्रामाण्येनापरशास्त्रबलेनाधिकामपि क्रियां कुर्वाणा अपि मिथ्यादुष्कृतप्रदानसमय-साधुप्रतिक्रमणसूत्रोक्त- 'हीणक्खरमच्चक्खरं पयहीणं' इत्याधुक्तियुक्त्या भृशातीचारप्राप्तिर्जायमाना, यतो मलशुद्धिस्तत एव चेत्पङ्काकुलता तदा केन निर्मलीक्रियते ? तथा श्रीजिनागमेनैव सर्वातीचारशुद्धिः, सूत्रसम्बन्धिप्राप्तातीचारास्तु पुमांसः केन शुद्धि प्राप्स्यन्ति ? सूत्रादूर्ध्वमुत्सूत्रमित्यर्थयुक्त्या तदाप्तिरपि कथं निवार्या ? धर्ममार्गस्तु श्रीजिनेन्द्रैर्मुख्यतया द्विविध एव प्रज्ञापितोऽस्ति श्रीउपदेशमालादिषु सिद्धान्तेषु । यतः - 25. ओघः श्रुतोपयुक्तः श्रुतज्ञानी यद्यपि गृह्णात्यशुद्धम् । तत् केवल्यपि भुङ्क्तेऽप्रमाणं श्रुतं भवेदितरथा । / 26. व्यवहारोऽपि खलु बलवान् यत् छद्मस्थमपि वन्दतेऽर्हन् । यावद् भवत्यनभिज्ञो जानानो धर्मतामेनाम् । / Page #147 -------------------------------------------------------------------------- ________________ 88 27 "दो चेव जिणवरेहिं, जाइजरामरणविप्पमुक्केहिं । लोगम्मि पहा भणिआ, सुस्समण - सुस्सावगो वा वि । / " [उपदेशमाला-490] विरत्यपेक्षयापि स्वप्नमध्ये दामद्वयविचारे केवलज्ञानोत्पत्त्यनन्तरं धर्मदेशनासमये च देश- सर्वविरत्याख्य-वामावामभुजद्वयः । धर्मः समुद्धरत्याशु जनं संसारसागरात् । / 1 / / इत्याद्युपदेशपद्धत्या देशविरति सर्वविरतिरूपं विरतिद्वयमेव प्ररूपितम्, नान्यदधिकं किञ्चिन्मूलभूतं धर्माधिकारे, अपरे सर्वेऽपि शाखादिकास्तद्विस्ताररूपाः । तत्रापि देशविरतिः निर्लिङ्गा, सर्वविरतिस्तु लिङ्गा । 'मन्नह जिणाण आणं' स्वाध्यायः श्राद्धानां देशविरतिभाजां सामायिक- पौषधाद्यावश्यकजुषां च रजोहरण-मुखवस्त्रिका कलितानामपि श्रमण इव श्रावकः प्रोक्तः सूत्रेषु, न तु श्रमण एव । श्राद्धानां देशविरतिश्चेत् सलिङ्गा प्ररूपिताऽभविष्यत्तदा क्वाप्यागमे आनंदादीनां श्राद्धानां महाने[चे]ष्टापराणां सलिङ्गा दर्शिताऽभविष्यत् । न च क्वापि दर्शिता दृष्टा च केनापि क्वापि । श्राद्धो रजोहरण-मुखवस्त्रिकालिङ्गधारकस्तु साधुरेव तदा तेषां साधर्मिकत्वेन विहर्तुं कल्पते, कदापीति लाभमिच्छतां मूलक्षितिरागता लिङ्गधारणप्ररूपकाणाम् । इति प्रथमं सामायिकावश्यकम् । अत्र दमदन्तकथा - 28 निक्खतो हत्थसीसा दमदंतो कामभोगमवहाय । वि रज्जइ रत्तेसुं दुट्ठेसु ण दोसमावज्ज । / 29 [आवश्यकभाष्य-151] वंदिज्जमाणा न समुक्कसंति हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरंति धीरा, मुणी समुग्धाइयरागदोसा । / [आवश्यकनिर्युक्ति-866 ] 27. द्वावेव जिनवरैर्जातिजरामरणविप्रमुक्तैः । लोके पथ भणितो सुश्रमणः सुश्रावको वाऽपि । / 28. निष्क्रान्तो हस्तिशीर्षात् दमदन्तः कामभोगानपहाय । नापि रज्यते रक्तेषु द्विष्टेषु न द्वेषमापद्यते । / 29. वन्द्यमाना न समुत्कर्षन्ति, हील्यमानान समुज्ज्वलन्ति । दान्तेन चित्तेन चरन्ति धीराः, मुनयः समुद्घातितरागद्वेषाः । / Page #148 -------------------------------------------------------------------------- ________________ 1-छबिह-आवस्सयंमि 30 31 / / अथ दमदन्तकथा । / हत्थिसीसए णगरे राया दमदन्तो नाम, इतो अगयपुरे णगरे पंच पंच पाण्डवा, तेसिं तस्स य वयरं, तेहिं तस्स [दमदन्तस्स] जरासंधमूलं रायगिहं गतस्स सो विसओ लूडितो दड्डो अ - "मायया शत्रवो वध्या अवध्या स्युर्बलेन ये । यथा स्त्रीरूपमासाद्य, हता भीमेन कीचकाः । / 1 / / " अण्णदा दमदंतो आगतो, तेण हत्थिणापुरं रोहितं, ते भएण ण निन्ति । ततो दमदंतेण ते भणिता-सिआला चेव सुण्णगविसए जहिच्छियं आहिंडिआ, जाव अहं जरासंधसगासं गतो ताव मम विसयं लूडेह, इयाणिं निप्फिडह, ते ण णिति । "तुल्यवर्णच्छदैरेव, कोकिलैः सह सङ्गतः । / केन विज्ञायते काकः, स्वयं यदि न भाषते । / " [भोजप्रबन्ध-269] न विना मधुमासेन, अन्तरं पिककाकयोः । वसन्ते च पुनः प्राप्ते, काकः काकः पिकः पिकः । / ताहे सविसयं गतो । अण्णदा निविण्णकामभोगो पव्वइओ, ततो एगल्लविहारं पडिमं पडिवण्णो विहरंतो हत्थिणापुरं गतो, तस्स बाहिं पडिमं ठितो, जुहिट्ठिलेण अणुजत्ताणिग्गण वंदितो । पच्छा सेसेहिवि चौहिं पंडवेहिं वंदितो, ताहे दुज्जोहणो आगतो । तस्स मणुस्सेहिं कहिअं, जहा - एस सो दमदन्तो, तेण सो मातुलिंगेण आहतो । पच्छा खंधावारेण एतेणं पत्थरं पत्थरं खिवंतेणं पत्थररासीकओ । जुहिद्विलो निअत्तो पुच्छति - एत्थ साहू आसि कहिं सो ?, लोएण कहिअं - जहा एसो पत्थररासी दुज्जोहणेण कओ, ताहे सो अंबाडितो, ते अ अवणिआ पत्थरा, तेल्लेण अब्भंगितो खामितो अ । 30. हस्तिशीर्षे नगरे राजा दमदन्तो नाम, इतश्च गजपुरे नगरे पञ्च पञ्च पाण्डवाः, तेषां तस्य च वैरम्, तैस्तस्य दमदन्तस्य जरासन्धमूलं राजगृहं गतस्य स विषयो लुण्टितो दग्धश्च, 31. अन्यदा दमदन्त आगतः, तेन हस्तिनापुरं रुद्धम्, ते भयेन न निर्यान्ति, ततो दमदन्तेन ते भणिताः - शृगाला इव शून्यविषये यथेच्छमाहिण्डध्वम्, यावदहं जरासन्धसकाशं गतस्तावन्मम विषयं लुण्टयत, इदानीं निर्गच्छत, ते न निर्गच्छन्ति । 32. तदा स्वविषयं गतः । अन्यदा निर्विण्णकामभोगः प्रव्रजितः, तत एकाकिविहारं प्रतिमां प्रतिपन्नो विहरन् हस्तिनापुरं गतः, तस्मात् बहिः प्रतिमया स्थितः । युधिष्ठिरेणानुयात्रानिर्गतेन वन्दितः, पश्चात् शेषैरपि चतुर्भिः पाण्डवैर्वन्दितः, तदा दुर्योधन आगतः, तस्य मनुष्यैः कथितम्-यथा एष सदमदन्तः, तेन समातुलिङ्गेनाहतः, पश्चात्स्कन्धावारेणागच्छता प्रस्तरं प्रस्तरं क्षिपता प्रस्तरराशीकृतः । युधिष्ठिरो निवृत्तः पृच्छति - साधुरत्रासीत् क्व सः ?, लोकेन कथितम् - यथैष प्रस्तरराशिर्दुर्योधनेन कृतः, तदा स निर्भसिंतः, ते चापनीताः प्रस्तराः, तैलेनाभ्यङ्गितः क्षमितश्च । Page #149 -------------------------------------------------------------------------- ________________ ~~~ 'मन्नह जिणाण आणं' स्वाध्यायः "निवसन्नपि सममितरैरभिजातः शिक्षते न तच्चरितम् । ध्वांक्षो विरावी न पिकः, स्थितवानपि बलिभुजां भवति । / " तस्स किर भगवतो दमदंतस्स दुज्जोहणे पंडवेसु अ समो भावो आसि । एवं कायव्वं सामाइअं । / ॥इति दमदन्तकथा । / अथ सामायिकफले सम्बन्धः - "दिवसे दिवसे लक्खं, देइ सुवन्नस्स खंडियं एगो । इयरो पुण सामाइयं, करेइ न पहुप्पए तस्स । / " [सम्बोधप्रकरण-1233] ॥अथ् सामायिकफलविषये वृद्धस्त्रीकथा । / / कस्मिन्नगरे कश्चित् श्रेष्ठी प्रत्यहं] पात्रापात्रविचारं विना दानशौंडत्वाल्लक्षं लक्षं] सुवर्णं दत्त्वा प्रातः खट्वातः समुत्तरति । एका च तत्प्रातिवेश्मिकी वृद्धा प्रत्यहं प्रातः सायं च 'जाहे खणं ताहे सामाइअं कुणै' इत्युक्तेर्यदा तदा वा समयं प्राप्य सामायिकं करोति । सामायिककरणे 'करेमि भंते सामाइअं' इति सूत्रपाठप्रतिपत्तिः । भदंतेति गुर्वामन्त्रणं गुरुकुलवासोपसंग्रहार्थम् । यदुक्तम् - "आमंतेइ करेमि भदंत ! सामाइयं ति सीसोऽयं । आहामंतणवयणं गुरुणो किं कारणमिणं ति ? / / भण्णइ गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निच्चं गुरुकुलवासी हविज्ज सीसो जओऽभिहिअं । / नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ । धन्ना आवकहाए गुरुकुलवासं न मुंचंति । / " "A~vassayaM पि निच्चं गुरुपादमूलम्मि देसिअं होइ । वीसं पि ह संवसओ कारणओ जयै सिज्जाए । / 15. 'जदभि सेज्जाए' विशेष0 भाष्ये । 33. तस्य किल भगवतो दमदन्तस्य दुर्योधने पाण्डवेषु च समभाव आसीत् । एवं कर्तव्यं सामायिकम् । 34. दिवसे दिवसे लक्षं ददाति सुवर्णस्य खण्डिकामेकः । इतरः पुनः सामायिकं करोति न प्रभवति तस्य । / 35. आमन्त्रयति 'करोमि भगवन् ! सामायिकं' इति शिष्योऽयम् । आहामन्त्रणवचनं गुरोः किं कार्न्न्मिद्मिति?॥ 36. भण्यते गुरुकुलवासोपसंग्रहार्थं यथा गुणार्थीह । नित्यं गुरुकुलवासी भवेत् शिष्यो यतोऽभिहितम् । / 37. ज्ञानस्य भवति भागी स्थिरतरको दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति । / 38. आवश्यकमपि नित्यं गुरुपादमूले देशितं भवति । विष्वगपि खलु संवसतः कारणतो यतते शय्यायाम् । / 36 37 Page #150 -------------------------------------------------------------------------- ________________ 1-छविह-आवस्सयंमि म्म्म्म्म्म्म्म्म् 39 43 एवं चिय सव्वावस्सयाइं आपुच्छिऊण कज्जाइं । जाणाविअमामंतणवयणाओ जेण सव्वेसिं । / सामाइअमाईअं भदंतसद्दो अ जं तयाईए । तेणाणुवत्तै तओ करेमि भंते त्ति सव्वेसु । / किच्चाकिच्चं गुरवो विदंति विणयपडिवत्तिहेउं च । ऊसासाइं पमोत्तुं तदणापुच्छाइं पडिसिद्धं । / गुरुविरहमि य ठवणा गुरूवएसोवदंसणत्थं च । जिणविरहमि वि जिणबिंबसेवणामंतणं सफलं । / रन्नो व परुक्खस्स वि जह सेवा मंतदेवयाए वा । तह चेव परुक्खस्स वि गुरुणो सेवा विणयहेउं । / " [वि.भा.-3457-59, 3461-66] [इति] सामायिकं करोति । एकदा द्वयोरपि केनाऽपि कारणेन दानसामायिकविषयेऽन्तरायो ब्भूव्। तेन द्वयोरपि खेदः समभूत् । श्रेष्ठी वृद्धायाः खेदं श्रुत्वा प्राह - 'त्वयाऽद्य बहु बहु पडपडाकार्येति हास्यं चक्रे कर्मबन्धकारणमपि । यतः - "सुखेन बध्यते कर्म तद्विपाकस्तु दुस्तरः । हसती धारयेत् कर्म रुदती च विमुञ्चति । / अयि खलु - विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः । हरशिरसि यानि रेजुर्हरि-2 तानि लुठन्ति गृध्रपादे । / " 17 16. 'अहो वस्त्रखण्डं गृहीत्वा हस्तादिप्रमार्जनं कृतं तेन किं पुण्यं गतम् ? तत्र धनव्ययस्तु कश्चिदपि न दृश्यते, इत्थं यदि धर्मः ___ समेति सदा क्रियते, लक्षखण्डिसुवर्णदानं न कोऽपि विदधाति । ' इति उपदेशप्रासादे । 17. अयं श्लोकोऽशुद्धो भाति, अतः स्वमत्या संशोध्यः । सम्पा. / 39. एवमेव सर्वावश्यकान्यापृच्छ्य कार्याणि । आज्ञपितमामन्त्रणवचनात् येन सर्वेषाम् । / 40. सामायिकमादिकं भदन्तशब्दश्च यत्तदादौ । तेनानुवर्त्तते ततः करोमि भगवन् इति सर्वेषु । / 41. कृत्याकृत्यं गुरवो विदन्ति विनयप्रतिपत्तिहेतुं च । उच्छ्वासादि प्रमुच्य तदनापृच्छादि प्रतिषिद्धम् । / 42. गुरुविरहे च स्थापना गुरूपदेशोपदर्शनार्थं च । जिणविरहे इव जिणबिम्बसेवणामन्त्रणं सफलम् । / 43. राज्ञ इव परोक्षस्यापि यथा सेवा मन्त्रदेवताया वा । तथैव परोक्षस्यापि गुरोः सेवा विनयहेतुः । / Page #151 -------------------------------------------------------------------------- ________________ 92 तयोक्तम्- 'नैवं वद । ' यतः 44 44 "कंचणमणिसोवाणं, थंभसहस्सूसियं सुवण्णतलं जो करिज्ज जिणहरं, तओ वि तवसंजमो अहिओ । / " [ u.mA 493, सम्बोधप्रकरण- 1250] 'मन्नह जिणाण आणं' स्वाध्यायः इत्यादि । ततः श्रेष्ठ अन्ते आर्त्या मृत्वा दानकर्मवशात् करी जातः, वृद्धापि सामायिकध्यानेन मृत्वा राजसुता जाता । कियता कालेन स करी तेनैव राज्ञा धृतः । स एकदा राजमार्गे स्वगृहादि दृष्ट्वा जातजातिस्मृतिमूर्च्छया भूमौ पपात । कथमपि तद्रष्टुं [ राजसुता ] तत्रागता । तस्या अपि स्वस्थानादि दृष्ट्वा जातिस्मृतिरुत्पन्ना [ पूर्वभववृत्तान्तं दृष्टवती], करी उत्थापितोऽपि नोत्तिष्ठति । ततो राजसुतयोक्तम् 45 " 'ऊठ सिठि मत भंत कर, करि हूअ दाणवसेण । हुं सामाइए यधुअ, बहुगुण सामाइअ तेण । / " इति वचः श्रुत्वा शीघ्रं करी उत्थितः । ततो नृपादीनां महदाश्चर्यं जातम् । पृष्टा सती सा सर्व पूर्वभवस्वरूपं कथितवती तत् श्रुत्वा बहुनां धर्मविषये आदरो जातः । सामायिकपरिपालनफले निश्चयो जातः । / / इति सामायिकफलविषये वृद्धस्त्रीकथा । / [ई सामाइय आवस्सयम् ] 19. 'प्राग्भववृत्तान्तमकथयत् । स करी तद्वचसा प्रबुद्धः । कालद्वये सामायिककरणाय भूमिं चक्षुर्थ्यां निरीक्ष्य स्वगुरूण्यभ्यर्णे समतया मुहूर्तं यावत्तिष्ठति भावसामायिकेन । ग्रहणपूर्णसमये च गुरुं नत्वा तिष्ठत्युत्तिष्ठति । भक्ष्याभक्ष्य-पेयापेयादिज्ञानपरः समाधिना पूर्णायुषा च मृत्वा सहस्रारे देवत्वं प्राप्तः । ' "दानं सदा यच्छति मार्गणेभ्यः, सुवर्णभूमेः स्वपतिश्च कश्चित् । ततोऽप्यधिकं गदितं मुनीन्दैः सामायिके पुण्यमतो विधेयम् । / " इति उपदेशप्रासादे नवमस्तम्भे अष्टात्रिंशदुत्तरशततमं व्याख्याने । 44. काञ्चनमणिसोपानं स्तम्भसहस्त्रोच्छ्रितं सुवर्णतलम् । यः कारयेज्जिनगृहं ततोऽपि तपः संयमोऽधिकः । / 45. उत्तिष्ठ श्रेष्ठिन् ! मा भ्रान्तं कुरु, [चित्तं त्वं ] करी भूतो दानवशेन । अहं सामायिकेन राजदुहिता बहुगुणः सामायिकस्तेन । / Page #152 -------------------------------------------------------------------------- ________________ [2-छविह-आवस्सयंमि] [5-चतुर्विंशतिस्तवः] द्वितीयमावश्यकं चतुर्विंशतिस्तवश्चतुर्विंशति-तीर्थंकरनामग्रहणवर्णनरूपः । स च प्रतिक्रमणं विधीयमानो भव्यजन्तूनां महानिर्जराहेतुः स्यात् । यतः श्रीश्राद्धप्रतिक्रमणसूत्रे - "चिरसंचिअ-पावपणासणीइ, भवसयसहस्समहणीए । चउवीस-जिण-विणिग्गय-कहाइ वोलंतु मे दीअहा ॥"[shraaddhprtikrmnnsuutr-46] श्रीभक्तामरस्तोत्रेऽपि श्रीमानतुङ्गसूरिविरचिते - [आस्तां तव स्तवनमस्त-समस्त-दोषम् त्वत्संकथापि जगतां दुरितानि हन्ति । ] "दूरे सहस्रकिरणः कुरुते प्रभैव; पद्माकरेषु जलजानि विकासभाञ्जि । / " ॥ चतुर्विंशतिस्तवे श्रीजम्बूकुमारसम्बन्धः । / राजगृहे श्रेणिके नृपे सति ऋषभदत्तः श्रेष्ठी, धारिणी पत्नी, पुत्रेच्छोस्तस्या अधृतिं कुर्वाणाया विनोदनाय श्रेष्ठी ऋषभदत्तो वैभाराद्रौ चेइअवंदणत्थं गओ [चैत्यवन्दनार्थं गतः । वलमानाभ्यां मार्गे सिद्धपुत्रो जसमित्रश्राद्धो दृष्टः, पृष्टश्च 'क्व प्रस्थितोऽसीति ?' स प्राह - 'इहोद्याने श्रीसुधर्मगणधरं नन्तुम्, युवामप्यागच्छतः ? ततो गतास्त्रयोऽपि, जसमित्रेण पृष्टम्-'स्वामिन् ! कीदृशो जम्बू: यन्नाम्नाऽयं जम्बूद्वीपः ?' स्वामिना सविस्तरं तत्स्वरूपमूचे । तदा मुदाऽनादृताख्यो जम्बूद्विपपतिः सुरः । शब्देन महताऽवादी-दहो ! मे कुलमुत्तमम् । / 1 / / तदा च श्रेणिकोऽपृच्छद्भगवन्तं कृताञ्जलिः । देवोऽयमेवं स्वकुलप्रशंसां कुरुते कुतः ? / / 2 / / सर्वज्ञः कथयामास राजन्नत्रैव पत्तने । इभ्यो गुप्तमतिर्नाम बभूव भुवि विश्रुतः । / 3 / / तस्य द्वौ तनुजन्मानावभूतां क्रमयोगतः । ज्यायानृषभदत्ताख्यो, जिनदासाभिधो लघुः । / 4 / / ज्यायानतिसदाचारो द्यूतादिव्यसनी लघुः । तौ द्वावाद्यन्तयुगयोः प्रत्यक्षे इव वठणी । / 5 / / ततश्चर्षभदत्तेन जिनदासः सुमेधसा । त्यक्तो दुराचार इति सर्वस्वजनसाक्षिकम् । / 6 / / अहमभ्रातृकोऽस्मीति ज्येष्ठः स श्रेष्ठिसूर्वदन् । कनिष्ठस्य शुन इव प्रवेष्टुं न गृहेऽप्यदात् । / 7 / / 1. चिरसञ्चितपापप्रणाशन्या, भवशतसहस्रमथन्या । चतुर्विंशतिजिनविनिर्गतकथया गच्छन्तु मम दिवसाः । / Page #153 -------------------------------------------------------------------------- ________________ 94 म्म्म्म्म्म्म् र्र्र्र्र्र्र्र्र्र्र् 'मन्नह जिणाण आणं' स्वाध्यायः जिनदासोऽन्यदा दीव्यन्नन्येन द्यूतकारिणा । संजात द्यूतकलहे सद्योऽस्त्रेण न्यहन्यत । / 8 / / फलं द्यूतविषतरोरायुधाघातवेदनम् । जिनदासोऽन्वभूद्रङ्क इव भूमितले लुठन् । / 9 / / स्वजनाश्चर्षभदत्तमूचुर्भो परमार्हत ! / प्राणिमात्रसाधारिण्या दयया जीवयानुजम् । / 10 / / पात्रं कीर्तेविशुद्धायाः स बन्धुः स च नायकः । यो बन्धुं सेवकं चाभ्युद्धरते व्यसनावटात् । / 11 / / ऋषभोऽप्यभ्यधाद् गत्वाऽवरजं स्वजनेरितः । समाश्वसिहि हे वत्स ! त्रास्ये त्वामौषधादिभिः । / 12 / / जगाद जिनदासोऽपि क्षमस्व मम दुर्नयान् । कार्यमामुष्मिकं कुर्या जीवितव्यास्पृहस्य मे । / 13 / / प्रयच्छ परलोकाध्वप्रस्थितस्य ममाधुना । धर्मोपदेशपाथेय - मार्यानशनपूर्वकम् । / 14 / / ऋषभोऽप्यन्वशादेव-मनुजं निर्ममो भव । जप स्वच्छमनाः पञ्चपरमेष्ठिनमस्क्रियाम् । / 15 / / एवमाद्यनुशिष्यानु-जन्मानमृषभः स्वयम् । आराधनां सानशनां कारयामास शुद्धधीः । / 16 / / विपद्य जिनदासोऽपि, तेन पण्डितमृत्युना । जम्बूद्वीपाधिपो जज्ञे, देवोऽयं परमर्द्धिकः । / 17 / / अत्रान्तरे धारिण्या पृष्टम्-'मे पुत्रो भावी न वेति ?' जसमित्रः प्राह - 'नेदं सावद्यमाहुः साधवो जानन्तोऽपि, परमहं वच्मि, 'यथा पृष्टं तथा भावी ते पुत्रः । ' यतोऽर्हदादिनामकित्तणाइ कए पुच्छिज्जमाणस्स अत्थि संपत्ती [अर्हन्तादिनामकिर्तनादि कृते पृच्छतोऽस्ति स्म्प्त्तिः]| अन्येऽपि च शकुनाः पृच्छायां भव्या जाताः । स्वप्ने चोत्सङ्गगतं श्वेतसिंहकिशोरं द्र्क्स्स्य्सीति। ततो धारिण्या हृष्टयोक्तम्- 'यद्येवं सत्यं भावी तदा जम्बूवृक्षदेवतानाम्ना 108 [अष्टोत्तरशतानि] आचाम्लानि करिष्यावहे । ' ततो पुरं गताः अन्यदा तत्स्वप्नसूचितो विद्युन्माली देवः पञ्चमकल्पात् च्युतो गर्भे उत्प्न्न्ः। जिनसाधुपूजादोहदः । जम्बूदेवसानिध्याज्जम्बूनाम, यौवने श्रीसुधर्मपार्श्वे ब्रह्मव्रतमुच्चार्य दीक्षायै पितरावापृच्छति । तावाहतुः, 'वत्स ! कन्याः परिणीयाऽस्मान् कृतार्थीकुरु, तथा [ततः] वयमप्यनुव्रजामः । ततः श्रेष्ठिनाऽष्टौ जनाः समुद्रप्रियः 1 समुद्रदत्तः 2 सागरदत्तः 3 कुबेरदत्तः 4 कुबेरसेनः 5 वैश्रमणदत्तः 6 वसुसेनः 7 वसुपालितश्चेति 8 नामानः श्रेष्ठिनः, __ तेषां भार्याः क्रमात् पद्मावती 1, कनकमाला 2, विनयश्रीः 3, धनश्रीः 4, कनकवती 5, श्रीषेणा 6, वीरमती 7, जयसेना 8, चेति । तेषां पुत्र्यः क्रमात् सिद्धिमती 1, पद्मश्रीः 2, पद्मसेना 3, कनकसेना 4, नागसेना 5, कनकश्रीः 6, कमलावती 7, यशश्रीश्चेति 8, / [पृष्टाः, ततस्तदनुरोधेन यद्यस्माभिर्न धृतस्ततोऽमुमेवानुयास्या इति विहितप्रतिज्ञा अष्टावपि कन्याः समकालं स परिणीतवान् । विवाहमहे वृत्ते [सति वासभवने तत्प्रबोधाय प्रवृत्ते सति, तदवसरे] जयपुरेशविन्ध्यनृपपुत्रः प्रभवोऽवस्वापिनी- तालोद्घाटिन्यौ विद्ये ददामि, यदि स्तंभिनी - मोक्षिण्यौ ददासीति वदन् मधुबिन्दुज्ञातेन बोधितः । ततो जम्बूवृक्षेशानादृतदेवकृतसानिध्यः प्रव्राजितो जम्बूर्बहुवर्षेः केवलमुपाय' अष्टात्रिंशत् वर्षाणि केवलीत्वेन विहत्य भक्तप्रत्याख्याय बलाहकाद्रौ मासं पादोपगमेन सिद्धः । / / इति चतुर्विंशतिस्तवे श्रीजम्बूकुमारसम्बन्धः । / [ई चउविसत्थो Page #154 -------------------------------------------------------------------------- ________________ [3-छव्विह-आवस्सयंमि [6-वन्दनकावश्यकम् ] अथ तृतीयमावश्यकम् । वन्दनकानि गुरुभिः सार्धं प्रतिक्रमणकरणे साधुभिः श्राद्धैश्चावश्यं श्रीगुरुपादमूले कर्त्तव्यान्येव । वन्दनेषु कृतेषु च लाभः कः स्यादिति दर्शयति - "'विणओवयार माणस्स, भंजणा पूअणा गुरुजणस्स । तित्थयराण य ANA, सुअधम्माराहणाऽकिरिआ । / 'विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाउ विप्पमुक्कस्स, कओ धम्मो को तवो ? / / जम्हा विणयै कम्मं अट्ठविहं चाउरंतमुक्खाय । . तम्हा उ वयंति विऊ विणउत्ति विलीनसंसारा । / " [A.ni.-1215-1217] वन्दनकप्रदानेनैव श्रीकृष्णस्य ईयान् लाभः प्रोक्तः सिद्धान्तादौ - ""तित्थयरत्तं सम्मत्त-खाइअं सत्तमीइ तइआए । वंदणएणं विहिणा, बद्धं च दसारसीहेणं । / " [सम्बोधसित्तरी-106] कियत्सु स्थानकेषु वन्दनकानि दातव्यानीति ज्ञापयति - "पडिकमणे सज्झाए काउस्सग्गावराह-पाहुणए । आलोयण-संवरणे उत्तमढे य वंदणयं । / " [आवश्यकनियुक्ति-1200] 1. 'साहुण वन्दणेणं' उपदेशतरङ्गीणीवृत्तौ । 1. विनयोपचारो मानस्य भञ्जना पूजना गुरुजनस्य । तीर्थंकराणां चाज्ञा श्रुतधर्माराधनाऽक्रिया । / 2. विनयः शासने मूलं विनीतः संयतो भवेत् । विनयाद्विप्रमुक्तस्य कुतो धर्मः कुतस्तपः ? / / 3. यस्माद्विनयति कर्माष्टविधं चतुरन्तमोक्षाय । तस्मादेव वदन्ति विद्वांसः विनय इति विलीनसंसाराः । / 4. तीर्थकरत्वं क्षायिकसम्यक्त्वं सप्तम्यास्तृतीयायाः । वन्दनेन विधिना, बद्धं च दशार्हसिंहेन । / 5. प्रतिक्रमणे स्वाध्याये कायोत्सर्गापराध-प्राघूर्णके । आलोचना-संवरणे, उत्तमार्थे च वन्दनकम् । / Page #155 -------------------------------------------------------------------------- ________________ 96 'मन्नह जिणाण आणं' स्वाध्यायः "चत्तारि पडिक्कमणे कीकम्मा तिन्नि हुंति सज्झाए । पुव्वण्हे अवरण्हे कीकम्मा चौदस हवंति । / " कत्यावश्यकानीति दर्शयति - "दुओणयमहाजायं, कीकम्मं बारसावयं । चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं । / अवणामा dunna'hAjAyaM, आवत्ता बारसेव य । सीसा चत्तारि गुत्तीओ, तिन्नि दो अ पवेसणा । / एनिक्खमणं चेव, पणवीसं विआहिया । आवस्सगेहि परिसुद्धं, कीकम्मं जेहिं कीरई । / [आवश्यकनिर्युक्ति-1201] 10 कीकम्मं पि करितो न होइ कीकम्म- निज्जराभागी । पणवीसामन्नयरं साहू ठाणं विराहंतो । / 11 पणवीसा परिसुद्धं, कीकम्मं जो पउंजइ गुरूणं । सो पावै निव्वाणं अचिरेण विमाणवासं वा । / " [ A. नि. - 1202 - 1206] कतिदोषाश्च त्याज्यतयेति दर्शयति 12 "दोस अणाढिअ-थड्डिअ-पविद्ध- परिपिंडिअं च टोलगयं । अंकुस - कच्छ भरिंगिअ - मच्छुव्वत्तं मणपउट्टं । / " 6. चत्वारि प्रतिक्रमणे कृतिकर्माणि त्रीणि भवन्ति स्वाध्याये । पूर्वाह्नेऽपराह्ने कृतिकर्माणि चतुर्दश भवन्ति । / 7. द्व्यवनतं यथाजातं कृतिकर्म द्वादशावर्तम् । चतुः शिरो त्रिगुप्तं द्विप्रवेशं एकनिष्क्रमणम् । / 8. अवनता द्विर्यथाजातमावर्ता द्वादशैव च । शीर्षाश्चत्वारि गुप्तयस्त्रिणी द्वौ च प्रवेशौ । / 9. एकनिष्क्रमणं चैव पञ्चविंशतिं विजानीहि । आवश्यकैः परिशुद्धं कृतिकर्म यैः क्रियते ॥ 10. कृतिकर्मापि कुर्वन् न भवति कृतिकर्मनिर्जराभागी । पञ्चविंशतीनामन्यतरत् साधुः स्थानं विराधयन् । / 11. पञ्चविंशतिपरिशुद्धं कृतिकर्म यः प्रयुङ्क्ते गुरवे । स प्राप्नोति निर्वाणम् अचिरेण विमानवासं वा । / 12. दोषा अनादृत- स्तब्ध- प्रविद्ध- परिपिण्डितं च टोलगतिम् । अङ्कुश-कच्छपरिङ्गित-मत्स्योद्वृतं मनः प्रदुष्टम् । / Page #156 -------------------------------------------------------------------------- ________________ 3-छब्बिह-आवस्सयंमि म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् "वेइअबद्ध-भयंतं, भय-गारव-मित्त-कारणा-तिन्नं । पडिणीअ-रुट्ठ-तज्जिअ-सढ-हीलीअ-विपलिउंचिअयं । / दिट्ठमदिटुं सिंगं, कर-तम्मोअण-अणिद्धणालिद्धं । ऊणं उत्तरचूलिअ-मूअं ढड्डर-चुडलिअं च । / बत्तीसदोस-परिसुद्धं, कीकम्मं जो पउंजइ गुरूणं । सो पावै निव्वाणं, अचिरेण विमाणवासं वा । / " [गुरुवन्दनभाष्य-23-26/ अथ कृतिकर्मविधिं दर्शयति -- "आयारस्स उ मूलं, विणओ सो गुणवओ अ पडिवत्ती । सा य विहि-वंदणाओ, विही इमो बारसावत्ते । / हौमहाजाउवहि संडासं पमज्ज उक्कुडुअठाणे । पडिलेहिअमुहपत्ती-पमज्जिओवरिमदेहद्धो । / उद्धेउं परिसंठिअकुप्परठिअपट्टगोनमिअकाओ । जुत्तिपिहिअपच्छद्धो पवयणकुच्छा जह न होइ । / वामंगुलिमुहपोत्तीकरजुअलतलत्थजुत्तरयहरणो । अवणिअ जहुत्तदोसं गुरुसमुहं भणइ पयडमिणं । / 1. 'ओवहि' 'ओ बहिं संडासं' योगशास्त्रे । 2. ....डुअठाणो' योगशास्त्रे । 13. वेदिकाबद्ध भजन्तं भय-गौरव-मित्र-कारण-स्तेनम् । प्रत्यनीक-रुष्ट-तर्जित-शठ-हीलित-विपरिकुञ्चितकम् । / 14. दृष्टादृष्टं शृङ्गं कर-तन्मोचनाश्लिष्टानाश्लिष्टम् । न्यूनमुत्तरचूड-मूकं ढड्डर-चुडलिकं च । / 15. द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म यः प्रयुङ्क्ते गुरून् । स प्राप्नोति निर्वाणमचिरेण विमानवासं वा । / 16. आचारस्य तु मूलं विनयः स गुणवतश्च प्रतिपत्तिः । सा च विधिवन्दनात् विधिरयं द्वादशावते । / 17. भूत्वा यथाजातोपधिः सन्दंशं प्रमृज्योत्कुटुकस्थानः । प्रतिलेखितमुखवस्त्रिका प्रमाणितोपरिमदेहार्धः । / 18. उत्थाय प्रतिसंस्थितकूर्परस्थितपट्टकावनतकायः । युक्तिपिहितपश्चार्धः प्रवचनकुत्सा यथा न भवति । / 19. वामाङ्गलिमुखवस्त्रिकाकरयुगलतलस्थयुक्तरजोहरणः । अपनीय यथोक्तदोषं गुरुसंमुखं भणति प्र्क्त्त्मिद्म्॥ Page #157 -------------------------------------------------------------------------- ________________ 98 20 इच्छामि खमासमणो इच्चाई जा निसीहिआइ त्ति । छंदणं ति सुणेउं गुरुवयणं उग्गहं जाए । / 21 अणुजाणह मे मिउग्गहमणुजाणामि ति भासए गुरुणा । उग्गहखित्तं पविसह पमज्ज संडासए निसिए । 22 वामदेसं रयहरणं पमज्ज भूमी संठवेऊण । सीसफुसणेण होही कज्जं ति तओ पढममेव । / 23 वामकरगहि अपुत्ती एगदेसेण वामकन्नाओ । आरभिऊण णिडालं पमज्ज जा दाहिणो कण्णो । / 24 अव्वच्छिन्नं वामयजाणुं नसिऊण तत्थ मुहपत्तिं । रयहरणमज्झदेसम्मि ठाव पुज्जपायजुगं । / 25 मन्नह जिणाण आणं' स्वाध्यायः सुपसारियबाहुजुओ ऊरुजुयलंतरं अफुसमाणो । जमलट्ठिअग्गपाणी 'a'kAramuccArayaM फुसइ । / 26 अब्भंतरपरिअट्टियकरयलवणीय सीसफुसणंतं । तो करजुअलं निज्जा 'होऽक्कारोच्चारसमकालं । / 27 पुण हिट्ठा मुहकरयल 'काऽकारसमं ठविज्ज रयहरणं । 'यं' सद्देणं समयं पुणो वि सीसं तहच्चेअ । / 3. 'भूमीउं' हस्त0 / 4. 'आरंभिऊण' योगशास्त्रे । 5. 'निज्जह' हस्त0 / 6. '...रोच्चरण...' योगशास्त्रे । 7. 'छिविज्ज' योगशास्त्रे । 20. इच्छामि क्षमाश्रमण ! इत्यादि यावद् नैषेधिक्येति । छन्देनेति श्रुत्वा गुरुवचनमवग्रहं याचते । 21. अनुजानीध्वं मे मितावग्रहमनुजानामीति भाषिते गुरुणा । अवग्रहक्षेत्रं प्रविशति प्रमृज्य सन्दंशान् निषीदेत् । / 22. वामदेशं रजोहरणं प्रमृज्य भूमौ संस्थाप्य । शिरः स्पर्शनेन भविष्यति कार्यमिति ततः प्रथममेव । / 23. वामकरगृहीतमुखवस्त्रिका एकदेशेन वामकर्णात् । आरभ्य ललाटं प्रमृज्य यावद् दक्षिणः कर्णः । / 24. अव्युच्छिन्नं वामकजानुं न्यस्य तत्र मुखवस्त्रिकाम् । रजोहरणमध्यप्रदेशे स्थापयेत् पूज्यपादयुगम् । / 25. सुप्रसारितबाहुयुग ऊरुयुगलान्तरमस्पृशन् । यमलस्थिताग्रपाणिः 'अ' कारमुच्यारयन् स्पृशति । / 26. अभ्यन्तरपरिवर्त्तितकरतलमुपनीय शिरः स्पर्शनान्तम् । ततः करयुगलं नयेद् 'हो' कारोच्चारसमकालम् । / 27. पुनरधस्ताद् मुखकरतलं 'काऽकारसमं स्थापयेद् रजोहरणम् । 'यं' शब्देन समकं पुनरपि शिरस्तथैव । / Page #158 -------------------------------------------------------------------------- ________________ 3-छविह-आवस्सयंमि 28 31 'काऽकारसमुच्चारणसमयं रयहरणमालुहेऊण । 'य' त्ति अ सद्देण समं पुणो वि सीसं तहच्चेअ । / संफासं ति भणंतो सीसेणं पणमिऊण रयहरणे । / उन्नामिअमुद्धंजलि अव्वाबाहं पुणो पुच्छे । / खमणिज्जो भे किलामो अप्पकिलंताण बहुसुभेण भे । दिण पक्खो वरिसो वा वैक्कंतो इअ तओ तुसिणी । / गुरुणा तह त्ति भणिए जत्ता जवणा य पुच्छिअव्वा य । परिसंठिएण इणमो सराण जोएण कायव्वं । / तत्थ य परिभासेमो मंदमैविणेअगाहणट्ठाए । नीउच्चमज्झिमाओ सुरजुत्तीओ ठावेअव्वा । / नीओ तत्थणुदत्तो रयहरणे उच्चओ उदत्तो अ । सीसे निदंसणीओ तयंतरालम्मि सरिओ अ । / अणुदत्तो अ 'ज' कारो 'त्ता' सरिओ होइ 'भे' उदत्तसरो । पुणरवि 'ज-व-NI'saddA अणुदत्ताई मुणेअव्वा । / / 'ज्ज' अणुदत्तो अ पुणो 'च' स्सरिओ 'भे' उदत्तसरणामो । एवं रयहरणाइसु तिसु ठाणेसुं सरा नेआ । / 8. 'तहो' योगशास्त्रे । 9. 'परिभासेसा' धर्मसंङ्गहवृत्तौ । 10. 'जवणि' योगशास्त्रे । 28. 'काऽकारसमुच्चारणसमकं रजोहरणमाश्लिष्य । 'य' इति च शब्देन समं पुनरपि शिरस्तथैव । / 29. 'संफासं' इति भणन् शिरसा प्रणम्य रजोहरणे । उन्नामितमूर्धाञ्जलिमव्याबाधं पुनः पृच्छेत् । / 30. क्षमणीयो भवद्भिः क्लमोऽल्पक्लान्तानां बहुशुभेन भवताम् । दिनं पक्षो वर्ष वा व्यतिक्रान्तमिति ततस्तूष्णीकः । / 31. गुरुणा तथेति भणिते यात्रा यापना च प्रष्टव्या च । परिसंस्थितेनेदं स्वराणां योगेन कर्तव्यम् । / 32. तत्र च परिभाषामहे मन्दमतिविनेयग्राहणार्थम् । नीचोच्चमध्यमाः स्वरयुक्तयः स्थापयितव्याः । / 33. नीचस्तत्रानुदात्तो रजोहरणे उच्चक उदात्तस्तु । शीर्षे निदर्शनीयस्तदन्तराले स्वरितश्च । / 34. अनुदात्तश्च 'ja'kAraH 'त्ता' स्वरितो भवति 'भे' उदात्तस्वरः । पुनरपि 'ज-व-णि' शब्दा अनुदात्तादयो ज्ञ्यात्व्याः॥ 35. 'ज्ज' अनुदात्तश्च पुनः 'च' स्वरितो 'भे' उदात्तस्वरनामा । एवं रजोहरणादिषु त्रिषु स्थानेषु स्वरा ज्ञेयाः । / Page #159 -------------------------------------------------------------------------- ________________ 100 36 पढमं आवत्ततिगं वण्णदुगेणं तु रइयमणुकमसो । बीआवत्ताण तिगं तिहिं तिहिं वण्णेहि निष्पन्नं । / 37 12 रयहरणंमि 'ja'kAraM 'त्ताऽकारं कर - जुएण मज्झम्मि । 'भेऽकारं सीसम्मि अ काउं गुरुणो वयं सुणसु । / 38 तुब्भं पिट्टत्तिअ गुरुणा भणिअम्मि सेसआवत्ता । dufor वि काउं तुसिणी जा गुरुणा भणिअमेवं ति । / 'मन्नह जिणाण आणं' स्वाध्यायः 39 अह सीसो रयहरणे कयंजली भाइ सविणयं सिरसा । खामेमि खमासमणो ! देवसिआईपडिक्कमणं । / 40 अहमवि खामि तुमे गुरुणाऽणुन्नाइ खामणे सीसो । निक्खमै उग्गहाओ आवसिआए भऊणं । 41 ओणयदेहो अवराहखामणं सव्वमुच्चरेऊणं । निंदिअगरहिअवोसट्ठसव्वदोसो डिक्कतो । / 42 खामित्ता विणणं तिगुत्तो तेण पुणरवि तहेअ । उग्गहजायणपविसण दुओणयं दोपवेसं च । / 43 पढमे छच्चावत्ता बीअपवेसम्मि हुति छच्चेव । ते अ 'अहो' इच्चाई असंकरेणं पौत्तव्वा । / 11. 'तु' नास्ति, 'रईआ'' हस्त0 / 12. 'रयहरणं जकारं जुएण...' हस्त0 / 13. 'अ' हस्त0 नास्ति । 14. 'देवसिआईवैक्कमणं' योगशास्त्रे । 15. ... सट्टचत्तदेसो' हस्त0 / 36. प्रथममावर्तत्रिकं वर्णद्विकेन तु रचितमनुक्रमशः । द्वितीयावर्तानां त्रिकं त्रिभिस्त्रिभिर्वर्णैर्निष्पन्नम् । / 37. रजोहरणे 'ज' कारं 'त्ता' कारं करयुगेन मध्ये । 'भे' कारं शीर्षे च कृत्वा गुरोर्वचः शृणु । / 38. तवापि वर्तत इति च गुरुणा भणिते शेषावर्त्ती । द्वावपि कृत्वा तूष्णीको यावद् गुरुणा भणितमेवमिति । 39. अथ शिष्यो रजोहरणे कृताञ्जलिर्भणति सविनयं शिरसा । क्षमयामि क्षमाश्रमण ! दैवसिकादिप्रतिक्रमणम् । / 40. अहमपि क्षमयामि त्वां गुरुणाऽनुज्ञाते क्षमणे शिष्यः । निष्क्रामत्यवग्रहादावश्यक्या भणित्वा । / 41. अवनतदेहोऽपराधक्षमणं सर्वमुच्चार्य । निन्दितगर्हितव्युत्सृष्टसर्वदोषः प्रतिक्रान्तः ॥ 42. क्षमयित्वा विनयेन त्रिगुप्तस्तेन पुनरपि तथैव । अवग्रहयाचन - प्रवेशने द्वयवनतं द्विप्रवेशं च । / 43. प्रथमे चावर्ता द्वितीयप्रवेशे भवन्ति षट् चैव । ते च 'अहो' इत्यादयोऽसङ्करेण प्रयोक्तव्याः ॥ षट् Page #160 -------------------------------------------------------------------------- ________________ 3-छव्विह-आवस्सयंमि म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् wwwimmmmmmm 101 पढमपवेसे सिरनामणं दुहा बीअए अ तह चेअ । तेणेअ चउसिरं तं भणिअमिणं एगनिक्खमणं । / एवमहाजाएगं 'tigutti'sahiaM च हुंति चत्तारि । सेसेसुं खित्तेसुं पणवीसावस्सया हुंति । / " [योगशास्त्र-3/129 वृत्ति । इति वन्दनकविधान-विधिस्वरूपं योगशास्त्रवृत्तिगतम् । द्विर्वन्दनहेतुं दर्शयति - "सीसो पढमपवेसे वंदिउमावस्सिआए पडिक्कमिउं । बीअपवेसंमि पुणो किं वंदै ? चालणा अहवा । / / जह दूओ रायाणं नमिउं कज्जं निवेइउं पच्छा । / वीसज्जिओ वि वंदिअ गच्छइ एमेव साहू वि । / " [A. नि.-1228, 1229] अथ सालम्बनान् दर्शयति । यतोऽस्मिन् काले बहवः प्राप्यन्ते प्रायः । "सुत्तत्थ बालवुड्डे य असहुदव्वाइआवईओ अ । निस्साण पयं काउं संथरमाणा वि सीयंति । / आलंबणाण लोगो भरिओ जीवस्स अजौकामस्स जं जं पिच्छइ लोए तं तं आलंबणं कुणै । / " 16. बीअए तहच्चेअ' हस्त0, 'तेह चेव' धर्मसङ्ग्रहवृत्तौ । 17. बितिय...वंदै किं ?' आवश्यकनियुक्तौ । 18. 'इत्थ दुगं' गुरुवन्दनभाष्ये । 44. प्रथमप्रवेशे शिरोनामनं द्विधा द्वितीये च तथैव । तेनैव चतुःशिरस्तद् भणितमिदमेकनिष्क्रमणम् । / 45. एवं यथाजातैकं त्रिगुप्तिसहितं च भवन्ति चत्वारि । शेषेषु क्षेत्रेषु पञ्चविंशतिरावश्यका भवन्ति । / 46. शिष्यः प्रथमप्रवेशे वन्दितुमावश्यक्या प्रतिक्रम्य । द्वितीयप्रवेशे पुनः किं वन्दते ? चालनाऽथवा । / 47. यथा दूतः राजानं नत्वा कार्यं निवेद्य पश्चात् । विसृष्टोऽपि वन्दित्वा गच्छत्येवमेव साधवोऽपि । / 48. सुत्रार्थबालवृद्धान् चासहद्रव्याद्यापदश्च । निश्राणां पदं कृत्वा संस्तरन्तोऽपि सीदन्ति । / 49. आलम्बनानां लोको भृतो जीवस्यायतितुकामस्य । यद् यत्पश्यति लोके तत् तदालम्बनं करोति । / Page #161 -------------------------------------------------------------------------- ________________ 102 म्म्म्म्म्म्म्म्म्म् 'मन्नह जिणाण आणं' स्वाध्यायः "जे जत्थ जया जइआ बहुस्सुआ चरणकरणपब्भट्ठा । जं ते समायरंती आलंबण मंदसड्डाणं । / जे जत्थ जया जइआ बहुस्सुआ चरणकरणसंपन्ना । जं ते समायरंती आलंबण तिव्वसड्डाणं । / " [आवश्यकनियुक्ति-1187-1190] अवन्दनीयान् दर्शयति - "दंसणनाणचरित्ते तवविणए निच्चकालपासत्था । एए अवंदणिज्जा जे जसघाई पवयणस्स । / " [आवश्यकनियुक्ति-1191] तेषां वन्दने फलं दर्शयति - "कीकम्मं च पसंसा सुहसीलजणंमि कम्मबंधाय । जे जे पमायठाणा ते ते उववूहिआ हुंति । / " [आवश्यकनियुक्ति-1192] अथ वन्दनीयान् दर्शयति - "दंसणनाणचरिते तवविणए निच्चकालमुज्जुत्ता । एए उ वंदणिज्जा जे जसकारी पवयणस्स । / " [आवश्यकनियुक्ति- 1193] एवंविधानां वन्दने च फलं दर्शयति - "कीकम्मं च पसंसा संविग्गजणंमि निज्जरवाए । जे जे विरईठाणा ते ते उववूहिआ हुति । / " [आवश्यकनियुक्ति- 1194] 55 19. 'समायती' हस्त0 / 20. 'जघाई' हस्त0 / 50. ये यत्र यदा यदा बहुश्रुताश्चरणकरणप्रभ्रष्टाः । यत्ते समाचरन्त्यालम्बनं मन्दश्रद्धानाम् । / 51. ये यत्र यदा यदा बहुश्रुताश्चरणकरणसम्पन्नाः । यत्ते समाचरन्त्यालम्बनं तीव्रश्रद्धानाम् । / 52. दर्शनज्ञानचारित्रेषु तपोविनययोः नित्यकालपार्श्वस्थाः । एते अवन्दनीया ये यशोधातिनः प्रवचनस्य । / 53. कृतिकर्म च प्रशंसा सुखशीलजने कर्मबन्धाय । यानि यानि प्रमादस्थानानि तान्युपबृंहितानि भ्व्न्ति॥ 54. दर्शनज्ञानचारित्रेषु तपविनययोः नित्यकालमुद्युक्ताः । एते तु वन्दनीया ये यशःकारिणः प्रवचनस्य । / 55. कृतिकर्म प्रशंसा च संविग्नजने निर्जरार्थाय । यानि यानि विरतिस्थानानि तानि तान्युपबंहितानि भ्व्न्ति॥ Page #162 -------------------------------------------------------------------------- ________________ 3-छविह-आवस्सयंमि ... अथ वन्दनीयानाचार्यादिभेदतो दर्शयति - "आयरिअ उवज्झाए पव्वत्ति थेरे तहेव रायणिए । एएसिं कीकम्मं कायव्वं निज्जरट्ठाए । / सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ अ । गणतत्तिविप्पमुक्को अत्थं भासेइ आयरिओ । / एगग्गया य झाणे वुड्डी तित्थयराणुकिती गरुआ । आणाथिज्जमी गुरू कयरिणमुक्खा न वाएइ । / सम्मत्तनाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरिअठाणजुग्गो सुत्तं वाएइ उवज्झाओ । / सुत्तत्थेसु थिरत्तं रिणमुक्खो आयती ya'paDibaMdho । पाडिच्छामोहजओ सुत्तं वाए उवज्झाए । / दारगाहा । / तवसंजमजोएसुं जो जुग्गो तत्थ तं पवत्तेइ । असहुं च निअत्तेई गणतत्तिल्लो पवत्ते । / थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसु । जो जत्थ सीऐ जई संतबलो तं थिरं कुणै । / उद्धावणापहावणखित्तोवधिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ । / " आवश्यकनियुक्ति-1195, वृत्ति] 21. 'गणतत्तिप्पमुक्को' हस्त0 / 22. ...अणुगिई गुरुता' हस्त0 / 23. '...नाणदंसणजुत्तो' हस्त । 24. 'वाए' A.ni. / 25..... जोगेसं जो जोगो' A.ni. / 26. 'असहं' हस्त0 / 27. 'पवत्तीउ' A.ni. / 56. आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः । एतेषां कृतिकर्म कर्तव्यं निर्जरार्थम् । / 57. सूत्रार्थविद् लक्षणयुक्तो गच्छस्य मेढीभूतश्च । गणतप्तिविप्रमुक्तोऽर्थं वाचयत्याचार्यः । / 58. एकाग्रता च ध्याने वृद्धिस्तीर्थकरानुकृतिणु: / आज्ञास्थैर्यमिति गुरवः कृतऋणमोक्षा न वाचयन्ति । / 59. सम्यक्त्वज्ञानसंयमयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्रं वाचयत्युपाध्यायः । / 60. सूत्रार्थयोः स्थिरत्वं ऋणमोक्ष आयत्यांचाप्रतिबन्धः । प्रातीच्छक [प्रतीच्छनात् मोहजयः सूत्रं वाच्य्त्युपाध्याय्ः॥ 61. तपःसंयमयोगेषु यो योग्यस्तत्र तं प्रवर्त्तयति । असहिष्णुं च निवर्त्तयति गणचिन्तकः प्रवर्त्तयति । / 62. स्थिरकरणात्पुनः स्थविरः प्रवर्तकव्यापारितेष्वर्थेषु । यो यत्र सीदति यतिस्सद्बलस्तं स्थिरं करोति । / 63. उद्धावनप्रधावनक्षेत्रोपधिमार्गणास्वविषादी । सूत्रार्थतदुभयविद् गणावच्छेदक ईदृशो भवति । / 63 Page #163 -------------------------------------------------------------------------- ________________ 104 64 "विअडण - पच्चक्खाणे सुए अ रयणाहिआ वि उ करिंति । मज्झिल्ले न करेंती सो चेव य तेसि पकरेइ । / " कृतिकर्मकर्तारं दर्शयति - "पंचमहव्वयजुत्तो अणलस माणपरिवज्जिअमईओ । संविग्गनिज्जरट्ठी कीकम्मकरो हवै साहू । / " [ आवश्यकनिर्युक्ति - 1997] सदोषकृतिकर्मकरणे फलं दर्शयति 66 " कीकम्मंपि करितो न होइ कीकम्मनिज्जराभागी । बत्तीसामन्नयरं साहू ठाणं विराहंतो । / " शुद्धकृतिकर्मकरणे फलं दर्शयति 67 "एअं कीकम्मविहिं जुंजंता चरणकरणमुवउत्ता । - 'मन्नह जिणाण आणं' स्वाध्यायः - अत्रार्थे श्रीशीतलाचार्यदृष्टान्तः । 28 [पञ्चवस्तुक-477] [आवश्यकनिर्युक्ति - 1212] साहू खवंति कम्मं अगभवसंचिअमणंतं । / " [ आवश्यक निर्युक्ति - 1230] 68 "विणयमूलो धम्मो त्ति काउं वंदिउकामो गुरुं संडासयं पडिलेहित्ता उवविट्ठो मुहणंतयं पडिलेहेइ । ससीसं कायं पमज्जित्ता परेण विणएण तिकरणसुद्धं कीकम्मं कायव्वं । " आवश्यकचूर्णौ पञ्चमाध्ययने । / / अथ श्रीशीतलाचार्यसम्बन्धः ॥ 69 एगस्स रण्णो पुत्तो सीयलो णाम, सो य णिव्विण्णकामभोगो पव्वइओ, तस्स य भगिणी अण्ण रण्णो दिण्णा । तीसे चत्तारि पुत्ता । सा तेसिं कहंतरेसु कहं कहेइ, जहा 'तुज्झ मातुलओ पुव्वपव्वइओ,' 28. 'चरणकरमाउत्ता' हस्त0 / 64. विकटनप्रत्याख्यानयोः श्रुते च रत्नाधिका अपि तु कुर्वन्ति । मध्यमे न कुर्वन्ति स एव च तेषां करोति । / 65. पञ्चमहाव्रतयुक्तोऽनालस्यो मानपरिवर्जितमतिः । संविग्न - निर्जरार्थी कृतिकर्मकारको भवति साधुः । / 66. कृतिकर्मापि कुर्वन्न भवति कृतिकर्मनिर्जराभागी । द्वात्रिंशद्दोषाणामन्यतरत्साधुः स्थानं विराधयन् । / 67. एवं कृतिकर्मविधिं युञ्जानाश्चरणकरणोपयुक्ताः । साधवः क्षपयन्ति कर्मानेकभवसञ्चितमनन्तम् । / 68. विनयमूलो धर्म इति कृत्वा वन्दितुकामो गुरुं संडाशकं प्रतिलेखयित्वा उपविष्टो मुखान्तकं प्रतिलेखयति । सशीर्ष कायं प्रमा परेण विनयेन त्रिकरणशुद्धं कृतिकर्म कर्तव्यम् । Page #164 -------------------------------------------------------------------------- ________________ 3-छविह-आवस्सयंमि म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 105 एवं कालो वच्चै । तेऽवि अन्नया तहारूवाणं थेराणं अंतिए पव्वैया चत्तारि, बहुस्सुया जाया । आयरियं पुच्छिउं माउलगं वंदगा [वंदिउं] जंति । एगमि णयरे सुओ, तत्थ गया, वियालो जाउत्तिकाउं बाहिरियाए ठिया, सावगो य णयरं पवेसिउकामो सो भणिओ-सीयलायरियाणं कहेहि-'जे तुझं भाइणिज्जा ते आगया वियालोत्ति न पविट्ठा' तेणं कहियं, तुट्ठो, इमेसिपि रत्तिं सुहेण अज्झवसाणेण चउण्हवि केवलणाणं समुप्पण्णं । पभाए आयरिया दिसाउ पलोएइ, एत्ताहे मुहुत्तेणं एहिंति, पोरिसिसुत्तं मण्णे करेंति अच्छंति, उग्घाडाए अत्थपोरिसित्ति, ऐचिराविए य ते देवकुलियं गया । ते वीयरागा न आढायंति । डंडओऽणेण ठविओ, पडिक्कंतो, आलोइए भणइ-'कओ वंदामि ?' भणंति-'जओ भे पडिहायै । ' तो चिंतेइ-'अहो दुट्ठसेहा निल्लज्जत्ति,' तहवि रोसेण वंदै । चउसुवि वंदिएसु, केवली किर पुव्वपौत्तं उवयारं न भंजइ जाव न पडिभिज्जइ, एस जीयकप्पो, तेसु नत्थि पुवपवत्तो उवयारोत्ति, भणंति-'दव्ववंदणएणं वंदिया भाववंदणएणं वंदाहि,' तं च किर वंदंतं कसायकंडएहिं छट्ठाणपडियं पेच्छंति । सो भणइ-'एयपि नज्जइ ?' भणंति-'बाढं,' 'किं ऐसओ अस्थि ?,' 'आमं,' 'किं छाउमथिओ केवलिओ ?,' केवलि भणंति-केवलिओ, सो किर तहेव उद्धसियरोमकूवो अहो मए मंदभग्गेण केवली आसातियत्ति संवेगमागओ । तेहिं चेव कंडगठाणेहिं नियत्तोत्ति जाव अपुवकरणं अणुपविट्ठो, केवलणाणं समुप्पण्णं । चउत्थं वंदंतस्स समत्तीए । सा चेव काइया चिट्ठा एगंमि बंधाए एगमि मोक्खाय । पुव्वं दव्ववंदणं आसि पच्छा भाववंदणं जायं । / / / इति तृतीयावश्यके शीतलाचार्यदृष्टान्तः । / [ई तैयआवस्सयं 69. एकस्य राज्ञः पुत्रः शीतलो नाम, स च निर्विण्णकामभोगः प्रव्रजितः, तस्य च भगिन्यन्यस्मै राज्ञे दत्ता । तस्याश्चत्वारः पुत्राः । सा तेभ्यः कथान्तरेषु [कथावसरेषु] कथां कथयति यथा- 'युष्माकं मातुलः पूर्वप्रव्रजितः,' एवं कालो व्रजति । तेऽप्यन्यदा तथारूपाणां स्थविराणामन्तिके प्रव्रजिताश्चत्वारः, बहुश्रुता जाताः । आचार्य पृष्ट्वा मातुलं वन्दकाः [वन्दितुं। यान्ति । एकस्मिनगरे श्रुतः, तत्र गताः, विकालो जात इतिकृत्वा बाहिरिकायां स्थिताः, श्रावकश्च नगरं प्रवेष्टुकामः स भणितः-शीतलाचार्येभ्यः कथये:-'ये युष्माकं भागिनेयास्ते आगता विकाल इति न प्रविष्टाः । ' तेन कथितम्, तुष्टः, एषामपि रात्रौ शुभेनाध्यवसायेन चतुर्णामपि केवलज्ञानम् समुत्पन्नम् । प्रभाते आचार्या दिशः प्रलोकयन्ति, इदानीं मुहूर्तेनैष्यन्ति, सूत्रपौरुषीं कुर्वन्तः [इति मन्ये तिष्ठन्ति, उद्घाटायामर्थपौरुषीमिति, अतिचिरायिते च ते देवकुलिकां गताः । ते वीतरागा नाद्रियन्ते । दण्डकोऽनेन स्थापितः, प्रतिक्रान्तः, आलोचिते भणति-'कुतो वन्दे ?,' भणन्ति-'यतो भवतां प्रतिभासते । ' स cintayati'aho दुष्टशैक्षा निर्लज्जा इति । ' तथापि रोषेण वन्दते । चतुर्ध्वपि वन्दितेषु, केवली किल पूर्वप्रयुक्तमुपचारं न भनक्ति यावन्न प्रतिभिद्यते [ज्ञायते], एष जीतकल्पः, तेषु नास्ति पूर्वप्रवृत्त उपचार इति, भणन्ति-'द्रव्यवन्दनकेन वन्दिता भाववन्दनकेन वन्दस्व,' तं च किल वन्दमानं कषायकण्डकैः षट्स्थानपतितं पश्यन्ति । स भणतिएतदपि ज्ञायते ?, भणन्ति-'बाढम्,' 'किमतिशयोऽस्ति ?' 'ओम्,' 'किं छाद्यस्थिकः कैवलिकः ?' केवलिनो भणन्ति-'कैवलिकः । स किल तथैवोद्धूषितरोमकूपोऽहो मया मन्दभाग्येन केवलिन आशातिता इति संवेगमागतः । तैरेव कण्डकस्थाननिर्वृत्त इति यावदपूर्वकरणमनुप्रविष्टः, केवलज्ञानं समुत्पन्नम् । चतुर्थं वन्दमानस्य समाप्तौ । सैव कायिकी चेष्टा एकस्मिन् बन्धायैकस्मिन् मोक्षाय । पूर्वं द्रव्यवन्दनमासीत् पश्चाद्भाववन्दनं जातम् । / Page #165 -------------------------------------------------------------------------- ________________ [4-छविह-आवस्सयंमि [7-प्रतिक्रमणावश्यकम्] अथ चतुर्थमावश्यकं भावयति । तत्र प्रतिक्रमणकालमुत्सर्गापवादाभ्यां दर्शयति - "जो मासो वट्टतो, तस्स य मासस्स जो भवे तईओ । तन्नामनक्खत्ते, मत्थयत्थे गोससमयपडिकमणं । / " [इति] प्रातःप्रतिक्रमणवेला । "अद्धनिब्बुडे सूरे, सुत्तं कढुति गीअत्था । पडिपुन्ने पडिकमणे, तारा दो तिन्नि दीसंति । / " [इति] सन्ध्याप्रतिक्रमणवेला उत्सर्गतः । अपवादस्तु दैवसिकं प्रतिक्रमणं मध्याह्नादारभ्य निशीथं यावत् स्यात् । रात्रिकं निशीथादारभ्य मध्याह्नं यावद् भवन्तीति yogshaastrvRttau| यतः - "उग्घाडपोरिसिं जा, राइअमावस्सयस्स चुन्नीए । ववहाराभिप्राया, भणंति पुण जाव पुरिमटुं । / " [पाक्षिकसप्ततिका-9] अथ प्रतिक्रमणसंक्षेपविधिः - ___"जिणमुणिवंदणाइआरुस्सग्गो पोत्ति अ वंदणाऽऽलोए । सुत्तं वंदणखामण, वंदण तिन्नेव उस्सग्गा । / 1. 'जो वट्टमाणमासो तस्स य मासस्स होइ जो तइओ ! तन्नामयनक्खत्ते सीसत्थे गोसपडिकमणम् । / ' विधिमार्ग प्रपायाम् । 1. यो मासो वर्तन् तस्य च मासस्य यो भवेत्तृतीयः । तन्नामनक्षत्रे मस्तकस्थे गोससमयप्रतिक्रमणम् । / 2. अर्द्धनिमग्ने सूर्ये सूत्रं कथयन्ति गीतार्थाः । प्रतिपूर्णे प्रतिक्रमणे तारकाणि द्वित्रीणि दृश्यन्ते । / 3. उद्घाटपौरुषिं यावत् रात्रिकमावश्यकस्य चूर्णौ । व्यवहाराभिप्राया भणन्ति पुनः यावत् पुरिमार्धम् । / 4. जिनमुनिवन्दनातिचारोत्सर्गः पोत्तिश्च वन्दनाऽऽलोचके । सूत्रं वन्दनक्षमापना वन्दनं त्रिण्येवोत्सर्गाः । / Page #166 -------------------------------------------------------------------------- ________________ 4-छबिह-आवस्सयंमिम्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् चरणे दंसण-णाणे उज्जोआ दुन्नि इक्क इक्को अ । सुअदेवयाउस्सग्गो पोत्ती वंदण तिथुइथुत्तं । / " [श्राद्धप्रतिक्रमणसूत्रवृत्ति इति दैवसिकप्रतिक्रमणविधिः । ""विहिणा सामाईअं काऊण पडिकमणे ठाइ । तत्थ पढमं चेईए साहुणो अ वंदिअ सामाइअसुत्तं कड्डिऊण आलोयणदंडयावसाणे दिवसाईआरचिंतणट्ठा उस्सग्गे ठाइ । " ___ प्रतिक्रमणचूर्णी । "आवस्सगाहिगारी न सावगा पन्नवंति अविअड्ढा । लउत्तरआवस्सग उवासगा किं न दिट्ठा भो ! / / सम्मत्तमूल-गुणवय-सिक्खावयाण अईआरा । जे तेसिं सोहिहेउं पडिकमिअव्वं सुसद्धेहिं । / कत्थ वि अ जं च भणिअं, 'तस्स असइ पुत्तस्स अंतेणं । ' तं आसणं पडिलेहण-मासज्झ ऊ न उण वंदणयं । / " [ ] विवाहचूलिकायां प्रतिक्रमणे हेतुरुक्तः । अथ फलं दर्शयति - "पंडिक्कमणेणं भंते जीवे किं जणयई ? पडिक्कमणेणं वयच्छिद्दाणि पिहेई । पिहिअवयच्छिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहुत्ते सुप्पणिहींदिए भवै । " श्रीउत्तराध्ययनसूत्रे । 2. 'दुसग्गा' हस्तः । 3. 'अईरा' हस्त । 4. आवश्यकचूर्णी-श्राद्धप्रतिक्रमणवृत्ति-प्रभृतिग्रन्थेष्यवं पाठो वर्तते । - संपां0 / 5. जिणइ' हस्त0 / 6. 'पेहेइ' हस्त0 / 7. 'विहरै' उत्तराध्ययनसूत्रे । 5. चारित्रे दर्शन-ज्ञानयोः उद्योता द्वि एकैकश्च । श्रुतदेवतोत्सर्गः पोत्ति-वन्दनत्रिस्तुतिस्तोत्रम् । / 6. विधिना सामायिकं कृत्वा प्रतिक्रमणे तिष्ठति । तत्र प्रथमं चैत्यान् साधूंश्च वन्दित्वा सामायिकसूत्रं भणित्वाऽऽलोचनदण्डकावसाने दिवसातिचारचिन्तनार्थमुत्सर्गे तिष्ठति । 7. आवश्यकाधिकारिणो न श्रावका प्रज्ञापयन्त्यविदग्धाः । लोकोत्तरावश्यक उपासकाः किं न दृष्टा भो ! / / 8. सम्यक्त्वमूल-गुणव्रत-शिक्षावतानामतिचाराः । ये तेषां शुद्धिहेतुं प्रतिक्रमितव्यं सुश्राद्धैः । / 9. कुत्रापि च यच्च भणितं तस्यासति पोत(वस्त्र)स्यान्तेन । तमासनं प्रतिलेखनमासाद्य तु न पुनः वन्दनकम् । / 10. हे भदन्त ! प्रतिक्रमणेन जीवः किं जनयति ? प्रतिक्रमणेन व्रतच्छिद्राणि पिदधाति । पिहितव्रतच्छिद्रः पुनर्जीवो निरुद्धाश्रवोऽशबलचारित्रोऽष्टसु प्रवचनमातृषूपयुक्तोऽपृथक्त्वः सुप्रणिहितेन्द्रियो भवति । Page #167 -------------------------------------------------------------------------- ________________ 108 प्रवचनसारोद्धारोक्तश्च विधिः 11 "चीवंदणमुस्सग्गो पुत्तीपडिलेह वंदणालोए । सुत्तं वंदण खामण वंदणय चरित्तौस्सग्गो । / 12 15 10 दंसणनाणुस्सग्गो सुअदेवयखित्तदेवयाणं च । 11 पुत्ती वंदण थुइतिअ सक्कथय थोत्त देवसिअं । / 13 12 मिच्छादुक्कड पणिवायदंडयं काउस्सग्गतिअकरणं । पुत्ती वंदण आलोअ सुत्त वंदणय खामणयं । / 14 14 वंदणयं गाहातिअपाढो छम्मासिअस्स उस्सग्गो । पुत्ती वंदण नियमो थुइतिअ चीवंदणा राओ । / " [प्रवचनसारोद्धार-175-178/ प्रतिक्रमणं सर्वतीर्थकराणां सम्मतम् - "सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमाण जाणं कारणजाए पडिक्कमणं । / " 15 'मन्नह जिणाण आणं' स्वाध्यायः [आवश्यकनिर्युक्ति-1244] आद्यान्तिमतीर्थकरैः साधु-श्राद्धादीनामुभयकालं प्रतिक्रमणं सातिचारत्वे निरतिचारत्वे वावश्यं कर्तव्यतयैव प्रदर्शितम् । तेन यथा साधुभिरुभयकालं विधीयते एव तथा श्राद्धादीनामपि नियतमुभयकालं कृतमेव विलोक्यते । यच्च कदा कैश्चिन्न क्रियते स 8. 'वंदणालोअं' हस्त0 / 9. 'वंदयण' हस्त0 / 10. 'सुअदेवखित्त0' हस्त0 / 11. ' ... थय' हस्त0 नास्ति । 12. 'पडिवाय0 ' हस्त0 / 13. 'वंद' हस्त0 / 14. 'उस्स' हस्त0 नास्ति । 15. 'आद्यान्तिमकरैः ' हस्त0 / 11. चैत्यवन्दनमुत्सर्गः पोत्तिकाप्रतिलेखो वन्दनमालोचनम् । सूत्रं वन्दनं क्षामणं वन्दनकं चारित्रोत्सर्गः । / 12. दर्शनज्ञानोत्सर्गः श्रुतदेवताक्षेत्रदेवतयोश्च । पोत्तिका वन्दनकं स्तुतित्रयं शक्रस्तवः स्तोत्रं दैवसिकम् । / 13. मिथ्यादुष्कृतं प्रणिपातदण्डकं कायोत्सर्गत्रितयकरणम् । पोत्तिका वन्दनकमालोचनं सूत्रं वन्दनकं क्षामणकम् । / 14. वन्दनकं गाथात्रिकपाठः षाण्मासिकस्योत्सर्गः । पोत्तिका वन्दनकं नियमः स्तुतित्रिकं चैत्यवन्दना रात्रौः । / 15. सप्रतिक्रमणो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां कारणजाते प्रतिक्रमणम् । / Page #168 -------------------------------------------------------------------------- ________________ 4- छव्विह- आवस्सयंमि 16 सकलोऽपि तेषां प्रमाद एव, न विधिरेकवारं वा अकरणं वा । प्रथमान्तिमजिनैस्तु सर्वजीवानपेक्ष्यैव सर्वाऽपि क्रियाविधिः दर्शिता, न तु विभेदेन श्राद्धादीनामेकवारं अकरणं वा । यत्तु श्राद्धादिभिः प्रमादमङ्गीकृत्यैकवारं कदाचिन्मूलतोऽपि परित्याग एव विधीयमानोऽस्ति, स तु तेषां प्रमाद आयतिसुन्दरो न विभाव्यः । यतः "श्रेयो विषमुपभोक्तुं क्षमं भवेत् क्रीडितुं हुताशेन । संसारबन्धनगतैर्न च प्रमादः क्षमः कर्तुम् । / अस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा । आसेवितः प्रमादो हन्याज्जन्मान्तरशतानि । / आज्ञाप्यते यदवशस्तुल्योदर-पाणि-पादद- वदनेन । कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य । / " प्रमादाश्च के ? 16 "मज्जं विसय कसाया निद्दा विकहा य पंचमी भणिया । एए पंचपमाया जीवं पाडंति संसारे । / " अष्टधाऽपि प्रमादो ज्ञेयः 17 "माओ अ जिणिदेहिं भणिओ अट्टभेओ । अन्नाणं संसओ चेव मिच्छानाणं तहेव य । / ~~109 - [उत्तराध्ययननिर्युक्ति-4/180] 18 रागो दोसो मैब्सो धम्मंमि य अणाय । जोगाणं दुप्पणिहाणं च अट्ठहा वज्जिअव्वओ । / " [आराधनापताका-687,688] 16. 'सर्वोऽपि क्रियाविधि दर्शितो' हस्त0 / 17. 'मुणिदेहिं' प्रवचनसारोद्धारे । 18. 'मिच्छन्नाणं' हस्त0 / 19. 'दुप्पहाणं' हस्त0 / 16. मद्यं विषयाः कषाया निद्रा विकथा च पञ्चमी भणिता । एते पञ्चप्रमादा जीवं पातयन्ति संसारे । / 17. प्रमादश्च जिनेन्दैः भणितोऽष्टभेदकः । अज्ञानं संशयश्चैव मिथ्याज्ञानं तथैव च । / 18. रागो द्वेषो मतिभ्रंशो धर्मे चानादरः । योगानां दुष्प्रणिधानं चाष्टधा वर्जयितव्यः । / Page #169 -------------------------------------------------------------------------- ________________ 110 - र्र्र्र् 'मन्नह जिणाण आणं' स्वाध्यायः 19 प्रमादस्तु सर्वत्राप्यसारतयैव भावितः - "विकथा अनै वातडी, जे सामाई पूरंति । सोना केरइ कचोलडै मूरख चलौ भरंति । / " प्रमादसामर्थ्य दर्शयति - "मा जाण वयं गहिअं सुअं अहिअं हूमि कयकिच्चो । अज्ज वि तुह भवभमणं संजमे जै पमाएसि । / " श्रीआगमेऽपि - "चौदसपुब्बी आहारगा वि मणनाणी वीअरागो वि । हुंति पमायपरवसा तयणंतरमेव caugaiA । / " [श्राद्धप्रतिक्रमणसूत्रवृत्तौ] अन्यत्रापि - "दृष्ट्वाऽप्यालोकं नैव विश्रम्भितव्यं तीरं नीताऽपि भ्राम्यते वायुना नौः । लब्ध्वा वैराग्यं भ्रष्टयोगः प्रमादाद्भूयो भूयः संसृतौ बम्भ्रमीति । / "[ ] इत्यादि सम्यगवगम्य प्रमादपरिहारेण सोपयोग[गो भवितव्यः] / श्रीजिनाज्ञाप्रतिपाल[न]व्रतैरुभयकालं साधु-श्राद्धादिचतुर्विधश्रीसङ्घन कर्तव्यमेव । "जो जाहे आवन्नो साहू अन्नयरयंमि ठाणंमि । सो ताहे पडिकमई मज्झिमयाणं जिणवराणं । / 20. 'वीअरागाई' हस्तः । 19. विकथया वार्तया च ये समयं पूरयन्ति । स्वर्णस्य कञ्चोलके मूर्खाश्चणकान् बिभ्रन्ति । / 20. मा जानीहि व्रतं गृहीतं श्रुतमधीतं भवामि कृतकृत्यः । अद्यापि तव भवभ्रमणं संयमे यदि प्रमाद्यसि । / 21. चतुर्दशपूर्वी आहारका अपि मनोज्ञानी वीतरागोऽपि । भवन्ति प्रमादपरवशास्तदनन्तरमेव चतुर्गतिकाः । / 22. यो यदा आपन्नः साधु अन्यतरस्मिन् स्थाने । स तदा प्रतिक्रामति मध्यमानां जिनवराणाम् । / Page #170 -------------------------------------------------------------------------- ________________ 4- छव्विह- आवस्सयंमि पंडिकमणं देसिअ राइअं च इत्तरिअमावकहिअं च । पक्खिअं चाउम्मासिअं संवच्छरं उत्तमट्ठे अ । / 24 22 जह गेहं पैदियहंपि सोहिअं तहवि पक्खसंधी । सोहिज्जइ सविसेसं एवं इहयंपि नायव्वं ॥ 25 उच्चारे पासवणे खेले सिंघाणए पडिक्कमणं । आभोगमणाभोगे सहसक्कारे पडिक्कमणं । / 26 उच्चारं पासवणं भूमीए vosirit uvautto / वोसिरिऊण य तत्तो इरियावहियं पडिक्कमै । / 27 sirai mata jai to na पडिक्कमै मत्तगं जो उ । साहू परिट्ठवेई निअमेण पडिक्कमे सो उ । / 28 खेलं सिंघाणं वाऽपडिलेहिअ अप्पमज्जिउं तह य । वोसिरिअ पडिक्कमई तं पि अ मिच्छुक्कडं देइ । / 29 आभोगे जाणतेण जो ऐयारो कओ पुणो तस्स । जायंमि अ अणुतावे पडिकमणेऽजाणया इयरो । / " 30 "पडिलेहिउं पमज्जिअ भत्तं पाणं च वोसिरेऊणं । वसहीकयवरमेव उनिअमेण पडिक्कमे साहू ॥ 111 22. '...संधेसु' हस्त. / 23. 'ओसरिऊण' हस्त0 / 24. 'पडिकमणमजाणणा ईयरे' हस्त0 / 23. प्रतिक्रमणं दैवसिकं रात्रिकं च इत्वरिकं यावत्कथिकं च । पाक्षिकं चातुर्मासिकं सांवत्सरिकमुत्तमार्थे च । / 24. यथा गृहं प्रतिदिवसमपि शोधितं तथापि पक्षसन्धौ । शोध्यते सविशेषमेवमिहापि ज्ञातव्यम् । / 25. उच्चारे प्रस्रवणे खेले सिङ्घानके प्रतिक्रमणम् । आभोगे अनाभोगे सहसात्कारे प्रतिक्रमणम् । / 26. उच्चारं प्रस्रवणं भूमौ व्युत्सृज्योपयुक्तः । व्युत्सृज्य च तत ईर्यापथिकीं प्रतिक्रामति । / I 27. व्युत्सृजति मात्र यदि तदा न प्रतिक्राम्यति मात्रकं यस्तु । साधुः परिष्ठापयति नियमेन प्रतिक्राम्यति स एव । / 28. श्लेष्माणं सिङ्घानं वाऽप्रतिलिख्याप्रमार्ज्य तथा च । व्युत्सृज्य प्रतिक्राम्यति तत्रापि च मिथ्यादुष्कृतं ददाति । / 29. आभोगे जानता योऽतिचारः कृतः पुनस्तस्य । जातेऽपि चानुतापे प्रतिक्रमणेऽजानतेतरः । / . 30. प्रतिलिख्य प्रमृज्य भक्तं पानं च व्युत्सृज्य । वसतिकचवरमेव तु नियमेन प्रतिक्राम्येत् साधुः । / Page #171 -------------------------------------------------------------------------- ________________ 112 31 हत्थसया आगंतुं गंतुं च मुहुत्तगं जहिं चिट्ठे । पंथे वा वच्चंतो नैसंतरणे पडिक्कमै । / 32 'मन्नह जिणाण आणं' स्वाध्यायः पडिसिद्धाणं करणे किच्चाणमकरणे अ पडिक्कमणं । असद्दहणे अ तहा विवरीयपरूवणाए अ । / " [A.ni. 1245-47, 49, 50, 1271] प्रतिक्रमणादिक्रियाः सर्वा अपि सोपयोगतयैव क्रियमाणाः सफलाः कर्मनिर्जराहेतुः [हेतुत्वाद् ? ] / अन्यथा तु 'अनुपओगो द्रव्यमिति वचनाद् द्रव्यप्रतिक्रमणमेवोच्यते । यथा - 33 "जह सव्वदोसरहिअं पि निगदओ सुत्तमणुवउत्तस्स । दव्वसुअं दव्वावस्सयं च तह सव्वकिरिआओ । / 34 उवउत्तस्स उ खलिआइअं पि सुद्धस्स भावओ सुत्तं । साहै तह किरिआओ सव्वाओ निज्जरफलाओ । / " [ वि. भा. - 862, 863] अतः सर्वेष्वपि भगवदुक्तानुष्ठानेष्वन्तः प्रणिधानेऽतिशयः प्रयत्नः कार्यः, इति विशेषावश्यके । अन्तःप्रणिधानेन प्रतिक्रमणक्रियाकरणे केषाञ्चिदाचार्याणां 'आयरिअ उवज्झाए' इति गाथोच्चारे भावशुद्ध्या पूर्वोत्पन्नकषायोपशमे केवलोत्पत्तिः श्रूयते । तथा प्रतिक्रमणे अतिमुक्तकसम्बन्धः श्रीभगवतीसूत्रमध्यगतः 25. 'आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे y। जे मे केऽवि कसाया सव्वे तिविहेण खामेमि । / [आचार्योपाध्यायान् शिष्यान् साधर्मिकान् कुलगणांश्च । ये मया केऽपि कषायिताः सर्वान् त्रिविधेन क्षमयामि । / ] ' 31. हस्तशतादागत्य गत्वा च मुहूर्त्तकं यत्र तिष्ठेत् । पथि वा व्रजन् नदीसन्तरणे प्रतिक्राम्यति । / 32. प्रतिषिद्धानां करणे कृत्यानामकरणे च प्रतिक्रमणम् । अश्रद्धाने च तथा विपरीतप्ररूपणायां च । / 33. यथा सर्वदोषरहितमपि निगदतः सूत्रमनुपयुक्तस्य । द्रव्यश्रुतं द्रव्यावश्यकं च तथा सर्वक्रियाः । / 34. उपयुक्तस्य तु स्खलितादिकमपि शुद्धस्य भावतः सूत्रम् । कथयति तथा क्रियाः सर्वा निर्जराफलाः । / Page #172 -------------------------------------------------------------------------- ________________ 4-छविह-आवस्सयंमि म्म्म्म्म्म्म् 113 35 तेणं काले णं तेणं समये णं समणस्स भगवओ महावीरस्स अंतेवासी अतिमुत्ते णामं कुमारसमणे पगतिभद्दए जाव पगतिउवसंते पगतिपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे विणीए । तए णं से अतिमुत्ते णामं कुमारसमणे अन्नया कयाइ महावुट्ठिकायंसि निवयमाणंसि कक्खपडिग्गहरयहरणमायाए बहिया संपट्ठिए विहाराते । तए णं से अतिमुत्ते कुमारसमणे वाहयं वहमाणं पासति, पासित्ता मट्टियापालिं बंधति, बंधित्ता 'नाविया मे, नाविया मे' णाविओ विव णावमयं पडिग्गहकं, उदगंसि कट्ट पव्वाहमाणे-पव्वाहमाणे अभिरमति । तं च थेरा अद्दक्खु । जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता एवं वयासी - एवं खलु देवाणुप्पियाणं अंतेवासी अतिमुत्ते णामं कुमारसमणे, से णं भंते ! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहिं सिज्झिहिति जाव [बुज्झिहिति मुञ्चिहिति परिणिवाहिति सव्वदुक्खाणं अंतं करेहिति ? 'अज्जो !' ति समणे भगवं महावीरे ते थेरे एवं वदासी - एवं खलु अज्जो ! ममं अंतेवासी अतिमुत्ते णामं कुमारसमणे पगतिभद्दए जाव विणीए, से णं अतिमुत्ते कुमारसमणे इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति । तं मा णं अज्जो ! तुब्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिंसह गरहह अवमन्नह । तुब्भे णं देवाणुप्पिया ! अतिमुत्तं कुमारसमणं अगिलाए संगिण्हह, अगिलाए उवगिण्हह, अगिलाए भत्तेणं पाणेणं विणएणं वेयावडियं करेह । अतिमुत्ते णं कुमारसमणे अंतकरे चेव, अंतिमसरीरिए चेव । 35. तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य अन्तेवासी अतिमुक्तो नाम कुमारश्रमणः प्रकृतिभद्रको यावत् [प्रकृत्युपशान्तः प्रकृतिप्रतनुक्रोधमानमायालोभो मृदुमार्दवसम्पन्न आलीनः] विनीतः । ततः स अतिमुक्तो नाम कुमारश्रमणोऽन्यदा कदाचिन्महावृष्टिकाये निपतति कक्षाप्रतिग्रह-रजोहरणमादाय बहिः संप्रस्थितो विहाराय । ततः स अतिमुक्तः कुमारश्रमणो वाहकं वहमानं पश्यति, दृष्ट्वा मृत्तिकापालिं बध्नाति, बवा 'नौका मम, नौका मम', नाविक इव नौमयं प्रतिग्रहमुदके कृत्वा प्रवाह्यन् प्रवाह्यन् अभिरमते । तं च स्थविरा अद्राक्षुः । यत्रैव श्रमणो भगवान् महावीरस्तत्रैव उपागच्छन्ति, उपागम्य एवमवादिषुः - एवं खलु देवाणुप्रियाणामन्तेवासी अतिमुक्तो नाम कुमारश्रमणो, स भदन्त ! अतिमुक्तः कुमारश्रमणः कतिभिर्भवग्रहणैः सेत्स्यति यावत् [भोत्स्यति मोक्ष्यति परिनिर्वास्यति सर्वदुःखानाम्) अन्तं करिष्यति ? 36. आर्याः ! इति श्रमणो भगवान् महावीरस्तान् स्थविरान् एवमवादीद् - एवं खलु आर्याः ! मम अन्तेवासी अतिमुक्तो नाम कुमारश्रमणः प्रकृतिभद्रको यावत् विनीतः, स अतिमुक्तः कुमारश्रमणोऽनेन चैव भवग्रहणेन सेत्स्यति यावत् अन्तं करिष्यति । तन्मा आर्याः ! यूयमतिमुक्तं कुमारश्रमणं हीलयत निन्दत खिसत गर्हध्वमवमन्यध्वम् । यूयं देवानुप्रियाः ! अतिमुक्तं कुमारश्रमणम् अग्लान्या संगृह्णीत, अग्लान्या उपगृह्णीत, अग्लान्या भक्तेन पानेन विनयेन वैयापृत्यं कुरुत । अतिमुक्तः कुमारश्रमणोऽन्तकरश्चैव, अन्तिमशरीरिकश्चैव । Page #173 -------------------------------------------------------------------------- ________________ 114 म्म्म्म्म्म् wwwwwwwwwwww. 'मन्नह जिणाण आणं' स्वाध्यायः 37 तए णं ते थेरा भगवंतो समणेणं भगवता महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति णमंसंति, अतिमुत्तं कुमारसमणं अगिलाए संगिण्हंति जाव [अगिलाए उवगिण्हंति, अगिलाए भत्तेणं पाणेणं विणएणं] वेयावडियं करेंति । एवं अतिमुत्तकुमारसमणस्स इरिआवहिअपडिक्कममाणस्स दगमट्टिअ 2 पुणो उच्चारणसुहभावेण बहुअरा कम्मनिज्जरा जाया । केवलुप्पाए वि तमेव झाणं हेऊ णेओ इअ बहुस्सुअवयं । . अतो महारम्भपरिग्रहवद्भिः श्रद्धालुरपि यदि द्विवेलं प्रतिक्रमणं निरायासं निर्वहनव्ययमपि न विधीयते, तदा तेषां परीत्तसंसारता कथं स्यात् ? प्रतिक्रमणं तु सामान्यवृत्त्या सर्वत्र स्खलनादौ प्रतिपदं प्रतिपदम् - "मित्ति मिउमद्दवत्ते छत्ति अ दोसाण छायणे होइ । मित्ति अ मेराइ ठिओ दुत्ति दुगंछामि अप्पाणं । / कत्ति कडं मे पावं डत्ति अ डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं । / " [आवश्यकनियुक्ति-1505-06) इत्येवंरूपमेव मिथ्यादुष्कृतं दत्तं बहुपापभरनिवारकं सद्गतिनिदानं च । यदुक्तं श्रीआवश्यके - "जस्स य इच्छाकारो मिच्छाकारो अ परिचिआ दोऽवि । तइओ अ तहक्कारो न दुल्लहा सुग्गई तस्स । / " [आवश्यकनियुक्ति-690] 37. ततस्ते स्थविरा भगवन्तो श्रमणेन भगवता महावीरेण एवमुक्ताः सन्तः श्रमणं भगवन्तं महावीरं वन्दन्ते नमस्यन्ति, अतिमुक्तं कुमारश्रमणम् अग्लान्या संगृह्णन्ति, यावत् [अग्लान्या उपगृह्णन्ति, अग्लान्या भक्तेन पानेन विनयेन वैयापृत्यं कुर्वन्ति । एवं अतिमुक्तकुमार-श्रमणस्य इर्यापथिकीप्रतिक्रममाणस्य 'दगमट्टिअ-2' पुनः उच्चारणशुभभावेन बहुतरा कर्मनिर्जरा जाता । केवलोत्पादेऽपि तमेव ध्यानं हेतुः ज्ञेय इति बहुश्रुतवचनम् । 38. 'मी ति मृदुमार्दवत्वे ऽछेऽति च दोषानां छादने भवति । 'mI'ti च मर्यादायां स्थितो 'du'iti जुगुप्साम्यात्मान्म्॥ 39. 'क' इति कृतं मया पापं 'ड' इति च लवयामि तमुपशमेन । एषो मिथ्यादुष्कृतपदस्याक्षरार्थः समासेन । / 40. यस्य चेच्छाकारो मिच्छाकारश्च परिचितौ द्वावपि । तृतीयश्च तथाकारो न दुर्लभा सुगतिस्तस्य । / Page #174 -------------------------------------------------------------------------- ________________ 4- छव्विह- आवस्सयंमि अत्र सम्बन्धः 41 " सव्वंपि अ संपज्जइ, मणिच्छियं निच्छयं सुपुन्नाणं । जह संपत्तं गुणसुंदरी, जणएण चत्ता । / " तत्कथा चेयम् - / / प्रतिक्रमणादिपुण्योपरि पुण्यपालराज्ञः कथा ॥ भद्दिलपुरेऽरिसिंहः राजा, कनकमाला राज्ञी, तत्सुता गुणसुन्दरी सर्वकलाकुशला श्रीजिनधर्मवासि च । यौवनमनुप्राप्ता, एकदा सभामध्ये पितुः प्रणामार्थं गता । राज्ञा तां सभालोकं च दृष्ट्वा साहंकारमुक्तम्, 'भो जनाः ! कस्य प्रसादेन यूयं विलसथ ?' तैरुक्तम्, 'तव प्रसादेन, राजप्रसादो दिव्यास्त्र-वाणिज्यहस्तिरत्नानां महालाभाय जायते । तावता गुणसुन्दर्या नृपतिनिरपेक्षमियं गाथोक्ता - 42 "सा जयौ जओ लच्छी, जीआ पसाएण ईसरजणस्स । सच्चमलियं पि वयणं, सुअणपुरिसा वि मन्नंति । / "1 तत् श्रुत्वा राज्ञाऽतीवरुष्टेन कस्य प्रसादेन विलसतीति प्रोक्तम् - "यां लब्ध्वेन्द्रियनिग्रहो न महता भावेन संपद्यते; या बुद्धेर्न विधेयतां प्रकुरुते धर्मे न या वर्त्तते । लोके केवलवाक्यमात्ररचनायां प्राप्य संजायते; या नैवोपशमाय नापि यशसे विद्वत्तया किं तया । / " यतः तयोक्तम्-कर्मप्रसादात्, ततश्चातितरतमरुष्टेन राज्ञा राजपाटीं गच्छता कमप्यतिदीनं दरिद्रं मूलीवाहकं दृष्ट्वा तस्य दत्ता । ततः सा दरिद्रं वदति - 'आयुषो राजः ! त्वं धर्मं कुरु, धर्माल्लक्ष्मीप्राप्तिः । ' 115 " यन्नागा मदवारिभिन्नकरटास्तिष्ठन्ति निद्रालसा; द्वारे हेमविभूषिताश्च तुरगा हेषन्ति यद्दर्पिताः । 41. सर्वमपि सम्पद्यते मनेच्छितं निश्चयं सुपुण्यानाम् । यथा सम्प्राप्तं गुणसुन्दर्या जनकेन त्यक्तया । / 42. सा जयतु यतो लक्ष्मी यस्याः प्रसादेन ईश्वरजनस्य । सत्यमलिकमपि वचनं सुजनपुरुषा अपि मन्यन्ते ॥ Page #175 -------------------------------------------------------------------------- ________________ 116 म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्मर् 'मन्नह जिणाण आणं' स्वाध्यायः वीणावेणुमृदङ्गशङ्खपणवैः सुप्तश्च यद्बोध्यते; तत्सर्वं सुरलोकभूतिसदृशं धर्मस्य विस्फूर्जितम् । / " "जो पूएइ जिणिंद, जस्स मणे जिणमयं सया वसई । तस्सत्येण परेण वि, चिन्तामणिणा वि का गणणा । / " इत्याधुपदेशेन प्रथमं स्वगृहासन्नजिनालये देवनमस्करणनियमं ग्राहितः । प्रातः शनैः शनैः मध्याह्निजिनपूजानियमं ग्राहितः । स एतन्नियमद्वयं पालयन्मूल्यानयनेन निर्वाहं करोति । वनादागच्छद्वनकुसुमानयनेन मध्याह्ने पूजां करोति । एकदा भोजनानन्तरं सा गुणसुन्दरी दरिद्रशिरसि चिकुरविवरणं करोति । तावता शिरसि गोशीर्षचन्दनगन्ध उच्छलितः । चिन्तयति किमेतत्पृच्छति च 'युष्माभिरद्यतना मूली विक्रीता न वेति ?' तेनोक्तम् - 'कान्दविकापणे मुक्ताऽस्ति । ' तयोक्तम्- 'तामानय । ' आनीता, दृष्टाश्चन्दनफालिकाः । वनाञ्च शेषचन्दनकाष्टानि आनायितानि । सर्वाणि विक्रीतानि । दशलक्षसुवर्णप्राप्तिः । व्यवहारी जातो गृहीतावासे तिष्ठति । तयोक्तम् - 'दृष्ट इदानीं धर्ममहिमा, ततो विशेषेण धर्मं कुरु । इत्युपदेशेनोभयकालप्रतिक्रमणनियमं ग्राहितः । ततः स व्यवहारी एकदा प्रतिक्रमणं कुर्वन् प्रदीपनाक्रान्तचौरैद्रविणाद्यपह्रियमाणं पश्यति स्म । परिजनः कलकलं करोति गुणसुन्दरी च कथयति 'क्व सारद्रव्यम् ?' इत्यादि । बहुप्रकारेण वादितोऽपि न वदति । "धर्मे दाढय फलं वृक्षे जलं नद्यां बलं भटे । खलेऽसत्यं जले शैत्यं घृतं भोज्ये च जीवितम् । / " अत्रान्तरे दीप्यमानं पुरुषं ददर्श, न च प्रदीपनम्, न चौराः, न च गुणसुन्दरी । स च वदति 'यादृशस्त्वमिन्द्रेण प्रशंसितस्तादृश एव दृढनियमोऽसि । अहं देवो वरं वृणीथ । ' स न याचते । अमोघं देवदर्शनमिति कृत्वा चिन्तामणिं समर्पयित्वा गतः । तस्य च पुण्यपालेति नामख्यातम् । ततः स चिन्तामणिप्रसादाद्वहुवाहन-परिजनोपेतो गौडदेशं गतः । तत्र भद्रगजेन्द्राणां दशसहस्राणि गृहीतानि । ततो भदिलपुरं प्रत्यागतः । तदासने द्वितीयं भद्दिलपुरमिव सार्थमावास्य वणिक् प्रतिरूपेण तत्र स्थितः । प्राभृतमादाय पुण्यपालो नृपमिलनार्थं गतः । कुशलागमनादि प्रश्नः । राज्ञापि तं करिविक्रयकारिकं श्रुत्वा उक्तम् - मह्यं मूल्येन करिसहस्रं देहि । तेनोक्तम्, 'सार्थे समागत्य परीक्ष्य गृह्णन्तु । ' अरिसिंहो राजा बहुपरिवारवृतस्ततो गतः, तत्र विलोकिता गजाः । तावता मध्याह्नो जातः । ततः पुण्यपालेन राजा भोजनार्थं निमन्त्रितः । राजा कथयति-'पुरा सामग्री विना कथं भोजनं dAsyatI'tyukte, 'सर्वं भव्यं bhAvI'tyuktvA स्वकार्ये लग्नः । कियढेलानन्तरं राजा जनपार्श्वे पृच्छति, 'स सामग्री कुर्वाणोऽस्ति न 43. यः पूजयति जिनेन्द्रं यस्य मनसि जिनमतं सदा वसति । तस्यार्थेन परेणाऽपि चिन्तामणिनाऽपि का गणना । / Page #176 -------------------------------------------------------------------------- ________________ 4-छविह-आवस्सयंमिम्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 117 वेति । ' जनाः कथयन्ति 'कोऽपि किमपि । ' राजा चिन्तयति, 'किं मां प्रतारयति ?' तावता स चिन्तामणिप्रसादात् स्तम्भशतबहुरम्यमण्डपाकुलं चतुर्दारं कृत्वा राजानं निमन्त्रणार्थं गतः । राजा बहुविभूतिदर्शनविस्मितस्तत्र प्राप्तः । बहुविस्तरेण स्नानादि कृत्वा भोजनार्थमुपविष्टः । ततो गुणसुन्दरी स्फारशृङ्गारा पूर्वद्वारेणैत्य फलावलिकां परिवेषयति । ततो वेषं परावृत्य द्वितीयद्वारेणैत्य पक्वान्नम्, ततः कृतनवाद्भुतशृङ्गारा तृतीये द्वारे शालिदालिघृतादि, एवं चतुर्थेन घोलादि परिवेष्य गता । तावता राज्ञा पुण्यपालपार्श्वे पृष्टम्, 'तव कति वध्वः ?' तेनोक्तम् 'यावत्यः स्वामिना दृष्टास्तावत्यः । ' राजा तत उपरिभूमौ पल्यंके विश्रान्तः, ततो गुणसुन्दरी पुरातनं शाटितं नृपदत्तं वेषं परिधाय तत्र गता । नृपं प्रणम्य वक्ति, 'मामुपलक्षयसि ?' ततो राजा तां दृष्टवा उपलक्ष्य बाष्पाविलनयनस्तामङ्के आरोप्य, 'वत्से ! त्वं गुणसुन्दरी ? भोजनपरिवेषकाले नोपलक्षिता । वदति चाहमधन्यः । ' नमस्कृतं किमपि, तत उचितवेषं ग्राहीत्वागता पृष्टा किमेतत् ? तया सर्वं कथितं यथाजातं विभवादिधर्मफलम् । ततः स पुण्यपालो महतामहेन राज्ञा नगरे प्रवेशितः । एकदा तु राजा पुण्यपाल-गुणसुन्दरीसमेतो वने क्रीडार्थं गतः । मुनिं दृष्ट्वा तद्धर्मं श्रुत्वा प्र्तिबुद्ध्ः। ततः पुण्यपालस्य राज्यं दत्त्वा प्रव्रजितः । पुण्यपालोऽपि नियमत्रयं सविशेष प्रभावनासहितं पालयन् चिरं राज्यं कृत्वा गुणसुन्दरीतनयं सुलोचनं राज्ये निवेश्य दीक्षां गृहीत्वा सिद्धिं गतः । / / इति प्रतिक्रमणादि-पुण्योपरि पुण्यपालराजसम्बन्धः । / [इति पडिकमणआवस्सयम् ] Page #177 -------------------------------------------------------------------------- ________________ [5-छव्विह-आवस्सयंमि] [8-कायोत्सर्गः] अथ पञ्चममारभ्यते - "उस्सग्गेण विसुज्झइ ऐआरो कोइ कोइ अ तवेणं । तेणावि अ असुज्झमाणे छेअविसेसा विसोहिंति । / " [प्रायश्चित्तपञ्चाशक-762] "सो उस्सग्गो दुविहो चेट्टाए अभिभवे अ नायव्वो । भिक्खायरिआइ पढमो उस्सग्गाभिमुंजणे बीओ । / इयरहवि ता न जुज्जइ अभिओगो किं पुणाइ उस्सग्गे ? / नणु गब्वेण परपुरं अभिरुज्झइ एवमेअं पि । / " / / नोदकवचः । गुरुराह "मोहपयडीभयं अभिभवित्तु जो कुणै काउस्सग्गं तु । भयकारणे य तिविहे नाऽभिभवो नेव पडिसेहो । / आगारेऊण परं रणेव्व जै सो करिज्ज उस्सग्गं । मुंजेज्ज अभिभवो तो तदभावे अभिभवो कस्स ? / / अट्ठविहंपि अ कम्मं अरिभूअं तेण तज्जयट्ठाए । अब्भुट्ठिआ उ तवसंजमं च कुव्वंति निग्गंथा । / 1. 'सुज्झति' पञ्चाशके । 2. 'उ' पञ्चाशके । 3. तहविय' पञ्चाशके । 4. विसोहंति' पञ्चाशके । 5. बीओ' आवश्यक निर्युक्तौ । 6. 'जुजिज्ज' aavshykniyuktau| 7. 'तवसंयमंमि' आवश्यकनियुक्तौ । 1. उत्सर्गेण विशुद्ध्यत्यतिचारः कोऽपि कोऽपि च तपसा । तेनापि चाशुद्ध्यति छेदविशेषा विशोधयन्ति । / 2. स कायोत्सर्गो द्विविधश्चेष्टायामभिभवे च ज्ञातव्यः । भिक्षाचर्यादौ प्रथमः उत्सर्गाभियोजने द्वितीयः । / 3. इतरथापि तावत् न युज्यतेऽभियोगः किं पुनः कायोत्सर्गे? / ननु गर्वेण परपुरमभिरुध्यते एवमेतदपि । / 4. मोहप्रकृतिभयमभिभूय यः करोति कायोत्सर्गं तु । भयकारणे तु त्रिविधे नाभिभवः नैव प्रतिषेधः । / 5. आकार्य परं संग्रामे इव यदि स कुर्यात् कायोत्सर्गम् । युज्येत अभिभवस्तदा तदभावेऽभिभवः कस्य ? / / 6. अष्टविधमपि च कर्मारिभूतं तेन तज्जयार्थम् । अभ्युपस्थितास्तु तपोसंयमं च कुर्वन्ति निर्ग्रन्थाः । / Page #178 -------------------------------------------------------------------------- ________________ 5- छव्विह- आवस्सयंमि तस्स कसाया चत्तारि नायगा कम्मसत्तुसिन्नस्स । काउस्सग्गमभग्गं करंति तो तज्जयट्ठाए । / संवच्छरमुक्कोसं अंतमुहुत्तं च अभिभवुस्सग्गे । चिट्ठाउस्सग्गस्स उ कालपमाणं उवरि वुच्छं । / सिउस्सिओ अ तह उस्सिओ अ उस्सियनिसन्नओ चेव । निस्सनुसिओ निसन्नो निसन्नगनिसन्नओ चेव ॥ 10 निवणुस्सिओ निवन्नो निवन्नगनिवन्नगो अ नायव्वो । एएसिं तु पयाणं पत्तेअ परूवणं वुच्छं । / उस्सिअनिसन्नग निवन्नगे अ इक्किक्कगंमि पर्यमि । दव्वेण य भावेण य चउक्कभयणा उ कायव्वा । / 12 देहमैजडसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा । झाय अ सुहं झाणं एगग्गो काउसग्गंमि । / 13 अंतोमुहुत्तमित्तं चित्तस्सेगग्गया हवै झाणं । तं पुण अट्टं रुद्द धम्मं सुक्कं च नायव्वं । / 14 तत्थ उदो आइल्ला झाणा संसारवडणा भणिआ । दुन्नि अविमुक्तेसि' हिगारो न इअरेसिं ॥ 119 8. 'अंतोमुहुत्तकालं' A.ni. / 7. तस्य कषायाश्चत्वारो नायकाः कर्मशत्रुसैन्यस्य । कायोत्सर्गमभग्नं कुर्वन्ति ततस्तज्जयार्थम् । 8. संवत्सरमुत्कृष्टमन्तर्मुहूर्तं चाभिभवकायोत्सर्गे । चेष्टाकायोत्सर्गस्य तु कालप्रमाणमुपरिष्टाद् वक्ष्यामः । / 9. उच्छ्रितोच्छ्रितश्च तथा उत्सृतश्च उत्सृतनिषण्णश्चैव । निषण्णोत्सृतो निषण्णो निषण्णनिषण्णश्चैव । / 10. निषण्णोत्सृतो निषण्णो निषण्णनिषण्णश्च ज्ञातव्यः । एतेषां तु पदानां प्रत्येकं प्ररूपणां वक्ष्ये । / 11. उत्सृतो निषण्णो निषण्णनिषण्णेषु च एकैकस्मिन्नेव पदे । द्रव्येन च भावेन च चतुर्भङ्गिका तु कर्तव्या । / 12. देहमतिजाड्यशुद्धिः सुखदुःखतितिक्षा अनुप्रेक्षा । ध्यायति च शुभं ध्यानं एकाग्रः कायोत्सर्गे । / 13. अन्तर्मुहूत्तमितं चित्तस्यैकाग्रता भवति ध्यानम् । तत् पुनरार्त्तं रौद्रं धर्मं शुक्लं च ज्ञातव्यम् । / 14. तत्र च द्वयादिमे ध्याने संसारवर्धके भणिते । द्वे च विमोक्षहेतुनी तयोरधिकारो नेतरयोः । / Page #179 -------------------------------------------------------------------------- ________________ 120 wwwwwwwwwwwww wromrrrrrr 'mannaha जिणाण आणं' स्वाध्यायः 16 17 संवरिआसवदारो अव्वाबाहे अकंटए देसे । काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा । / " [A.ni. -1452-65] "काउस्सग्गंमि ठिओ निरेअकाओ निरुद्धवयपसरो । जाणइ सुहमेगमणो मुणि देवसिआइअइआरं । / परिजाणिऊण य जओ सम्मं गुरुजणपगासणेणं तु । सोहेइ अप्पगं सो जम्हा य जिणेहिं सो भणिओ । / " [आवश्यक - 1, 2] "काउस्सग्गं मुक्खपहदेसिअं जाणिऊण तो धीरा । / दिवसाइआरजाणणट्ठयाइ ठायंति उस्सग्गं । / सयणासणन्नपाणे चेइय-जै-सेज्ज-काय-उच्चारे । समिती-भावणगुत्ती वितहायरणंमि ऐयारो । / गोसमुहणंतगाई आलोए देसिए य ऐयारे । सब्वे समाणइत्ता हिअए दोसे ठविज्जाहि । / काउं हिअए दोसे जहक्कम जा न ताव पारेइ । ताव सुहुमाणुपाणू धम्मं सुक्कं च झाइज्जा । / देसिअ राइअ पक्खिअ चाउम्मासे तहेव वरिसे अ । इक्किक्के तिन्नि गमा नायव्वा पंचसु एसु । / 15. संवृताश्रवद्वारोऽव्याबाधेऽकण्टके देशे । कृत्वा स्थिरं स्थानं स्थितो निषण्णो निवण्णो वा । / 16. कायोत्सर्गे स्थितो निरेजकायो निरुद्धवाक्प्रसरः । जानीते सुखमेकमना मुनिः दैवसिकातिचारम् । / 17. परिज्ञाय च यस्मात् सम्यग् गुरुजनप्रकाशनेन तु । शोधयत्यात्मानं स यस्माच्च जिनैः स भणितः । / 18. कायोत्सर्ग मोक्षपथदेशितं विज्ञाय ततो धीराः । दिवसातिचारज्ञानार्थं तिष्ठन्ति कायोत्सर्गम् । / 19. शयनासनान्नपानश्चैत्य-यति-शय्या-काय-स्थंडिलः । समिति-भावना-गुप्तिः वितथाचरणेऽतिचारः । / 20. गोषमुखवस्त्रिकादि-अवलोकयेत् दैवसिकान् चातिचारान् । सर्वान् समाप्य हृदये दोषान् स्थापयेत् । / 21. कृत्वा हृदये दोषान् यथाक्रमं यावन्न तावत् पारयति । तावत् सुक्ष्मप्राणापानो धर्मं शुक्लं च ध्यायेत् । / 22. देवसिके रात्रिके पाक्षिके चातुर्मासिके तथैव वार्षिके च । एकैकस्मिन् त्रयो गमा ज्ञातव्याः पञ्चस्वेतेषु । / Page #180 -------------------------------------------------------------------------- ________________ 5- छव्विह- आवस्सयंमि आइमकाउस्सग्गे पडिक्कमणे ताव काउ सामाइअं । तो करेइ बीअं तइअं च पुणोऽवि उस्सग्गे ? / / 24 समभावमि ठिअप्पा उस्सग्गं karia to पडिक्कमै । एमेव य समभावे ठिअस्स तैयं तु उस्सग्गे । / " 25 64. 'उस्सासं न निरुंभइ आभिग्गहिओ वि किमुअ चिट्ठा उ ? सज्मरणं निरोहे सुहुमुस्सासं तु जयणाए । 26 कासखुअजंभिए मा हु सत्थमनिलोऽनिलस्स तिव्वुहो । असमाही अ निरोहे मा मसगाई अ तो हत्थो । वायनिसग्गुड्डोए जयणासद्दस्स नेव य निरोहो । उड्डो वा हत्थो भमलमुच्छासु अनिवेस । / 28 वीरिअसजोगयाए संचारा सुहुमबायरा देहे । बाहिं रोमंचाई अंतो खेलाणिलाईआ । / 29 [A.ni. 1479-1503] आलोअचलं चक्खू मणुव्व ते दुक्करं थिरं काउं । रूवेहिं तयं खिप्पइ सभावओ वा सयं चलै । / 121 30 न कुणै निमेसजत्तं तत्थुवओगे ण झाण झाइज्जा । एगनिसिं तुं पवन्नो झायै साहू अणिमिसच्छोऽवि । / 23. आदिमकार्योत्सर्गे प्रतिक्रमणे तावत् कृत्वा सामायिकम् । ततः करोति द्वितीयं तृतीयं च पुनः अप्युत्सर्गे ? ॥ 24. समभावे स्थितात्मा कायोत्सर्गं कृत्वा ततः प्रतिक्रामति । एवं च समभावे स्थितस्य तृतीयं त्वत्सर्गे ॥ 25.उच्छवासं न निरुणद्धि आभिग्राहिकोऽपि किं पुनश्चेष्टा तु । सद्योमरणं निरोधे सूक्ष्मोच्छ्वासमेव यतनया । / 26. काक्षुतजृम्भिते मा तु शस्त्रं अनिलोऽनिलस्य तीव्रोष्णः । असमाधिश्च निरोधे मा मसकादयश्च ततो हस्तः । / 27. वातनिसर्गोद्गारे यतनाशब्दस्य नैव च निरोधः । उद्गारे वा हस्तो भ्रमरीमुर्च्छासु च निवेशः । / 28.वीर्यसयोगतया संचाराः सूक्ष्मबादरा देहे । बही रोमाञ्चादयोऽन्तः श्लेष्मानिलादयः । / 29.आलोकचलं चक्षुः मनोवद् तद् दुष्करं स्थिरं कर्तुम् । रूपैस्तदा क्षिप्यते स्वभावतो वा स्वयं चलति । / 30.न करोति निमेषयत्नं तत्रोपयोगे न ध्यानं ध्यायेत् । एकनिशां तु प्रपन्नो ध्यायति साधुः अनिमेषाक्षोऽपि । / Page #181 -------------------------------------------------------------------------- ________________ 122 ~~~~'मन्नह जिणाण आणं' स्वाध्यायः 31 अगणीओ छिंदिज्ज व बोहिअखोभाइ दीहडक्को वा । आगारेहिं अभग्गो उस्सग्गो एवमाहिं । / 32 " आलोइऊण दोसे गुरुणा पडिदिन्नपायच्छित्ता उ । सामाइअपुव्वगं समभावे ठाउं पडिकमंति । / आयरिअ उवज्झाए सीसे साहंमिए कुलगणे य । जे मे केस्वि कसाया सव्वे तिविहेण खामेमि ॥ 34 सव्वस्स समणसंघस्स भगवओ अंजलिं करिय सीसे । सव्वं खमावैत्ता खमामि सव्वस्स अहयंपि । / 35 सव्वस्स जीवरासिस्स भावओ धम्मनियिनियचित्तो । सव्वं खमावैत्ता खमामि सव्वस्स अहयंपि । / 36 एस चरित्रसग्गो दंसणसुद्धीइ तइअओ होइ । सुअनाणस्स चउत्थो सिद्धाणं थुई अ कीकम्मं । / " [A.ni. 1522 वृत्ति, 1523] "दुन्नि अ हुंति चरित्ते दंसणनाणेसु होइ इक्किक्को । सुखित्तदेवया थुइ अंते पंचमंगलयं । / " 9. 'अगणि 'त्ति यदा ज्योतिः स्पृशति, 'छिंदिज्ज व 'त्ति मार्जारीमूषकादिभिर्वा पुरतो यायात्, 'बोहिअखोभाइ 'त्ति स्तेनकास्तेभ्यः क्षोभः संभ्रमः, आदिशब्दाद्राजादिक्षोभः परिगृह्यते, 'दीहडक्को वे ऽत्ति सर्पदष्टे चात्मनि परे वा सहसा अकाण्ड एवोच्चारयतः, आगारैः अभग्नः कायोत्सर्गः एवमादिभिः । 10. 'समभावावठिया' आवश्यकनिर्युक्तौ । 31. अग्न्या छिन्द्याच्च बोधिक्षोभादिसर्पदष्टे वा । आगारैरभग्नः कायोत्सर्ग एवमादिभिः । 32. आलोच्य दोषान् गुरुणा प्रतिदत्तप्रायश्चित्तास्तु । सामायिकपूर्वकं समभावे स्थित्वा प्रतिक्राम्यन्ति । / 33. आचार्योपाध्यायान् शिष्यान् साधर्मिकान् कुलगणांश्च । ये मया केऽपि कषायिताः सर्वान् त्रिविधेन क्षमयामि । / 34. सर्वस्य श्रमणसङ्घस्य भगवतोऽञ्जलिं कृत्वा शीर्षे । सर्वं क्षमयित्वा क्षमे सर्वस्याहमपि । / 35. सर्वस्मिन् जीवराशौ भावतो धर्मनिहितनिजचित्तः । सर्वं क्षमयित्वा क्षमे सर्वस्याहमपि । / 36. एष चारित्रोत्सर्गो दर्शनशुद्धया तृतीयको भवति । श्रुतज्ञानस्य चतुर्थो सिद्धानां स्तुतिश्च कृतिकर्म्म 37. द्वौ च भवन्ति चारित्रे दर्शनज्ञानेषु भवत्येकेकः । श्रुतक्षेत्रदेवताभ्यां स्तुतिः अन्ते पञ्चमङ्गलकम् । / Page #182 -------------------------------------------------------------------------- ________________ 5-छब्बिह-आवस्सयंमि म्म्म्म्म्म्म्म्म्म्म्म् 123 38 40 "सुकयं आणत्ति पिव लोगे काऊण सुकयकीकम्मं । वटुंतिया थुईओ गुरुथुइगहणे कए तिन्नि । / निद्दामत्तो न सरै ऐआरं मा य ghaTTaNaM'No'nnaM / कीअकरणदोसा वा गोसाई तिन्नि उस्सग्गा । / एत्थ पढमो चरित्ते दसणसुद्धीइ बिईअओ होइ । सुअनाणस्स य तइओ नवरं चिंतेइ तत्थ इमं । / तइए निसाइआरं चिंतेई चरिमंमि किं तवं काहं ? / छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा । / " / [A.ni.-1497-1503, 1510-16, 1522-1527] "चाउम्मासिअवरिसे उस्सग्गो खित्तदेवयाए उ । पक्खिअ सिज्जसुरीए करिति चउमासिए चेगे । / " [आवश्यकभाष्य-233] "देसिअ राइअ पक्खिअ चउमासे या तहेव वरिसे अ । एएसु हुंति निअया उस्सग्गा अनिअया सेसा । / साय सयं gosa'ddhaM तिन्नेव सया हवंति पक्खंमि । पंच य चाउम्मासे अट्ठसहस्सं च वारिसिए । / 43 11. 'चितंति' A.ni. / 12. 'वेगे' A. नि. / 38. सुकृता आज्ञा इत्यपि इव लोके कृत्वा सुकृतकृतिकर्म । वर्धमानाः स्तुतयः गुरुस्तुतिग्रहणे कृते तिस्रः । / 39. निद्रामत्तो न स्मरत्यतिचारं मा च घट्टनमन्योऽन्यम् । कृत्यकरणदोषा वा प्रत्युषादौ त्रयः कायोत्स्र्गाः॥ 40. अत्र प्रथमश्चारित्रे दर्शनशुद्या द्वितीयो भवति । श्रुतज्ञानस्य च तृतीयो नवरं चिन्तयति तत्रायम् । / 41. तृतीये निशातिचारं चिन्तयति चरमे किं तपः करिष्ये? / षण्मासादेकदिनादिहानी यावत् पौरुषी नमो वा । / 42. चातुर्मासिकवर्षे उत्सर्गो क्षेत्रदेवतायास्तु । पाक्षिके शय्यासूर्याः कुर्वन्ति चातुर्मासिके चेके । / 43. देवसिक-रात्रिक-पाक्षिक-चतुर्मासे यास्तथैव वर्षे च । एतेषु भवन्ति नियता उत्सर्गा अनियताः शेषाः । / 44. सायं शतं प्रत्युषार्धं त्रिण्येव शता भवन्ति पक्षे । पञ्च च चातुर्मासेऽष्टसहस्रं च वर्षे । / Page #183 -------------------------------------------------------------------------- ________________ 124 म्म्म्म्म्म्म्म्म्म्म् NNNNNNNNNNNNNNNNNA ... 'मन्नह जिणाण आणं' स्वाध्यायः 47 48 13 49 50 चत्तारि दो दुवालस वीसं चत्ता य हुंति उज्जोआ । देसिअ राइअ पक्खिअ चाउम्मासे अ वरिसे अ । / पणवीसमद्धतेरस सिलोग पन्नत्तरिं च बोद्धव्वा । सयमेगं पणवीसं बे बावन्ना य वारिसिए । / गमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ । नावानैसंतारे इरिआवहिआपडिक्कमणं । / "पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं ऊसासाणं भविज्जाहि । / दिट्ठीविप्परिआसे सय मेहुन्नंमि थीविपरिआसे । ववहारे अट्ठसयं अणभिस्संग्गस्स साहुस्स । / नावाए उत्तरिउं वहमाई तह नैं च एमेव । संतारेण चलेण व गंतुं पणवीस ऊसासा । / " [A.ni.-1529-33, 1538] "पायसमा ऊसासा कालपमाणेण हंति नायव्वा । एअं कालपमाणं उस्सग्गेणं तु नायव् । / " [A.ni.-1539, व्य.भा.-122] "जो खलु तीसैवरिसो सत्तरिवरिसेण पारणाइसमो । विसम व कूडवाही निम्विन्नाणे हु से जड्डे । / 13. 'पाणिवह...' हस्त0 / 14. 'ववहारेणट्ठसयं' A.ni. / 45. चत्वारि-द्वि-द्वादश-विंशति-चत्वारिंशत् च भवन्ति उद्योताः । देवसिकरात्रिकपाक्षिकचातुर्मासे च वर्षे च । / 46. पञ्चविंशमर्धत्रयोदशश्लोकपञ्चसप्तति च बोद्धव्या । शतमेकं पञ्चविंशं द्वे द्विपञ्चाशत् च वर्षे । / 47. गमनागमनविहारे सुप्ते वा स्वप्नदर्शने रात्रौ । नौनदीसन्तरणे इरियापथिकीप्रतिक्रमणम् । / 48. प्राणवधमृषावादयोः अदत्तमैथुनपरिग्रहेषु चैव । शतमेकं त्वनूनमुच्छ्वासानां भवेत् । / 49. दृष्टिविपर्यासे शतं मैथुने स्त्रीविपर्यासे । व्यवहारेऽष्टशतमनभिसङ्गस्य साधोः । / 50. नावा उत्तरित्वा वहनादि तथा नदी चैवमेव । सन्तारेण चलेन वा गन्तुं पञ्चविंशोच्छवासाः । / 51. पादसमाः उच्छ्वासाः कालप्रमाणेन भवन्ति ज्ञातव्याः । एवं कालप्रमाणमुत्सर्गेन तु ज्ञातव्यम् । / 52. यः खलु त्रिंशद्वर्षः सप्ततिवर्षेण पारणादिसमः । विषम इव कूटवाही निर्विज्ञान एवासौ जहुः । / Page #184 -------------------------------------------------------------------------- ________________ 5-छब्बिह-आवस्सयंमि म्म्म्म्म् 125 55 समभूमेऽवि ऐभारो उज्जाणे किमुअ कूडवाहिस्स ? / ऐभारेणं भज्जइ तुत्तयघाएहि अ मरालो । / एमेव बलसमग्गो न कुणै मायाइ सम्ममुस्सग्गं । मायावडिअं कम्मं पावै उस्सग्गकेसं च । / " [आवश्यकभाष्य-235, 236] "मायाए उस्सग्गं सेसं च तवं अकुव्वओ सहुणो । को अन्नो अणुहोही सकम्मसेसं अणिज्जरिअं ? / / निक्कूडं सविसेसं वयाणूरूवं बलाणुरूवं च । खाणुव्व उद्धदेहो काउस्सगं तु ठाइज्जा । / तरुणो बलवं तरुणो अ दुब्बलो थेरओ बलसमिद्धो । थेरओ अबलो चउसुवि भंगेसु जहाबलं ठाइ । / पयलाइ पडिपुच्छइ कंटयविआरपासवणधम्मे । निअडी गेलनं वा करेइ कूडं हवै एयं । / पुव्वं ठंति अ गुरुणो गुरुणा उस्सारिअंमि पारंति । / ठायंति अ सविसेसं तरुणा [u] अनूणविरिआओ । / चौरंगुल मुहपत्ती उज्जूए डब्बहत्थे रयहरणं । वोसट्ठचत्तदेहो काउस्सग्गं करिज्जाहि । / " [आवश्यकनियुक्ति-1540-1545] 58 15. 'समभोमेऽवि ऐभरो' हस्त । 53. समभूमावपि अतिभार उद्याने किमुत कूटवाहिन: ? अतिभारेण भज्यते तुत्तयघातैश्च मरालः । / 54. एवमेव बलसमग्रो न करोति मायया सम्यगुत्सर्गम् । मायाप्रत्ययं कर्म प्राप्नोति कायोत्सर्गक्लेशं च । / 55. मायया कायोत्सर्गं शेषं च तपोऽकुर्वतः सहिष्णोः । कोऽन्योऽनुभविष्यति स्वकर्मशेषमनिर्जरितम् ? / / 56. निष्कूटं सविशेषं वयोऽनुरूपं बलानुरूपं च । स्थाणुरिवो वदेहः कायोत्सर्गं तु तिष्ठेत् । / 57. तरुणो बलवान् तरुणश्च दुर्बलः स्थविरो बलसमृद्धः । स्थविरो दुर्बलश्चतुर्खपि भङ्गकेषु यथाबलं तिष्ठति । / 58. प्रचलयति प्रतिपृच्छति कंटक-पुरिष-प्रस्रवणधर्मम् । निकृत्या ग्लानत्वं वा करोति कूटं भ्व्त्येत्द्॥ 59. पूर्वे तिष्ठन्ति च गुरवो गुरुणा उत्सारिते पारयन्ति । तिष्ठन्ति च सविशेषं तरुणा अन्यूनवीर्यतः । / 60. चतुरङ्गलमुखवस्त्रिका ऋजुके वामहस्ते रजोहरणम् । व्युत्सृष्टत्यक्तदेहः कायोत्सर्गं kurvate । / Page #185 -------------------------------------------------------------------------- ________________ 126 ammam xxmmm. 'mannaha जिणाण आणं' स्वाध्यायः 61 अथ दोषानाह - "घोडग लया य खंभे कुड्डे माले अ सबरि वहु नियले । लंबुत्तर थण उद्धी संजइ खलिणे अ वायसकवितु । / सीसुक्कंपिअ मूई अंगुलिभमूहा उ वारुणी पेहा । नाभीकरयलकुप्पर उस्सारिअ पारिअंमि थुई । / आसुब्ब विसमपायं आउंटावित्तु ठाइ उस्सग्गे । कंपइ काउस्सग्गे लयब्ब खरपवणसंगेण । / खंभे वा कुड्डे वा अवठंभिअ कुणै काउस्सग्गं तु । माले अ उत्तमंगं अवठंभिअ ठाइ उस्सग्गं । / सबरी वसणविरहिआ करेहि सागारिअं जह ठएइ । ठइऊण गुज्झदेसं करेहि इअ कुणै उस्सग्गं । / अवणमिउत्तमंगो काउस्सग्गं जहा कुलवहुव्व । / निअलियओ विव चलणे वित्थारिअ अहव मेलविउं । / काऊण चोलपट्टे अविहीए नाभिमंडलस्सुवरि । हिट्ठा य जाणुमित्तं चिदुई लंबुत्तरुस्सगं । / 65 16. संजय' A.ni. / 17. सूई' A. नि. / 18. 'एए काउस्सग्गे हवंति दोसा इगुणवीसं' प्रवचनसारोद्धारे । 19. 'गाय...' A.ni. / 20. 'उस्सग्गं' हस्त0 / 21. 'ठाइ' A.ni. / 61. घोटको लता च स्तम्भः कुड्यं मालश्च शबरी वधूः निगडः । लम्बोत्तरः स्तनः ऊद्धिः संयती खलीनं च वायसकपित्थौ । / 62. शीर्षोत्कम्पितो मूकोऽङ्गुली भृकुटिस्तु वारुणी प्रेक्षा । नाभि-करतल-कूर्पर-उस्सारिते पारिते स्तुतिः । / 63. अश्वस्येव विषमपादमाकुञ्चित्वा तिष्ठत्युत्सर्गे । कम्पते कायोत्सर्गे लतेव खरपवनसङ्गतेन । / 64. स्तम्भे वा कुड्ये वाऽवष्टम्भ्य करोति कायोत्सर्गं तु । माले चोत्तमाङ्गमवष्टम्भ्य तिष्ठत्युत्सर्गम् । / 65. शबरी वसनविरहिता कराभ्यां सागारिकं यथा स्थगति । स्थगयित्वा गुह्यदेशं कराभ्यामिति करोत्युत्सर्गम् । / 66. अवनामितोत्तमाङ्गः कायोत्सर्गं यथा कुलवधूरिव । निगडनियन्त्रित इव चरणौ विस्तार्याथवा मेलयित्वा । / 67. कृत्वा चोलपट्टमविधिना नाभिमण्डलस्योपरि । अधस्ताच्च जानुमानं तिष्ठति लम्बुत्तरोत्सर्गम् । / Page #186 -------------------------------------------------------------------------- ________________ 5- छव्विह- आवस्सयंमि 68 उच्छाईऊण य थणे चोलगपट्टेण ठाइ उस्सग्गं । दंसाइरक्खणट्ठा अहवा अन्नाणोसेणं । / 69 मेलित्तु पन्हिआओ चलणे वित्थारिऊण बाहिरओ । काउस्सग्गं एसो बाहिरौद्धी मुणेअव्वो । / 70 विडं वित्थारिअ पन्हिआओ बाहिं तु । काउस्सग्गं एसो भणिओ अब्भितरुद्धित्ति । / 71 कप्पं वा पट्टे वा पाउणिउं संजइव्व उस्सग्गं । ठाइ य खलिणं व जहा रयहरणं अग्गओ काउं । / 72 भामेइ तहा दिट्ठि चलचित्तो वायव्व उस्सग्गे । छप्पईआण भरणं कुणई अ पट्टं कविट्ठे व । / 73 सीसं पकंपमाणो जक्खाइदुव्व कुणै उस्सग्गं । मूउव्व हूहुअंते तहेव छिज्जंतमाई । / अंगुलिभमुहाओऽवि अ चालंतो तह य कुणै उस्सग्गं । आलावगगणणट्ठा संठवणत्थं च जोगाणं । / 75 काउस्सग्गमि ठिओ सुरा जह बुडबुडेइ अव्वत्तं । अणुपेतो तह वानरुव्व चालेइ ओट्ठउडे । / 127 22. 'अणाभोगदोसेणं' प्रवचनसारोद्धारे । 23. 'हुअहुअंतो' A.ni. / 68. अवच्छाद्य च स्तनौ चोलपट्टेन तिष्ठत्युत्सर्गम् । दंशादिरक्षणार्थमथवाऽज्ञानदोषेण । / 69. मेलयित्वा पाष्र्णी चरणौ विस्तार्य बाह्यतः । कायोत्सर्गे एष बहिः शकटोर्श्विको ज्ञातव्यः । / 70. अङ्गुष्ठौ मेलयित्वा विस्तार्य पाष्ण बाह्यतस्तु । कायोत्सर्गे एष भणितोऽभ्यन्तरशकटोर्श्विक इति । / 71. कल्पं वा पट्टं वा प्रावृत्य संयतीव उत्सर्गम् । तिष्ठति च खलीनमिव यथा रजोहरणमग्रतः कृत्वा । / 72. भ्रमयति तथा दृष्टिं चलचित्तो वायस इव उत्सर्गे । षट्पदिकानां भयेन करोति च पट्टं कपित्थमिव । / 73. शीर्षं प्रकम्पयतो यक्षाविष्टस्येव करोत्युत्सर्गम् । मूक इव हुहुमिति करोति तथैव छिद्यमानेषु । / 74. अङ्गुली: भ्रुवावपि च चालयन्तस्तथा च करोत्युत्सर्गम् । आलापकगणनार्थं संस्थापनार्थं च योगानाम् । / 75. कायोत्सर्गे स्थितः सुरा यथा बुडबुडाशब्दमव्यक्तम् । अनुप्रेक्षमाणो तत्र वानर इव चालयत्योष्ठपुटौ ॥ Page #187 -------------------------------------------------------------------------- ________________ 128 र्र्र्र्र्र्र्र्र्रोर्म् रम्म्म्म्म्म्म्म् 'मन्नह जिणाण आणं' स्वाध्यायः एए काउस्सग्गं कुणमाणेण विबुहेण दोसा उ । सम्म परिहरिअव्वा जिणपडिकुट्ट त्ति काऊणं । / " [A.ni.-1546, 1547, वृत्ति कायोत्सर्गशुद्धिमाह - "वासीचंदणकप्पो जो मरणे जीविए अ समसण्णो । देहे अ अपडिबद्धो काउस्सग्गो हवै तस्स । / तिविहाणुवसग्गाणं दिव्वाणं माणुसाण तिरियाणं । सम्ममहिआसणाए काउस्सग्गो हवै सुद्धो । / " [A. नि. -1548, 1549] अथ कायोत्सर्गे दृष्टान्तान् दर्शयति - इहलोगंमि सुभद्दा राया उइओद सिट्ठिभज्जा य । सोदासखग्गथंभण सिद्धी सग्गो अ परलोए । / तत्थ सुभद्दोदाहरणं - कायोत्सर्गे सुभद्राकथा । / वसंतपुरंनगरं, तत्थ जियसत्तुराया, जिणदत्तोसेट्टी संजयसडओ, तस्स सुभद्दा दारियाधुया, अतीवरूवस्सिणी ओरालियसरीरा साविगाय । सोतं असाहमियाणंन देइ । तच्चनियसड्डेणं चंपाओवाणिज्जागएण दिट्ठा । तीए रूवलोभेण कवडसड्डओ जाओ । धम्मं सुणेइ, जिणसाहू पूजेइ, अण्णया भावो समुप्पण्णो, आयरियाणं 76. एते कायोत्सर्ग कुर्वता विबुधेन दोषास्तु । सम्यक् परिहर्तव्या जिनप्रतिषिद्धा इति कृत्वा । / 77. वासीचन्दनकल्पो यो मरणे जीविते च समसञः । देहे चाप्रतिबद्धः कायोत्सर्गो भवति तस्य । / 78. त्रिविधानामुपसर्गानां दिव्यानां मानुषाणां तैरश्चानाम् । सम्यगतिसहनायां कायोत्सर्गो भवति शुद्धः । / 79. इहलोके सुभद्रा, राजा उदितोदयः श्रेष्ठिभार्या च । सौदासखड्गस्तम्भनं सिद्धिः स्वर्गश्च परलोके । / 80. वसन्तपुरं नगरम्, तत्र जितशत्रू राजा, जिनदत्तः श्रेष्ठी संयतश्राद्धः, तस्य सुभद्रा बालिका दुहिताऽतीव रूपिणी उदारशरीरा श्राविका च । स तामसाधर्मिकाय न ददाति । तच्चनिकश्राद्धेन चम्पातो वाणिज्यागतेन दृष्टा । तस्या रूपलोभेन कपटश्राद्धो जातः । धर्मं शृणोति, जिनसाधून पूजयति, अन्यदा भावः समुत्पन्नः, आचार्याणां कथयति, तैरप्यनुशिष्टः । जिनदत्तेन तस्य भावं ज्ञात्वा दुहिता दत्ता । वृत्तो विवाहः । कियच्चिरेण कालेनापि Page #188 -------------------------------------------------------------------------- ________________ 5-छविह-आवस्सयंमि म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 129 81 आलोएइ, तेहिवि अन्नुसासिओ। जिणदत्तेण से भावंनाऊण धूया दिण्णा । वित्तो विवाहो । केच्चिरकालस्सवि सो तंगहाय चंपंगओ । नणंदसासुमाइयाओ तव्वण्णियसड्डिगाओ तं खिसंति । तओ जुयगं घरं कयं । तत्थाणेगे समणा समणीओ य पाउग्गनिमित्तमागच्छंति । तव्वण्णिगसाड्डिया भणंति, एसा संजयाणं दढं रत्तत्ति भत्तारो से न पत्तियैत्ति । अण्णया कोई वण्णरूवाइगुणगणनिष्फणो तरुणभिक्खूपाउग्गनिमित्तं गओ । तस्स य वाउद्धयं अच्छिंमि कणगं पविटुं । सुभद्दाए तं जीहाए लिहिऊण अवणीयं, तस्स निलाडे तिलओ संकंतो । तेणविवक्खित्तचित्तेण ण जाणिओ । सो नीसरति ताव तच्चणिगसड्ढिगाहिं अथक्कागयस्स भत्तारस्स सदंसिओ, पेच्छ इमं वीसत्थरमियसंकंतं भज्जाए संगतं तिलगंति । तेणविचिंतियं-किमिदमेवंपि होज्जा ?, अहवा बलवंतो विसया अणेगभवब्भत्थगाय किन्न होइत्ति ?, मंदनेहो जाओ । सुभद्दाए कहवि विदिओएस वुत्तंतो, चिंतियंचणाए-पावयणीओएस उड्डाहो कहफेडिउ |डेमि) त्ति, पवयणदेवयमभिसंधारिऊण रयणीए काउस्सग्गंठिया, अहासंनिहिया काइ देवया तीए सीलसमायारं नाऊण आगया, भणियं च तीएऽकिं ते पियं karemi'tti, तीए भणियं-'उड्डाहं फेडेहि । ' देवयाए भणियं-'फेडेमि, पञ्चूसे इमाए नयरीए दाराणि थंभेमि, तओ आलग्गे [अद्दण्णे]सुनागरेसुआगासत्था भणिस्सामि-जाए परपुरिसो मणेणा विन चिंतिओ सा इत्थिया चालणीए पाणियं छोणं गंतूणं तिण्णि वारे छंटेउं उग्घाडाणि भविस्संति, तओ तुमं विण्णासिउं सेसनागरिएहिं बाहि पच्छा जाएज्जासि, तओ उग्घाडेहिसि, तओ फिट्टिही उड्डाहो, पसंसं च पाविहिसि । ' तहेव कयं पसंसंच पत्ता, एयं ताव इहलोइयं kaaussggphlN। [A.ni.-1550, वृत्ति 81. स तां गृहीत्वा चम्पां गतः । ननन्दृश्वश्वादिकास्तच्चनिकश्राद्ध्यस्तां निन्दन्ति । ततः पृथग्गृहं कृतम् । तत्रानेके श्रमणाः श्रमण्यश्च प्रायोग्यनिमित्तमागच्छन्ति । तञ्चनिकश्राद्ध्यो भणन्ति-'एषा संयतेषु दृढं रक्तेति । ' भर्ता तस्या न प्रत्येतीति । अन्यदा कोऽपि वर्णरूपादिगुणगणनिष्पन्नस्तरुणभिक्षुः प्रायोग्यनिमित्तं gtH। tasya ca वायूद्भुतं रजोऽक्षिणि प्रविष्टम्, सुभद्रया तज्जिह्वयोल्लिख्यापनीतम्, तस्य ललाटे तिलकः संक्रान्तः । तेनापि व्याक्षिप्तचित्तेन न ज्ञातः । स निस्सरति तावत्तच्चनिकश्राद्धीभिरकाण्डागताय भत्रे स दर्शितः, पश्येदं विश्वस्तरमणसंक्रान्तं भार्यायाः संगतं तिलकमिति । तेनापि चिन्तितम्-किमिदमेवमपि भवेत् ?, अथवा बलवन्तो विषया अनेकभवाभ्यस्तकाश्च, किं न भवतीति ? मन्दस्नेहो जातः । सुभद्रया कथमपि विदित एष वृत्तान्तः, चिन्तितंचानया-प्रावचनिक एष उड्डाहः कथं स्फेटयामीति ?, प्रवचनदेवतामभिसंधार्य रजनौ कायोत्सर्गे स्थिता । यथासन्निहिता काचिद्देवता तस्याः शीलसमाचारं ज्ञात्वाऽऽगता, भणित च तया-किं ते प्रियं करोमी ति, तया भणितम्-'उड्डाहं स्फेटय,' देवतया भणितम्-स्फेटयामि, प्रत्यूषेऽस्या नगर्या द्वाराणि स्थगिष्यामि, ततोऽधृतिमापनेषु नागरेष्वाकाशस्था भणिष्यामि-यथा परपुरुषो मनसाऽपि न चिन्तितः सा स्त्री चालिन्यामुदकं क्षिप्त्वा गत्वा त्रीन् वारान् छण्टित्वा उद्घाटानि भविष्यन्ति । ततस्त्वं परीक्ष्य शेषनागरैः सह बहिः पश्चाद्यायाः, तत उद्घाटयिष्यसि, ततः स्फेटिष्यत्युड्डाहः प्रशंसांच प्राप्स्यसि,' तथैव कृतं प्रशंसां च प्राप्ता, एतत्तावदिहलौकिक कायोत्सर्गफलम् । Page #189 -------------------------------------------------------------------------- ________________ र्र्र्र्र्र्र्र्र्र् 'मन्नह जिणाण आणं' स्वाध्यायः तथा - / / इहलोकफले कुन्तीसम्बन्धः । / क्वापि वनभुविस्थितानां पाण्डवानामपराह्ने वातप्रेरितमतिसुगन्धि सहस्रदलकमलं खाद्धर्मपुत्राग्रे पतितम्, चिन्तयामास । "वृन्दैर्वृन्दारकाणामतुलपरिमल-मूर्ध्नि चारोप्यते ज्ञैः ; वैरत्यागादतुल्याभ्युदयिनि वसतः, शारदा श्रीश्च यस्मिन् । धन्यानामाननाब्जैः कलयति तुलनां, भानुशक्तिप्रभावां; तत्पद्मं पुष्पजातौ जयति मधुकरै-र्गीयमानोरुकीर्ति । / " तल्लात्वाशिषं ददत्या जनन्याश्चरणावानर्च । साऽपि मुदा द्रौपद्यै ददे । सा कर्णावतंसीकृत्य स्वपतिं धर्मपुत्रं व्यजिज्ञपयत् । द्वितीयश्रवणाय विलोक्यत एव, नो चेन्निये । ततो दुर्मोचं स्त्रीकदाग्रहं ज्ञात्वा तदर्थं भीमः प्रहितः । स प्राच्यां समीरागममाशङ्कमानस्तामेव दिशमनुस्मरन्महासर एकं gtH। atra नानाविधानि अपूर्वाणि तानि दृष्ट्वा हष्टस्तदपूर्वसरो दर्शयितुं निजकुटुम्बं गृहीत्वा समीपे वने आवासं कृत्वा तत्सरो गाहमानः कमलैः सहसोऽन्तर्दधे । अथाऽर्जुनो समाधिपरस्तत्सरो द्रष्टुं प्रविष्टो मध्ये गतो म्म्ज्ज्। तदनु तयैव रीत्या नकुलः सहदेवोऽपि । अथाऽत्र समये युधिष्ठिरमपि कुन्त्यादेशात् सरो मध्ये गतं मग्नं ज्ञात्वा किं कर्तव्यतामूढा कुन्ती सवधूका कायोत्सर्गयति । निशान्ते ऽम्बिकागत्य तामाश्वास्यावधिना ज्ञात्वा पातालेऽगात् । चन्दनदूनिव नागपाशैस्तान् बद्धान् दृष्ट्वा AH ! किमेतदिति वदन्ती धरणेन्द्रमाह! यदमी नेमिनः श्राद्धाः, तदैतेषां त्वया सधार्मिकत्वं च्क्रे। आगतस्य निजगेहमप्यरे गौरवं विदधते म्हाधिय्ः। तदमी सत्कृत्य प्रेष्याः । यतः - "औचित्यमेकमेकत्र, गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः । / " / ततस्तान् संहरणौषध्या व्रणानि रोधयित्वा सिंहासने उपवेश्य तेजोमयीमूमिकाममूल्यां स्थावरजङ्गगमविषनाशकहारं च दत्त्वा एतत्सरःप्राहरिकैः सप्पैरज्ञानाद्वः स्वरूपमजानद्भिर्यदपरद्धं तत्क्षमयति स्म । ततो विसज्जीतेऽम्बिकया विमानेऽऽरोप्य मातुः पादाग्रे मुक्ताः । माता सवधूका कायोत्स्र्ग्म्पार्य्त्। अम्बिकाऽपि जैनधर्माराधने सम्यग् यतितव्यमित्युपदेश्यान्तर्दधे । / / इति कायोत्सर्गे कुन्तीसम्बन्धः । / Page #190 -------------------------------------------------------------------------- ________________ 5- छव्विह- आवस्सयंमि अथ कायोत्सर्गफलं दर्शयति 82 'जह करगओ निकितै दारुं इंतो पुणोवि वच्चंतो । इअ कंतंति सुविहिआ काउस्सग्गेण कम्माई । / " "काउस्सग्गे जह सुट्ठिअस्स भज्जंति अंगुवंगाई । इय भिदंति मुणिवरा अट्ठविहं कम्मसंघायं । / 83 84 अन्नं इमं सरीरं अन्नो जीवुत्ति एव कयबुद्धी । दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ । / 85 जावइआ किर दुक्खा संसारे जे मए समणुभूया । तत्तो दुव्विसहतरा नरसु अणोवमा दुक्खा । / 131 [ आवश्यकभाष्य- 237] 86 तम्हा उ निम्ममेणं मुणिणा उवलद्धसुत्तसारेणं । काउस्सग्गो उग्गो कम्मखयट्ठाय कायव्वो । / " [आवश्यकनिर्युक्ति-1551-1554] [ई काउस्सग्गआवस्सयं ] 24. 'सुविहिया' A.ni. / 82. यथा करतो निकृन्तति दारु आगच्छन् पुनश्च व्रजन् । एवं कृन्तन्ति सुविहिताः कायोत्सर्गेण कर्माणि ॥ 83. कायोत्सर्गे यथा सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि । एवं भिन्दन्ति मुनिवरा अष्टविधं कर्मसङ्घातम् । / 84. अन्यदिदं शरीरमन्यो जीव इत्येव कृतबुद्धिः । दुःखपरिक्लेशकरं छिन्द्धि ममत्वं शरीरात् । / 85. यावन्ति किल दुःखानि संसारे यानि मया समनुभूतानि । ततः दुर्विषहतराणि नरकेष्वनुपमानि दुःखानि । / 86. तस्मात्तु निर्ममेन मुनिना उपलब्धसूत्रसारेण । कायोत्सर्ग उग्रः कर्मक्षयार्थं कर्तव्यः । / Page #191 -------------------------------------------------------------------------- ________________ [6-छविह-आवस्सयंमि] [9-प्रत्याख्यानम्] अथ षष्ठमारभ्यते । अथ सर्वोत्तरगुणप्रत्याख्यानमाह - "पच्चक्खाणं उत्तरगुणेसु खमणाइअं अणेगविहं । तेण य इहयं पगयं तंपि अ इणमो दसविहं तु । / अणागयमैक्कतं कोडियसहि निअंटिअं चेव । सागारमणागारं परिमाणकडं निरवसेसं । / संकेयं चेव अद्धाए पच्चक्खाणं तु दसविहं । सयमेवणुपालणि दाणुवएसे जह समाही । / " [A.ni.-1563-1565] दशविधमपि [प्रत्याख्यानं] भावयति - "होही पज्जोसवणा मम य तया अंतराइअं हुज्जा । गुरुवेआवच्चेणं तवस्सिगेलन्नयाए वा । / सो दाइ तवोकम्मं पडिवज्जे तं अणागए काले । एअं पच्चक्खाणं अणागयं होइ नायव्वं । / पज्जोसवणाइ तवं जो खलु न करेइ कारणज्जाए । गुरुवेआवच्चेणं तवस्सिगेलन्नयाए वा । / सो दाइ तवोकम्मं पडिवज्जइ तं ऐच्छिए काले । एअं पच्चक्खाणं ऐकंतं होइ नायव्वं । / 1. प्रत्याख्यानमुत्तरगुणेषु क्षपणादिकमनेकविधम् । तेन चेह प्रकृतं तमपि चैतद् दशविधं तु । / 2. अनागतमतिक्रान्तं कोटिसहितं नियन्त्रितं चैव । साकारमनाकारं परिमाणकृतं निरवशेषम् । / 3. सङ्केतं चैवाद्धया प्रत्याख्यानं तु दशविधम् । स्वयमेवानुपालनीयं दानोपदेशे यथा समाधिः । / 4. भविष्यति पर्युषणा मम च तदाऽन्तरायं भवेत् । गुरुवैयावृत्त्येन तपस्विग्लानतया वा । / 5. स इदानीं तपःकर्म प्रतिपद्येत तदनागते काले । एतत्प्रत्याख्यानमनागतं भवति ज्ञातव्यम् । / 6. पर्युषणायां तपो यः खलु न करोति कारणजाते । गुरुवैयावृत्त्येन तपस्विग्लानतया वा । / 7. स इदानीं तपःकर्म प्रतिपद्यते तदतिक्रान्ते काले । एतत्प्रत्याख्यानमतिक्रान्तं भवति ज्ञातव्यम् । / Page #192 -------------------------------------------------------------------------- ________________ 6- छव्विह- आवस्सयंमि पट्ठवणओ अ दिवसो पच्चक्खाणस्स निट्ठवणओ अ । जहिअं समंति दुन्निवि तं भन्नै कोडिसहिअं तु । / मामा अव अमुगो अमुगे दिवसंमि evaio । हट्टेण गिलाणेण व कायव्वो जाव ऊसासो । / 2 10 एअं पच्चक्खाणं निअंटिअं धीरपुरिसपन्नत्तं । jaMgita'NagArA अणिस्सिअप्पा अपडिबद्धा ॥ चौदसपुव्वी जिणकप्पिएसु पढमंमि चेव संघयणे । एअं वच्छिन्नं खलु थेरावि तया करेसी अ । / 12 3 मयहरगागारेहिं अन्नत्थ व कारणंमि जायंमि । जो भत्तपरिच्चायं करेइ सागारकडमेअं । / 13 11 4 निज्जायकारणंमी मयहरगा नो करंति आगारं । कतारवित्तिदुब्भिक्खयाइ एअं निरागारं । / 14 दत्तीही व कवलेहि व घरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिच्चायं करेइ परिमाणकडमेअं । / 15 सव्वं असणं सव्वं च पाणगं सव्वखज्जभुज्जविहं । वोसिरै सव्वभावेण एअं भणिअं निरवसेसं । / 1. ' समिति' A.ni. / 2. 'दिमि' A.ni. / 3. 'महयर...' हस्त0 / 4. 'महयगा' हस्त0 / 8. प्रस्थापकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च । यत्र समन्तात् द्वावपि तद् भण्यते कोटिसहितं तु ॥ 9. मासे मासे च तपोऽमुकम् अमुके दिवसे एतावत् । हृष्टेन ग्लानेन वा कर्त्तव्यं यावदुच्छ्वासः । / 133 10. एतत्प्रत्याख्यानं नियन्त्रितं धीरपुरुषप्रज्ञप्तम् । यद् गृह्णन्त्यनगारा अनिभृतात्मानोऽप्रतिबद्धाः । / 11. चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव संहनने । [ अधुना तु] एतद् व्यवच्छिन्नं खलु स्थविरा अपि तदा कृतवन्तश्च । / 12. महत्तराकारैरन्यत्र वा कारणे जाते । यो भक्तपरित्यागं करोति सागारकृतमेतद् । / 13. निर्यातकारणे महत्तरा न कुर्वन्त्याकारान् । कान्तारवृत्ति - दुर्भिक्षतादय एतन्निराकारम् । / 14. दत्तीभिर्वा कवलैर्वा गृहइभिक्षाभिरथवा द्रव्यैः । यो भक्तपरित्यागं करोति कृतपरिमाणमेतद् । / 15. सर्वमशनं सर्वं च पानकं सर्वखाद्यभोज्यप्रकारम् । व्युत्सृजति सर्वभावेनैतद् भणितं निरवशेषम् । / Page #193 -------------------------------------------------------------------------- ________________ 134 ंंंंंंंंंंंंओरे मर् 'मन्नह जिणाण आणं' स्वाध्यायः 19 अंगुट्ठमुट्ठिगंठीघरसेउस्सासथिवुगजोइक्खे । भणिअं संकेअमेअं धीरेहिं अणंतनाणीहिं । / अद्धा पच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमड्डपोरिसीए मुहुत्तमासद्धमासेहिं । / भणियं दसविहमेअं पच्चक्खाणं गुरूवएसेणं । कयपच्चक्खाणविहिं इत्तो वुच्छं समासेणं । / आह जह जीवघाए पच्चक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुव कारवणं ति नणु दोसो । / नो कयपच्चक्खाणो आयरिआईण दिज्ज असणाई । न य विरैपालणाओ वेआवच्चं पहाणयरं । / " [आवश्यकनियुक्ति-1566-1582] गुरुः [आह] - "नो तिविहं तिविहेणं पच्चक्खइ अन्नदाणकारवणं । सुद्धस्स तओ मुणिणो न होइ तब्भंगहेउत्ति । / " [आवश्यकनियुक्ति-1583] किञ्च - "sayameva'NupAlaNIaM दाणुवएसा य नेह पडिसिद्धो । ता दिज्ज उवइसिज्ज व जहा समाहीइ अन्नेसिं । / [आवश्यकनियुक्ति-1584] 16. अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्वासस्तिबुकज्योतिष्कान् । भणितं सङ्केतमेतद् धीरैः अनन्तज्ञानिभिः । / 17. अद्धा प्रत्याख्यानं यत् तत् कालप्रमाणच्छेदेन । पुरिमार्द्धपौरुषीभ्यां मुहूर्त्तमासार्द्धमासैः । / 18. भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन । कृतप्रत्याख्यानविधिमतो वक्ष्ये समासेन । / 19. आह यथा जीवघाते प्रत्याख्याते न कारयत्यन्यम् । भङ्गभयादशनदाने ध्रुवं कारापणमिति ननु दोषः । / 20. न कृतप्रत्याख्यान आचार्यादिभ्यो दध्यादशनादि । न च विरतिपालनाद् वैयावृत्त्यं प्रधानतरम् । / 21. न त्रिविधं त्रिविधेन प्रत्याख्यात्यन्यदानकारापणम् । शुद्धस्य ततो मुनेः न भवति तद्भङ्गहेतुः इति । / 22. स्वयमेवानुपालनीयं दानोपदेशौ च नेह प्रतिषिद्धौ । तस्माद् दध्यादुपदिशेद्वा यथा समाधिना अन्येभ्यो । / Page #194 -------------------------------------------------------------------------- ________________ 6-छब्बिह-आवस्सयंमि म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् wamm135 23 24 26 कयपच्चक्खाणोऽवि अ आयरिअगिलाणबालवुड्डाणं । दिज्जासणाइ संते लाभे कयवीरिआयारो । / " [आवश्यकनियुक्ति-1585] "संविग्गान्नसंभोइयाण दंसिज्ज सड्ढगकुलाइं । अंतरंतो वा संभोइआण देज्जा जहसमाही । / " [आवश्यकभाष्य-244] अथ प्रत्याख्यानशुद्धिमाह - "सोही पच्चक्खाणस्स छविह समणसमयकेऊहिं । पन्नत्ता तित्थयरेहिं तमह वुच्छं समासेणं । / " [आवश्यकभाष्य-245] "सा पुण सद्दहणा जाणणा य विणय-अणुभासणा चेव । अणुपालणा विसोही भावविसोही भवे छट्ठा । / " [आवश्यकनियुक्ति - 1586] "पच्चक्खाणं सव्वन्नुदेसिअं जं जहिं जया काले । तं जो सद्दहै नरो तं जाणसु सद्दहणसुद्धं । / पच्चक्खाणं जाणइ कप्पे जं जंमि होइ कायद् । मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं । / कीकम्मस्स विसुद्धिं पौंजई जो अहीणमैरित्तं । मणवयणकायगुत्तो तं जाणसु विणयओ सुद्धं । / 28 5. 'देसेज्ज' A.ni. / 6. 'सव्वन्नभासिअं' हस्त । 7. 'विसोही' A.ni. / 23. कृतप्रत्याख्यानोऽपि चाचार्यग्लानबालवृद्धानाम् । दद्यादशनादि सति लाभे कृतवीर्याचारः । / 24. संविग्नान्यसाम्भोगिकेभ्यो दर्शयेत् श्राद्धककुलानि । अशक्नुवन् वा सांभोगिकेभ्यो दातव्यो यथासमाधिः । / 25. शुद्धिः प्रत्याख्यानस्य षड्विधा श्रमणसमयकेतुभिः । प्रज्ञप्ता तीर्थंकरैस्तामहं वक्ष्ये समासेन । / 26. सा पुनः श्रद्धानं ज्ञानं च विनयानुभाषणे चैव । अनुपालना विशुद्धिः भावशुद्धिः भवति षष्ठी । / 27. प्रत्याख्यानं सर्वज्ञभाषितं यद् यत्र यदा काले । तद् यः श्रद्धत्ते नरो तज्जानीहि श्रद्धानशुद्धम् । / 28. प्रत्याख्यानं जानाति कल्पे यत् यस्मिन् भवति कर्तव्यम् । मूलगुणे उत्तरगुणे तज्जानीहि ज्ञानशुद्धम् । / 29. कृतिकर्मणो विशुद्धिं प्रयुङ्कते योऽन्यूनातिरिक्ताम् । मनोवचनकायगुप्तस्तज्जानीहि विनयतः शुद्धम् । / Page #195 -------------------------------------------------------------------------- ________________ ~~~~~~~~ 'मन्नह जिणाण आणं' स्वाध्यायः . 25 30 अणुभासइ गुरुवयणं अक्खरपयवंजण्णेहिं परिसुद्धं । कयपंजलि अभिमुहो तं जाणणुभासणासुद्धं । / कतारे दुब्भिक्खे आयके वा महई समुप्पन्ने । जं पालिअं न भग्गं तं जाणसु पालणासुद्धं । / रागेण व दोसेण व परिणामेण व न दूसिअं जं तु । तं खलु पच्चक्खाणं भावविसुद्ध मुणेअव्वं । / एएहिं छहिं ठाणेहिं पच्चक्खाणं न दूसिअं जं तु । तं सुद्धं णायव्वं तप्पडिवक्खे असुद्धं तु । / " [आवश्यकभाष्य-246-252] अशुद्धिमाह - "थंभाकोहा अणाभोगा अणापुच्छा असंतई । परिणामओ असुद्धो अवाओ जम्हा विउ पमाणं । / " [आवश्यकभाष्य-253] "अन्नत्थ निवडिए वंजणमि जो खलु मणोगओ भावो । तं खलु पच्चक्खाणं न पमाणं वंजणच्छलणा । / फासिअं पालिअं चेव, सोहिअं तीरिअं तहा । किट्टिअमाराहिअंचेव, एरिसयंमी पयइयव्वं ॥"[aavshyk नियुक्ति-1592, 93] 35 8. 'पंजलिउडो' A.ni. / 9. एरिसंमी पइयव्वं' हस्त । 30. अनुभाषते गुरुवचनमक्षरपदव्यञ्जनैः परिशुद्धम् । कृतप्राञ्जलिरभिमुखस्तज्जानीहि अनुभाषणाशुद्धम् । / 31. कान्तारे दुर्भिक्षे आतङ्के वा महति समुत्पन्ने । यत् पालितं न भग्नं तज्जानीहि पालनाशुद्धम् । / 32. रागेण वा द्वेषेण वा परिणामेन वा न दूषितं यत्तु । तत् खलु प्रत्याख्यानं भावविशुद्धं ज्ञातव्यम् । / 33. एभिः षड्भिः स्थानैः प्रत्याख्यानं न दूषितं यत्तु । तत् शुद्धं ज्ञातव्यं तत्प्रतिपक्षेऽशुद्धं तु । / 34. स्तम्भात् क्रोधात् अनाभोगात् अनापृच्छातोऽसन्ततेः । परिणामात् अशुद्धोऽपायो यस्माद् विद्व्त्प्र्मान्न्म्॥ 35. अन्यत्र निपतिते व्यञ्जने यः खलु मनोगतो भावः । तत् खलु प्रत्याख्यानं न प्रमाणं व्यञ्जनच्छलना । / 36. स्पृष्टं पालितं चैव शोधितं तीरितं तथा । कीर्तितमाराधितं चैव एतादृशि प्रयतितव्यम् । / Page #196 -------------------------------------------------------------------------- ________________ 6- छव्विह- आवस्सयंमि 37 " उचिए काले विहिणा, जं पत्तं फासिअं तयं भणिअं । तहा पालिअं च असैं, सम्मं उवओगपडिअरिअं । / 38 12 गुरुदत्तसेसभोअणसेवणयाए अ सोहिअं जाण । पुन्नेऽवि थेवकालावत्थाणा तीरिअं होइ । / 39 भोअणकाले अमुगं, पच्चक्खायंति सरै किट्टिअयं । आराहिअं पयारेहिं सम्ममेएहिं निट्टविअं । / " अथ प्रत्याख्यानगुणानाह "पच्चक्खाणंमि कए आसवदाराई हुंति पिहिआई । आसववुच्छेएणं य तण्हावुच्छेअणं होई । / तण्हावोच्छेएण य औलोवसमो भवे मणुस्साणं । औलोवसमेण पुणो पच्चक्खाणं हवै सुद्धं । / 43 137 [पञ्चवस्तु-548-550% तत्तो चरित्तधम्मो कम्मविवेगो तओ अ अपुव्वं तु । तत्तो केवलनाणं ततो अ मुक्खो सयासुक्खो । / " [A. नि. 1594 - 1596] यत आकारसमन्वितं गृह्यते पाल्यते च [ अतः ] ते आकारानाह "नमुक्कारपोरिसीए पुरिमड्ढेगासणेगठाणे अ । आयंबिल अभट्ठे चरिमे य अभिग्गले विगई । / - 10. 'पत्तं जं' पञ्चवस्तुके । 11. 'पञ्चवस्तुक ग्रन्थस्य' 547 गाथायां 'जएज्ज एआरिसम्मि a' चतुर्थपाद शोऽस्ति । 12. 'गुरुदाण...' पञ्चवस्तुके । 13. 'भुंजि' A.ni. / 37. उचिते काले विधिना यत् प्राप्तं स्पृष्टं तद् भणितम् । तथा पालितं चासकृत्सम्यगुपयोगप्रतिजागरितम् । / 38. गुरुदत्तशेष भोजनसेवनया च शोभितं जानीहि । पूर्णेऽपि स्तोककालावस्थानाद् तीरितं भवति । / 39. भोजनकालेऽमुकं प्रत्याख्यातमिति स्मरति कीर्त्तितमेतत् । आराधितं प्रकारैः सम्यगेभिः निष्ठापितम् । / 40. प्रत्याख्याने कृतेऽऽश्रवद्वाराणि भवन्ति पिहितानि । आश्रवव्यवच्छेदेन च तृष्णाव्यवच्छेदनं भवति । / 41. तृष्णाव्यवच्छेदेन चातुलोपशमो भवति मनुष्याणाम् । अतुलोपशमेन पुनः प्रत्याख्यानं भवति शुद्धम् । / 42. ततश्चारित्रधर्मः कर्मविवेकस्ततश्चापूर्वं तु । ततः केवलज्ञानं ततश्च मोक्षः सदासौख्यः । / 43. नमस्कारपौरुष्यां पुरिमार्द्धकाशनैकस्थाने च । आचाम्लाऽभक्तार्थे चरिमे चाभिग्रहे विकृतौ । / Page #197 -------------------------------------------------------------------------- ________________ 138 म्म्म्म्म्म्म्म्म्म्म् warrammarAmmmmmmmmmmmmmmmmmm 'मन्नह जिणाण आण' स्वाध्यायः 44 48 49 दो छच्च सत्त अट्ठ य सत्तटु य पंच छच्च पाणंमि । चौ पंच अट्ठ नव य पत्तेअं पिंडए नवए । / दोच्व नमक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्डे एगासणगंमि अटेव । / सत्तेगट्ठाणस्स उ अद्वेवायंबिलस्स आगारा । पंचे अभत्तगुस्स उ छप्पाणे चरिमि चत्तारि । / पंच चौरो अभिग्गहि निव्वीए अट्ट नव व आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि । / " [आवश्यकनियुक्ति-1597-1601] अथ कारयितृ-कोर्भङ्गानाह - "पच्चक्खाएण कया पच्चक्खावितएवि सूआ उ । उभयमवि जाणगेअर चउभंगे गोणिदिलुतो । / मूलगुण-उत्तरगुणे सब्वे देसे य तहय सुद्धीए । पच्चक्खाणविहिन्नू पच्चक्खाया गुरू होइ । / कीकम्माइविहिन्नू उवओगपरो अ असढभावो अ । संविग्गथिरपइन्नो पच्चक्खाविंतओ भणिओ । / इत्थं पुण चउभंगो जाणगइअरंमि गोणिनाएणं । सुद्धासुद्धा पढमंतिमा उसेसेसु अविभासा । / " [आवश्यकनियुक्ति-1613-1617] 14. ...आयंबिलंमि' A.ni. / 15. 'पंच' हस्त0 / 16. अभत्तट्टे' A.ni. / 44. द्वौ षट् च सप्त अष्टौ च सप्ताष्टौ पञ्च षट् च पाने । चतुः पञ्च अष्टौ नव च प्रत्येकं पिण्डको नवकः । / 45. द्वावेव नमस्कारेऽऽकारौ षट् च पौरुष्यां तु । सप्तैव च पुरिमाद्धे एकासनेऽष्टावेव । / 46. सप्तकस्थानस्य त्वष्टैवाचाम्लस्याकाराः । पञ्चैवाभक्तार्थस्य तु षट् पाने चरिमे चत्वारः । / 47. पञ्च चत्वारोऽभिग्रहे निर्विकृतौ अष्टौ नव वाऽऽकाराः । अप्रावरणे पञ्च तु भवन्ति शेषेषु चत्वारः । / 48. प्रत्याख्यात्रा कृता प्रत्याख्यापयितर्यपि सूचा तु । उभयमपि ज्ञातरेतरे चतुर्भङ्गो गोणिदृष्टान्तः । / 49. मूलगुणोत्तरगुणे सर्वे देशे च तथा च शुद्धौ । प्रत्याख्यानविधिज्ञः प्रत्याख्याता गुरुः भवति । / 50. कृतिकर्मादिविधिज्ञ उपयोगपरश्चाशठभावश्च । संविग्नस्थिरप्रतिज्ञः प्रत्याख्यापयिता भणितः । / 51. इत्थं पुनश्चतुर्भङ्गः ज्ञातकेतरयोः गोणिज्ञातेन । शुद्धाशुद्धौः प्रथमान्तिमौ तु शेषेषु च विकल्पाः । / 50 Page #198 -------------------------------------------------------------------------- ________________ 6- छव्विह- आवस्सयंमि अथ परीषदमाह - 52 "सौं उवट्टियाए विणीअ[A?]वक्खित्ततदुवउत्ताए । एवंविहपरिसाए पच्चक्खाणं कहे अव्वं । / यथा अथ प्रत्याख्यानफलमाह 53 44 आणागिज्झो अत्थो आणाए चेव सो कहेअव्वो । दिट्ठतिअ दिट्टंता कहणविही विराहणा इहरा । / " [ आवश्यकनिर्युक्ति-1618, 1619] - 54 'पंच्चक्खाणस्स फलं इहपरलोए अ होइ दुविहं तु । इहलोइ धम्मिलाई दामन्नगमाई परलोए । / - 139 / / इहलोकफले धम्मिलकथा । / कुशाग्रपत्तने त्वासीज्जितशत्रुर्नराधिपः । धारिणी तस्य राज्ञी च गुणरत्नौघधारिणी । / 1 / / सुरेन्द्रदत्तः सार्थेशस्तत्र श्रीद इव श्रिया । आसीत्तस्य सुभद्रेति प्रेयसी श्रेयसीतमा । / 2 / / अन्यदाऽऽपन्नसत्त्वाया दानधर्मादिदोहदाः । जातास्तस्याः प्रियेणाशु निःशेषा अपि पूरिताः । / 3 / सूनुः शुभेऽह्नि संजातस्ततः पित्रा प्रमोदतः । पुत्रजन्मोत्सवश्चक्रे जगदानन्ददायकः । / 4 / / तस्य धम्मिल इत्याख्या विदधे दोहदानुगा । लाल्यमानोऽनिशं पञ्चधात्रीभिर्वर्धते स्म सः । / 5 / / द्विसप्ततिकलाविज्ञः स व्यवाहि यशोमतीम् । तत्रैवेभ्यधनवसुधनदत्तातनूद्भवाम् । / 6 / / भोगक्षमोऽप्यतद्रागी हस्तान्नोज्झति पुस्तिकाम् । भोगत्यागविलासाद्यैः फलं गृह्णाति न श्रियः । / 7 / / मात्रोचे तत्पिता पुत्रः सुहृद्गोष्ठ्यां नियोज्यते । पितोचेऽम्भः स्वयं नीचैर्यात्येव निरुपक्रमम् । / 8 / / परं क्षिप्तः सुहृद्गोष्ठ्यां स्नेहान्मात्रा सुतस्ततः । वसन्ततिलकावेश्यावेश्म तत्सङ्गतो गतः । / 9 / / 18 17. ' तथा ' हस्त0 / 18. 'परिक्षिप्तः ' मुद्रितधम्मिलचरित्रे । 52. श्रोतुमुपस्थितायां विनित [ता] - व्याक्षिप्त- तदुपयुक्तायाम् । एवंविधपर्षदि प्रत्याख्यानं कथयितव्यम् । / 53. आज्ञाग्राह्योऽर्थ आज्ञयैव स कथयितव्यः । दान्तिको दृष्टान्तात् कथनविधिः विराधना इतरथा । / 54. प्रत्याख्यानस्य फलमिह - परलोके च भवति द्विविधं तु । इहलोके धम्मिलादयो दामन्नकादयः परलोके । / Page #199 -------------------------------------------------------------------------- ________________ 140 र्र्र्र्र्र्र्रोम् www.mar 'मन्नह जिणाण आणं' स्वाध्यायः बहुकालं तदासक्तस्तत्रास्थाद्भोगलालसः । प्रत्यहं तद्गृहे प्रैषीद्दीनाराष्टशतं प्रसूः । / 10 / / एवं पूर्वार्जिते द्रव्ये प्रयात्यम्बा रुरोद सा । किं रोदिषीति भर्ताऽऽह द्रव्यं यातीति साऽवदत् । / 11 / / प्रियेणोचे मयाऽवारि तथाप्येवं कृतं त्वया । तन्मा रोदीस्ततः पुत्रवियोगात्पितरौ मृतौ । / 12 / / यशोमत्यपि नि:स्वत्वे प्रेषीत्स्वाभरणान्यपि । अक्कापि नि:स्वतां ज्ञात्वा पश्चात्तान्यार्पयत्ततः । / 13 / / सापि विक्रीय गेहाद्यं गच्छति स्म पितुर्गृहम् । ऊचे वसन्तसेनाऽपि कुट्टिनी स्वां सुतामिति॥14॥ मुञ्चैनं निर्धनं सापि तद्रक्ता तं न मुञ्चति । इक्षुकूर्चादिदृष्टान्तान्नाक्कोक्तानप्यजीगणत् । / 15 / / कृत्वाक्का प्रोत्सवं शाठ्यादानयत् प्रमदाकुलम् । आपानकं व्यधादक्का तत्राचेतनयोर्द्वयोः । / 16 / / धम्मिलं निजदासीभिरोज्झयनगराद्वहिः । प्रातस्त्यैः पवनैर्बुद्धो वीक्ष्यात्मानं भुवि स्थितम् । / 17 / / चिन्तयामास चित्ते स्ववेश्याविलसितं तदा । आसां स्वार्थाश्रयिप्रेम तत्त्वतो न यदुच्यते । / 18 / / सर्पाणां क्षितिपानांच व्याघ्राणां पावकस्यच |प्न्न्य्स्त्रीन्नाम्पि प्रायोन हि कोऽपि प्रियो भ्वेत्॥19॥ पृष्ट्वा पृष्ट्वा ततः स्वौको गतः प्रातिवेश्मिकैः । द्रव्यक्षयो मृतिः पित्रोः पत्नी पितृगृहं गता । / 20 / / तञ्चाकर्ण्य क्षणाद्वज्राहतवन्मूर्छितोऽपतत् । विमूर्छश्चोत्थितो दध्यौ किमतो जीवितेन मे । / 21 / / निर्गत्य नगरान्मृत्यै जीर्णोद्यानं गतस्ततः । तत्रासिना छिन्दितं स्वं देवता तमकुण्ठयत् । / 22 / / चितां प्रज्वाल्य चाविक्षदेवता तामशीतयत् । भक्षितं कालकूटं च ग्रस्तं तज्जठराग्निना । / 23 / / मुक्तवान् स्वं तरोरग्राद्धूल्यांतूल्यामिवापतत् । तदा तं दिवि कोऽप्याह मा मैवं साहसं कृथाः । / 24 / / ततः स चिन्तयन्नस्ति कर्त्तव्यं किं मयाऽधुना । इतो वसन्ततिलका बुद्धाऽनालोक्य धम्मिलम् । / 25 / / पप्रच्छाक्कां धम्मिलः क्व ? साऽऽह तं वेत्ति कोऽधनम् । साऽथ दध्यौ व्य्धादेत्द्र्थ्मेव्म्धूत्स्व्म्॥26॥ ततो वेणी बबन्धासौ सर्वं शृङ्गारमत्यजत् । प्रत्यज्ञासीछेति नरं नेहाऽन्यं धम्मिलं विना । / 27 / / धम्मिलोऽपि ततो जीर्णोद्यानात् स्निग्धवनं गतः । अशोकद्रोरधः साधुं ध्र्म्साक्स्सात्मैक्स्स्त्॥28। साधुस्तमाह किमहो ईदृक्साहसकार्यसि । प्रणम्य सोऽभ्यधात्साधुं प्रभोऽहं दुःखभागिति । / 29 / / 19. श्लोक 16-17-18 स्थाने मुद्रितधम्मिलचरित्रेऽयं पाठः 'आपानकं व्यधादक्का तत्राचेतनयोर्द्वयोः । धम्मिलं निजदासीभिरोज्झयन्नगराद्वहिः । / 16 / / 'प्रातस्त्यैः पवनैर्बुद्धो वीक्ष्यात्मानं भुवि स्थितम् । चिन्तयामास चित्ते स्ववेश्याविलसितं यतः । / 17 / / 20. ...दाह्वयत्' मुद्रितधम्मिलचरित्रे । 21 विधात्पश्चाद्' हस्त0 / 22. 'नरं' मुद्रितधम्मिलचरित्रे । 23. गतस्य' मुद्रितचरित्रे । 24. पत्न्या पितृगृहे गतिः' मुद्रितचरित्रे । 25. मेवामुमुद्यमम्' मुद्रितचरित्रे । 26. धर्ममाख्यान्त' मुद्रितचरित्रे । Page #200 -------------------------------------------------------------------------- ________________ 6-छब्बिह-आवस्सयंमि . म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 141 यत्यूचे तव किं दुःखं ? सोऽभ्यधात्साधुपुङ्गवम् । किं केनापि परित्राणं मदुःखस्य भविष्यति ? / / 30 / / इह दुःखं न यः प्राप्तो न यो दुःखहृतौ क्षमः । दुःखिते दुःखितो यो न दुःखं किं तस्य कथ्यते । / 31 / / यत्याह दुःखमाप्तोऽहमहं दुःखहतौ क्षमः । अहं च दुःखिते दुःखी तद्दुःखं कथ्यतां मम । / 32 / / धम्मिलोऽथ निजं दुःखं सर्वमावेदयन्मुनेः । ऊचे च मत्तोऽप्यधिकं किं ते दुःखमभूत्प्रभो ! / / 33 / / अथास्यागडदत्तार्षिराख्यत्सर्वां निजां कथाम् । सक्तस्त्वमप्यतः स्त्रीषु मा भूच्चेद्दुःखभीरुकः । / 34 / / गङ्गाया वालुकामब्धेर्जलं हिमवतो मितिम् । जानन्ति बुद्धिमन्तोऽत्र न स्त्रीणां हृदयं पुनः । / 35 / / धम्मिलोऽवग्न निःशेषा भवन्त्येवंविधाः स्त्रियः । तत्रिवृत्तिन मेऽद्यापि ततोऽर्थाप्तिविधिं वद । / 36 / / मन्त्राणां देवतानां चाराधनात्तपसाऽपि च । मुनिः प्रोवाच भो भद्र ! प्राप्यते धनमद्भुतम् । / 37 / / गृहीतद्रव्यलिङ्गोऽथ धम्मिलो धनकांक्षया । आचामाम्लतपश्चक्रे षण्मासान् वचसा मुनेः । / 38 / / ततः साधुं तमानम्य द्रव्यलिङ्गं विमुच्य सः । भ्रमनेकं गतो भूतगृहं रात्रौ प्रसुप्तवान् । / 39 / / तत्र तद्देवतोवाच विश्वस्तस्तिष्ठ धम्मिल ! / द्वात्रिंशतं खेचरेशभूपकन्यास्त्वमाप्स्यसि । / 40 / / स तच्छ्रुत्वा प्रबुद्धः सन् गतशोकस्ततोऽभवत् । दध्यौ तपःप्रभावं चाधिकं चिन्ताम्न्नेर्पि॥41॥ तदैव पुरतस्तत्रापश्यत् द्वार्यागतं रथम् । तत उत्तीर्य चैका स्त्री बभाषेऽत्रास्ति धम्मिलः । / 42 / / स ऊचे धम्मिलोऽस्म्येष तयाऽवाद्येहि निःसर । रथमारोह सोऽप्याशु रथमारूढवान्मुदा । / 43 / / ददर्शान्तर्वरांकन्यां स्त्रीगिराऽप्रेरयद्रथम् । चम्पावनि य(ग)ता रात्रिविभाताऽस्थाज्जलान्तिके । / 44 / / पाययन्नीरमर्वन्तौ कन्ययाऽदर्शि धम्मिलः । तं दृष्ट्वा सा विरक्ताऽभूद्यत्रेच्छाऽजनि नैष सः । / 45 / / क्षुधाक्षामशरीरोऽयं प्रकटस्नायुजालकः । लुप्तालुप्तकचोऽशौचात् श्यामलो मलिनांशुकः । / 46 / / ऊचे तां च त्वयाऽऽनीतः कोऽयं मर्त्यः पिशाचवत् । न द्रष्टुमपि शक्योऽसौ परिभोगोऽस्य किं पुनः । / 47 / / निवर्तिष्ये ततः स्माह धात्री मा स्म निवर्तथाः । पराभवपदं पुत्रि ! मात्रादीनां भविष्यसि । / 48 / / देशान्तरगता तु त्वं कुर्याः सर्वं यथेप्सितम् । तच्छृण्वन्नपि मौनेनाखेटयद्धम्मिलो हयौ । / 49 / / ग्रामे क्वाप्याश्रयायान्तः सोऽगान्मुक्त्वा रथं बहिः । सोऽन्तःशल्यं हयं ग्रामस्वामिनः प्रेक्ष्य धम्मिलः । / 50 / / शुष्कमृल्लेपतो ज्ञात्वाऽऽकृष्य शल्यं हविर्भूतम् । सीवित्वा व्रणमौषध्या रोहिन्न्याऽऽरोह्य्त्क्स्स्न्नात्॥51॥ ग्रामेशो मुदितस्तस्य भव्यमाश्रयमार्पयत् । अश्वयोर्यवचारीश्च चक्रे चातीव गौरवम् । / 52 / / 27. 'अश्वानां यवसाव्यं च' हस्त0 / Page #201 -------------------------------------------------------------------------- ________________ 142 म्म्म्म्म्म्म् र्र्र्र्र्र्र्र्र्र् 'मन्नह जिणाण आणं' स्वाध्यायः कन्याऽभीष्टजनालाभात् पश्चात्तापेन जागरात् । अस्वपीद्धम्मिलेनोक्ता वृहती के युवामिति । / 53 / / साऽथोचे मागधपुरेऽस्त्यमित्रदमनो नृपः । तत्पुत्री विमला प्राप्तयौवना द्वेष्टि पुरुषान् । / 54 / / दुर्वाच्यानि वचांस्याह ततो राज्ञा पुरावहिः । सौधे साऽस्थापि दास्यास्या धात्र्यहं क्म्लाभिधा॥55 / / अन्यदा तत्र वास्तव्यसमुद्रदत्तनन्दनः । अदर्शि धम्मिलो नाम तया राजपथे व्रजन् । / 56 / / सा तस्मिन्ननुरक्ताऽभूत्सख्याऽथ तमवीवदत् । मत्स्वामिनीमुद्वहेति सोऽभ्यधाद्वणिगस्म्यहम् । / 57 / / नोद्वहे नृपतेः पुत्री साऽऽहइकान्ते विवाह्यताम् । गम्यं देशान्तरे द्वाभ्यां नो चेदेषा मरिष्यति । / 58 / / ततस्तद्दयया तेनोद्याने भूतगृहान्तरे । तत्रोभयोः सङ्गमोऽस्तु सङ्केत इति निर्ममे । / 59 / / कथञ्चिन्न स तत्रागाधुवा सौभाग्यभाग्यभूः । तत्समानाभिधानोऽस्या दैवयोगात्त्वमागतः । / 60 / / आवामपि रथारूढे तत्रायाते मयोदितम् । धम्मिलोऽस्त्यत्र संप्राप्तस्त्वयोक्तं धम्मिलोऽस्म्यहम् । / 61 / / चेलिवाऽद्य त्वया सार्द्धं प्रातस्त्वां वीक्ष्य साऽशुचत् । / तदेतां त्वं वशे कुर्याः सोऽवक् बोध्या त्वयाऽप्यसौ । / 62 / / व्यभाद्वार्तयतोरेवं पृष्ट्वा ग्रामाधिपं ततः । चलिताश्चाटवीमापुर्दुस्तरां भववाद्धिवत् । / 63 / / मार्गे वन्येभशार्दूलफणीन्द्रवनसैरिभाः । त्रासिताः सिंहनादाद्यैर्भीते चाश्वासिते स्त्रियौ । / 64 / / अर्जुनश्चौरसेनानी तो यमपुरीं युधा । पन्थानं सुवहं कृत्वा रथारूढश्चचाल सः । / 65 / / विस्मिता कमलाऽशंसद्विमला तु न किञ्चन । श्रुत्वाऽथायत्परानीकध्वनिं ते चकिते पुनः । / 66 / / अथोचे धम्मिलो धैर्यान्मयि जीवति वां न भीः । तावदेकः पुमानेत्य धम्मिलं स्माह भी नर ! / / 67 / / निहतोऽर्जुनकश्चौरसेनानीरिति सादरः । अजितसेनः पल्लीशो हष्टस्त्वां द्रष्टुमेत्यसौ । / 68 / / तावदागत एवासाववारोहत्तुरङ्गमात् । धम्मिलोऽपि रथोत्तीर्णः समाश्लिष्टौ मिथोऽथ तौ । / 69 / / पल्लीशः स्माह ते वत्स ! साहसं गुरु सोऽवदत् । देवतानां गुरूणां च प्रसादात्सर्वमप्यदः । / 70 / / ततः स्नेहेन पल्लीशस्तं पल्लीमनयत्तदा । तत्र सक्रियमाणोऽस्थाद्धम्मिलोऽहानि कत्यपि । / 71 / / कमला विमलाग्रे च तं प्रशंसति धम्मिलम् । साऽवोचद्रमकोऽयं न श्लाघनीयो ममाग्रतः । / 72 / / पल्लीपतिमथापृच्छ्य ययौ चम्पां सुखेन सः । आवासार्थं प्रतस्थेऽथ मध्ये मुक्त्वा रथं बहिः । / 73 / / 28. ...धानस्तु' हस्त0 / 29. भोस्त्वया' हस्त0 / Page #202 -------------------------------------------------------------------------- ________________ 6-छविह-आवस्सयंमि म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 143 33 कमलोचे पुरे धूर्त रक्षेस्त्वं भद्र ! वंच्यसे । सोऽवदद् दशभिर्दूत्तैर्नाह लभ्ये किमुच्यते । / 74 / / कमलाथ हसित्वोचे विजयेनैहि सत्वरम् । चम्पोपान्ते च चन्द्राख्या नद्यास्ते तत्र धम्मिलः । / 75 / / मुखशौचादिकं कृत्वा क्षणमास्तेऽथ धम्मिलः । क्रीडया नलिनीपत्रे पत्रच्छेद्यं विधाय सः । / 76 / / नद्यां प्रावाहयच्छुष्कतरुत्वग्वेष्टितं तदा । चन्द्रानदीतो गङ्गायाः प्रवाहे पतति स्म तत् । / 77 / / पत्रच्छेद्यानि चित्राणि कुर्वाणो यावदस्ति सः । नदीतीरेण पुंयुग्मं तावदागच्छदक्षत । / 78 / / तेनागत्येदमप्रच्छि पत्रच्छेद्यं चकार कः ? / स उवाच मया चक्रे ततस्तेनेदमौच्यत । / 79 / / इहास्ति कपिलो राजा तत्पुत्रो रविशेखरः । गङ्गायामस्ति खेलन् स युवराट् सुहृदन्वितः । / 8 / / ददर्श तव तत्पत्रविज्ञानं स्वर्नदीगतम् । तेनावां प्रेषितौ हर्षात्तं वैज्ञानिकमीक्षितुम् । / 81 / / दृष्टस्त्वमेहि तत्तत्र सोऽगात्तं प्रणनाम च । कुमारेणापि सोत्कण्ठं स संभाष्योपवेशितः । / 82 / / ततः पृष्टः कुतो यूयं सोऽवक्कुशाग्रपत्तनात् । क्व मानुषाणि तिष्ठन्ति ? धम्मिलोऽवक् स्रित्त्त्ते॥83॥ ततः सधम्मिलो हस्तिस्कन्धारूढो नृपाङ्गजः । आनेतुं मानुषाण्यागात्तत्समीपे प्रमोदभाग् । / 84 / / कमलाविमले तस्मादानीय सौधमार्पयत् । श्रीदवेश्मेव तत्कारयित्वागाद्राजसूर्गृहम् । / 85 / / धात्री तमाह ह्यो वीक्ष्यायान्तं त्वां विमलावदत् । क एत्येष मयोचेऽथ सोऽयं राजेव धम्मिलः । / 86 / / ततः साह पुरस्तान्मे वार्तामप्यस्य मा कृथाः । एतावदपि ते दृष्ट्वैश्वर्यं त्वयि न रज्यते । / 87 / / दिनैः कियद्भिः स्नानाद्यैः कायसंस्करणादभूत् । धम्मिलोऽपि स्वरूपेण विनिर्जितमनोभवः । / 88 / / एकदा राजपुत्रस्तु विमलाऽस्य प्रिया न वा । ज्ञातुमित्यादिशत्सर्वान् सुहृदो धम्मिलं तथा । / 89 / / आगन्तव्यं मया सार्धमुद्याने सप्रियैः प्रगे । कर्तुमुद्यानिकां सर्वैः सर्वा सपरिच्छदैः । / 10 / / धम्मिलोऽथाह कमलां विमला प्रातरेष्यति ? / कमलाऽप्याह तां भद्रे ! धम्मिलोक्तं विधीय्ताम्॥11॥ किंच वत्से ! किमेतं त्वं पतिं नैवानुमन्यसे । दानधर्मसमिद्वीरो वीरोऽयं प्राप्यते कया । / 12 / / यत्र त्वं पुंसि रक्ताऽऽसीः सोऽपि नेयद्गुणः स्फुटम् । रूपयौवनभूत्याद्यैरितो नान्यो नरो भुवि । / 13 / / 30. श्लोक 74, 75 मुद्रितधम्मिलचरित्रे नास्ति । 31. चम्पोपान्ते च चन्द्राख्यनद्यां कृत्वाङ्गधावनम् । ' मुद्रितधम्मिलचरित्रे । 32. 'व्यधात्ततः' मुद्रितधम्मिलचरित्रे । 33. 84-87 चतुश्र्लोकस्थानेऽयं पाठो मुद्रितधम्मिलचरित्रे - 'ततः सधम्मिलो हस्तिस्कन्धारूढो नृपाङ्गजः । कमलाविमले तस्मादानीय सौधर्मार्पयत् । / ' Page #203 -------------------------------------------------------------------------- ________________ 'मन्नह जिणाण आणं' स्वाध्यायः .34 अयं पुनर्गुणमयः पटवद्धम्मिलो ध्रुवम् । इतो नैवाधिकं किञ्चिन्मन्येऽहं पुरुषं भुवि । / 94 / / आत्मच्छन्दाः पुमांसोऽपि विनश्यन्ति बुधा अपि । किमुच्यते ? पुनः स्त्रीणामज्ञानध्वस्तचक्षुषाम् । / 95 / / एवं तयोक्ता विमला प्रपेदे धम्मिलं वरम् । हृष्टस्तां सोऽपि gAndharvavivAhenoDhavA~stataH / / 96 / / कमलाविमलायुक्तो द्वितीयेऽहनि धम्मिलः । कुमारेण सहोद्यानं ययौ श्रीदस्य लीलया । / 97 / / स्वेच्छया क्रीडितं तत्र सुहृद्वृन्दारकैः समम् । धम्मिलं विमलायुक्तं ललन्तं वीक्ष्य राजसूः । / 98 / / प्रीतस्तत्राथ सङ्गीतमतिस्फीतमचीकरत् । भुक्त्वा पीत्वा च रन्त्वा च लतावेश्मसु कौतुकान् । / 99 / / ततः सर्वेऽपि सोत्साहाः परिपूर्णमनोरथाः । कृतार्थानर्थिनः कृत्वा गृहं निजं निजं ययुः । / 100 / / ततो विमलया सार्धं धम्मिलो विलसन् भृशम् । प्रमोदं परमं प्राप्तो नास्तं जानाति नोद्गतम् । / 101 / / अन्यदा प्रेमकलहे विमलामाह धम्मिलः । वसन्ततिलके ! देवीभूयते नातिरोषणैः । / 102 / / ततः प्रकुपिता पादतलेनाहत्य तं जगौ । वसन्ततिलकायास्त्वं वल्लभाया व्रजान्तिके । / 103 / / स्मित्वाऽथ निर्गतो गेहाद्गच्छन् राजाध्वसन्निधौ । दृष्ट्वा नागगृहं दीप्तदीपमुद्धूतसौरभम् । / 104 / / प्रविश्य देवतां तत्र प्रणिपत्योपविष्टवान् । तदागात्तत्र पूजाङ्गव्यग्रहस्ता सखीयुता । / 105 / / उद्भिन्नयौवना कन्याऽर्चित्वा नागेन्द्रमानमत् । सुप्रसन्नोऽथ तामूचे स्वाभीष्टं वरमाप्नुयाः । / 106 / / धम्मिलं सोत्थिताऽपश्यद्धम्मिलोऽपि ददर्श ताम् । 36 सतयोक्तः कुतो यूयं ? सोऽवक् कुशाग्रपत्तनात् । / 107 / / तद्गुणै रञ्जिता सास्थाद्विस्मयस्मेरलोचना । सा तु रागमनाः सोऽपि भवती केति पृष्टवान् । / 108 / / सोचेऽस्यां पुरिसार्थेशो नाम्ना नागवसुर्धनी । नागसेना च तद्भार्या नागदत्तास्मि तत्सुता । / 109 / / अहं च प्रत्यहं नागमर्चित्वा वरमर्थये । अद्यापि पुण्यैर्द्दष्टस्त्वमुपविष्टस्तदग्रतः । / 110 / / तन्मे मनोरथः पूर्ण इत्युक्त्वा सा गता गृहम् । तत्सर्वं कथितं पित्रोः स ताभ्यां तां विवादि तत्सखी कपिला तच्च श्रुत्वा कपिलराट्सुता । अकारयत्पितुः पार्श्वात्स्वयंवरणमण्डपम् । / 112 / / 144 34. अयं श्लोको मुद्रितधम्मिलचरित्रे नास्ति । 35. 'च लतावेश्मसु कौतुकान् । / ततः सर्वेऽपि सोत्साहाः परिपूर्णमनोरथाः । कृतार्थानर्थिनः कृत्वा' इति पाठो मुद्रितधम्मिलचरित्रे नास्ति । 36. ' स्मृत्वा' हस्त0 / 37. त्रिश्लोक 108 - 110 स्थानेऽयं पाठो मुद्रितधम्मिलचरित्रे-'भवती केति सोत्कण्ठं पृष्ठा तेनेति साऽवदत् । अत्र नागवसुः श्रेष्ठी नागसेना तदङ्गना । / तत्सुता नागदत्ताहं नागं वरमाथार्थये । अर्चित्वा सततं भक्त्या पुण्यैर्दृष्टो मया यतः । / ' Page #204 -------------------------------------------------------------------------- ________________ 6-छविह-आवस्सयंमि म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्145 राजन्यादिजने तत्र धनेऽपि मिलिते सति । मुक्त्वा सर्वान् हष्टमत्या धम्मिलो वरितस्तया । / 113 / / राज्ञा स्वे च गृहे नीत्वा पर्यणाय्युत्सवेन सः । सनागदत्ताकपिलोऽपरेह्नि शिबिकागतः । / 114 / / कारयन्मङ्गलिक्यादि स्वसौधान्तिकमागमत् । विमला प्रेक्ष्य तं तत्रारुरोह कृतमङ्गला । / 115 / / ततः कान्तात्रयेणैष युतो राजगृहं गतः । राज्ञाऽथ राजपुत्रेण सत्कृतः स सुखं गतः । / 116 / / अन्यदा केनचिद्राज्ञस्तुरङ्गःप्राभृतीकृतः । धम्मिलोऽश्वं तमारुह्य वाह्याली गतवान् बहिः । / 117 / / परीक्ष्य टंपझम्पाद्यैर्मुक्त्वा वेगेन स व्रजन् । कनकवालुकानद्यास्तटे गत्वा स्थितो हयः । / 118 / / चरन्तं तत्र मुक्त्वाऽश्वं बभ्रामोपवनेषु सः । वीक्ष्येकं वृक्षशाखास्थं खड्गमादत्त कौतुकात् । / 119 / / अवाहयद्वंशजाल्यां लोहितं खड्गमैक्षत । AH किमेतन्मया चक्रे पश्यन् पश्यन् हतं नरम् । / 120 / / दध्यवानित्यसो नूनं विद्यां कश्चन साधयन् । धूमपानं प्रकुर्वाणो मयाऽघाति नभश्चरः । / 121 / / निन्दयन् स्वं व्रजन्नग्रे स्त्रियं तरुतलस्थिताम् । दिव्यरूपां ददर्शकां वनाधिष्ठायिकामिव । / 122 / / तां पप्रच्छाय काऽसि ? त्वं कथमत्रावतिष्ठसे ? / वृत्तान्तं साऽभिधत्ते स्म समस्तं तस्य धीम्ती॥123॥ वैताढ्ये दक्षिणश्रेण्यामस्ति शङ्खपुरं पुरम् । तत्रास्ति पुरुषानन्दो विद्याधरनरेश्वरः । / 124 / / राज्ञी कामपताकाऽस्य पताकेव स्मरालये । कामोन्मत्तस्तयोः सुनुर्यथार्थाख्याति विश्रुतः । / 125 / / तथा विद्युन्मती विद्युल्लतेत्यास्ते सुताद्वयम् । सुधांशुनिर्मलात्मीयगोत्रश्रीकर्णिकोपमम् । / 126 / / अन्यदाऽतिशयज्ञानी निकटे शिखरे गिरेः । धर्मघोषचारणर्षिः सुमनाः समवासरत् । / 127 / / सपौरस्तं नृपो नत्वा धर्मं शुश्राव तन्मुखात् । पप्रच्छानन्तरं राजा स्वपुत्र्यो विनं वरम् । / 128 / / मुनिरप्युपयुज्याख्यद्यः सुतं ते हनिष्यति । तत्समाकर्ण्य संप्राप्तवैवर्ण्यः स्वगृहं गतः । / 129 / / अथापृष्ट्वाऽपि पितरं कामोन्मत्तस्तु तत्सुतः । स्वसृभ्यां सह निर्गत्य विद्याराधनहेतवे । / 130 / / कनकवालुकानद्याः प्रदेशे सौधमद्भुतम् । विधायान्यान्यदेशेभ्यो राजामात्येभ्यपुत्रिकाः । / 131 / / षोडशानीय तत्रासौ सौधमध्ये मुमोच ताः । सिद्धविद्यः समं सर्वाः परिणेष्याम्यमूरहम् । / 132 / / एकदैकत्र गोष्ठ्यां नो विद्युन्मत्यब्रवीदिति । अस्मन्नामानि चैतानि समस्तानि विदांकुरु । / 133 / / 38. 'स्थितः' मुद्रितधम्मिलचरित्रे । 39. श्लोक 125-126 स्थानेऽयं पाठो मुद्रितधम्मिलचरित्रे - 'राज्ञी कामपताकाऽस्य कामोन्मत्तस्तयोः सुतः । तथा विद्युन्मती विद्युल्लतेत्यास्ते सुताद्वयम् । / ' Page #205 -------------------------------------------------------------------------- ________________ 146 म्म्म्म्म्म्म्म्म्म् र्र्र्र्र्र्र्र्र्- 'मन्नह जिणाण आणं' स्वाध्यायः श्रीचंद्राद्या सुनंदाथ श्रीसेना च सुमंगला । सेना विजयसेना च श्रीः सोमा च यशोमती । / 134 / / श्रीदेवी च सुमित्रा च श्रीमती मित्रवत्यथ । सोमदत्ता च गान्धारी मित्रसेनाऽहमतिमा । / 135 / / अधुना साधयन् विद्यां वंशजाल्यां स विद्यते । अचिन्तयद्धम्मिलोऽथ मया स एव मारितः । / 136 / / ततः सोक्ता मया सोऽद्य वंशजाल्यां स्थितो हतः । / ____ साश्रुर्विषण्णा सा दध्यौ नान्यथा मुनिभास्सित्म्॥137 / / तद्गच्छाम्यार्यपुत्राहं तद्याम्योः कथयाम्यदः । चेद्रक्ते त्वयि ते स्यातां ततो रक्तां पताकिकाम् । / 138 / / उत्तम्भिष्येऽन्यथा श्वेतामिति सङ्केत एषते । स च तद्गतचित्तोऽस्थात् क्षणाच्छेतां पताकिकाम् । / 139 / / दृष्ट्वा मयि विरक्ते ते jJAtvA'pakrAntavA~stataH / गच्छन्नवाप कान्तारे कर्बर्ट तत्र सोऽविशत् । / 140 / / सुदत्तो नाम तत्रेशश्चम्पाधिपसहोदरः । प्रिया वसुमती तस्य पुत्री पद्मावती पुनः । / 141 / / कन्यकां तत्र दृष्ट्वैकां शूलार्ता चानुकम्पया । दत्त्वौषधं कृता भव्या श्रुतं तच्च महीभृता । / 142 / / ततो नीतः स्वसौधं स स्वपुत्री रोगपीडिताम् । तां भव्यां kAritavA~stuSTastena तां पर्यणाययत् । / 143 / / तत्र सार्धं तया भोगान् भुञ्जानोऽस्ति यथासुखम् । अन्यदोचे नृपः सन्धिं चम्पेशेन समं मम । / 144 / / कः करिष्यत्यभाषिष्ट धम्मिलोऽहं ततो नृपः । तमेव प्रेषयच्चम्पां जगाम च तदैव सः । / 145 / / तदा च तत्र भूपस्य स्तम्भमुन्मूल्य हस्तिराट् । पुरीमुपद्रवन्नस्ति महामदवशं गतः । / 146 / / तत्रेन्द्रदत्तसार्थेशसूनुः सागरदत्तकः । कमला कमलश्रीश्च धनश्रीर्देवकी तथा । / 147 / / कुमुदा कुमुदानन्दा विमला वसुमत्यथ । कन्याष्टकविवाहार्थं सर्ववैवाहिकान्वितः । / 148 / / यावदस्ति व्रजस्तावन्मत्तस्तत्रागतः करी । नष्टः सागरदत्तोऽथ सर्वाः कन्या विमुच्य ताः । / 149 / / लोकः सर्वोऽपि चानश्यद्विभ्यन्त्यस्ताश्च कन्यकाः । तस्थुवराक्यस्तत्रैव नि:सरज्जीविता इव । / 150 / / मृत्योर्मुखादिवाकृष्य कन्यास्ता हस्तिनोऽग्रतः । लघुहस्ततयोदग्रस्थाने संस्थाप्य धम्मिलः । / 151 / / तं गजं गजमानज्ञः खेलयित्वा वशे व्यधात् । कन्यास्तु मातृपितृणां समस्तास्ताः समार्पयत् । / 152 / / सागरः परिणेतुं ताः कन्याः पुनरुपस्थितः । न मन्यन्ते स्म कन्यास्तु स्वस्योद्वाहाय सागरम् । / 153 / / प्राणानादाय naSTo'sAvasmA~statyAja मृत्यवे । प्रदत्तं जीवितं येन जीवितेशः स एव नः । / 154 / / 40. 'सुखेन स' हस्त0 / Page #206 -------------------------------------------------------------------------- ________________ 6-छब्बिह-आवस्सयंमि म्म्म्म्म्म्म् म्म्म्म्म्म्म्147 विवादे भूभुजाऽप्येष निराक्रियत सागरः । दापिता धम्मिलस्यैव परिणिन्ये स तास्ततः । / 155 / / चम्पेशेन समं सन्धिं कर्बटेशस्य चाकरोत् । सर्वकर्मीणबुद्धेः स्यात्कार्यं किमिह दुःशकम् । / 156 / / ततस्तस्य चरित्रेण तन्मित्रं रविशेखरः । चम्पेशः कर्बटेशश्च पुरीलोकश्च रञ्जितः । / 157 / / कर्बटेशेन तत्पार्श्वे प्रैषि पद्मावती सुता । अश्वापहारात्प्रभृतिं धम्मिलो वृत्तमात्मनः । / 158 / / अत्रागमनपर्यन्तं स्वप्रियाणां न्यवेदयत् । अथ सत्क्रियमाणोऽस्थाद्राज्ञा तत्र सुखेन सः । / 159 / / अन्यदा चन्द्रशालायां धम्मिलस्य निषेदुषः । व्योम्नाऽगाखेचरी विद्युदिव विद्युल्लताऽभिधा । / 160 / / उपालम्भं ददावार्यपुत्रेदं तव युज्यते ? / हतो विमन्तुर्मभ्राता सोऽवग्विज्ञाय नो हतः । / 161 / / भवितव्यतया जातमेतद्दोषो ममात्र न । साऽथ स्माह भवद्वृत्तं तत्सर्वं कन्यया तया । / 162 / / न्यवेद्यस्माभिरुक्ताऽथ तमिहानय सत्वरम् । तया तु रभसा श्वेता पताकोत्तम्भिता ततः । / 163 / / अपक्रान्तो भवान्नाप्तः सर्वतः शोधितोऽपि हि । प्रेषिताहं ततस्ताभिः सर्वाभिस्त्वामवेक्षितुम् । / 164 / / भ्रमन्ती ग्रामनगरारण्येषु प्राच्यपुण्यतः । त्वामदर्शमहं नाथ ! चिन्तामणिमिवाधुना । / 165 / / तमापृच्छ्य ततो व्योम्ना गत्वा षोडश कन्यकाः । स्वभगिन्या सहानैषीज्झगित्येव तदन्तिकम् । / 166 / / अष्टादशापि युगपद्धम्मिलः परिणीतवान् । ताभिः समं परं सौख्यं समस्त्यनुभवन् भृशम् । / 167 / / विद्युन्मत्याऽन्यदाऽभाणि विमला किंतवोचितम् । पत्युः पादाहतिं कर्तुंपतिः स्त्रीणां हि देवता । / 168 / / विमलाऽप्यवदत् स्मित्वा किं पत्युरपि साम्प्रतम् । सपत्न्या अभिधानेन पत्न्या आह्वाननं शुभम् । / 169 / / सोचे प्रियजनाह्वानग्रहणं कुरुतात् प्रियः । त्वत्पादस्य पुनर्योग्यो दण्डोऽत्र प्रियताडनात् । / 170 / / विमलाऽथ हसित्वोचे पादोऽयं वोऽर्चनोचितः । नानेनाताडयिष्यं चेन्मत्प्रियो वः प्रियस्ततः । / 171 / / अभविष्यत्कथं सर्वाः स्मित्वा तूष्णीमिव स्थिताः । परिहासनिवृत्तौ च विद्युन्मत्याह हे प्रिय ! / / 172 / / का? सावसन्ततिलका धम्मिलः स्माहवल्लभे । बिभेमिकथयस्ताते रोषणोऽत्र घनोजनः । / 173 / / स्मित्वोचे विमला नेतः किमेतदतिभीरूकः । मा भैषीरभयं तेऽस्तु सुस्थः कथय तत्कथाम् । / 174 / / x3 41. श्लोक 158-159 स्थानेऽयं पाठो मुद्रितधम्मिलचरित्रे-'स्वमथाश्वापहारादि धम्मिलो वृत्तमात्मनः । अत्रागमनपर्यन्तं स्वप्रियाणां न्यवेदयत् । / ' 42. 'नाहनम्' हस्त0 / 43. 'मयाऽशोधि पुरे ग्रामारण्येषु पुण्ययोगतः । ' मुद्रितधम्मिलचरित्रे । 44. श्लोक-173-175 स्थानेऽयं पाठो मुद्रितधम्मिलचरित्रे - 'स्माह तत्कथाम् । अमित्रदमनो राजा कुशाग्रपुरपत्तनम् । / ' Page #207 -------------------------------------------------------------------------- ________________ 148 xmmmmmmmmmmmmmmmmmmmmmmm rememorrrrr 'mannaha जिणाण आणं' स्वाध्यायः धम्मिलस्तत्पुरोऽप्याह कुशाग्रपुरपत्तने । जितशत्रूरभूद्राजा गणिका तस्य विश्रुता । / 175 / / वसन्तसेना नाम्नाऽस्ति वसन्ततिलका सुता । सा ममातिप्रिया तस्या अतीवाहमपि प्रियः । / 176 / / विद्युन्मत्यवदत्तस्याः कृत्वा सारामुपैम्यहम् । सोऽभ्यधाद्याहियाता सासारांकृत्वा समागता । / 177 / / आख्याति धम्मिलस्याग्रे युवरूपमितः प्रिय ! / दर्शनीयं सशृङ्गारं कृत्वा तस्या गृहेऽगमम् । / 178 / / दृष्टा वसन्ततिलका पत्युविरहतः कृशा । त्यक्तनिःशेषशृङ्गारा जरन्मलीमसांशुका । / 179 / / कृतवेणिबन्धा ध्यायन्त्यस्ति त्वामेव केवलम् । पुरुषद्वेषिणी लीना मां नावलोकयत्यपि । / 180 / / ततः पुंरूपमुत्सृज्य भूत्वाऽहं निजरूपभाक् । ऊचेऽहं प्रेषिताऽस्यत्र धम्मिलेन महात्मना । / 181 / / हले ! वसन्ततिलके ! सारां कर्तुमहं तव । तदाकर्ण्य प्रमोदेनोद्भिनरोमाञ्चकञ्चुका । / 182 / / सहसोत्थाय सस्नेहंगाढमालिङ्ग्य सादरम् । अथापृच्छञ्चमां हर्षात्कुत्र ? मे प्राणवल्लभः । / 183 / / उक्तंमयाऽस्ति चम्पायांततो मे त्वद्वियोगजम् । मुञ्चत्यश्रूणि भूयांसि दुःखं सर्वं न्यवेदयत् । / 184 / / विद्युन्मत्यातदाख्यातं श्रुत्वाऽभूदुन्मनाः क्षणात् । साऽथ विज्ञार्यतइञ्चित्तमुचेतस्य प्रियङ्करम् । / 185 / / किं कुशाग्रपुरे कान्त ! गन्तुकामोऽसि सोऽवदत् । यदि यूयं प्रसन्नाः स्थ ततस्तस्य तथैव हि । / 186 / / मेलयित्वा प्रियाः सर्वा विमानं विदधे महत् । राज्ञो राजकुमारस्यानुज्ञयाऽशेषभूतियुक् । / 187 / / सप्रियो धम्मिलस्तत्राधिरोप्य क्षणमात्रतः । कुशाग्रपत्तने नीतः किं दूरं व्योमचारिणाम् । / 188 / / गृहे वसन्तसेनायाः प्राविशत्सपरिच्छदः । वसन्ततिलका दृष्टा तयाप्यालोकितः प्रियः । / 189 / / मेघागमे मयूरीवाभूत् प्रमोदवशंवदा । अमित्रदमनेनैतत्सर्वं राज्ञा श्रुतं ततः । / 190 / / तुष्टेन निजराज्यस्य त्रिभागोऽस्य व्यतीर्यत । कारितं तस्य सौधं च स तत्रास्ते स्म राजवत् । / 191 / / सार्थवाहो धनवसुरप्यतुष्यत्तदागमात् । सोऽप्यानीयार्पयत् पुत्रीं तस्योद्योढां यशोमतीम् । / 192 / / इहलोकार्थकृतषण्मासाचाम्लतपःफलात् । स सर्ववल्लभायुक्तो भुञ्जानोऽस्ति भृशं सुखम् । / 193 / / अन्यदा धम्मिलं प्रीता वसन्ततिलकाभ्यधात् । ह्यस्त्वं वेषान्तरेणागाः सम्भोक्तुं नाथ ! चारुणा । / 194 / / भवञ्चित्तविनोदार्थमीदृक्कान्ते ! मया कृतम् । इत्युक्त्वा दध्यवानेवं मम रूपेण कश्चन । / 195 / / खेचरः सञ्चरत्यत्र मत्कलत्राभिलाषुकः । स्वगेहं परितः क्षिप्तः सिन्दूरस्तं विवेद सः । / 196 / / 45. 'अथ प्रपृच्छ' हस्त0 / 46. 'तञ्चित्तं चलनोपक्रमं व्यधात् । ' मुद्रितधम्मिलचरित्रे, तथा श्लोक-186 नास्ति । 47. श्लोक-193-199 स्थानेऽयं मुद्रितचरित्रे-'अन्यदान्तःपुरासन्नं चरन्तं खेचरं विटम् । हत्वा यावत्सशङ्कोऽस्ति दिव्यत्री तावदागमत् । / धम्मिलेन तु सा दृष्टा । ' 48. 'मलतकत्रा...' हस्त0 / Page #208 -------------------------------------------------------------------------- ________________ 6-छब्बिह-आवस्सयंमि म्म्म्म्म्म्म्म्म्म्म्म् 149 50 51 करवालकरो भ्राम्यन् ददर्श पदपद्धतिम् । ततः पदानुसारेण गत्वा खड्गमवाहयत् । / 197 / / खेचरं तु द्विधाचक्रे तमथ svairvyasana~yat / अचीकर पवित्रां मां साशङ्कोऽस्ति वा तद्वधात् । / 198 / / एकदोपवनस्थस्य नवयौवनशालिनी । स्फारश्रृङ्गारसारङ्गी काऽपि स्त्री समुपागमत् । / 199 / / दृष्ट्वातिशायिरूपः स तयोक्तं शृणु सुन्दर ! / वैताढ्ये दक्षिणश्रेण्यामशोकपुरपत्तने । / 200 / / खेचरेन्द्रो महासेनस्तस्य भार्या शशिप्रभा । सूनुर्मेघरथो नाम मेघमालाऽहमङ्गजा । / 201 / / अन्यदा भूभुजास्माकं जनन्या सह मन्त्रितम् । को ममान्तरं राजा भविष्यत्यत्र पत्तने । / 202 / / दध्यौ प्रज्ञप्तितो ज्ञातं सुनुर्मेघरथोऽधमः । दुहितुर्भाविना भर्ता दुर्नयान्मारयिष्यते । / 203 / / अत्रापरोनृपो भावी ततोऽम्बा विषसाद मे । अन्यायिनोऽपि पुत्रस्य व्यथते हि विपत्प्रसूम् । / 204 / / मद्भ्राताऽथ ममावेद्य कुशाग्रपुरमीयिवान् । भ्रातृस्नेहात्तमन्वागामत्र चाकर्णितं मया । / 205 / / धम्मिलेन हतः खेटस्ततोऽहं रोषनिर्भरा । अशोकवनिकां प्राप्ता तत्र त्वं वीक्षितो मया । / 206 / / गतो रोषोऽनुरागोऽभूत्तत्प्रसीदाधुना मम । अत्राणाया भव त्राणमित्युक्त्वांत्योः पपात सा । / 207 / / ततः सा तेन गान्धर्वविवाहेन विवाहिता । तामप्यादाय निःशङ्को धम्मिलः स्वगृहेऽविशत् । / 208 / / पत्न्या विमलसेनायाः संजातः सूनुरन्यदा । कृतपद्मरथाख्यः स कलाभिः सर्वहर्षदः । / 209 / / अन्येधुरागमद्भरिशिष्यो धर्मरुचिर्गुरुः । राज्ञा पौरैर्धम्मिलेन प्रणतो धर्ममादिशत् । / 210 / / नत्वाऽथ धम्मिलोऽप्राक्षी किंमया प्राग्भवेतम् । येनैवंसुखदुःखानि प्राप्तोऽहंगुरुरूचिवान् । / 211 / / जम्बूद्वीपाभिधे द्वीपे भरतक्षेत्रमध्यगे । भृगुकच्छे गृहपतिर्मिथ्यादृष्टिर्महाधनः । / 212 / / सुनन्दा प्रेयसी तस्य सुनन्दाख्यः स्तनंधयः । साधिकाष्टसमोऽधीतः कुलोचितकलोऽभवत् । / 213 / / तद्गृहेऽन्येआराजग्मुरिष्टाः प्राघुर्णिकास्तदा । तदर्थं प्रेषितः सूनुरेकेनातिथिना सह । / 214 / / आनेतुं शौनिकागारान्मांसं तत्तत्र नाभवत् । वारितोऽपि सुनन्देनागात्कैवर्तालयेऽतिथिः । / 215 / / गृहीतास्तेन जीवन्तः पाठीनाः पञ्च तत्र च । सुनन्दस्यार्पयित्वा tAnUcivA~stvaM व्रजन भव । / 216 / / कायशुद्धिं विधायैमि प्रतीक्षेथाः पुरः पथि । सुनन्देनापि ते क्षिप्तास्तिमयः कृपया जले । / 217 / / अथ प्राघूर्णकोऽभ्यागात् पृष्टं मत्स्याः क्व ? सोऽवदत् । क्षिप्ता नीरे व्यषीदत्स द्वावप्यथ गतौ गृहे॥218 / / पृष्टं पित्रा किमानिन्ये स स्माहालम्भिनामिषम् । द्वितीयः स्माह पञ्चात्ताःजीवन्तस्तिमयो मया । / 219 / / 49. 'त्यविक्रां' हस्त0 / 50. मुद्रितचरित्रेऽयं श्लोको नास्ति । 51. पितृभ्यामन्यदा ज्ञातं प्रज्ञप्त्या मेघरथः' मुद्रितचरित्रे । Page #209 -------------------------------------------------------------------------- ________________ 150 म्म्म्म्म् र्र्र्र्र्र्र्र्र्. 'मन्नह जिणाण आणं' स्वाध्यायः परंक्षिप्ता जलेऽनेन पित्रोक्तः सरुषाऽथ सः । ऊचेऽप्सु कृपया क्षिप्ता यद्वोऽभीष्टं विधत्त तत् । / 220 / / पित्राऽथातिक्रुधाऽत्यन्तं निर्भातीव कुट्टितः । स पीडां सहमानस्तां मृतो मध्यमभावतः । / 221 / / विषमकन्दरापल्ल्यां मन्दरः तस्करेश्वरः । वनमाला प्रियाऽस्यासीत् सरलाख्यः स तत्सुतः । / 222 / / युवत्वेऽस्य मृतस्तातः सपल्लीशः कृतः शनैः । सोऽन्यदैकोऽस्त्रभृत्पल्ल्या नातिदूरे बहिर्गतः । / 223 / / मार्गभ्रष्टा नरा दृष्टाः कृशास्तेन निरायुधाः । ऋजुत्वेनान्तिके तेषां गतस्तैर्धर्मलाभितः । / 224 / / तेन प्रणम्य पृष्टास्ते के यूयं ? कुत आगताः । क्व वा यास्यथ ? तैरुक्तंधर्मस्थाः श्रमणा व्य्म्॥225 / / सोऽवक्को धर्म ऊचुस्तेऽन्यदुःखं क्रियते न यत् । लम्भिताः पथि ते तेन स्वयं पल्लीमुपागतः । / 226 / / अन्येद्युआमघाताय चौरवृन्दान्वितोऽगमत् । दिनशेषातिवाहाय ग्रामासनवने स्थितः । / 227 / / तत्र चाचिन्तयद्धर्मं परदुःखाविधानतः । परदुःखकृतौ पापं श्रमणाः प्रवदन्त्यदः । / 228 / / खादिष्यन्ति जनाः पापं ममैकस्य भविष्यति । तत्किं मे ग्रामघातेन परदुःखविधायिना । / 229 / / ततस्त्यक्त्वायुधान्याशु चौरवृन्दं विमुच्य सः । ययौ जनपदं धर्मवासनावासितान्तरः । / 230 / / तथाऽथ सर्वसत्त्वेषु सानुकम्पो विमत्सरः । प्रियंवदो विशुद्धात्मा मध्यस्थो मृत्युमाप्तवान् । / 231 / / स चौरात्मा धम्मिलस्त्वं कुशाग्रपुरपत्तने । सुरेन्द्रदत्तसुभद्रातनयः सनयोऽभवत् । / 232 / / पुराकृतात्कृपाधर्मात्परदुःखविवजनात् । यथाभद्रकभावेन मध्यस्थपरिणामतः । / 233 / / मानुषत्वं त्वया प्राप्तं नैरुज्येन मनोरमम् । देवताकृतसांनिध्यमनपायं च सर्वतः । / 234 / / ज्ञानिनो वचसा साधोरिहलोकार्थिनस्तव । षण्मासाचाम्लतपसः प्रभावादृद्धिरीदृशी । / 235 / / ऋद्धिरत्यद्भुता प्राप्ता द्वात्रिंशद्वरकन्यकाः । सर्वत्र राजमान्यत्वं सौभाग्यं च जनाधिकम् । / 236 / / इत्येवं गुरुणाख्यातं तस्य प्राग्भववलितम् । श्रुत्वा जातिस्मृतेः सर्वं समक्षं समजायत । / 237 / / ततः सञ्जातसंवेगो ध्र्म्र्न्ग्ग्त्र्न्ग्गित्ः। निविण्णकामभोगः सन् प्रवव्राज तदन्तिके । / 238 / / एकादशाङ्गान्यध्यैष्ट परिपाल्य चिरं व्रतम् । अच्युते देवलोकेऽथ भूत्वा सामानिकः सुरः । / 239 / / महाविदेहाभिधवर्षमध्ये, संभुज्य सांसारिकसौख्यमुग्रम् । प्रव्रज्य सत्केवलमाकलय्य, प्राप्स्यत्यसौ सिद्धिवधूपभोगम् । / 240 / / ॥इति इहलोके धम्मिलकथा । / 52. अतः श्लोक 234 स्थानेऽयं पाठो मुद्रितचरित्रे - 'पुराकृतकृपादितः । तथा भद्रकभावादेः प्राप्तो नरभवस्त्वया । / ' 53. 'जनातिगम्' हस्त0 / 54 'तस्य... धर्मरङ्गतरङ्गितः' इति पाठस्थाने 'श्रुत्वा तज्जातिसंस्मरः' अयं पाठो मुद्रितचरित्रे । Page #210 -------------------------------------------------------------------------- ________________ 6- छव्विह- आवस्सयंमि अथ परलोकफले दृष्टान्तः । 151 / / अथ परलोकफले दामन्नककथा । / 55 "रायपुरे नगरे एगो कुलपुत्तो जातीतो, तस्स जिणदासो मित्तो, तेण सो साधुसगासं णीतो, तेण मच्छयमंसपञ्चक्खाणं गहितं, दुब्भिक्खे मच्छाहारो लोगो जातो, इतरोवि सालेहिं महिलाए खिंसिज्जमाणो गतो, उदिण्णे मच्छे दठ्ठे पुणरावत्ती जाता, एवं तिण्णि दिवसे तिण्णि वारं गहिता मुक्का य, अणसणं का रायगिहे णगरे मणियारसेट्ठिपुत्तो दामण्णगो णाम जातो, अट्ठवरिसस्स कुलं मारीए उच्छिण्णं, तत्थेव सागरवोदसत्थवाहस्स गिहे चिट्ठा, तत्थ य गिहे भिक्खटुं साधुणो पइट्ठा, साधुणा संघाडइल्लस्स कहितं, एतस्स गिहस्स एस दारगो अधिपती भविस्सति, सुतं सत्थवाहेण, पच्छा सत्थवाहेण पच्छन्नं चंडालाण अप्पितो, तेहिं दूरं तुं अंगुलिं छेत्तुं भासितो णिव्विसओ कतो, णासंतो तस्सेव गोसंधिएण गहितो पुत्तोत्ति, जोव्वणत्थो जातो, अण्णता सागरपोतो तत्थ गतो तं दट्ठूण उवाएण परियणं पुच्छति- कस्स एस ?, कथितं अणाधोत्ति इहागतो, इमो सोत्ति, ता लेहं दाउं घरं पावेहित्ति विसज्जितो, गतो, रायगिहस्स बाहिपरिसरे देवउले सुव्वति, सागरपोतधूता विसा णाम कण्णा तीए अच्चणियवावडाए दिट्ठो, पितुमुद्दमुद्दितं लेहं दट्टं वाएति एतस्स दारगस्स असोइयमक्खितपादस्स विसं दातव्वं, अणुस्सारफुसणं, कण्णगदा, पुणोवि मुद्देति, णगरं पविट्ठो, विसाऽणेण विवाहिता, आगतो सागरपोतो, मातिघर अच्चणिय विसज्जणं, सागरपुत्तमरणं सोतुं सागरपोतो हितयफुट्टणेण मतो, रण्णा दामण्णगो घरसामी कतो, भोगसमिद्धी जाता, अण्णया पव्वण्हे मंगलिएहिं पुरतो से उग्गीयं 56 1. 'मच्छय.' हस्त नास्ति । 2. 'उव्वित्तिणोदहं' हस्त0 / 3. 'दामन्नगनामेण' हस्त । 4. 'भीतो' हस्त0 / 55. राजपुरे नगरे एकः कुलपुत्रो जात्यः, तस्य जिनदासो मित्रम्, तेन स साधुसकाशं नीतः, तेन मत्स्यमांसप्रत्याख्यानं गृहीतम्, दुर्भिक्षे मत्स्याहारो लोको जातः, इतरोऽपि श्यालमहिलाभ्यां निन्द्यमानो गतः, पीडितान् मत्स्यान् दृष्ट्वा पुनरावृत्तिर्जाता, एवं त्रीन् दिवसान् त्रीन् वारान् गृहीता मुक्ताश्च, अनशनं कृत्वा राजगृहे नगरे मणिकार श्रेष्ठिपुत्रो दामन्त्रको नाम जातः, अष्टवर्षस्य मार्या कुलमुत्सन्नम्, तत्रैव सागरपोतसार्थवाहस्य गृहे तिष्ठति, तत्र च गृहे भिक्षार्थं साधवः प्रविष्टाः, साधुना संघाटकीयाय कथितं एतस्य गृहस्यैष दारकोऽधिपतिर्भावी, श्रुतं सार्थवाहेन, पश्चात् सार्थवाहेन प्रच्छन्नं चाण्डालेभ्योऽर्पितः, तैर्दूरं नीत्वाऽङ्गुलिं छित्वा भाषितः निर्विषयः कृतः, नश्यन् तस्यैव गोसंधिकेन । गोष्ठाधिपतिना ] गृहीतः पुत्र इति यौवनस्थो जातः, अन्यदा सागरपोतस्तत्र गतः तं दृष्ट्वोपायेन परिजनं पृच्छति - कस्यैषः ? 56. कथितमनाथ इति इहागतः, अयं स इति, ततो लेखं दत्त्वा गृहं प्रापयेति विसृष्टो गतः, राजगृहस्य बहि: परिसरे देवकुले सुप्तः, सागरपोतदुहिता विषानाम्री कन्या, तयाऽर्चनिकाव्यापृतया दृष्टः, पितृमुद्रामुद्रितं लेखं दृष्ट्वा वाचयति, एतस्मै दारकाय अधौताम्रक्षितपादाय विषं दातव्यम्, अनुस्वारस्फेटनं कन्यादानम्, पुनरपि मुद्रयति, नगरं प्रविष्टः, विषाऽनेन विवाहिता, आगतः सागरपोतः, मातृगृहार्चनिकायै विसर्जनम्, सागरपुत्रमरणं श्रुत्वा सागरपोतः हृदयस्फोटनेन मृतः, राज्ञा दामन्त्रको गृहस्वामी कृतः, भोगसमृद्धिर्जाता, अन्यदा पर्वाहनि माङ्गलिकैः पुरतस्तस्योद्गीतम् Page #211 -------------------------------------------------------------------------- ________________ 152 म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्म् 'मन्नह जिणाण आणं' स्वाध्यायः 'अणुपुखमावयंता वि अणत्था तस्स बहुगुणा होति । सुहदुक्खकच्छपुडतो जस्स कतंतो वहै पक्खं । / ' सोतुं सतसहस्सं मंगलियाण देति, एवं तिण्णि वारा तिण्णि सतसहस्साणि, रण्णा सुतं, पुच्छितेण सव्वं रण्णो सिटुं, तुढेण रण्णा सेट्ठी ठावितो, बोधिलाभो, पुणो धम्माणुट्ठाणं देवलोगगमणं, एवमादि परलोए । अहवा सुद्धेण पच्चक्खाणेण देवलोगगमणं पुणो बोधिलाभो सुकुलपच्चायाती सोक्खपरंपरेण सिद्धिगमणं, केसिंचि पुणो तेणेव भवग्गहणेण सिद्धिगमणं भवतीति । ॥ इति परलोकफले दामन्नककथा । / "पच्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिटुं । पत्ता अणंतजीवा सासयसुक्खं लहुं मुक्खं । / " [आवश्यकनियुक्ति-1621] एवं प्रत्याख्यानं तपोरूपतया प्रसिद्धम् । तपस्तु द्विधा बाह्यम् अभ्यन्तरं च । bAhyam"aNasaNa-मूणोअरिआ, वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य, बज्झो तवो होइ । / " [दशवैकालिकनियुक्ति-47] फलं च - "नमुआईदसमेहिं मुणिणा कम्मं खिवंति जं गुत्ता । तं नो वाससयाइ कोडाकोडीहिं neraiA । / " [सुक्तमुक्तावली-108/1] नौकारसहीइं वर्षशत-1, पोरिसीं वर्षसहस्र-2, साढपोरिसीं वर्षदससहस्र-3, पुरिमड्डिआइं] वर्षलक्ष-4, एकासणइ दसवर्षलक्ष-5, नीवी कोडि-6, एकस्थानकि दशकोडि-7, एकदत्ति 57. अनुपुङ्खमापतताऽप्यनस्तिस्य बहुगुणा भवन्ति । सुखदुःखकक्षपुटको यस्य कृतान्तो वहति पक्षम् । / 1 / / 58. श्रुत्वा शतसहस्रं माङ्गलिकाय ददाति, एवं त्रीन् वारान् त्रीणि शतसहस्राणि, राज्ञा श्रुतम्, पृष्टेन सर्वं शिष्टं राज्ञे, तुष्टेन राज्ञा श्रेष्ठी स्थापितः, बोधिलाभः, पुनर्धर्मानुष्ठानं देवलोकगमनं, एवमादि प्र्लोके। अथवा शुद्धेन प्रत्याख्यानेन देवलोकगमनं पुनर्बोधिलाभः सुकुलप्रत्यायातिः सौख्यपरम्परकेण सिद्धिगमनम्, केषाञ्चित् पुनस्तेनैव भवग्रहणेन सिद्धिगमनं भवतीति । 59. प्रत्याख्यानमिदमासेव्य भावेन जिनवरोद्दिष्टम् । प्राप्ता अनन्तजीवाः शाश्वतसौख्यं शीघ्रं मोक्षम् । / 60. अनशनोनोदरिके वृत्तिसंक्षेपनं रसत्यागः । कायक्लेशः संलीनता च बाह्यस्तपो भवति । / 61. नमस्कारादिभिर्दशमान्तैर्मुनयः कर्म क्षपयन्ति यद् गुप्ताः । तन्न वर्षशतादिभिः कोटाकोटीभिर्नेरयिकाः । / Page #212 -------------------------------------------------------------------------- ________________ 6-छब्बिह-आवस्सयंमि xommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm 153 63 कोडिशत-8, आचामाम्लि कोडिसहस्र-9, उपवासि दशकोडिसहस्र-10 छट्ठइ दशकोडिलक्ष11 इत्यादि । तथा - "porisicautthachaTe काउं कम्मं खिवंति जं मुणिणो । तं नो नारयजीवा वाससयसहस्सलक्खेहिं । / " [सुक्तमुक्तावली-108/2] किंबहुना - ग्रन्थिसहितैकाशने 29 उपवासफलं स्यात् । ग्रन्थिसहितद्व्यशने 28 उपवासफलं स्यात् । ग्रन्थिसहितवारत्रयं भोजनं कुर्व्वतः श्राद्धस्य 27 उपवासफलं स्यात् । कथमेका घटिकाऽशनस्यापरा उपवासस्य ? "भुज्जइ अणंतरेणं, दोण्णि य वेलाउ जो निओगेणं । ___so पावै उववासा, अट्ठावीसं तु मासेणं । / " [प.च. 14/128] तथा - भोजनताम्बूल-व्यापारणादौ हि प्रत्यहं घटीद्वयसम्भवे मासे एकोनत्रिंशत्, घटीचतुष्टयसम्भवे त्वष्टाविंशतिरुपवासाः । रात्रिचतुर्विधाहारपरिहारे स्थानोपवेशनपूर्वकताम्बूलादिव्यापारणमुखशुद्धिकरणादिविधिना ग्रन्थिसहितप्रत्याख्यानपालने एकवारभोजिनः प्रतिमासमेकोनत्रिंशद्, द्विवारभोजिनस्त्वष्टाविंशत्युपवासा निर्जलाः स्युरिति वृद्धाः । पद्मचरित्रेऽपि चिरन्तनैः - "एक्कं पि अह मुहुत्तं, पडिवज्जइ जो चउविहाहारं । मासेण तस्स जायै, उववासफलं तु सुरलोए । / दसवरिससहस्साऊ, भुंजइ जो अन्नदेवयासत्तो । पलिओवमकोडी पुण, होइ ठिई जिणवरतवेणं । / 5. 'वास' हस्तः । 6. 'जो' हस्तः । 7. 'जाइ' हस्त0 / 8. ...देवयाभत्तो' हस्त । 9. ....कोडीओ पुण हुंति जिणवर...' हस्त । 62. पौरुषीचतुर्थषष्ठभक्तान् कृत्वा कर्म क्षपयन्ति यद् मुनयः । तन्न नारकजीवा वर्षशतसहस्रलक्षैः । / 63. भुनक्ति अनन्तरेण द्वयोः वेलयोः यो नियोगेन । स प्राप्नोत्युपवासा अष्टाविंशतयस्तु मासेन । / 64. एकमप्यथ मुहूर्त परिवर्जयति यश्चतुर्विधाहारम् । मासेन तस्य जायते उपवासफलं तु सुरलोके । / 65. दशवर्षसहस्रायुः भुनक्ति योऽन्यदेवतासक्तः । पल्योपमकोटी पुनः भवति स्थितिः जिनवरतपसा । / Page #213 -------------------------------------------------------------------------- ________________ 154 म्म्म्म्म्म्म्म्म्म्म्म् र्र्र्र्र्र्र्र्र्र् 'मन्नह जिणाण आणं' स्वाध्यायः 67 तत्तो चुओ समाणो, मणुअभवे लहै उत्तमं भोगं । जह तावसदुहिताए, लद्धं रणे वसंतीए । / भुज्जइ अणंतरेणं, दोण्णि य वेलाउ जो निओगेणं । सो पावै उववासा, अट्ठावीसं तु मासेणं । / एवं मुहत्तवुड्डी उववासे छट्ठमट्ठमादीए । जो कुणै जहाथामं, तस्स फलं तारिसं भणिअं ॥"[p.c.-14/125-28, 131) पद्मपुराणेऽपि - "अह्नो मुहूर्त्तमात्रं यः कुरुते भुक्तिवर्जनम् । फलं तस्योपवासेन समं मासेन जायते । / मुहूर्त्तद्वितयं यस्तु न भुङ्क्ते प्रतिवासरम् । षष्ठोपवासिता तस्य जन्तोर्मासेन जायते । / मुहूर्त्तत्रिंशतं कृत्वा काले यावति तावति । आहारवर्जनं कुर्यादुपवासफलं लभेत् । / मुहूर्त्तयोजनं कार्यमेवमेवाष्टमादिषु । अधिकं तु फलं वाच्यं हेतुवृद्ध्यनुरूपतः । / अवाप्यास्य फलं नाके नियमस्य शरीरिणः । मनुष्यतां समासाद्य जायन्तेऽद्भुतचेष्टिताः । / " [प.पु.-14/245, 252-55] ग्रन्थिसहितप्रत्याख्यानप्रवृत्तिः स्पष्टमाहात्म्यं च कथानकादवसेयम् । तच्चेदम् - 12 10. 'रण्णं' हस्त0 / 11. उपवास छेट्ठमाईआ' हस्त0 / 12. जन्तुरुपवासफलं भजेत्' पद्मपुराणे । 13. ....दवसेये' हस्त । 66. ततश्च्युतः सन् मनुजभवे लभते उत्तमं भोगम् । यथा तापसदुहित्रा लब्धमरण्ये वसन्त्या । / 67. भुनक्ति अनन्तरेण द्वयोः वेलयोः यो नियोगेन । स प्राप्नोत्युपवासा अष्टाविंशतयस्तु मासेन । / 68. एवं मुहूर्त्तवृद्धिः उपवासे षष्टमष्टमादौ । यो करोति यथास्थामं तस्य फलं तादृशं भणितम् । / Page #214 -------------------------------------------------------------------------- ________________ 6- छव्विह- आवस्सयंमि । / अथ कपर्द्दियक्षपूर्वभवकथा । / सुराष्ट्रामण्डले मधुमत्यां नगर्यां कपर्द्दिनामा कोलिकः । आडि कुहाडि द्वे भार्ये तस्य, अभक्षापेयासक्तश्च कोलिक एकदा युगन्धराचार्यैर्बहिर्भूमौ गच्छद्भिर्भार्याकुटवचनैस्ताड्यमानो दृष्टः, तैर्भणितम्-अहो ! कोलिक ! आगम्यतां त्वयास्माकं पार्श्वे, तेन चिन्तितं किमपि याचयिष्यन्ति वस्त्रादिकमाचार्यैस्तस्यायुर्घटिकां द्वयमितं श्रुतेनालोक्य कथितम् - अहो कोलिक ! प्रत्याख्यानप्रमाणं कुरु, 'नमो अरिहंताणं' कथयित्वायं ग्रन्थिं च्छोटयित्वा स्वाहारं गृहीतव्यम्, तेन सर्वमङ्गीकृतम्, तदनन्तरं मासखण्डं गरत्वरव्याप्तं भक्षितम् । ततो मृतः । अणपन्नीपणपनीव्यन्तरमध्ये व्यन्तरोऽजनि । अवधिना विज्ञाय नमस्कारसहितो गंठसहीप्रभावः । अत्रान्तरे भार्यायां मृतं दृष्ट्वा राज्ञः कथितम् । महाराज ! पाखण्डिभिर्मारित आवयोर्भर्त्ता । आचार्याश्च तुरके क्षिप्ताः, तेन व्यन्तरेण शिलां विकुर्व्य भणितम्, यन्महाराज ! क्षम्यतामाचार्याः, अन्यथा तव नगरोपरि शिलां पातयिष्यामि । भयभीतेन राज्ञा क्षामिताः श्रीआचार्याः, संहरिता शिला । व्यन्तरेण लोकसमक्षं गाथा भणिता । I 69 "मंसासी मज्जरओ, इक्केणं चेव गंठिसहिएणं । सोऽहं तु तंतुवाओ, सुसाहुवाया सुरो जाओ । / " 155 [प्रत्याख्यानकुलकम्-13] इति भणित्वा प्रभूणामग्रे नाट्यं विरच्य मया किं कर्तव्यमादेशो दीयताम् । तैरुक्तम्- 'त्वया पाश्चात्यभवे बहूनि पापानि कृतानि तेषां शुद्धिहेतोः श्रीशत्रुञ्जये श्रीसङ्घ साहाय्यकारी व्यन्तरो भवे ऽति कथिते श्रीशत्रुञ्जये कपर्द्दिनामा यक्षो बभूव । / / / इति कपर्द्दियक्षपूर्वभव कथा । / आभ्यन्तरमपि 70 "पायच्छित्तं विणओ, वेआवच्चं तहेव सज्झाओ । झाणं उग्गो विअ, अब्भिंतरओ तवो होइ । / " [ दशवैकालिकनिर्युक्ति - 48] द्विधा तपसः षट् षट् प्रकाराः, प्रत्येकं ग्रन्थगौरवभन्न भाव्यमानाः सन्ति । एतेषां मध्ये एंकैके भाव्यमानेऽनेके दृष्टान्ता युक्तयश्च सम्भवन्ति । तथापि स्वाध्यायतपसः किञ्चित् विवरणं क्रियमाणमस्ति । - 14. '... भया न' हस्त0 / 69. मांसाशी मद्यरतः, एकेनैव गन्धिसहितेन । सोऽहं तु तन्तुवायः सुसाधुवाचा सुरो जातः । / 70. प्रायश्चितं विनयो वैयावच्चं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि चाभ्यन्तरं तपो भवति । / Page #215 -------------------------------------------------------------------------- ________________ 156 71 मन्नह जिणाण आणं' स्वाध्यायः 15 "मणवयणकायगुत्तो नाणावरणं च खवेइ अणुसमयं । सज्झा वट्टंतो खणे खणे जाइ वेरग्गं । / 72 16 उड्डमहे तिरियंमि य जोइसवेमाणिआ य सिद्धी य । सव्वो लोग लोगो सज्झायविउस्स पच्चक्खं । / " [ महानिशीथ - 3 / 108, 109] 73 18 "बारसविहंमि वि तवे सब्भितरबाहिरे कुसलदिट्टे । नवि अत्थि न वि अ होही सज्झायसमं तवोकम्मं । / " 74 "एगदुतिमासक्खमणं संवच्छरमवि अ अणसिओ हुज्जा । सज्झाय - झाणरहिओ एगोवासफलं पि ण लभेज्जा । / 75 उग्गमउप्पायणएसणाहिं सुद्धं तु भत्तं भुजंतो । जैतिविणात्तो अणुसमय - भविज्ज सज्झाए । / [ दश. नि. - 118 ] 76 ता तं गोअम ! एगग्गमाणसत्तं ण उवमिउं सक्का । संवच्छ रखवणेण वि जेण तहिं णिज्जराऽणंता । / " [ महानिशीथ - 3/110-113] तपसा क्रियमाणेनैहिकानि चक्रिण इवामुष्मिकानि तु परलोकसाधकानामिव सर्वाण्यपि कार्याणि सिध्यन्ति । प्रायो निकाचितान्यपि तपसा क्षयं यान्ति । यतः I "सव्वेसिं पयडीणं परिणामवसा उवक्कमो भणिओ । पायमनिकाइआणं तपसा उ निकाइआणं । / " [ 15. 'च' हस्त0 नास्ति, 'खिवै' हस्त0 / 16. 'उड्डमह तिरिअनरए... माणिआई' हस्त0 / 17. ... विअस्स' हस्तः । 18. 'दुवालसविहंमि वि' महानिशीथे । 19. 'सब्धंतर...' हस्त0 / 20. '...प्पायणेए' हस्त0 / 71. मनवचनकायगुप्तो ज्ञानावरणं च क्षपयत्यनुसमयम् । स्वाध्याये वर्तयन् क्षणे क्षणे याति वैराग्यम् । / 72. उर्ध्वमधस्तिच्छे च ज्योतिषवैमानिकाश्च सिद्धिश्च । सर्वो लोकालोकः स्वाध्यायविदः प्रत्यक्षम् । / 73. द्वादशविधेऽपि तपसि साभ्यन्तरबाह्ये कुशलदृष्टेः । नाप्यस्ति नापि च भविष्यति स्वाध्यायसमं तपःकर्म । / 74. एकद्वित्रिमासक्षपणं संवत्सरमपि चानशितो भवेत् । स्वाध्यायध्यानरहित एकोपवासफलमपि न लभेत् । / 75. उद्गमोत्पादनैषणाभिः शुद्धं तु भक्तं भुञ्जानः । यदि त्रिविधेनायुक्तोऽनुसमयं भवेत् स्वाध्याये । / 76. तस्मात्तं गौतम ! एकाग्रमानसत्वं न नोपमितुं शक्यम् । संवत्सरक्षपणेनापि येन ततो निर्जराऽनन्ता ॥ 77. सर्वेषां प्रकृतीनां परिणामवशात् उपक्रमो भणितः । प्रायः अनिकाचितानां तपसा तु निकाचितानाम् । / Page #216 -------------------------------------------------------------------------- ________________ 6-छब्बिह-आवस्सयंमि आ म्म्म्म्म्म्म्म्म्म्म् 157 शरीरादिभेदैनिधा तपो यथा - "देवातिथिगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते । / अनुद्वेगकरं वाक्यं, सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव, वाङमयं तप उच्यते । / मनःप्रसादः सौम्यत्वं मौनमात्मनिग्रहः । भावसंशुद्धिरित्येतद्, मानसं तप उच्यते । / " तपश्च विधिनैव क्रियमाणं फलेग्रहि स्यात् । यदुक्तं श्रीदशवैकालिके - "चउब्विहा खलु तवसमाही भवै, तं जहा - नो इहलोगट्ठयाए तवमहिट्ठिज्जा-1, नो परलोगट्ठयाए तवमहिद्विज्जा-2, नो कित्ति-वन्न-सद्दसिलोगट्ठयाए तवमहिट्ठिज्जा-3, नन्नत्थ निज्जरट्टयाए तवमहिट्ठिज्जा-4, चउत्थं पयं भवै, भवै अ इत्थ सिलोगो । विविहगुण-तवो-रये अ निच्चं भवै निरासए निज्जरट्ठिए । तवसा धुणै पुराण-पावगं जुत्तो सया तव-समाहिए । / " [dsh.-9| 4 / 4] इति भावितं षष्टमावश्यकम्, तद्भावेन च भाविता प्रथमगाथा । / [ई छब्बिह-आवस्सयम्] / / इति प्रथमगाथा - व्याख्याने प्रबोधदीपिकायां प्रथमः प्रस्तावः । / 21. 'मासंप उच्यते' हस्त0 / 22. 'नो परलोगट्ठयाए तवमहिट्ठिज्जा' हस्त0 नास्ति । 23. एत्थ' दशवैकालिके । 24. 'हवै निरासे' हस्त0 / 78. चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथा नैहलोकार्थंतपोऽधितिष्ठेत्-1, न परलोकार्थतपोऽधितिष्ठेत्-2, न कीर्तिवर्ण शब्दश्लोकार्थं तपोऽधितिष्ठेत्-3, नान्यत्र निर्जरार्थं तपोऽधितिष्ठेत्-4, चतुर्थं पदं भवति, भवति चात्र श्लोकः । 79. विविधगुण-तपोरतो हि नित्यं भवति निराशो निर्जरार्थिकः । तपसा धुनोति पुराणपापं युक्तः सदा त्प्स्माधौ॥ Page #217 -------------------------------------------------------------------------- ________________ / / अथ द्वितीयगाथाव्याख्याने प्रबोधदीपिकायां द्वितीयः प्रस्तावः । अथ द्वितीया गाथा विक्रीयते पव्वेसु पोसहवयं, दाणं सीलं तवो य भावो य । सज्झायनमुक्कारो, परोवयारो अ जयणा य । / [पर्वसु पौषधव्रतं दानं शीलं तपश्च भावश्च । स्वाध्याय- नमस्कारौ परोपकारश्च यतना च । / ] [पव्वेसु पोसहवयं] [10-पौषधः] व्याख्या - पर्वसु पौषधव्रते नियमेन यत्नो विधेय एव । यदुक्तम् - / "सव्वेसु कालपव्वेसु पसत्थ पोसणे अट्ठमि - चउद्दसीसुं नियमेण होइ' पोसहिओ । / " 'अंगारिसामाइअंगाई, सड्डी काएण फासए । पोसहं दुहओ पक्खं, एगराई न हावए । / " 44 [श्राद्धप्रतिक्रमणसूत्रवृत्ति] [ उत्तराध्ययन- 5 / 23] अगारिणो गृहिणः सामायिकं सम्यक्त्व - श्रुत- देशविरतिरूपं तस्याङ्गानि निःशङ्कताकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकाङ्गानि 'सङ्घत्ति' सूत्रत्वात् श्रद्धारुचिरस्यादिति श्रद्धावान् स कायेन उपलक्षणत्वान्मनसा वाचा च 'फासएत्ति' स्पृशति सेवते, तथा पौषधं आहारपौषधादिकं 'दुहओ पक्खंति' प्राकृतत्वात् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपूर्णिमादितिथिषु' 'एगराइंति' 1. 'जिणमए तवो जोगो । ' श्राद्धप्रतिक्रमणसूत्रवृत्तौ । 2. 'हविज्ज' श्राद्धप्रतिक्रमणसूत्रवृत्तौ । 3. 'पूर्णिमास्यादिषु' हस्तप्रतौ । 1. सर्वेषु कालपर्वेषु प्रशस्तः पौषधो ज्ञातव्यः । अष्टमीचतुर्दशीषु नियमेन भवति पौषधवान् । / 2. अगारिसामायिकाङ्गानि श्राद्धः कायेन स्पृशति । पौषधं द्वयोः पक्षयोः एकरात्रिं न हापयति । Page #218 -------------------------------------------------------------------------- ________________ पव्वेसु पोसहवयं अपेर्गम्यमानत्वादेकरात्रिमपि केवलरात्रिसम्बन्धिनमपीत्यर्थः, उपलक्षणत्वाच्चैकदिवसमपि 'न हावए ऽत्ति हापयति [हानिं प्राप्नोति ] / ' इति श्रीउत्तराध्ययनवृत्तौ [पञ्चम-]अध्ययने । 5 पौषधेऽपि मुखवस्त्रिका नियमेन ग्राह्यतयैवोक्ता । यतः 159 घैरे पोसहसालाए ठावित्तु ठेवणायरिअं । मुहपत्तिअं पमज्जतो सीहो गिण्हइ पोसहं । / [ व्यवहारचूलिका-] कैश्चिद् श्राद्धादीनां मुखवस्त्रिकां विनैव सामायिकपौषधाद्यनुष्ठानमनु]ज्ञाप्यमान[म]स्ति । ते पृष्टव्या यदि मुखवस्त्रिकां विनैव सामायिकाद्यनुष्ठानं श्रीजिनेन्द्रैरनुज्ञातमभविष्यत् । नानुज्ञातं च क्वापि मुखपोतिकाया अभावत्वं श्राद्धानां साधूनां च सद्भावत्वं पृथक्तया । मुखवस्त्रिकाविधिर्दोषाश्च सर्वसाधारणतयैव दर्शिताः, न पृथक्भावेन साधूनां श्राद्धानां च नवप्रमार्जनारूपाः प्रस्फोटा: 'पक्खोडा' इति प्रसिद्धाः । इतरे त्वास्फोटा: 'अक्खोडा' इति प्रसिद्धाः । तथा 4 "पसरि अपयजाणु बहिं अंतोलग्गंतिगेग भुअ बाहिं । ईआवई अ पणगेणं सुद्धं पडिलेहणं कुज्जा । / " [ ] वेदिका पञ्चप्रकारा [प्रज्ञप्ता । तद्यथा - उर्ध्ववेदिका, अधोवेदिका, तिर्यग्वेदिका, उभयतोवेदिका, एकतोवेदिका । तत्र ] जानुनोरुपरि हस्तौ कृत्वा प्रतिलेखयति यत्सा उर्ध्ववेदिका-1, जानुनोरधो हस्तौ कृत्वा प्रतिलेखयति यत्सा अधोवेदिका-2, सन्दंशकयोर्मध्यैः हस्तेन गृहित्वा यत्प्रतिलेखयति सा तिर्यग्वेदिका - 3, बाह्योरन्तरे द्वे जानुनी कृत्वा यत्प्रतिलेखयति सा उभयतोवेदिका-4, बाह्योरन्तरे एकं जानु कृत्वा यत्प्रतिलेखयति सा एकतोवेदिका - 5 / 4. 'केवल...त्यर्थः ' इति हस्त0 नास्ति । 5. 'हापयेत्' उत्तराध्ययनवृत्तौ । 6. 'ठवणारिअं' हस्तप्रतौ । 7. 'सन्दशर्योर्मध्येन हस्तौ कृत्वा' हस्त0 / 8. 'दुहओवेदिका' हस्त0 / 9. 'बाह्योरन्तरेकं' 'जानु' हस्त0 / 3. गृहे पौषधशालायां स्थापयिता स्थापनाचार्यम् । मुहपत्तिकं प्रमार्जतः सिंहः गृह्णति पौषधम् । / 4. प्रसारितपदजानुबहिरन्तोऽलग्नं त्रिकं एकभुजाबहिः । इत्यादि च पञ्चकेन शुद्धं प्रतिलेखनं कुर्यात् । / Page #219 -------------------------------------------------------------------------- ________________ 160 दोषाश्च - 44 'आरभडा संमद्दा मोसलि पप्फोडणा वक्खित्ता । णच्चाविअति पडिलेहणाइ वज्जिज्ज छदोसा । / ~~~ 'मन्नह जिणाण आणं' स्वाध्यायः वितथाचरणेऽन्यान्यग्रहणे वाऽऽरभडा - 1 वस्त्रान्तः कोणयोर्वा ग्रहणे प्रतिलिख्य तत्रैव मोचने संमर्दा-2, उर्ध्वाधस्तिर्यग् घट्टने मुशली-3, गाढताडने रजोऽवगुण्ठितस्येव [वस्त्रस्य] प्रस्फोटना4, सूत्रादिषु व्यग्रता [विक्षिप्ता ] -5, वस्त्रात्मनो नर्त्तनेन नर्त्तितः [ तन्नर्त्तितः] - 6 इत्यादि-[प्रतिलेखनायां वर्जितव्याः षट्दोषाः । ]" श्रीजिनोक्तं सूत्रं मुखपोतिकां विना कथं सत्प्राप्यमानमस्ति ? तदसत्प्रापने चाज्ञाभङ्गादयो दोषाः स्युः । आज्ञाभङ्गादौ चाशातना, आशातनया च मिथ्यात्व्म्। यतः 6 'आसायण मिच्छत्तं, आसायणवज्जणा य सम्मत्तं । आसायणानिमित्तं, कुव्वै दीहं च संसारं । / " इत्यादि प्रसज्यमानं केन निवारयितुं शक्यते । " पर्वस्वेव पौषधानुष्ठानमन्यथा नेत्येकान्तो नावगम्यः । यतो विपाकश्रुताङ्गद्वितीयश्रुतस्कन्धे सुबाहुप्रमुखैर्दशभिः श्राद्धैः श्रीज्ञाताधर्माङ्गप्रथमाध्ययनज्ञाते श्री अभयकुमारेण च दर्भसंस्तारादिविधिपूर्व च दिनत्रयम्, वसुदेवहिण्डी विजयनृपेण दिनसप्तकं पौषधः कृतः । स च विधिरेवान्यथा तत्तदिष्टसिद्धिः कथं तेषां जातेति ज्ञेयं पर्वान्यदिनेष्वपि पौषधग्रहणम् । पौषधस्वरूपं चेदम् - 66 [उपदेशमाला-409] 10. 'वस्त्र' हस्त0 नास्ति तथा ओघनिर्युक्तौ संमर्दस्य अयमर्थः 'उपधिकायां उपविश्य यत्प्रत्युपेक्षणां करोति सा वा संमर्दोच्यते' इति । 6. आशातना मिथ्यात्वमाशातनावर्जना च सम्यक्त्वम् । आशातनानिमित्तं करोति दीर्घं च संसारम् । / Page #220 -------------------------------------------------------------------------- ________________ पव्वेसु पोसहवयं म्म्म्म्म्म्म्म्म् m161 "आहारदेहसक्कारबंभवावारपोसहो ya'nnaM । देसे सव्वे अ इमं चरमे सामाईअं नियमा । / " [पञ्चाशक-29] देशे आहारादीनां देशविषये सर्वस्मिन्निरवशेषे आहारादौ च इदं पौषधव्रतं स्यादिति सम्बन्धः । अन्यद्देशावकाशिकादपरं तृतीयमित्यर्थः । तत्र पौषधे चरमे भेदे सर्वतोऽव्यापाराख्ये कृते सति सामायिक नियमादवश्यभावेन कर्त्तव्यं भवतीति गम्यम्, अन्यथा सामायिकफललाभाभावः स्यात् । इह च भावार्थो वृद्धोक्तो य आहारपौषधो हि द्विविधो देश-सर्वभेदात् । तत्र देशे विवक्षित-विकृतेरविकृतेराचामाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम् । शरीरसत्कारपौषधस्तु स्नानोद्वर्त्तनवर्णक-विलेपन-पुष्पगन्धविशिष्ट-वस्त्राभरणपरित्यागः । सोऽपि देश-सर्वभेदाद् द्विधा । तत्र देशे कस्यापि शरीरसत्कारणस्याकरणम्, सर्वतस्तु सर्वस्याप्यकरणं तस्य । ब्रह्मचर्यपौषधोऽपि देशतः सर्वतश्च । तत्र देशे दिवैव रात्रावेव सकृदेव द्विरेव वाऽब्रह्मासेवनम्, सर्वतस्त्वहोरात्रं यावद् ब्रह्मचर्यपालनम् । अव्यापारपौषधोऽपि देशतः सर्वतश्च । तत्र देशत एकतरस्यापि व्यापारस्याकरणम्, सर्वतस्तु सर्वेषामपि [कृषि-सेवा-वाणिज्य-पशुपाल्यगृहकर्मादीनां] व्यापाराणामकरणम् । तत्र चाव्यापारविषये यो देशतः पौषधं करोति स सामायिकं करोति वा न वा । यस्तु सर्वतः पौषधं करोति स नियमात्सामायिकं करोति, यदि न करोति तदा तत्फलेन वञ्च्यते । इह च यद्याहार-शरीरसत्कार-ब्रह्मचर्यपौषधवदव्यापारपौषधमप्यन्यत्रानाभोगेनेत्याद्याकारोच्चारणपूर्वकं प्रतिपद्यते, तदा सामायिकमपि सार्थकं भवति, स्थूलत्वात् पौषधप्रत्याख्यानस्य, सूक्ष्मत्वाच्च सामायिकस्येति । तथा पौषधवताऽपि सावधव्यापारा न कार्या एव । sAmAyikamakuva~stallAbhAd भ्रश्यतीति । यदि पुनः सामाचारी11. ....राचाम्लस्य' धर्मसङ्ग्रह वृत्तौ । 12. 'स्नानो द्वन....' हस्त0 / 13. 'वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम्' योगशास्त्र धर्मसङ्ग्रहवृत्तौ । 14. 'ब्रह्मच' हस्तः । 7. आहारदेहसत्कारब्रह्मव्यापारपौषधः पुनरन्यद् । देशे सर्वस्मिन् चेदं चरिमे सामायिक नियमात् । / Page #221 -------------------------------------------------------------------------- ________________ 162 विशेषात्सामायिकमिव द्विविधं त्रिविधेनेत्येवं पौषधं प्रतिपद्यते, तदा सामायिकार्थस्य पौषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत् । यदि परं पौषधसामायिकलक्षणं व्रतद्वयं प्रतिपन्नं मयेत्यभिप्रायात्फलवदित्यर्थः । प्रथमपञ्चाशकवृत्तौ । "ततो पोसहोववासो चउव्विहो । सरीरसक्कारपोसहो देसे सव्वे अ । देसे अमुगं हाणाइ न करेइ, सव्वे ण्हाण - मद्दण - वन्नग - विलेवण- पुप्फ-वत्थध-गंधाभरणाण परिच्चाओ । अव्वावारपोसहो देसे सव्वे अ । देसे अमुगं अमुगं वावारं न करेमि त्ति, सव्वे ववहार-हल-सेवा-सगड-घरपरिकम्ममातितो न करेइ । बंभचेरं [बंभरे पोसहो बंभरपोसो ] से दिवा रत्तिं वा इक्कसिं वा दो वा, सव्वे अहोरत्तं बंभयारी । आहारे [पोस आहारपोसहो] आहारदेसे अमुगा विगई आयंबिलं वा इक्कसिं वा दो वा, सव्वे चउव्र्व्विहो आहारो अहोरत्तं । जो देसे पोसहं करेइ सो सामाइअं करेइ वा न वा, जो सव्वपोसहं करेइ सो नियमा [ सामाइओ] करेइ, जै न करेइ तो वंचिज्जए । " आवश्यकचूर्णो । 1 तथा 'मन्नह जिणाण आणं' स्वाध्यायः - "आहारपोसहो खलु सरीरसक्कारपोसहो चेव । बंभव्वावारेसु अ तईअं सिक्खावयं नाम । / " 10 देसे सव्वे अ दुहा इक्किक्के इत्थ होइ नायव्वो । श्रावकप्रज्ञप्तौ [321/322] / सामाईए विभासा देसे ईअरंमि नियमेणं । / " 15. 'पुष्प' हस्त. / 16. 'सेवा- हल' आवश्यकचूणौ । 17. '...कम्ममाईआ न कीरै' हस्त0 / 18. 'चउव्विहो चउव्विहो आहाराई' हस्तः । 8. ततो पौषधोपवासश्चतुर्विधः । शरीरसत्कारपौषधो देशे सर्वे च । देशे अमुकं स्नानादि न करोति, सर्वे स्नानमर्दन-वर्णक-विलेपन-पुष्प - वस्त्र - गन्धाभरणानां परित्यागः । अव्यापारपौषधो देशे सर्वे च, देशे अमुकमुकं व्यापारं न करोमीति, सर्वे व्यापार- हल - सेवा - शकटगृहपरिकर्म्मादिको न करोति । ब्रह्मचर्यं [ब्रह्मचर्ये पौषधो ब्रह्मचर्यपौषधः] देशे दिवसे रात्रौ वा एके वा द्वौ वा, सर्वे अहोरात्रं ब्रह्मचारी । आहारे [पौषध आहारपौषधः । आहारदेशे अमुका विकृति आचाम्लं वा एके वा द्वौ वा, सर्वे चतुर्विधः आहारोऽहोरात्र्यम् । यो देशे पौषधं करोति स सामायिकं करोति वा न वा । यः सर्वपौषधं करोति स नियमेन सामायिकं करोति, यदि न करोति तस्मात् वञ्च्यते । 9. आहारपौषधः खलु शरीरसत्कारपौषधश्चैव । ब्रह्मव्यापारयोश्च तृतीयं शिक्षाव्रतं नाम ॥ 10. देशे सर्वस्मिन् च द्विधा एकैकोऽत्र भवति ज्ञातव्यः । सामायिके विभाषा देशे इतरस्मिन्नियमेन । / Page #222 -------------------------------------------------------------------------- ________________ पव्वे पोसहवयं कैः पौषधः सभोजनो मन्यते कैश्चाभोजन एव । तदर्थं किञ्चिल्लिख्यते । यथा - "तैं सत्तिओ करिज्जा, तवो अ जो वण्णिओ सम देसावगासिएण व जुत्तो सामाइएणं वा । / " आवश्यकचूर्णी । "जै देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खिअं पारावित्ता आवस्सिअं रित्ता इरिआसमिईए गंतुं घरं इरिआवहिअं पडिक्कमै, आगमणालोअणं च करेइ, चेइए वंदै, तओ संडासयं पमज्जित्ता पाउंछणे निसीऐ, भायणं पमज्जइ, जहोचिए अ भोअ परिवेसिए पंचमंगलमुच्चारेइ, सरेइ पच्चक्खाणं, तओ वयणं पमज्जित्ता - 13 20 असरसरं अचबचबं, अद्दुअमविलंबिअं अपरिसाडिं । मणवयणकायगुत्तो, भुंजइ साहुव्व उवतो । / जयमाया भुच्चा फास अजलेण मुहसुद्धिं काउं नवकारसरणेण उट्ठाइ, देवे वंदे । / " श्रावकप्रतिक्रमणचूर्णौ । तथा 163 - 14 "तए णं अम्हे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुंजेमाणा पक्खिअं पोसहं पडिजागरमाणा विहरिस्सामोति । " पक्षे भवं पाक्षिकम् । 'पोषधम्' अव्यापारपोषधं 'प्रतिजाग्रतः ' अनुपालयन्तः 'विहरिष्यामः ' स्थास्यामः, यच्चेहातीतकालीनप्रत्ययान्तत्वेऽपि वार्त्तमानिकप्रत्ययोपादानं तद्भोजनानन्तरमेवाक्षेपेण 19. 'भायणं पमज्जइ' हस्त0 नास्ति । 20. 'असुरसुरं' हस्त0 / 21. 'जायामायए' हस्त0, 'भुच्चा' हस्त0 नास्ति । 22. 'आसाएमाणाए ऽहस्त0 / 11. तद् शक्त्या कुर्यात्तपश्च यद्वर्णितः श्रमणधर्मे । देशावकासिकेन वा युक्तः सामायिकेन वा । / 12. यदा देशत आहारपौषधः कृतस्तदा भक्तपानस्य गुरुसाक्षिकं पारयित्वाऽऽवश्यिकीं कृत्वा इर्यासमित्या गत्वा गृहं इर्यापथिकीं प्रतिक्रमति, आगमनालोचनां च करोति, चैत्यान् वन्दते, ततः सन्दंशं प्रमार्ण्य प्रावरणे निषीदति, भाजनं प्रमार्जयति, यथोचिते च भोजने परिवेशिते पञ्चमङ्गलमुच्चारयति, स्मरति प्रत्याख्यानम्, ततो वदनं प्रमार्ण्य 13. अस्वरस्वरमचबचबमद्रुतमविलम्बितमपरिशाटीम् । मनवचनकायगुप्तो भुञ्जते साधु इवोपयुक्तः । / जातमात्रात् भुक्त्वा प्रासुकजलेन मुखशुद्धिं कृत्वा नमस्कारस्मरणेनोत्तिष्ठति देवान् वन्दते । 14. ततो वयं तं विपुलमशनं पानं खादिमं स्वादिममास्वाद्यमाना विस्वाद्यमानाः परिभूयमानाः परिभुञ्जमानाः पाक्षिकं पौषधं प्रतिजाग्रमाना विचरिष्याम इति । Page #223 -------------------------------------------------------------------------- ________________ 164 'मन्नह जिणाण आणं' स्वाध्यायः पौषधाभ्युपगमप्रदर्शनार्थम्, एवमुत्तरत्रापि गमनिका कार्येत्येके, अन्ये तु व्याचक्षते पोषधं पर्वदिनानुष्ठानम्, तच्च द्वेधा - इष्टजैनभोजनदानादिरूपमाहारादिपोषधरूपं चेति । - इह कि श्रीभगवती 12 / 1 / 26 27 28 "इत्थ सामाचारी - सावगेण पोसहं पारिंतेण नियमा साहूणमदाउ न पारेअव्वं, अन्नया पुण अनियम - दाउं वा पारेइ, पौरित्ता वा देइत्ति । तम्हा पुव्वं साधूणं दाउं पच्छा पारेअव्वं, कहें ? जाहे देसकालो ताहे अप्पणो सरीरस्स विभूसं काउं साहुपडिस्सयं गंतुं निमंतेइ, 'भिक्खं गिण्हं' इति । साहूण का पडिवत्ती ? ताहे अन्नो पडलं अन्नो मुहणतयं अन्नो भायणं पडिलेइ, मा अंतरायदोसा ठविअगदोसा य भविस्संति, सो जै पढमाए पोरिसिए निमंतेइ, अत्थि नमुक्कारसहिआइत्ता तो गिज्झइ, जै नत्थि ताहे न गिज्झति, तं धरिव्वं होइ, सो जै घणं लैगेज्जा ताहे गिज्झइ संचिक्खाविज्जइ, जो वा उग्घाडापोरिसिए पारै पारणइत्तो अन्नो वा तस्स दिज्जइ, पच्छा तेण सावगेण समगं गम्मै, संघाडगो वच्च, एगो ण वट्टै पेसेउं, साहू पुरओ सावगो पच्छा मग्गतो, घरं नेऊण आसणेण निमंतेइ, ज निट्ठिगा तो लट्ठयं, अह जै ण निवेसंति तहा वि विणओ पौत्तो, ताहे भत्तं पाणं सयं व देइ अहवा भायणं धरेइ, भज्जा से देइ, अहवा ठिउ~ अच्छइ जाव दिन्नं, साहूवि सावसेसं दव्वं गिण्हइ, पच्छाकम्मपरिहारणट्ठा, दाऊण वंदिउं विसज्जेइ, विसज्जिआ अणुगच्छइ, पच्छा सयं भुंजइ, जं च किर साहूण न दिन्नं तं सावगेण न भोत्तव्वं, जहिं पुण साहू नत्थि ताहे 32 23. 'इष्ट भोजन....' हस्त. / 24. 'साहूमदाउं' हस्त0 / 25. 'पारितो' आवश्यकनिर्युक्तौ । 26. 'कहं ? ' हस्त0 नास्ति । 27. 'अथवा' A.ni. / 28. 'धिप्पइ' हस्त0 / 29. 'लब्भिज्जा' हस्त0 / 30. 'मग्गओतो' हस्त0 / 31. 'आसणे' हस्त0 / 'उवणिमंतिज्जति' A.ni. / 32. 'सणं' हस्त0 / 'चेव' हस्त0 नास्ति । 33. 'ठितीओ' A.ni. 15. इह सामाचारी - श्रावकेन पोषधं पारयता नियमात् साधुभ्योऽदत्वा न पारयितव्यम्, अन्यदा पुनरनियम:- दत्त्वा वा पारयति, पारयित्वा वा ददातीति । तस्मात् पूर्वं साधुभ्यो दत्वा पश्चात् पारयितव्यम्, कथम् ? यदा देशकालस्तदाऽऽत्मनः शरीरस्य विभूषां कृत्वा साधुप्रतिश्रयं गत्वा निमन्त्रयेत्, 'भिक्षां गृह्णीते ऽति । साधूनां का प्रतिपत्तिः ? [ उच्यते-] तदैकः पटलकमन्यो मुखानन्तकमन्यो भाजनं प्रत्युपेक्षते, माऽन्तरायदोषाः स्थापनादोषाश्च भवन्तु स यदि प्रथमायां पौरुष्यां निमन्त्रयेत् अस्ति च नमस्कारसहितः [ प्रत्याख्यानी । ततस्तद् गृह्यते । यदि नास्ति तदा न गृह्यते, तद् धारितव्यं भवति । स यदि घनं लगेत् तदा गृह्यते संस्थाप्यते च; यो वोद्घाटपौरुष्यां पारयति पारणकवानन्यो वा तस्मै दीयते । पश्चात्तेन श्रावकेन समं गच्छति, सङ्घाटको व्रजति । एको न वर्तते प्रेषयितुम्, साधुः पुरतः श्रावकः पृष्टतो मार्गतो गृहं नीत्वा आसनेन निमन्त्रयेत्, यदि निविष्टास्तदा भव्यम्, अथ यदि न निविशन्ति तथापि विनयः प्रयुक्तः, तदा भक्तं पानं स्वयमेव ददाति अथवा भाजनं धारयति, भार्या तद् ददाति अथवा स्थित्वाऽऽस्ते यावद्दीयते । साधुरपि सावशेषं द्रव्यं गृह्णाति पश्चात्कर्मपरिहरणार्थम् । दत्त्वा Page #224 -------------------------------------------------------------------------- ________________ पव्वेसु पोसहवयं देसकालवेलाए दिसालोओ कायव्वो, विसुद्धभावेण चिंतेअव्वं - जै साहूणो होतोत्ति णित्थारितो होंतोत्ति विभासा । " इति श्रीआवश्यकचूर्णो वृत्तौ च । लोकेऽपि च नन्दगोकुलिना स्वपुत्रो नारायणो भोजनान्तरं पृष्टः, भोजनं कृतं त्वयेति ? स प्राह स्वच्छन्दतः स्वभवने स्वकृषीयमन्नं कान्ताकाग्रपचितं द्विजभुक्तशेषम् । "ये भुञ्जते सुरपितृनपि तर्पयित्वा । भुक्तवन्त इह नंद ! मया न भुक्तम् । / " पौषधोपरि दृष्टान्तः - / / अथ पौषधे जिनचन्द्र श्राद्धसम्बन्धः । / सुप्रतिष्ठानपुरेऽनन्तवीर्यो राजा, जिनचन्द्रः श्राद्धः, तस्य सुन्दरी भार्या, सम्यक्त्वमूलानि द्वादश निरतीचाराण्याराधयति विशेषतः पौषधव्रतम् । 165 "चतुष्पव्र्व्यां चतुर्थादिकुव्यापारनिषेधनम् । ब्रह्मचर्यक्रिया स्नानादित्यागः पौषधव्रतम् । / " अन्यदा तेन पौषधो जगृहे । कायोत्सर्गश्चक्रे । 16 [ योगशास्त्र-3/85] "जिणसाहुगुणकित्तण-पसंसणादाणविणयसंपन्नो । [सम्बोधप्रकरण- 1389, ध्यानशतक- 68] सुयसीलसंजमरओ, धम्मज्झाणी मुणेयव्वो । / 1 / / 17 जो मेरुगिरिसमाणं, रासिं कणयस्स देइ अणवरयं । जं होइ तस्स पुन्नं, तत्तो पोसहवयं अहिअं । / 2 / / 18 सतहत्तर सत्तसया सत्तहत्तरि सहस लक्खकोडीओ । * सगवीसं कोडिसया, नवभागा सत्तपलियस्स । / 3 / / ' 34. न ज्ञातः स्पष्टार्थः । सम्पा0 / श्रावकेण न वन्दित्वा विसर्जयति, विसर्जितोऽनुगच्छति, पश्चात्स्वयं भुङ्क्ते, यद् च किल साधुभ्यो न दत्तं तद् भोक्तव्यम्, यदि पुनः साधुः नास्ति तदा देशकालवेलायां दिशालोकः कर्तव्यः, विशुद्धभावेन चिन्तयितव्यम् - यदि साधवोऽभविष्यन् तदा निस्तारितोऽहमभविष्यमिति । [सम्बोधप्रकरण 1250 ] 16. जिनसाधुगुणकीर्तनप्रशंसनादानविनयसम्पन्नः । श्रुतशीलसंयमरतो धर्मध्यानी ज्ञातव्यः । / 17. यो मेरुगिरिसमानं राशि कनकस्य ददात्यनवरतम् । यद् भवति तस्य पुण्यं तस्मात् पौषधव्रतमधिकम् । / 18. सप्तसप्ततिः सप्तशतानि सप्तसप्ततिः सहस्रलक्षकोट्यः । सप्तविंशतिः कोटिशतानि नवभागाः सप्तपल्यस्य । / Page #225 -------------------------------------------------------------------------- ________________ 166 'मन्नह जिणाण आणं' स्वाध्यायः अङ्कानां वामतो गतिः । सप्तविंशतिकोडिशत - सप्तसप्ततिकोटि- सप्तसप्ततिलक्ष- सप्तसप्ततिसहस्रसप्तशत- सप्तसप्तति-नवभागीकृतपल्यस्य सप्तमभागः । [27,77,77,77,777 7/3 एतावत्पल्यायुर्बन्ध एकस्मिन् पौषधे ] इत्यागमोक्तधर्मध्यानं सर्वोत्कृष्टं प्रपेदे जिनचन्द्रेण । अत्रान्तरे सौधर्मेन्द्रेण प्रशंसा कृ ता । धन्योऽसौ श्राद्धः । य एवंविधशुद्धधर्म्मध्यानाद्देवैरपि चालयितुं न शक्यते । तदाकार्ण्य रत्नचूडदेवो भरते आगत्य श्राद्धपरीक्षां चकार । तत्र सुदर्शनाभगिनीरूपं कृत्वा पौषधशालामागत्य सूर्योदयं निर्माय तमुवाच । भ्रातस्तव रसवती षट्रसमिश्रा निष्पन्नास्ति, शीतली भवति । पौषधं पारय । श्रावकः शृणोत्यपि न शुभध्यानलीनमनाः, ततो दासीरूपेणाह - हे प्राणनाथ ! एतद्विलेपनं मम स्वामिन्या सुन्दर्या प्रेषितमस्तीत्युक्त्वा तेन विलेपयति सुकुमालपाणिपद्मेन सर्वाङ्गम्, तथापि न क्षुब्धः । ततो मित्ररूपेण ताम्बूलं दत्ते । ततो भार्यारूपेण शीलभङ्गाय यतते । ततः प्रतिकूलोपसर्गेः क्षोभनं तथापि न क्षुब्धः । ततः प्रत्यक्षीभूय तुष्टो नृत्यं कृत्वा जिनचन्द्रगृहे रत्नवृष्टिं विधाय देवो जगाम । श्रावकः प्रातः पौषधं पारयित्वाऽर्हत्पूजासुपात्रदानपूर्वं भोजनं चकार । ततो रत्नानि विभज्य स्वजनेभ्यो ददौ । क्रमेण जिनभवनबिम्बादीनि धर्मकृत्यानि कृत्वा पुत्रे भारमारोप्य तपस्यां जग्राह । केवलज्ञानान्मोक्षं प्राप्तः । / / / इति पौषधे जिनचन्द्रसम्बन्धः । / [ई पव्वेसु पोसहवयं] Page #226 -------------------------------------------------------------------------- ________________ [दाणं [11-दानम्] अथ दानादिधर्मचतुष्ट्यी श्रीवीरमुखचतुष्ट्यप्रदर्शिता प्ररूप्यते । यथा गृहिणां चतुर्धाऽपि धर्मः समर्पितः । आत्मना दीक्षाप्रतिपत्त्यवसरे वर्षम् - "वरवरिआ घोसिज्जइ किमिच्छां दिज्जए बहुविहीअं । सुरासुरदेवदाणवनरिंदमहिआण निक्खमणे । / " [आवश्यकनियुक्ति-219] प्रहरवेलायाम् - "एगा हिरण्णकोडी अटेव अणूणगा सयसहस्सा । सूरोदयमाईअं दिज्जइ जा पायरासाओ । / " [आवश्यकनियुक्ति-217] वर्षेण च - "तिण्णेव य कोडिसया अट्ठासीइं च हुंति कोडीओ । असीं च सयसहस्सा एअं संवत्सरे दिण्णं । / " [आवश्यकनियुक्ति-220] इत्येवं विधिना दानं दत्त्वा सर्वविरतिप्रतिपत्तिं विधाय केवलोत्पत्तेरनन्तरं प्रथमसमवसृतौ चतुःप्रकारमपि धर्मं प्ररूप्यात्मना त्रिप्रकारमेवादृत्य गृही दानेन शुध्यतीति हेतोश्चतुःप्रकारोऽपि श्रीजिनधर्मो गृहस्थानामेव प्रदत्तः । गृहस्थैः स त्वाराध्य एव चतुःप्रकारोऽपि तथैव श्रीजिनाज्ञाप्रतिपालनसम्भवात् । केन किमपि स्वमतिकल्पितं किञ्चित्कारणं विभाव्य दाननिषेधः श्राद्धानां विधीयमानोऽस्ति । स तु श्रीजिनागमादियुक्त्याज्ञाविराधकतयैव ज्ञेयः । यतः श्राद्धाः श्रीहेम[चन्द्र]सूरिभिर्योगशास्त्रे दातार एव प्ररूपिताः । 1. वरवरिका घोष्यते किमीप्सितं दीयते बहुविधिकम् । सुरासुर-देव-दानव-नरेन्द्रमहितानां निष्क्रमणे । / 2. एका हिरण्यकोट्योऽष्टैवान्युनकाः शतसहस्राः । सूर्योदयादारभ्यो दीयते यावत् पातराशः । / 3. त्रिण्येव च कोटिशतानि, अष्टाशीतिश्च भवन्ति कोटयः । अशीतिश्च शतसहस्राणि एतत् संवत्सरे दत्तम् । / Page #227 -------------------------------------------------------------------------- ________________ 168 एवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु महाश्रावक उच्यते । / यः सद् बाह्यमनित्यं च क्षेत्रेषु न धनं वपेत् । कथं वराकश्चारित्रं दुश्चरं स समाचरेत् । / सप्तक्षेत्रीयम् - तथा "सन्मृत्तिका - 'मलशिलातल-रूप्य - दारु-; सौवर्ण-रत्न- मणि-चन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपम्; ते प्राप्नुवन्ति नृसुरेषु महासुखानि । / " - 'मन्नह जिणाण आणं' स्वाध्यायः [योगशास्त्र-3/119-120 ] 10 [ योगशास्त्र- 3 / 119 वृत्ति ] "पासाईअ पडिमा, लक्खणजुत्ता समत्तलंकरणा । जह पल्हाएइ मणं, तह निज्जरमो विआणाहि । / " [ योगशास्त्र - 3 / 119 वृत्ति ] तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्तविधिना प्रतिष्ठापनम्, अष्टप्रकारपूजाभिरर्चनम्, यात्राविधानम्, विशिष्टाभरणभूषणम्, विचित्रवस्त्रैः परिधापनमिति जिनबिम्बे धनवपनम् । 6 जिनभवनक्षेत्रे स्वधनवपनं यथा - शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठादिदलस्य ग्रहणेन सूत्रकारादिभृतकानतिसन्धानेन भृत्यानामधिकमूल्यवितरणेन षड्जीवनिकायरक्षायतनापूर्वकं जिनभवनस्य विधापनम् । सति विभवे भरतादिवद् रत्नशिलाभिर्बद्धचामीकरकुट्टिमस्य मणिमयस्तम्भसोपानस्य रत्नमयतोरणशतालङ्कृतस्य 6. 'अष्टाभिश्च प्रकारैरभ्यर्चनम्', योगशास्त्रे । 7. '0भूषणानि' हस्त0 / 8. 'जिनभवनक्षेत्रे स्वधनवपनं यथा ' हस्त0 नास्ति । . 9. 'ग्रहणे' हस्त. / 10. 'षड्जीवनिकाययतनया पूर्वम्' हस्त0 / 4. प्रासादिका प्रतिमा लक्षणयुक्ता समस्तालङ्करणा । यथा प्रह्लादयति मनस्तथा निर्जरां विजानीहि । / Page #228 -------------------------------------------------------------------------- ________________ दाणं म्म्म् म्म्म्म्म्म्म् 169 विशालशालाबलानकस्य शालभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूरकस्तूरिका-'गरुप्रभृतिधूपसमुच्छलद्धूमपटलजातजलदशङ्कानृत्यत्कलकण्ठकुलकोलाहलस्य चतुर्विधातोद्य-नान्दीनिनादनादितरोदसीकस्य देवाङ्गलूहनप्रभृतिविचित्रवस्त्रोल्लोचखचितमुक्तावचूलालङ्कृतस्य उत्पतन्निपतद्गायन्नृत्यद्वल्गत्सिंहादिनादितवत्सुरसमूहमहिमानुमोदनप्रमोदमानजनस्य विचित्रचित्रचित्रीयितसकललोकस्य चामरध्वजच्छत्राद्यलङ्कारविभूषितस्य मूर्धारोपितविजयवैजयन्तीनिबद्धकिङ्किणीरणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुर-किन्नरीनिवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बुरुमहिम्नो निरन्तरतालारासक-हल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यग्रकुलाङ्गनाचमत्कारितभव्यलोकस्याऽभिनीयमाननाटककोटिरसाक्षिप्तरसिकजनस्य जिनभवनस्योत्तुङ्गगिरिशृङ्गेषु जिनानां जन्म-दीक्षा-ज्ञान-निर्वाणस्थानेषु सम्प्रतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम्; असति तु विभवे तृणकुट्यादिरूपस्याऽपि । यतः - "यस्तृणमयीमपि कुटी कुर्याद् दद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ? / / " "किं पुनरुपचितदृढघनशिलासमुद्घातघटितजिनभवनम् । ये कारयन्ति शुभमतिविधायिनस्ते महाधन्याः । / " [योगशास्त्र-3/119 वृत्ति राजादेस्तु विधापयितुः प्रचुरतरभाण्डागार-ग्राम-नगर-मण्डल-गोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम्, तथा जीर्णशीर्णानां चैत्यानां समारचनम्, नष्टभ्रष्टानां समुद्धरणं चेति । अथ जिनागमक्षेत्रे स्वधनवपनं यथा-जिनागमो हि कुशास्त्रजनितकुसंस्कार 11. बलानक' हस्तः । 12. नृत्यकाल.' हस्त0 / 13. 'देवाङ्गप्रभृति0' योगशास्त्रे । 14. कृतस्य गायन्' हस्तः । 15. 'सिंहादितवत्सुरसमूहानुमोदन.' हस्त0 / 16. 'तुम्बुरमहिम्नो' हस्त0 / 17. 'मण्डलेन तु यन्नृत्तं स्त्रीणां हल्लीसकं हि त्त्|' इति अभिधानचिन्तामणौ । 18. 'पुनरुचित.' हस्तः । 19. 'जिनभवने' हस्तः । 20. 'जिनागमे हस्तः । Page #229 -------------------------------------------------------------------------- ________________ 170 woman womamar 'mannaha जिणाण आणं' स्वाध्यायः विषसमुच्छेदनमहामन्त्रायमाणो धर्माधर्म-कृत्याकृत्य-भक्ष्याभक्ष्य-पेयापेय-गम्यागम्यसारासारादिविवेचनहेतुः सन्तमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते । यदवोचाम स्तुतिषु - "यदीयसम्यक्त्वबलात् प्रतीमो भवादृशानां परमाप्तभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय । / " [a. द्वा. 21] जिनागमबहुमानिना च देव-गुरु-धर्मादयोऽपि बहुमता भवन्ति । किञ्च, केवलज्ञानादपि जिनागम एव प्रामाण्येनाऽतिरिच्यते । यदाहुः - "ओहो सुओवउत्तो सुयणाणी जै हु गिण्हइ असुद्धं । तं केवली वि भुंजइ अपमाणं सुअं भवे इहरा । / " [पिण्डनियुक्ति-524] एकमपि च जिनागमवचनं भविनां भवविनाशहेतुः । यदाहुः - "एकमपि च जिनवचनाद्यस्मानिर्वाहक पदं भवति । श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः । / " त.का. - 27/ जिनवचनं च दुःषमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनवचनबहुमानिना तत् पुस्तकेषु लेखनीयं वस्त्रादिभिरभ्यर्चनीयं च । यतः - "न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । न चान्धतां बुद्धिविहीनतां च, ये लेखयन्तीह जिनस्य वाक्यम् । / " [योगशास्त्र-3/119 वृत्ति जिनागमपाठकानां भक्तितः सन्माननं च । यतः - 21. च्छेदनमन्त्रा0' हस्त0 / 22. 'जिनशासनाय' धर्मसङ्ग्रह 59 वृत्तौ । 23. '0बहुमानेन' हस्त0 / 24. 'बहुमताः स्युः' हस्त0 / 25. 'जिनवचनं भवः' हस्त0 / 26. '0बहुमान्यता तल्लेखनं...अभ्यर्चनं च' हस्त0 / 27. भक्तिपूर्वकं' योगशास्त्रवृत्तौ । 28. 'सन्मानं' हस्त0 / 5. ओघः श्रुतोपयुक्तः श्रुतज्ञानी यदि हु गृह्णात्यशुद्धम् । तत् केवल्यपि भुङ्क्ते अप्रमाणं श्रुतं भवेदितरथा । / Page #230 -------------------------------------------------------------------------- ________________ दाणं म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्म्म्म्म्म्म् 171 "पठति पाठयते पठतामसौ वसन-भोजन-पुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेन्नरः ॥[yogshaastr-3/119 वृत्ति लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थं दानम्, व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति । साधूनां च जिनवचनानुसारेण सम्यक् चारित्रमनुपालयतां दुर्लभं मनुष्यजन्म सफलीकुर्वतां स्वयं तीर्णानां परं तारयितुमुद्यतानामातीर्थकरगणधरेभ्यस्तद्दिनदीक्षितेभ्यः सामायिकसंयतेभ्यो यथोचितप्रतिपत्त्या स्वधनवपनं यथा - उपयुज्यमानस्य चतुर्विधाहारभेषज-वस्त्र-पात्रोपाश्रयादेः दानम् । "तम्हा सइ सामत्थे आणाभट्ठम्मि नो खलु उवेहा । ____ अणुकूलेहिअरेहि अ अणुसट्ठी होइ दायव्वा । / " [योगशास्त्र-3/119 वृत्ति तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिदानं स्वधनवपनं मोक्षसाधकमेव । "जानीते जिनवचनं श्रद्धते चरति चाऽऽयिका[7]शबलम् । नास्यास्त्यसम्भवोऽस्यांनादृष्टविरोधगतिरस्ति । / " [स्त्रीनिर्वाणकेवलीभुक्ति प्र.4] एतच्चाधिकं यत् साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनम्, स्वगृहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानम्, स्वस्त्रीभिश्च तासां परिच-विधानम्, 29. 'दुलभमनुष्यं सफल0'हस्त0 / 30. नामायथोचित्त0'हस्त0 / 31. 'उपकारिणां प्रासुकैषणीयानां कल्पनीयानां चाशनादीनां, रोगापहारिणां च भेषजादीनां. शीतादिवारणार्थानां च वस्त्रादीनां, प्रतिलेखनाहेतोरजोहरणादीनां, भोजनाद्यर्थं पात्राणाम्, औपग्राहिकाणां च दण्डकादीनां, निवासार्थमाश्रयाणां दानम् । न हि तदस्ति यद्रव्य-क्षेत्र-काल-भावापेक्षयाऽनुपकारकं नाम, तत् सर्वस्वस्यापि दानम्, साधुधर्मोद्यतस्य स्वपुत्र-पुत्र्यादेरपि समर्पणं च । किंबहुना ? यथा यथा मुनयो निराबाधवृत्त्या स्वमनुष्ठानमनुतिष्ठन्ति तथा तथा महता प्रयत्नेन सम्पादनम्, जिनप्रवचनप्रत्यनीकानां च साधुधर्मनिन्दापराणां यथाशक्ति निवारणम् । यदाह-, योगशास्त्र - धर्मसङ्ग्रहवृत्तौ । 32. 'तथा साध्वीषु स्वधनवपनम्' हस्त0, 'मोक्षसाधकमेव' योगशास्त्र-धर्मसङ्ग्रहवृत्ती नास्ति । 33. 'चार्यका सकं' हस्त0, 'चार्यिका सकलम्' धर्मसङ्ग्रहवृत्तौ । 34.'ऽस्या नादृष्टि.' हस्तः । 6. तस्मात् सति सामर्थ्य आज्ञाभ्रष्टे नो खलु उपेक्षा । अनुकूलैरितरैश्चानुशास्तिर्भवति दातव्या । / Page #231 -------------------------------------------------------------------------- ________________ 172 र्र्र्र्र्र्र्र्रोर् र्र्र्र्र्र्र्र्र्र्र्र्र् 'मन्नह जिणाण आणं' स्वाध्यायः स्वपुत्रिकाणां च तत्सन्निधौ धारणम्, व्रतोद्यतानां स्वपुत्र्यादीनां प्रत्यर्पणं च, तथा विस्मृतकरणीयानां तत्स्मारणम्, अन्यायप्रवृत्तिसम्भवे तन्निवारणम्, सकृदन्यायप्रवृत्ती शिक्षणम्, पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनम्, उचितेन वस्तुनोपचरणं चेति। श्रावकेषु स्वधनवपनं यथा-तेषां श्रावकत्वेन सङ्गमोऽपि महते पुण्याय, किं पुनस्तदनुरूपा प्रतिपत्तिः ? / सा च स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि तथाविधे प्रकरणे सार्मिकाणां निमन्त्रणम्, विशिष्टभोजन-ताम्बूल-वस्त्राभरणादिदानम्, आपन्निमग्नानां च स्वधनव्ययेनाप्यभ्युद्धरणम्, अन्तरायदोषाच्च विभवक्षये पुनः पूर्वभूमिकाप्रापणम्, धर्मे च विषीदतां तेन तेन प्रकारेण धर्मे स्थैर्यारोपणम्, प्रमाद्यतां च स्मारण-वारण-चोदन-प्रतिचोदनादिकरणम्, पञ्चविधस्वाध्याये यथायोग्य विनियोजनम्, विशिष्टधर्मानुष्ठानकरणार्थं च साधारणपौषधशालादेः करणमिति । _ श्राविकासु धनवपनं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम् । ताश्च ज्ञान-दर्शन-चारित्रवत्यः शील-सन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः साधर्मिकत्वेन माननीयाः । ननु स्त्रीणां कुतः शीलशालित्वं कुतो वा रत्नत्रययुक्तत्वम् ? स्त्रियो हि नाम लोके लोकोत्तरे चानुभवाच्च दोषभाजनत्वेन प्रसिद्धाः । एताः खल्वभूमिका विषकन्दल्यः, अनभ्रसम्भवा वज्राशनयः, असंज्ञका व्याधयः, अकारणो मृत्युः, अकन्दरा व्याघ्यः, प्रत्यक्षा राक्षस्यः, असत्यवचनस्य साहसस्य बन्धुस्नेहविघातस्य सन्तापहेतुत्वस्य निर्विवेकत्वस्य च परमं कारणमिति दूरत एव परिहार्याः, तत् कथं दान-सन्मानवात्सल्यविधानं तासु युक्तियुक्तम् ? उच्यते-अनेकान्त एष यत् स्त्रीणां दोषबहुलत्वमुच्यते, पुरुषेष्वपि हि स्मान्मेत्त्। 35. 'साधर्मिकाः खलु श्रावकस्य श्रावकाः, समानधार्मिकाणां च योगशास्त्र-धर्मसङ्ग्रहवृत्तौ । 36. विवाहादिप्रकरणे निमन्त्रणम्' हस्त0 / 37. वाचना-प्रच्छना-परावर्तना-'नुप्रेक्षा-धर्मकथादिषु' इति योगशास्त्र-धर्मसङ्ग्रहवृत्त्योः । 38. तच्च' योगशास्त्रवृत्ती, 'तद्वच्च' धर्मसङ्ग्रहवृत्तौ । 39. 'शीलप्रधानाः' हस्त0 / 40. 'स्त्रीणां शील.' हस्तः । 41. सन्मानादि युक्तिस्तासु ?' हस्त0 / 42. '0लत्वं पुरुषे.' हस्त । Page #232 -------------------------------------------------------------------------- ________________ दाणं 45 तेऽपि क्रूराशया दोषबहुला नास्तिकाः कृतघ्नाः स्वामिद्रोहिणो देव-गुरुवञ्चकाः कूटकपटमायाविधायिनश्च दृश्यन्ते । तद्दर्शनेन च महापुरुषाणामवज्ञा कर्तुं न युज्यते, एवं स्त्रीणामपि । यद्यपि कासाञ्चिद् दोषबहुलत्वमुपलभ्यते तथापि कासाञ्चिद् गुणबहुलत्वमप्यस्ति । तीर्थकरादिजनन्यो हि स्त्रीत्वेऽपि तत्तद्गुणगरिमयोगितया सुरेन्द्रैरपि पूज्यन्ते मुनिभिरपि स्तूयन्ते । लौकिका अप्याहुः - " निरतिशयं गरिमाणं, तेन युवत्या वदन्ति विद्वांसः । तं कमपि वहति गर्भं, जगतामपि यो गुरुर्भवति । / [yogshaastr-3| 119 वृत्ति] काश्चन स्वशीलप्रभावादग्निं जलमिव, विषधरं रज्जुमिव, सरितः स्थलमिव, विषममृतमिव कुर्वन्ति । चतुर्वर्णे च सङ्घ चतुर्थमङ्गं गृहमेघिस्त्रियोऽपि । सुलसाप्रभृतयो हि श्राविकास्तीर्थकरैरपि प्रशस्यगुणाः, सुरेन्द्रैरपि स्वर्गभूमिषु पुनः पुनर्बहुमतचारित्राः, प्रबलमिथ्यात्वैरप्यक्षोभ्यसम्यक्त्वसम्पदः, काश्चिच्चरमदेहाः, काश्चिद् द्वित्रिभवान्तरितमोक्षगमनाः शास्त्रेषु श्रूयन्ते । तदासां जननीनामिव भगिनीनामिव स्वपुत्रीणामिव वात्सल्यं विधेयम् । 173 श्राद्धास्तु प्रतिदिनं दानगुणाढ्या एव प्रोक्ताः श्रीउपदेशमालायां भोजनाधिकारे प्रत्यहं क्रियमाणेऽपि । यदुक्तम् - 43. "पढमं जईण दाऊण, अप्पणा पणमिऊण पारेइ । असईइ सुविहिआणं, भुंजइ य कयदिसालोओ । / साहूण कप्पणिज्जं, जं नवि दिन्नं कहिं चि किंचि तहिं । धीरा जहुत्तकारी, सुसावगा तं न भुंजति । / '0ञ्चकाश्च दृश्यन्ते' योगशास्त्र - धर्मसङ्ग्रहवृत्त्योः । 44. 'अवज्ञा न युक्तिमती' हस्त0 / 45. ' एवं... गुणबहुलत्वमप्यस्ति' हस्त0 नास्ति । 46. 'गरिमयोग्यतया' हस्त0 / 47. 'गर्व' हस्त0 / 48. 'चतुर्वर्णे.... स्त्रियोऽपि । ' हस्त0 नास्ति । 49. 'प्रबलमिथ्यात्वेर0' हस्त0 / 7. प्रथमं यतिभ्यो दत्त्वा आत्मना प्रणम्य पारयति । अभावे सुविहितानां भुङ्क्ते च कृतदिशालोकः । / 8. साधूनां कल्पनीयं यन्नापि दत्तं कस्मिंश्चित् कञ्चित् तस्मिन् । धीरा यथोक्तकारिणः सुश्रावकास्तन्न भुञ्जते । / Page #233 -------------------------------------------------------------------------- ________________ 174 more rrrrrrrrrrrr 'mannaha जिणाण आणं' स्वाध्यायः 52 वसही-सयणा-'सण-भत्त-पाण-भेसज्जवत्थपत्ताई । जै वि न पज्जत्तधणो, थोवो वि हु थोवयं देइ । / " [उपदेशमाला-237-239] श्रीभगवत्यामपि - "तेणं कालेणं तेणं समएणं तुंगिआए नयरीए बहवे समणोवासगा परिवसंति अड्डा दित्ता वित्थिण्णा-विपुलभवण-सयणाऽऽसण-जाण-वाहणाइण्णा बहुधण-बहुजायरूव-रयया आओग-पओगसंपउत्ता विच्छड्डिअविपुलभत्त-पाणा बहुदासी-दास-गो-महिस-गवेल-यप्पभूआ बहुजणस्स-अपरिभूता अहिगतजीवाजीवा उवलद्धपुण्ण-पावा आसव-संवर-निज्जरकिरियाहिकरण-बंधमोक्खकुसला असहेज्जदेवासुर-नाग-सुवण्ण-जक्ख-रक्खस-किन्नरकिंपुरिसे-गरुल-गंधव्व-महोरगादिएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणैक्कमणिज्जा, णिग्गंथे पावयणे निस्संकिया निक्कंखिआ निन्वितिगिच्छा लद्धट्ठा गहिअट्ठा पच्छिअट्ठा अभिगतट्ठा विणिच्छियट्ठा, अट्ठिमिंजपेम्माणुरागरत्ता- 'अयमाउसो ! निग्गंथे पावयणे अटे, अयं परमटे, सेसे अणडे', ऊसियफलिहा अवंगुअदुवारा चियत्ततेउर-घरप्पवेसा, बहूहिं सीलव्वय50. वासगा अड्डा विपुल.' हस्त । 51. 'बहुधण...रयया' हस्त. नास्ति । 52. पाणा दासी.' हस्तः । 53. 'बहुजणस्स अपरिभूता' हस्त नास्ति । 54. पावा असहेज्जादेवासुरेहिं पि निग्गंथाओ' हस्त । 9. वसति- शयनासनं-भक्त-पान-भैषज वस्त्र-पात्रादि । यद्यपि न पर्याप्तधनः स्तोकादपि स्तोकं ददाति । / 10. तस्मिन काले तस्मिन समये तनिकायां नगर्यां बहवः श्रमणोपासकाः परिवसन्ति आढ्या दिप्ता विस्तीर्ण विपुलभवनशयनासनयानवाहनाकीर्णाः बहुधनबहुजातरूप(सुवर्ण)रजताः आयोगप्रयोगसम्प्रयुक्ताः विच्छितिविपुल-भक्तपानाः बहुदासीदासगोमहिषगवेलक[उरभ्र प्रभूताः बहुजनस्यापरिभवनीयाः अधिगतजीवाजीवाः उपलब्धपुन्यपापाः आश्रव-संवर-निर्जरा-क्रियाधिकरणबन्ध-मोक्षकुशलाः [आश्रवादिनां हेयोपादेयतास्वरूपवेदिनः] 11. असहाय्यदेवासुर-नाग-सुपर्ण-यक्ष-राक्षस-किन्नर-किंपुरुष [व्यन्तरविशेष]-गरुडध्वज[भवनपतिविशेषगान्धर्व महोरगादिभिः [व्यन्तरविशेषैः] देवगणैः निर्ग्रन्थात् प्रवचनात् अनतिक्रमणीयाः, निर्ग्रन्थे प्रवचने निःशङ्किताः निष्काक्षिताः निर्विचिकित्साः लब्धार्थाः गृहितार्थाः पृष्टार्थाः अभिगतार्थाः विनिश्चितार्थाः अस्थिमज्जाप्रेमानुरागरक्ताः, [अस्थिमिञासु सर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिरागेण जिनशासनगत-प्रेमानुरागेण वा रक्ताः] इदमायुष्मन् ! निर्ग्रन्थे प्रवचने अर्थः, अयं परमार्थः, शेषः अनर्थः उच्छितस्फटिकाः [मौनीन्द्रप्रवचनावाप्त्या परितुष्टमानसाः] अप्रावृतद्वाराः [सदृर्शनलाभेन न कुतोऽपि पाषण्डिकाद्विभ्यति, शोभनमार्ग-परिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति] चियत्तान्तःपुर-गृहप्रवेशाः [लोकानां प्रीतिकर एवान्तःपुरे गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रानाशङ्कनीयास्ते, नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेश:शिष्टजनप्रवेशनं येषां ते तथा, अनीर्ष्यालुताप्रतिपादनपरं इत्थं विशेषणमथवा त्यक्तोऽन्तःपुरगृहयोः परकीययोर्यथाकथञ्चित्प्रवेशो यैस्ते तथा] बहुभिः शीलव्रत-गुणव्रत-विरमणप्रत्याख्यान-पौषधोपवासैः Page #234 -------------------------------------------------------------------------- ________________ दाणं 12 गुणव्वय- वेरमण-पच्चक्खाण- -पोसहोववासेहिं cAuddasa'TThamuddiTThapuNNamAsiNIsu पडिपुण्णं पोसहं सम्मं अणुपालेमाणा, समणे निग्गंथे फासुएसणिज्जेणं असण- पाण- खाइम - साइमेणं वत्थपडिग्गह-कंबल-पादपुंछणेणं पीठ-फलग-सेज्जा - संथारगेणं ओसह - भेसज्जेण य पडिलाभेमाणा, अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति । " [ भगवतीसूत्र-2/5/107] तथा श्री आवश्यके श्राद्धद्वादशव्रताधिका 13 44 'अतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासक्कारकमजुत्तं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं । " 175 इत्यादिभिः श्रीसिद्धान्तवचनयुक्त्या श्राद्धा उदारा दातारो दानशौण्डीरा विलोक्यन्ते, न तु स्वल्पमात्रकार्प्पण्यभाजः, तस्मात्सति विभवे सर्वदा भावेन सकलदानप्रकारेषु यतनीयमेव । असति विभवे तु हार्दभावेन भावनां 'अहो एते धन्याः कृतपुण्या यत्सद्रव्या दातारश्च, अहमकृतपुण्योऽद्रव्योऽदाता चे ऽति भावयेत् । एवमकर्तृत्ववृत्या भावयन्नपि भवान्तरे सुगतिभाजनं स्यादिति । अन्यत्र 14 इक्केण कुण गुणेण जिअं जयंपि कारण निग्गुणेणा । काउं परेसि सद्दं जो भक्खर थेवभक्खं पि । / दानमपि पञ्चधा, तत्र मोक्षसाधने परमसुपात्रदानोपरिकथा 15, णं जो दाणं भत्तीए विअरै सो पावइए विउलरिद्धीओ । धणदेवो धमित्त सहोअरा इत्थ दिट्ठता । / 12. चतुर्दशी - aSTamyudRiSTA [ अमावास्या ] - पूर्णमासीषु प्रतिपूर्णं पौषधं सम्यग् अनुपाल्यमानाः, श्रमणे निर्ग्रन्थे प्रासुकैषणीयैः अशन-पान - खादिम - स्वादिमैः वस्त्र-पतद्ग्रह[पात्र] - कम्बल - पादप्रोञ्छनैः पीठ-फलक-शय्यासंस्तारकैः औषध - भैषजैश्च प्रतिलाभ्यमानाः यथाप्रतिगृहितैः तपःकर्मभिः आत्मानं भाव्यमानाः विहरन्ति । 13. अतिथिसंविभागो नाम न्यायागतानां कल्पनीयानामन्नपानादीनां द्रव्याणां देशकालश्रद्धा-सत्कारक्रमयुक्तं परया भक्त्याऽऽत्मानुग्रहबुद्ध्या संयतेभ्यो दानम् । 14. एकेन करोतु गुणेन जितं जगदपि कायेन निर्गुणेनापि । कृत्वा परेषां शब्दं यो भक्ष्यते स्तोकभक्ष्यमपि । / 15. यो दानं भक्त्या विकुर्वते स प्राप्नोति विपुल - ऋद्धयः । धनदेवो धनमित्रः सहोदरौ अत्र दृष्टान्तौ । / Page #235 -------------------------------------------------------------------------- ________________ 176 तथाहि - / / अथ पात्रदानोपरि धनदेव - धनमित्रयोः सम्बन्धः । / सिंहलद्वीपे सिंहेश्वरो राजा, सिंहली राज्ञी, सिंह सुतः । सोऽन्यदा वसंतसमये क्रीडार्थं जगाम । तावता वनगजेन मार्यमाणायाः कन्याया हाहारवं शृणोति । 16 "न हु ताव रक्खसि तुमं जणणि, तुमंपि हु करेसि मा करुणं । कुलदेवया वि तुम्हवि इअ, समये कत्थ वि गयाओ । / " इत्यादि वर्णेन, सिंहजसिंहकुमारेण चिन्तितम् । 17 " किं ताणं जप्पेण वि, निअजणणी पसवदुक्खजणगेण । परौवयारगुणेवि हु, न जाण हिययंमि विप्पुरस् ॥ 'मन्नह जिणाण आणं' स्वाध्यायः परप्राणैर्निजप्राणान्, सर्वे तुष्यन्ति जन्तवः । निजप्राणैः परप्राणानेको जीमूतवाहनः । / " , ततः स धावितः दृष्टो हस्ती, 'रे ! रे ! दुष्टमातङ्ग ! किं कुर्व्वाणोऽस्ति स्त्रीघातपातकम् ? यदि पौरुषं समस्ति तदा आगच्छ त्वम्' इति वादितः सन् वचनानुसारेण धावितः कुमारोऽपि विण्टलिकां कृत्वा धावितः सम्मुखम् । क्रमेण विण्टलिका त्यक्ता । हस्ती तस्या उपरि दन्तप्रहारं ददाति । अस्मिन् समये कन्यका नष्टा हस्तिपार्श्वात्, कुमारस्य कीर्तिर्विस्तृता । तत्सम्बन्धं श्रुत्वा राजाऽपि हृष्टः । "गुणाः कुर्वन्ति दूतत्वं, दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्रातुं स्वयमायान्ति षट्पदाः । / " ततः सा कन्या धनवती नाम्नी कुमारगुणानुरागिणी जज्ञे । तत्पिताऽपि धनश्रेष्ठी कुमारस्य तां ददाति । कृतं च तया पाणिग्रहणम् । इतश्च यदा कुमारः पुरमध्ये क्रीडार्थं यत्र यत्र याति तत्र तत्र पौरनारीवर्गः समग्रोऽपि स्वस्वकर्माणि त्यक्त्वा कुमाररूपं निरीक्ष्य हृतहृदयः पृष्टलग्नो भ्रमति । पौरलोकै राजा विज्ञप्तः । राज्ञाऽपि कुमारो नगरमध्ये भ्रमणे निषिद्धः, पराभवेन देशान्तरं गन्तुकामो रात्रौ धनवतीं गृहीत्वा पुरान्निर्गत्य मार्गे गच्छन् समुद्रतटं प्राप्तः, परद्वीपयियासया यानपात्रं चटितो धनवतीयुक्तः कुमारः । तयोर्गच्छतोर्वार्तालापं कुर्व्वतोर्देववशात्प्रतिकूलवातेन प्रवहणं भग्नम् । धनवती फलकं लब्ध्वा प्राप त्त्त्म्। मार्गे गच्छन्ती वियोगविह्वला प्राप्ता कुसुमपुरं नगरम् । तत्र प्रियमेलकतीर्थे दुस्तपस्तपति । 16. न खलु तावत्रक्षसि त्वं जननी त्वमपि खलु करोसि मा करुणाम् । कुलदेवताऽपि त्वमपि इह समये कुत्रापि गतः । / 17. किं तस्य जापेनाऽपि निजजननीं प्रसवदुःखजनकेन । परोपकारगुणेऽपि खलु न जाने हृदये विस्फुरति । / Page #236 -------------------------------------------------------------------------- ________________ दाणं म्म्म्म्म्म् म्म्म्म्म्म्म् 177 यावद् भर्ता विलप्स्यतीति तावता मया मौनव्रतं पालनीयं इत्यभिग्रहं च गृह्णाति । इतश्च कुमारोऽपि प्राप्तः फलकखण्डः समुद्रमुत्तीर्य रत्नपुरं प्राप्तः । तत्र च रत्नप्रभराज्ञो रत्नसुन्दरी प्रिया तयोः पुत्री रत्नकुमारी सर्पण एकदा दष्टा । मान्त्रिकैर्मुक्ता, कुमारेण पटहस्पर्शनापूर्वं सा सज्जीकृता परिणीता c। ततः कुमारो धनवतीवियोगेन भूमौ शेते, ब्रह्मव्रतं च पालयति । सा लज्जातो वक्तुं न शक्नोति । परमेकदा पृष्टं कारणम्, स च सपत्नी भयेन समयोचितमुत्तरं दत्तः । देवि ! ममैवं प्रतिज्ञा - "देसावलोअणत्थं तिन्निग्गंतस्स मह पइन्ना । बंभं भूमीसयणं, जा निअजणए न पिच्छामि । / रत्नवत्योक्तम्- 'नाथ ! त्वं धन्योऽसि ! यदीयती भक्तिः पित्रोरुपरि । ' ततो राज्ञाऽपि कुमारः पृष्टः सन् नृपस्य देशकुलादिकं सम्यक् कथयति । ततो राजा रत्नवतीयुतं कुमारं बहुवस्त्राभरणरत्नादिभिः सत्कृत्य सिंहलद्वीपं प्रति विसर्जयति । सज्जीकृतं यानपात्रम् । रूढस्तस्मिन् सप्रियः कुमारः, राज्ञा च स्वमन्त्री रुद्रदत्ताभिधानः संप्रेषणार्थं सार्थे प्रेषितः । एकदा मार्गे दृष्टा स्नुषा तेन मन्त्रिणा । ततस्तस्यां लुब्धेन कुमारो जलधौ यानपात्रात् पातितः । ततो रत्नवती विलापान् करोति । तदा मन्त्री भणति, भद्रे! 'हं सदापि दासः । भव मम भार्या, तया चिन्तितमेष दुरात्मा मम शीलभङ्गं करिष्यति । यतः - "न पश्यति हि जात्यन्धः, कामान्धो नैव पश्यति । न पश्यति मदोन्मत्तोऽप्यर्थी दोषं न पश्यति । / " ततः किमप्युत्तरं दत्त्वा शीलं रक्षामीति विचिन्त्य सा वदति - 'भो मन्त्रिन् ! तीरे गत्वा एतन्मृतकार्यकरणानन्तरं तद्वचः करिष्ये । ' जलधौ गच्छत्प्रतिकूलवातेन प्रवहणं भग्नम् । लब्धफलका रत्नवती कुसुमपुरे प्राप्ता सापि तथैव तपस्तपति । मन्त्र्यपि प्राप्तफलकः कुसुमपुरे राज्ञो मन्त्री जातः । कुमारोऽपि जलधौ पतन् केनापि मन्त्रादिनोत्पाद्य तापसाश्रमे मुक्तः । कुलपतिरपि कुमारशरीरे राजलक्षणानि वीक्ष्य स्वपुत्री रूपवतीं ददाति । जातं पाणिग्रहणम्, हस्तमोचने दत्तैका कन्था प्रतिदिनटङ्ककपञ्चशतदात्री एका च खट्वा आकाशगामिनी । कुलपतिं नत्वा चरितः सप्रियः कुमारः खट्वायां धनवती मनसि कृत्वा, चलिता खट्वा प्राप्ता चाकाशमार्गेण कुसुमपुरोद्याने । रूपवत्यास्तृषा लग्ना, कुमारः प्रियां कन्थां खट्वां च मुक्त्वा पानीयार्थं निकटावटे गतः । तत्र कूपे ऽभो कुमार ! मामस्मादन्धकूपात्कर्षय,' इति मनुष्यभाषया ब्रुवाणः सर्पो दृष्टः । स च कुमारेणोत्तरीयं मुक्त्वा कर्षितः । तत्र तावता सर्पण हस्ते दष्टः कुमारः कुब्जश्च बभूव । कुमारेणोक्तम्-'भो सर्प ! त्वया भव्यः प्रत्युपकारः कृतः स्वजातेः सदृशः । ' तावता सर्प आह - 'भो कुमार ! तव प्रत्युपकारं करिष्यामि, सङ्कटे स्मरणीयोऽहम्, / इत्युक्त्वा तिरोदधे सर्पः । कुमारः किमिति विस्मितमानसः पानीयं लात्वा भणति, 18. देशावलोकनार्थं निर्गतस्य मम प्रतिज्ञा । ब्रह्म भूमीशयनं यावत् निजजनकं न पश्यामि । / Page #237 -------------------------------------------------------------------------- ________________ 178 म्म्म्म्म्म्म्म्म्म्म् wwar 'मन्नह जिणाण आणं' स्वाध्यायः प्रिये ! पानीयं पिब । ' सा कुब्जं कुरूपं वीक्ष्य 'परपुरुष' इति मनसि विचिन्त्य तत्संमुखं विलोकयत्यपि न । तत उत्थाय जनितं भर्तारं गवेषयति । स्वप्रियं क्वाप्यवीक्ष्य गता प्रियमेलकतीर्थे तथैव तपस्तपति । तिस्रोऽपि मीलितनयना मौन्व्र्त्धारिन्न्य्स्तिस्स्त्थ्न्ति। विकृतिपरिवर्जितं धार्मिकजनोपनीतमाहारं भुञ्जते । राजाऽपि कुतूहलेन तत्रागत्य विलोकयति । पटह वादयति- 'य एता स्त्रियो वादयति, तस्य स्वसुतां कुसुमवतीं ददामि । ' ततः कुब्जकरूपधारी कुमारः पटहं स्पृशति, अहं वाद्यिस्स्यामीत्युक्त्वा। ततः कोरकपत्राणि वेष्टकेनाच्छाद्य तत्रागच्छति । राजसमक्षं वस्त्रमुत्सार्य कोरकपत्राणि वाचयति, ततः कथयति - 'यो द्विजातो भवति स एव एतान्यक्षराणि पश्यति वाचयति c। अहो ! bhavyAnyakSarANI'ti प्रशंसति । कुब्जको वाचयित्वा व्याख्यानयति । यथा- 'सिंहलद्वीपे सिंहलसिंहो धनवतीयुक्तो प्रवहणे भग्ने जलधौ पपात । अग्रतः कल्ये कथयिष्ये । ' इत्युक्त्वा पुस्तकं वेस्स्त्त्य्ति। ततो धनवती स्वचरित्रं श्रुत्वा विस्मयं प्राप्ताऽग्रतः किं जातमिति पृच्छति, सादरतया पृष्टे पुनः क्थ्य्ति। 'फलकेन समुद्रमुत्तीर्य रत्नवतीं सर्पदृष्टां सज्जां विधाय परिणीता च समुद्रमध्ये रुद्रदत्तमन्त्रिणा prkssiptH|' इत्युक्त्वा तत्कालं पुनरुत्तिष्ठति, ततो विस्मिता रत्नवती पृच्छति, 'भो कुब्जक! नैमित्तिक ! अग्रतः किं जातमिति । ततो निर्बन्धे पुनः कथयति । 'केनापि देवादिना तापसाश्रमे मुक्त्ः। तत्र रूपवतीं तापसकन्यकां परिणीय कन्थाखट्वायुतोऽत्र प्राप्त्ः। पानीयार्थं कुपे गतः, सर्पण दृष्टः' इत्युक्त्वोत्तिष्ठति । ततो रूपवती पृच्छति । स च सर्वथा न कथयति । पुस्तकं वेष्टयित्वा राज्ञः समीपे कुसुमवतीं याचते । राजापि प्रतिपन्नत्वेन ददाति, हस्तमोचने वामनेन याचिते शालकः प्राह - 'कुर्वन्तं सर्प याहि । ' तेनोक्तं 'सर्प एव समागच्छतु । ' कुमारो दष्टः, पपात भूमौ, ताश्चिन्तयति, 'यद्येष मरिष्यति तदा कः प्रियतमशुद्धिं क्थ्यिस्स्य्ति|' ततो दुःखेन ताः स्वहृदयं क्षुरिकया यावद्विदारयन्ति, तावता कुमारो दिव्यरूपधारी स्वरूपावस्थः सञ्जातः । नागः प्रत्यक्षीभूय कुमारपूर्वभवं ब्रूते । श्रूयतां सावधानीभूय, ततः सर्वेऽपि शृण्वन्ति सराजादयः । ___ धनपुरे धनञ्जयः श्रेष्ठी, तस्य धनवती भार्या, धनदेव-धनदत्तौ तत्सुतौ, एकदा शर्करादुग्धं मुनीन् विहार्य्ति। धनदेवः सोऽहं मृत्वा देवो जातः । धनदत्तो यदा इक्षुरसयुतं घटं मुनिभ्यो दत्ते, वारत्रयं भावखण्डनात् स मृत्वा कुमारस्त्वं जातः । तद्दानप्रभावेन भार्याचतुष्कप्राप्तिः । भावखण्डनात् त्रयेण वियोग्ः। जलधिपतितो मयैवोत्पाट्य तापसाश्रमे मुक्तस्त्वं मयैव सर्परूपेण वामनीकृतः । यतस्तव शत्रुमन्त्री वर्तते । अत्र मयैव त्वं कुरूपश्च स्वरूपभृदपि । इत्युक्त्वा देवो जगाम । कुमारस्य जातिस्मरणम्, मन्त्री देशान्निष्कासितः । भार्याचतुष्केणोपलक्षितः सस्नेहम् । ततो भार्याचतुष्कयुतो गगनमार्गेण स खट्वायामारुह्य सिंहलद्वीपे गतः । पित्रा राज्यप्रदानं कृतम्, कन्थाप्रभावेण विश्वमदरिद्रमकार्षीत् । जैनधर्ममाराध्य षष्टदेवलोके गतः । / / इति पात्रदानोपरि धनदेव-धनमित्रयोः सम्बन्धः । / [ई दाणं] Page #238 -------------------------------------------------------------------------- ________________ [सीलं] [12-शीलम्] अथ शीलम् - "आणं ताण कुणंति जोडिय-करा, दासुव्व सव्वे सूरा ; मायंगा-हि-जलग्गि-सीह-पमुहा, वटुंति ताणं वसे । हुज्जा ताण कुओ वि नो परिभवो, सग्गाऽपवग्ग-सिरी; ताणं पाणि-तलं उवेइ विमलं, सीलं न लुपंति जे । / " अतः शीलपालने यतनीयमेव सर्वैः साध्वादिभिः । यतः - "अक्खाण रसणी कम्माण मोहणी तह वयाण बंभवयं । गुत्तीण य मणगुत्ती चौरो दुक्खेण घिप्पंति । / " [सुक्तमुक्तावली-97/13] तथा - ___ "वंसीसुहेण छिज्जइ कट्टिज्जइ दुक्करं कुडंगाओ । पव्वज्जा सुहगहिआ सीलभरो दुव्वहो होइ । / " अस्मिन्नेके व्रते पालिते सति सर्वाण्यपराणि पालितान्येव । यदुक्तं श्रीआगमे - 'एकव्रतभङ्गे सर्वव्रतभङ्गः' इति निश्चयनयमतम्, व्यवहारतः पुनरेकव्रतभङ्गे तदेवैकं भग्नं प्रतिपत्तव्यम् । शेषाणां तु भङ्गः क्रमेण प्रायश्चित्तप्रतिपत्त्या नानुसन्धत्ते इति । अन्ये पुनराहुश्चतुर्थमहाव्रतप्रतिसेवने तत्कालमेव सकलचारित्रभङ्गः, शेषेषु पुनर्महाव्रतेषु अभीक्ष्णं प्रतिसेवनया महत्यतिचरणे वा वेदितव्यः । उत्तरगुणप्रतिसेवनायां पुनः कालेन चरणभ्रंशो यदि प्रायश्चितप्रतिपत्या नो क्षालयति । उपदेशमालायामपि - 1. 'लंपंति यो' हस्त । 2. 'वेअणी' हस्त0 / 3. 'क्रमेणय' हस्त । 1. आज्ञां तेषां कुर्वन्ति योजितकरा दासा इव सर्वे सुराः, मातङ्गाहि-जलाग्नि-सिंहप्रमुखाः वर्तन्ते तेषां वशे । भवेत्तेषां कुतोऽपि नो परिभवः स्वर्गापवर्गश्रीः, तेषां पाणितलमुपैति विमलं शीलं न लुम्पन्ति ये । / 2. अक्षाणां रसना कर्मणां मोहस्तथा व्रतानां ब्रह्मव्रतम् । गुप्तीनां च मनोगुप्तिश्चतस्रो दुःखेन गृह्यन्ति । / 3. वंशः सुखेन छिद्यते कृष्यते दुष्करं कुडङ्गः । प्रव्रज्या सुखगृहिता शीलभारो durvaho bhavati / / Page #239 -------------------------------------------------------------------------- ________________ 180 morwwwwwww ~~~~~~~~~~ 'mannaha जिणाण आणं' स्वाध्यायः "निच्छयनयस्स चरणस्सुवघाए नाणदंसणवहो वि । ववहारस्स उ चरणे हयंमि भयणा उ सेसाणं । / " [उपदेशमाला-511] साध्वादीनामुत्कृष्टदेशविरतिभाजां [च] श्राद्धादीनामपि तुर्यव्रतस्य संपूर्णतया प्रतिपालनमेव श्रेयः । ये तु शुद्ध प्रतिपालयितुमिच्छन्ति ते त्वनया युक्त्या प्र्तिपाल्य्न्ति। "वसहि-कह-निसिज्जिंदिय-कुटुंतर-पुबकीलिय-पणीए । ऐमायाहार-विभूसणाई नव बंभचेरगुत्तीओ । / " [प्रवचनसारोद्धार-558) इति श्रीआवश्यकोक्त-नवब्रह्मचर्यवृत्तिगुप्तिरक्षणेन । श्रीदशवैकालिकेऽपि - "अन्नट्ठ पगडं लयणं, भइज्ज सयणासणं । उच्चारभूमिसंपन्नं, इत्थीपसुविवज्जिअं । / विवित्ता अ भवे सिज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुज्जा, कुज्जा साहूहिं संथवं । / जहा कुक्कुडपोअस्स, निच्चं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं । / चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकिअं । भक्खरं पिव दट्ठणं, दिहि~ पडिसमाहरे । / हत्थपायपडिच्छिन्नं, कण्णनासविगप्पिअं । अवि वाससयं नारिं, बंभयारी विवज्जए । / 4. निश्चयनयस्य चरणस्योपघाते ज्ञानदर्शनवधोऽपि । व्यवहारस्य तु चरणे हते भजना शेषयोः । / 5. वसति-कथा-निषद्येन्द्रिय-कुड्यान्तर-पूर्वक्रीडित-प्रणीताः । अतिमात्राहार-विभूषणादयो नव ब्र्ह्म्च्र्य्गुप्त्य्ः॥ 6. अन्यार्थं प्रकृतं लयनं भजेत् शयनासनम् । उच्चारभूमिसंपन्नं स्त्रीपशुविवर्जितम् । / 7. विविक्ता च भवेच्छय्या नारीणां न कथयेत्कथाम् । गृहिसंस्तवं न कुर्यात् कुर्यात्साधुभिः संस्तवम् । / 8. यथा कुर्कुटपोतस्य नित्यं कुललतो भयम् । एवमेव ब्रह्मचारिणः स्त्रीविग्रहाद् भयम् । / 9. चित्रभित्यां न निरीक्षेत नारी वा स्वलङ्कताम् । भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् । / 10. हस्तपादप्रतिच्छिन्नां कर्णनासाविकृत्ताम् । अपि वर्षशतिकां नारी ब्रह्मचारी विवर्जयेत् । / 10 Page #240 -------------------------------------------------------------------------- ________________ सीलं म्म्म्म्म्म्म् 181 12 विभूसा इत्थिसंसग्गो, पणीअं रसभोअणं । narassa'ttagavesissa, विसं तालौडं जहा । / अंगपच्चंगसंठाणं, चारुल्लविअपेहि । इत्थीणं तं न निज्झाए, कामरागविवडणं । / विसएसु मणुन्नेसु, पेमं नाभिनिवेसए । अणिच्चं तेसिं विन्नाय, परिणामं पुग्गलाण य । / पगलाणं परीणामं, तेसिं नच्चा जहा तहा । विणीअतण्हो विहरे, सीईभूएण अप्पणा । / " [dshvaikaalik-8|52-60] इत्यादिविधिना प्रतिपालनीयम् । तथा - "अवि मायरंपि सद्धिं कहा उ एगागिणस्स पडिसिद्धा । किं पुण अणारिआहिं तरुणत्थीहिं सहगयस्स । / अह भावदसणंमि वि दोसा किमुड्डोतवढिओ पेहे । अहिअं तं बंभवओ सुरालोगुव्व चक्खुमओ । / " [ ] न चैवं चिन्तनीयम्, एवंप्रकारेणैव शीलं प्रतिपालयितुं शक्यम्, नान्यथा । यतः श्रीस्थूलभद्रादीनामिव निर्विकारवपुर्मनसां महासङ्कटे प्रणीताहारादिसेविनामपि स्त्रीवपुःसंमुखावलोकिनामपि शीलगुणः संपूर्ण एव स्यात् । श्रीआचाराङ्गेऽपि तद्गतविकार एव परिहरणीयतया प्रतिपादितः । 7. 'सीइए भूएण' हस्त0 / 8. 'एगाणिअस्स' हस्त । 11. विभूषा स्त्रीसंसर्गः प्रणीतं रसभोजनम् । नरस्यात्मगवेषिणः विषं तालपुटं यथा । / 12. अङ्गप्रत्यङ्गसंस्थानं चारुलपितप्रेक्षितम् । स्त्रीणां तद् न निरीक्षेत कामरागविवर्द्धनम् । / 13. विषयेषु मनोज्ञेषु प्रेम नाभिनिवेशयेत् । अनित्यं तेषां विज्ञाय परिणामं पुद्गलानां च । / 14. पुद्गलानां परिणामं तेषां ज्ञात्वा यथा तथा । विनीततृष्णः विहरेत् शीतीभूतेनात्मना । / 15. अपि मात्राऽपि सार्द्ध कथा तु एकाकिनः प्रतिषिद्धा । किं पुनः अनार्याभिस्तरुणस्त्रीभिः सहगतस्य । / 16. अथ भावदर्शनेऽपि दोषा किमुर्खतपस्थितः प्रेक्षेत् । अहितं तद् ब्रह्मव्रतः सुरालोक इव चक्षुष्मान् । / Page #241 -------------------------------------------------------------------------- ________________ wn...'मन्नह जिणाण आणं' स्वाध्यायः केचनोत्तानमतयः सम्यक्-श्रीजिनागमाज्ञातस्वरूपा एकश एकत्र कदापि निर्विकारतया वार्तालाप-संमुखमात्रावलोकन-स्वल्पतरतमपरिचयकरणतत्परेष्वपि साध्वादिषु ब्रह्मस्थत्वेऽप्यसदोषारोपणेन वन्दन-पूजन-बहुमान-दानादौ न प्रवर्त्तन्ते, न ते सम्यग्धर्मावबोधिनः । ये तु सम्यक्तया कथञ्चित्कुतश्चित् जानन्तो न बहुमानिनः स्युः, तेऽपि स्वमनसैव ज्ञात्वा तिष्ठन्ति । न तु परप्रकाशने दोषोद्भावनादिविधौ प्रयतन्ते । यदुक्तमुपदेशमालायाम् - "जै ता जणसंववहार-वज्जियमकज्जमायरै अन्नो । जो तं पुणो विकंथै, परस्स वसणेण सो दुहिओ । / सुटु वि उज्जममाणं, पंचेव करेंति रित्तयं समणं । अप्पथुई परनिंदा, जिब्भोवत्था कसाया य । / " [उपदेशमाला-70, 71] ते एव स्तुत्याः, ते एव वन्द्याः, ते एव वर्ष्याः, ते एव प्रशस्या ये एनं व्रतं मनोवचःकायशुद्धया धीराः सन्तः प्रतिपालयन्ति । यदुक्तमुपदेशमालायाम् । "ते धन्ना ते साहू, तेसिं नमो जे अकज्जपडिविरया । धीरा वयमसिधारं, चरंति जह थूलभद्दमुणी । / विसयाऽसिपंजरमिव, लोए असिपंजरम्मि तिक्खम्मि । सीहा व पंजरगया, वसंति तवपंजरे साहू । / " [उपदेशमाला-58, 59] इदमेव व्रतं न मत्सरेण, नासूयया, न मदेन, न लज्जया, न गुणाभिमानेन न बाह्याडम्बरोद्भावनया च न स्वगुरुवचोऽवहीलनया वा भृशं दृढं प्रतिज्ञेनाऽपि प्रतिपालयितुं शक्यम् । यतः - 17. यदि तावज्जनसंव्यवहारवर्जितमकार्यमाचरत्यन्यः । यस्तद् पुनः विकत्थते परस्य व्यसनेनासौ दुःखितः । / 18. सुष्ठ्वप्युद्यच्छन्तं पञ्चैव कुर्वन्ति रिक्तकं श्रमणम् । आत्मस्तुतिः परनिन्दा जिह्वा उपस्था कषायाश्च । / 19. ते धन्यास्ते साधवस्तेभ्यो नमो ये अकार्यप्रतिविरताः । धीरा व्रतमसिधारं चरन्ति यथा स्थूलभद्रमुनिः । / 20. विषया असिपञ्जरमिव लोके असिपञ्जरे तीक्ष्णे । सिंहा इव पञ्जरगता वसन्ति तपपञ्जरे साधवः । / Page #242 -------------------------------------------------------------------------- ________________ सील म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 183 "जो कुणै अप्पमाणं, गुरुवयणं न य लएइ उवएसं । सो पच्छा तह सोयै, उवकोसघरे जह तवस्सी । / जेटुव्वयपव्वयभर-समुब्वहणववसियस्स अच्चंतं । जुवैजणसंवैयरे, जैत्तणं उभयओ भटुं । / जै ठाणी जै मोणी, जै मुंडी वक्कली तवस्सी वा । पत्थिंतो य अबंभं, बंभा वि न रोयए मझं । / तो पढियं तो गुणियं, तो मुणियं तो य चेइओ अप्पा । आवडियपेल्लियामंतिओ, वि जै न कुणै अकज्जं ॥"[updeshmaalaa-60-63] ननु सर्वाण्यपि व्रतानि नियमाश्चाऽभिग्रहाः सामान्यजनैः दुष्प्रतिपाल्या एव । एतस्यैवैकस्य व्रतस्य दुष्प्रतिपाल्यत्वं विशिष्यतया किमुच्यते ? सत्यम्, व्रतादयः सर्वेऽपि दुष्प्रतिपाल्या एव, तथापि तेभ्योऽपि सर्वेभ्योऽप्येकमिदमेव व्रतं धीरैः कापुरुषैरपि दुष्प्रतिपाल्यमेव । यतः - "पत्ता य कामभोगा, कालमणंतं इहं सौवभोगा । अपुव्वं पिव मन्नै, तह वि य जीवो मणे सोक्खं । / सव्वगहाणं पभवो, महागहो सव्वदोसपायट्टी । कामग्गहो दुरप्पा, jeNa'bhibhUyaM जगं सव्वं ॥"[indriypraajyshtk-13, 25] "विसयविसं हालहलं, विसयविसं उक्कडं पियंताणं । विसयविसाइन्नं पिव, विसयविसविसइया होइ । / " [u.mA.-201, 209, 212] 21. यः करोत्यप्रमाणं गुरुवचनं न च लभते उपदेशम् । स पश्चात्तथा शोचति उपकोशागृहे यथा तपस्वी । / 22. ज्येष्ठव्रत-पर्वतभार-समुद्वहनव्यवसितस्यात्यन्तम् । युवतिजनसंव्यतिकरे यतित्वमुभयाभ्यां भ्रष्टम् । / 23. यदि स्थानी यदि मौनी यदि मुण्डी वल्कली तपस्वी वा । प्रार्थयन् चाब्रह्म ब्रह्मापि न रोचते मह्यम् । / 24. ततः पठितं ततः गुणितं ततः मुणितं ततश्च चेतित आत्मा । आपतित-प्रेरितामन्त्रितोऽपि यदि न क्रोत्य्कार्य्म्॥ 25. प्राप्ताश्च कामभोगाः कालमनन्तमिह सोपभोगाः । अपूर्वमिव मन्यते तथापि च जीवो मनसि सौख्यम् । / 26. सर्वग्रहाणां प्रभवो महाग्रहो सर्वदोषप्रवर्तकः । कामग्रहो दुरात्मा येनाभिभूतं जगत्सर्वम् । / 27. विषयविषं हालाहलं विशदविषमुत्कटं पिबताम् । विशदविषाजीर्णमिव विषयविषविसूचिका bhavati । / Page #243 -------------------------------------------------------------------------- ________________ Per ~~~~~~~~ श्रीउत्तराध्ययनेऽपि 28 " सल्लं कामा विसं कामा, कामा आसीविसोवमा । का पत्थेआणा, अकामा जंति दुग्गई । / " अन्यत्राऽपि ~~~'मन्नह जिणाण आणं' स्वाध्याय: "ऐश्वर्यस्य विभूषणं चतुरता, शास्त्रस्य वाक्संयमो; ज्ञानस्योपशमः श्रुतस्य विनयो, वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवतो, धर्मस्य निर्वाच्यता; सर्वेषामपि सर्वकालजनितं शीलं परं भूषणम् । / " [जैनसुक्तसंदोह-60/1] 29 44 "खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिकामसुक्खा । संसारमुक्खस्स विपक्खभूआ, खाणी अणत्थाण उ कामभोगा । / " [उत्तराध्ययन- 9/53, [उत्तराध्ययन-14/13] तेनैतस्यैव दुष्प्रतिपाल्यत्वम् । अवगतजिनागमरहस्यानां तु सुपाल्यमपि । यतः श्रीपरमगुरु-श्रीरत्नशेखरसूरिविरचितस्तोत्रे "मधुकरपरिस्निग्धैर्मुग्धैरपाङ्गतरङ्गितैः ; सुललितदृशस्तावच्चेतोहरा हरिणीदृशः । विलसन्ति वचश्चित्ते यावन्न ते भगवन् ! पुनः; न तु विलसिते तस्मिन् किं तास्तृणादतिशेरते । / " [ ] तदेतदेव व्रतं प्रतिपालयितुं दुःशक्यमपि प्रतिपालितमेव श्रेयस्करं पुण्यप्राप्तिवृद्धिकरं संसारपरीत्तताकरं च स्यात् । शुद्धब्रह्मव्रतपालनोपायः श्रीउत्तराध्ययनोक्तोऽवगन्तव्यः । 28. शल्यं कामा विषं कामाः कामा आशीविषोपमाः । कामान् प्रार्थयमाना अकामा यान्ति दुर्गतिम् । / 29. क्षणमात्रसौख्याः बहुकालदुक्खा:, प्रकामदुःखाः अनिकामसौख्याः । संसारमोक्षस्य विपक्षीभूताः खानिः अनर्थानां तु कामभोगाः । / Page #244 -------------------------------------------------------------------------- ________________ सीलं 30 "नो [निग्गंथे] इत्थीणं कुडुंतरंसि, दूसंतरंसि वा, भित्तिंतरंसि वा, कुइअसद्दं वा, रुइअसद्दं वा, गीअसद्दं वा, हसिअसद्दं वा, थणिअसद्दं वा, कंदिअसद्दं वा, विलविअसद्दं वा, सुत्ता hava se nithe । [तं] कहमिति चे ? आयरिअ आह - [ निग्गंथस्स खलु । इत्थीणं कुतरंसि वा जाव विलविअसद्दं वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेअं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालिअं वा रोगायकं हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु से निग्गंथे नो इत्थी कुतरंसि वा जाव विलविअसद्दं वा सुणमाणो विहरेज्जा । [ उत्तराध्ययन-16/5] श्राद्धादीनां शुद्धशीलप्रतिपालनासामर्थ्ययुजां तु को विधिः ? तैः स्वदारसन्तोषः स्त्रीभिश्च स्वपतिसन्तोषव्रतपालने यत्नो विधेय एव । तेषां तथैव फलाप्तेः । यदुक्तं श्रीगौतमपृष्टेन भगवता श्रवण 31 44 'भयवं ! सड्डाणं वि अड्डाणं सदारसंतोसं नामाणुव्वयं धरंताणं केवईअं पुण्णं हवै ? go0 ! साहूणं बंभव्वयं धरंताणं जावईअं पुण्णं हवै तावईअं देसूणंति । भयवं ! सदारसंतोसिणं सड्डाणं का गई हवै ? go0 ! बंभदेवलोए गई । " अब्रह्मफलं च 185 - " षण्ढत्वमिन्द्रियच्छेदं वीक्ष्याब्रह्मफलं सुधीः । भवेत् स्वदारसंतुष्टोऽन्यदारान् वा विवर्जयेत् । 9. 'से' उत्तराध्ययने नास्ति । 30. नो [निर्ग्रन्थः] स्त्रीणां कुड्यान्तरे वा, दूष्यान्तरे वा, भित्त्यन्तरे वा, कूजितशब्दं वा, रुदितशब्दं वा, गीतशब्द वा, हसितशब्दं वा, स्तनितशब्दं वा, क्रन्दितशब्दं वा, विलपितशब्दं वा श्रुत्वा भवति यः स निर्ग्रन्थः । तद् कथमिति चेत् ? आचार्य आह - [निर्ग्रन्थस्य खलु] स्त्रीणां कुड्यान्तरे वा यावत् विलपितशब्दं वा श्रुयमानस्य ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात्, दीर्घकालिकं वा रोगाङ्कं भवेत्, केवलिप्रज्ञप्ताद्वा धर्मात् भ्रश्येत् तस्मात् खलु स निर्ग्रन्थः नो स्त्रीणां कुड्यान्तरे वा यावत् विलपितशब्दं वा श्रयमानो विहरेत् । 31. भगवन् ! श्राद्धानामपि आढ्यानां स्वदारसन्तोषं नामाणुव्रतं धारयतां कियत्पुण्यं भवति ? गौतम ! साधूनां व्रतं धारयतां यावत्पुण्यं भवति तावत् देशन्यूनमिति । भगवन् ! स्वदारसन्तोषिनां श्राद्धानां का गतिः भवति ? गौतम ! ब्रह्मदेवलोके गतिः । Page #245 -------------------------------------------------------------------------- ________________ 186 am wwww. 'mannaha जिणाण आणं' स्वाध्यायः रम्यमापातमात्रे यत्, परिणामेऽतिदारुणम् । किम्पाकफलसङ्काशं, तत्कः सेवेत मैथुनम् । / " "कम्पः स्वेदः श्रमो मूर्छा, भ्रमिग्लानिर्बलक्षयः । राजयक्ष्मादिरोगाश्च, भवेयुमैथुनोत्थिताः । / योनियन्त्रसमुत्पन्नाः, सुसूक्ष्मा जन्तुराशयः । पीड्यमाना विपद्यन्ते, यत्र तन्मैथुनं त्यजेत् । / " योगशास्त्र-2/76-79] जन्तुसद्भावं वात्स्यायनोऽप्याह - "रक्तजाः कृमयः सूक्ष्मा, मृदुमध्याधिशक्तयः । जन्मवर्त्मसु कण्डूति, जनयन्ति तथाविधाम् । / स्त्रीसम्भोगेन यः काम-ज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या, विध्यापयितुमिच्छति । / वरं ज्वलदयः स्तम्भ-परिरम्भो विधीयते । न पुननेरकद्वार-रामाजघनसेवनम् । / सतामपि हि वामभ्रू-दाना हृदये पदम् । अभिरामं गुणग्रामं, निर्वासयति निश्चितम् । / वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता । इति नैसर्गिका दोषा यासां तासु रमेत कः । / प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः । / नितम्बिन्यः पतिं पुत्रं, पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणसंशये । / भवस्य बीजं नरक-द्वारमार्गस्य दीपिका । शुचां कन्दः कलेर्मूलं, दुःखानां खनिरङ्गना । / " [yogshaastr-2|80-87] Page #246 -------------------------------------------------------------------------- ________________ सीलं वेश्यासङ्गत्यागे "मनस्यन्यद्वचस्यन्यत् क्रियायामन्यदेव हि । यासां साधारणस्त्रीणां ताः कथं सुखहेतवः । / मांसमिश्रं सुरामिश्र - मनेकविटचुम्बितम् । को वेश्यावदनं चुम्बे - दुच्छिष्टमिव भोजनम् । / अपि प्रदत्तसर्वस्वात्, कामुकात् क्षीणसम्पदः । वासोऽप्याच्छेत्तुमिच्छन्ति, गच्छतः पण्ययोषितः । / न देवान्न गुरून्नापि, सुहृदो न च बान्धवान् । असत्सङ्गतिर्नित्यं, वेश्यावश्यो हि मन्यते । / कुष्ठिनोऽपि स्मरसमान् पश्यन्तीं धनकाङ्क्षया । तन्वन्तीं कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् । / " [ योगशास्त्र - 2 / 88-92] अथ परस्त्रीयाम् - "नासक्त्या सेवनीया हि, स्वदारा अप्युपासकैः । आकरः सर्वपापानां, किं पुनः परयोषितः । / स्वपतिं या परित्यज्य, निस्त्रपोपपतिं भजेत् । तस्यां क्षणिकचित्तायां, विश्रम्भः कोऽन्ययोषिति । / भीरोराकुलचित्तस्य, दुःस्थितस्य परस्त्रियाम् । तिर्न युज्यते कर्तुमुपशूनं पशोरिव । / ~~ 187 प्राणसन्देहजननं, परमं वैरकारणम् । लोकद्वयविरुद्धं च, परस्त्रीगमनं त्यजेत् । / सर्वस्वहरणं बन्धं, शरीरावयवच्छिदाम् । मृतश्च नरकं धोरं, लभते पारदारिकः । / Page #247 -------------------------------------------------------------------------- ________________ 866 ~~~~~~ स्वदाररक्षणे यत्नं विदधानो निरन्तरम् । जानन्नपि जनो दुःखं, परदारान् कथं व्रजेत् । / विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिरंसया । कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः । / लावण्यपुण्यावयवां, पदं सौन्दर्यसम्पदः । कलाकलापकुशला-मपि जह्यात्परस्त्रियम् । / अकलङ्कमनोवृत्तिः, परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः, सुदर्शनसमुन्नतेः । / " स्त्रियापि पुरुषस्पृहापि त्याज्या - "ऐश्वर्यराजराजोऽपि रूपमीनध्वजोऽपि च । सीतया रावण इव, त्याज्यो नार्या नरः परः । / " परस्त्रीपुरुषसक्तानां पुंसां स्त्रीणां च फलम् - " नपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चा-न्यकान्तासक्तचेतसाम् । / " ऐहिकं ब्रह्मचर्यफलम् " प्राणभूतं चरित्रस्य, परब्रह्मैककारणम् । समाचरन् ब्रह्मचर्यं, पूजितैरपि पूज्यते । / " पारलौकिकं फलम् मन्नह जिणाण आणं' स्वाध्यायः "चिरायुषः सुसंस्थाना दृढसंहनना नराः । तेजस्विनो महावीर्या भवेयुर्ब्रह्मचर्यतः । / " [yogshaastr-2|93-101] [योगशास्त्र-2 / 102] [ योगशास्त्र - 2 / 103] [ योगशास्त्र - 2 / 104] [योगशास्त्र- 2 / 105] Page #248 -------------------------------------------------------------------------- ________________ सीलं म्म्म्म्म्म्म्म्म्म्म् wmmmmmmmmm 189 अन्यत्राऽपि - "रत्यपत्यफलदाः स्वयोषितोऽपायपातकफलाः पराङ्गनाः । सन्तति-द्रविणहानिहेतवः कैतवैकनिपुणाः पणाङ्गनाः । / " "सङ्कटे च न गन्तव्यं, गन्तव्यं विषमे न तु । महत्पथे न गन्तव्यं, गन्तव्यं स्यात्समे पथे । / परस्त्री सङ्कटः पन्था, विधवा विषमः पुन्ः। वेश्या महापथः प्रोक्तो निजनारी समः पथः । / " / / आगमेऽपि - "असंख्या थीनरमेहुणाओ, मुच्छंति पंचिंदियमाणुसाओ । नीसेसांगाणं विभत्तिचंगे, कहै जिणो पन्नवणाउवंगे ॥[स्म्बोध्स्प्त्ति-87] इत्थीजोणीए संभवंति बेइंदिया उ जे जीवा । इक्को व दो व तिन्न व लक्खपुहुत्तं च उक्कोसं । / [सम्बोधसप्तति-83] एण्रिसेण सह गयाए, तेसिं जीवाण होइ उद्दवणं । वेणुगदिटुंतेणं, तत्ताइ-सिलागनाएणं । / [सम्बोधसप्तति-84] मेहुणसन्नारूढो, नवलक्ख हणेइ सुहमजीवाणं । तित्थयरेणं पन्नत्तं, सद्दहियव्वं पयत्तेणं । / [सम्बोधसप्तति-86] पंचिंदिया मणुस्सा, एगनरभुत्तनारिगब्भंमि । उक्कोसं नवलक्खा, जायंति एगवेलाए । / 10. '...अंगाणि विभत्त0' हस्त0 / 11. 'भणइ' सम्बोधसप्ततिकायाम् । 12. 'उक्कोसा' हस्त0 / 13. 'केवलिणा पन्नत्ता, सद्दहिअव्वा सयाकालम्' हस्त0 / 'तित्थयरेणं भणियं' सम्बोधसप्ततौ । 14. 'एगहेलाए' सम्बोध-सप्ततौ । 32. असंख्याः स्त्रीनरमैथुनात् मूर्च्छन्ति पञ्चेन्द्रियमनुष्याः । निःशेषाङ्गानां विभक्तिचङ्गे कथयति जिनः प्रज्ञापनोपाङ्गे । / 33. स्त्रीयोन्यां सम्भवन्ति द्वीन्द्रियास्तु ये जीवाः । एको वा द्वौ वा त्रयो वा लक्षपृथक्त्वं चोत्कृष्टम् । / 34. पुरुषेण सह गतायां तेषां जीवानां भवत्युपद्रवणम् । वेणुकदृष्टान्तेन तप्तायःशलाकाज्ञातेन । / 35. मैथुनसंज्ञारूढो नवलक्षं घ्नन्ति सूक्ष्मजीवानाम् । तीर्थकरेण प्रज्ञप्तं श्रद्धातव्यं प्रयत्नेन । / 36. पञ्चेन्द्रिया मनुष्या एकनरभुक्तनारीगर्भे । उत्कृष्टतो नवलक्षा जायन्ते एकवेलायाम् । / Page #249 -------------------------------------------------------------------------- ________________ 190 37 15 नवलखाणं मज्झे, जायै इक्कस्स दुन्न व समत्ती । सेस पुणमेव य, विलयं वच्चति तत्थे । / " 17 38 66. 'तहिं पंचिंदिआ जीवा, इत्थीजोणिनिवासिणो । आणं नवलक्खा, सव्वे पास केवली । / सयसहस्साण नारीणं, पिट्टं फाडे निघणो । सत्तट्टमासिए गब्भे, तडफडते निगितई । / N तस्स जत्तियं पावं, तित्तियं तं नवं गुणं । एक्कसित्थीपसंगेणं, साहू बंधेज्ज मेहुणा । / 39 शीलखण्डनफलं च 42 'मन्नह जिणाण आणं' स्वाध्यायः 41 आजम्मेणं तु जं पावं, बंधेज्जा मच्छबंधओ । 20 वयभंगं काउमणो, तं ceva'TThaguNaM जई । / " [ म्हा.-6|98, 103, 104, 124] - [ सम्बोधसप्तति - 62 वृत्ति ] "कुरंडरंडत्तणदूहगाई वंज्झत्तनिंदूविसकन्नगाई । भैवंतरे खंडिअसीलभावं नौऊण कुज्जा दढसीलभावं । / " [कल्पसूत्र-92/20] केवलकायशुद्धयैव येऽऽजन्माखण्डं शीलं पालयन्ति तेषामपि महाफलम् । यतः - श्रीगौतमपृष्ट- श्रीवीरजिनेनादिष्टम् - 42. कुरण्डरण्डत्वदुर्भगत्वादि वन्ध्यत्वनिन्दुविषकन्यकत्वादि । भवान्तरे खण्डितशीलभावं ज्ञात्वा कुर्याद् दृढशीलभावम् । / 15. 'समित्ती' हस्त0 / 16. 'एमेव' संबोधसित्तरौ । 17. 'जोणिमज्झे निवासिणो सामन्नं नवलक्खाई' महानिशीथे । 18. 'नवहिं' हस्त0 / 19. 'काउमाणस्स' महानिशिथे 'कायमाणो' हस्त0 / 20. 'गुणे' महानिशिथे 'मुणे' सम्बोधसप्ततौ । 21. 'लहंति जम्मंतरभग्गसीला ' कल्पसूत्रे । 22. 'नाऊण' हस्त0 नास्ति । 'कुज्जा' स्थाने 'करिज्जा' हस्तः । 37. नवलक्षाणां मध्ये जायते एकस्य द्वयोः वा समाप्तिः । शेषाः पुनरेवमेव च विलयं गच्छन्ति तत्रैव ॥ 38. तत्र पञ्चेन्द्रिया जीवाः स्त्रीयोनिनिवासिनः । मनुजानां नवलक्षाः सर्वान् पश्यति केवली ॥ 39. शतसहस्त्राणां नारीणां पिट्टं स्फेटयति निर्घृणः । सप्ताष्टमासिके गर्भे तडप्फडति निकृन्तति । 40. यद् तस्य यावत्पापं तावत्तद् नवगुणम् । एकस्त्रीप्रसङ्गेन साधुः बध्नाति मैथुनेन । / 41. आजन्म तु यत्पापं बध्नीयात् मत्स्यबन्धकः । व्रतभङ्गं कर्तुमनाः taccaiva'STaguNaM यतिः ! / / Page #250 -------------------------------------------------------------------------- ________________ सीलं 43 "काएण बंभचेरं धरंति भव्वा उ जे असुद्धमणा । कैमि बंभलोए ताणं नियमेण उववाओ । / " 44 "वीरजिणो गोअमसामिपुट्ठो, कारण सीलस्स फलं सुदिट्ठे । सुरालए वंतरजोइसिए कहिअं सुअंगे फुडं पंचमंमि । / " [ 45 "भगवं ! ता एएण नाएणं, जे गारत्थी मौक्कडे । रतिंदिया ण छडुंति, इत्थीयं तस्स का गई । / 46 ते सरीरं सहत्थेणं, छिंदिऊणं तिलं तिलं । अग्गीए जैवि होमंति, तोऽवि सुद्धी ण दीसइ ॥ 47 सो विवित्तिं सो, परदारस्स जई करे । सावगधम्मं च पालेइ, गैं पावेइ मज्झिमं ॥ 48 भयवं ! सदारसंतोसे, जै भवे मज्झिमं गई । ता सरीरेऽवि होमंतो, कीस सुद्धिं ण पावई । / 49 सदारं परदारं वा इत्थी पुरिसो व गोयमा ! / रमंतो बंध पावं, णो णं हवै अबंधगो । / 50 सावगधम्मं जहुत्तं जो, पाले पैरदारं तु वज्जए । जावज्जीवं तिविहेणं, तमणुभावेण सा गई । / 191 [सुक्तमुक्तावली-95/6] ] 23. 'परदारगं चए' महानिशीथे । 43. कायेन ब्रह्मचर्यं धारयन्ति भव्यास्तु येऽशुद्धमनसः । कल्पे ब्रह्मलोके तेषां नियमेनोपपातः । / 44. वीरजिनो गौतमस्वामिपृष्टः कायेन शीलस्य फलं सुदृष्टम् । सुरालये व्यंतरज्योतिके कथितं श्रुताङ्गे स्फुटं पञ्चमे । / 45. भदन्त ! तस्मात् एतेन ज्ञातेन, ये गारवार्थी मदोत्कटे । रक्तेन्द्रिया न मुञ्चन्ति, स्त्रीणां तस्य का गतिः । / 46. तस्य शरीरं स्वहस्तेन छिन्दित्वा तिलं तिलम् । अग्नौ यद्यपि हूयन्ते ततोऽपि शुद्धिः न दृश्यते । / 47. तादृशोऽपि निवृत्तिं सः परदारायाः यदि कुर्यात् । श्रावकधर्मं च पालयति गतिं प्राप्नोति मध्यमाम् । / 48. भगवन् ! स्वदारसन्तोषे यदि भवेद् मध्यमा गतिः । तस्मात् शरीरमपि होममाणः कस्मात् शुद्धिं न प्राप्नोति । / 49. स्वदारां परदारां वा स्त्री पुरुषो वा गौतम ! / रममाणो बध्नाति पापं नो भवत्यबन्धकः । / 50. श्रावकधर्मं यथोक्तं यः पालयेत् परदारां तु वर्जयेत् । यावज्जीवं त्रिविधेन तदनुभावेन सा गतिः । / Page #251 -------------------------------------------------------------------------- ________________ 192 ~~~~'मन्नह जिणाण आणं' स्वाध्यायः णवरं नियमविहूणस्स, परदारमैगयस्स य । अणियत्तस्स भवे बंधं, णिवित्तीए महाफलं । / " [ महानिशीथ - 6 / 109-115] शीलं लज्जया भयेण वा प्रतिपालितं महाफलमेव । यदुक्तं श्री महानिशीथेऽध्ययने" गोयमा ! जं इत्थीयं भएण वा, लज्जाए वा, कुलंकुसेण वा, जाव णं धम्मसद्धाए वा तं वेयणं अहियासेज्जा नो वियम्मं समायरेज्जा । से णं धन्ना, से णं पुण्णा, सेयणं वंदा, सेणं पुज्जा, सेणं दट्ठव्वा, से णं सव्व - लक्खणा, से णं सव्व-कल्ला - कारया, से णं सव्वुत्तम-मंगल-निहि, से णं सुअदेवया, से णं सरस्सती, से णं अंबहुंडी, से णं अच्चुया, सेणं इंदाणी, से णं परमपवित्तुतमा सिद्धी मुत्ती सासया सिवगइति । " इति वाक् । 53 "से जाओ इमाओ गामागर जाव संनिवेसेसु इत्थियाओ भवंति, तं जहा - अंतो अंतेउरियाओ गयपइआओ, मयपइआओ, बालविहवाओ, छड्डिअल्लिताओ, माइरक्खि आओ, पियरक्खिआओ, भायरक्खिआओ, पैरक्खिआओ, कुलघररक्खिआओ, ससुरकुलरक्खिआओ, परूढणहकेसकक्खरोमाओ, ववगयपुप्फ-गंधमल्लालंकाराओ, अण्हाणग- सेअ- - जल्ल-मल 24. 'बंधा' हस्तः । 25. 'महाफला' हस्त0 / 51. नवरं नियमविहीनस्य परदारामतिगतस्य च । अनिवृत्तस्य भवेत् बन्धो निवृत्या महाफलम् । / 52. गौतम ! या स्त्री भयेन वा लज्जया वा कुलाङ्कुशेन वा यावत् धर्म्मश्रद्धया वा तं वेदनं अध्यासेत् । नो विधर्मं समाचरेत् । सा धन्या सा खलु पुण्या, सा च खलु वन्द्या, सा खलु पूज्या, सा खलु दृष्टव्या, सा खलु सर्वलक्षणा, सा खलु सर्वकल्याणकारका, सा खलु सर्वोत्तममङ्गलनिधिः, सा खलु श्रुतदेवता, सा खलु सरस्वती, सा खलु अम्बिका, सा खलु अच्युता, सा खलु इन्द्राणी, सा खलु परमपवित्रोत्तमा सिद्धी मुक्तिः शाश्वता शिवगतीति । 53. या एता ग्रामाकरयोः यावत् सन्निवेशेषु स्त्रियो भवन्ति । तद् यथा - अन्तः आन्तःपुरिक्याः, गतपतिकाः, मृतपतिकाः, बालविधवाः, छर्दिताः, मातृरक्षिताः, पितृरक्षिताः, भ्रातृरक्षिताः, पतिरक्षिताः, कुलगृहरक्षिताः, श्वश्रूकुलरक्षिताः, प्ररूढनखकेशकक्षरोमण्यः व्यपगतपुष्प- गन्ध-मालाऽलङ्काराः, अस्नानक- स्वेद- रजःमल-पङ्कपरितापिताः, व्यपगतक्षीर- दधि-नवनीत - सर्पिः - तेल - गुड - लवण-मधु-मद्य-मांसपरित्यागकृताहाराः, अल्पेच्छिकाः, अल्पारम्भाः, अल्पपरिग्रहाः, अल्पेनारम्भेण अल्पेन समारम्भेणाल्पेनारम्भसमारम्भेण वृत्तिं कल्पमानाः, अकामब्रह्मचर्यवासेन तामेव पतिशय्यां नातिक्रमन्ति [ उपपतिना सह ना'' श्रयन्ति], ताः स्त्रिय एतत्स्वरूपेण विहारेण विहरमानाः बहूनि वर्षाणि शेषं ताः यावत् अन्यतरेषु स्थानान्तरेष्वुत्पद्यन्ते, ताः यावत् चतुष्षष्टिवर्षसहस्राणि स्थितिः प्रज्ञप्ताः । Page #252 -------------------------------------------------------------------------- ________________ सीलं 193 पंक- परिताविआओ, ववगयखीरदहि- णवणीअ - सप्पि - तेल्ल-गुल- लोण - महु-मज्ज-मंसपरिचत्तकयाहाराओ, अप्पिच्छाओ, अप्पारंभाओ, अप्पपरिग्गहाओ, अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणीओ, अकामबंभचेरवासेणं तामेव पैसेज्जं नाइक्कमंति, ताओ णं इत्थिआओ एयारूवेणं विहारेणं विहरमाणीओ बहूइं वासाई सेसं तं चेव जाव अन्नयरेसु ठाणमंतरेसु उववज्जंति, तं चेव जाव चउसट्ठि वाससहस्साइं ठिई पण्णत्ता । " औपपातिकोपाङ्गे । शीले सम्बन्धः " कानानस्तु पितामहः समभवत्पित्रादयो गोलका : ; सम्भूताः पृथगन्यतातजनिताः कुण्डा ह्यमी पाण्डवाः । 29 सर्वेषां द्रुपदात्मजा सहचारी युद्धे हता बान्धवाः ; श्रीकृष्णेन कुलं कलंकमलिनं, नीतं जगद्वन्द्यताम् । / " भृगुकच्छे काचिन्मात्स्यिकसुता मत्स्यगन्धाभिधा स्वपितृपुण्यहेतवे नावं वाहयति । एकदा पाराषरऋषिस्तन्नावा नदीमुत्तरन् रागान्मत्स्यगन्धां याचित्वा धूमरीं विकुर्व्य बुभुजे । ततस्तदेव माहात्म्यात्तत्र तस्यां पुत्रजन्म । ततो मातुर्हिया स तदैवाकाशे गतः । ऋषिपुत्रत्वात्तेन गच्छता मातुरित्युक्तं त्वयाऽहं कार्ये स्मर्त्तव्यः । ऋषिस्तु तामक्षतयोनिं कृत्वा मत्स्यगन्धां व्यपोह्य योजनगन्धां कृत्वा गतः । इतश्च राजा शान्तनुः भृगुकच्छे नदीतीरे गतः । तां दृष्ट्वा मोहः [ मोहितः ], ततो राजा तत्पितरं तां या । स न ददाति । विमुखः स्वपुरं गतः, तदा राज्ञः पुत्रेण गाङ्गेयेन राजा विच्छायो दृष्टः । मन्त्रिणः पृष्टाः, तै राज्ञो योजनगन्धानुरागादि प्रोक्तम्, ततो गाङ्गेयः पितृभक्त्या ब्रह्मव्रतोच्चारं कृत्वा लोकरूढ्या भीष्मकर्म कृत्वा योजनगन्धापितृपार्श्वे कथितः वृत्तान्तः, ततो राज्ञा तस्या आदानं कृतम् पुनस्तन्नाम तदा सत्यवतीति । ततस्तस्याश्चित्रविचित्रौ सुतौ जातौ । ततः शान्तनुमृते चित्रो नीलविद्याधरेण हतः । स च विद्याधरो गाङ्गेयेन हतः । ततो विचित्रवीर्यो राजा जातः । ततः पुनरेकदा वाणारसीराज्ञो अम्बिका 1 अम्बाला 2 अम्बा 3 इति कन्यात्रयं स्वयंवरमण्डपे भीष्मेन हृत्वा स्वभ्रातुर्विचित्रवीर्याय दत्तम् । स तदत्यन्तरागात् क्षयी जातः, असुतो मृतः । ततो राज्यधरसुताभावात् सत्यवत्या कन्यावस्थाजातकृष्णद्वीपायनपुत्रस्मरणम्, तदागमनम्, स्वमातुः कथनम् । यत्स्ववध्वो विवस्त्रा मत्दृष्टौ प्रेष्या इति, 26. 'अप्पिच्छाओ अप्पारंभाओ अप्परिग्गहाओ' हस्त0 नास्ति । 27. 'अप्पेणं आरंभसमारंभेणं' हस्त0 नास्ति । 28. 'तं चेव... उववज्जंति' अयं पाठो मुद्रितौपपातिकसूत्रे नास्ति । 29. पत्यौ जीवति कुण्डः स्यात् - मनुस्मृतौ 3 - 174 Page #253 -------------------------------------------------------------------------- ________________ 194 AMMAR .मा.'मन्नह जिणाण आणं' स्वाध्यायः ततस्तास्वेका चन्दनविलिप्ता गता, द्वितीया नेत्रपट्टबन्धं कृत्वा, तृतीया विवस्त्रैव, नीचकुलत्वात्ततस्तासां क्रमात् पाण्डु-धृतराष्ट्र-विदुराः पुत्रा जातास्ततः पाण्डोः पुत्राः पाण्डवाः । ते च कुण्डा अमृते भर्त्तरि जारजः कुण्ड इति वचनात् । जारजत्वं च तेषां धर्मपुत्रो युधिष्ठिरः 1 वायुपुत्रो भीमः 2 इन्द्रपुत्रोऽर्जुनः 3 अश्विनीकुमारस्य नकुलसहदेवौ 5 / इति लौकिक्ः॥ तथा - / / अथ शीले सुरप्रियकथा । / मगधेषु पुरं राजगृहं तत्र द्विजोऽभवत् । प्रभासगणभृद्धाता, श्राद्धो यज्ञप्रियाभिधः । / 1 / / प्रिया यज्ञयशास्तस्य, तनयश्च सुरप्रियः । रूपसौभाग्यशीलाद्यैः, यः सुराणामपि प्रियः । / 2 / / आयान्तमन्यदा राजगृहे धर्मरुचिं मुनिम् । प्रभासः स्माह तत्रानुशिष्ट्यै यज्ञप्रियं द्विजम् । / 3 / / अगान्मुनिः क्रमाद्यज्ञप्रियौकः सोऽपि वीक्ष्य तम् । ससंभ्रममथोत्थाय, डुढौके स्व्य्मास्न्म्॥4॥ तत्रासीनं ववन्दे तं विप्रस्तत्स्वजनास्तथा । मुनिस्तान्वन्दयामास, श्रीवीरं सपरिच्छदम् । / 5 / / तानूचे चा(सो)'नुशास्त्येवं प्रभासो मन्मुखेन वः । मनुष्यत्वादिसामग्री युष्माभिः प्राप्य दुर्ल्भाम्॥6॥ धर्मकार्येषु नो कार्यों भोः प्रमादो मनागपि । द्विजोऽपि तन्मुनेर्वाक्यं तथेति प्रत्यपद्यत । / 7 / / मुनिर्जगाद किं स्वानि, निर्वहन्ति व्रतानि वः । त्वत्प्रसादादियत्कालं नियूढानीति सोऽवदत् । / 8 / / अतः परं तु नो वेद्धि, यत्पुत्रो मे सुरप्रियः । सौभाग्यातिशयास्त्रीभिः, प्रार्थ्यतेऽसौ पदे पदे । / 9 / / भगवनिर्मलं शीलं यद्ययं खण्डयिष्यति । भावी ध्रुवं कलङ्को मे, शरच्चन्द्रोज्ज्वले कुले । / 10 / / मुनिरूचे विषादीर्मा, नैवाकृत्यं करिष्यति । पुण्यानुबन्धिपुण्यानुभावादेष महामतिः । / 11 / / श्रुत्वेति परितुष्टोऽसौ, नत्वाऽप्राक्षीत्पुनर्मुनिम् । किं कृतं सुकृतं पूर्वभवेऽनेनेति कथ्यताम् । / 12 / / मुनिराख्यदसौ वाराणसीपुर्यां पुराभवे । राज्ञोऽरिमर्दनस्याऽभूज्जयमालीति नन्दनः । / 13 / / सोऽगात्क्रीडार्थमुद्याने, वसन्ततिलकेऽन्यदा । चारणश्रमणं तत्रैक्षिष्टाशोकतरोस्तले । / 14 / / नत्वा तं भक्तितस्तस्य, पुरो यावनिषेदिवान् । तावत्तत्राययौ स्त्रीयुक्, खेचरोऽनङ्गकेतुकः । / 15 / / वन्दित्वाऽथ निषण्णं तं मुनिः पप्रच्छ खेचरम् । सुरूपा दृश्यते केयमबला बलशालिका । / 16 / / मुनिं नत्वाऽथ सोऽवादीत्, जपावनतकन्धरः । ताराचन्द्राभिधानस्य, सुतेयं खेचरेशितुः । / 17 / / Page #254 -------------------------------------------------------------------------- ________________ सीलं 195 मातङ्गीपुत्रिकासक्तमियं ज्ञात्वा निजं पतिम् । ततस्तस्मिन् विरक्तत्वात्स्वीचक्रे मयका प्रभो ! / / 18 / / मुनिराख्यदथो भद्र ! परस्त्रीगमनं नृणाम् । कलङ्कः स्वकुलस्यात्र, वैराकीर्त्योश्च कारणम् । / 19 / / अमुत्र तु तदासक्ता, नरके दुःखमुज्ज्वलम् । सासह्यन्ते ज्वलत्ताम्रपुत्रिकालिङ्गनादिकम् । / 20 / / अत्रान्तरे स्त्रियस्तस्याः, पतिरागादुदायुधः । उच्चैरनङ्गकेतुं तं तर्जयन् वीक्ष्य सोऽप्यथ । / 21 / / रे मातङ्गीपते ! नूनं मृतोऽस्यद्य स्वकर्मभिः । क्षिपन्नेवमढौकिष्टानङ्गकेतुर्युधे(धि) द्रुतम् । / 22 / / तौ द्वावपि चिरं युद्धा, मिथोघातान्मृतिं गतौ । स्त्री साप्युपपतेर्देहं गृहीत्वाऽग्रिमसाधयत् । / 23 / / शोचन्तं तमथो वीक्ष्य, चारणश्रमणं मुनिम् । जयमाली जगादैवं किं यूयं शोकसङ्कुलाः । / 24 / / सोस्वादीदेष मे भ्राता, नमस्कारविवर्जितः । पापादस्मादकस्माद्धि, मृत्युमापेति शुक् मम । / 25 / / जयमाली मुनिं नत्वा, परस्त्रीगमनव्रतम् । ययाचे सोऽप्युवाचास्य, स्वरूपं प्रथमं शृणु । / 26 / / परेषामात्मभिन्नानां स्त्रियस्ताश्च पुनर्द्विधा । वैक्रियौदारिकभेदाद्देवतिर्यग्नरस्त्रियः । / 27 / / द्विधाताः परिणीताश्च, संगृहीताश्च तासु या । यथागृहीतभङ्गेन, विरतिस्तदिह व्रतम् । / 28 / / युग्मम् । / अत्रापरिगृहीताद्या वर्ज्याः पञ्चातिचारकाः । फलमस्य यशः कीर्त्तिसौभाग्यस्वर्गितादिकम् । / 29 / / व्रतमेतन्न गृह्णन्ति, गृहीत्वातिचरन्ति ये । लभन्ते ते हि दौर्भाग्यं षण्ढत्वं दुर्गदुर्गतिम् । / 30 / / श्रुत्वेति नृपपुत्रोऽपि ज्ञाततत्त्वो विशेषतः । जग्राह तन्मुनेः पार्श्वे, तुरीयं तदणुव्रतम् । / 31 / / मुनिस्तार्क्ष्य इवोत्पत्य, व्योम्नान्यत्र ततो ययौ । मन्यमानः कृतार्थं स्वं राजपुत्रोऽप्यगाद् गृहम् । / 32 / / सोऽथापरिगृहीतादिदोषाणां विषयीकृतः । सौभाग्यात्पुरनारीभिर्नातिचारीन्निजं व्रतम् । / 33 / / सभासीनेऽन्यदा तस्मिन्, प्रवृत्तं वर्णवर्णनम् । वर्णेषु सर्ववर्णानां रक्षणात् क्षत्रियो वरः । / 34 / / श्रुत्वेति स मदं जातेः कृत्वा मृत्वा च नाक्यभूत् । आद्यस्वर्गे ततश्युत्वा सोऽयं ते तनयोऽजनि । / 35 / / तदेष प्राग्भवे सम्यक्, तुर्याणुव्रतपालनात् । सुभगोऽपि सुरूपोऽपि, शीलं न स्खलयिष्यति । / 36 / / सुरप्रिय इति श्रुत्वा, जातजातिस्मृतिर्जगौ । व्रतायास्य मुनेः पार्श्वे, द्राक् विसर्जय मां पितः ! / / 37 / / यज्ञप्रियो जगादैवं कियत्कालं विलम्बय । प्रस्तावे प्रव्रजिष्यावः, श्रीप्रभासस्य संनिधौ । / 38 / / ततो धर्मरुचेः पार्श्वे, यतिधर्मप्रियोऽपि हि । गृहिधर्मं पितुर्वाक्यात्, प्रतिपेदे सुरप्रियः । / 39 / / मुनिस्ताननुशिष्यैवं विजहार ततः पुरात् । सुरप्रियस्तु तं धर्मं पालयामास शुद्धधीः । / 40 / / Page #255 -------------------------------------------------------------------------- ________________ 196 मन्नह जिणाण आणं' स्वाध्यायः गत्वोद्यानेऽन्यदा सोऽथ, प्रसुप्तः कदलीगृहे । कुतश्चिदथ तत्रागात्, व्यन्तर्येका सुरूपिका । / 41 / / तद्रूपमोहिता साऽथ, तत्पत्नीरूपधारिणी । सविकारवचांस्युच्चैर्वदन्ती तमुपस्थिता । / 42 / / दध्यौ सुरप्रियोऽप्येवं नूनमेषा न मे प्रिया । निस्त्रपाऽनिमिषाक्षीति, त्यक्त्वा तां स्वगृहं ययौ । / 43 / / गत्वा पत्ये शसंसैषा, यथानेन द्विजन्मना । प्रार्थिताऽहं ततो दुष्टान्नष्टा कष्टेन धार्यतः । / 44 / / क्रुद्धस्तं व्यन्तरो हन्तुं यावदागाद्दिनात्यये । वासागारं ययौ तावत्, सप्रियोऽपि सुरप्रियः । / 45 / / स्वप्रिया तेन पृष्टाऽथ, किमद्य त्वं वनेऽगमः । कर्णो पिधाय साऽवोचदाः किमेवमिहोच्यते । / 46 / / न यान्त्यन्या अपि स्वामिन्नेकाकिन्यः कुलस्त्रियः । स्नुषापि श्रीप्रभासस्य, कथं यास्याम्यहं वने । / 47 / / परमाख्याहि मे सत्यं किमत्र प्रश्नकारणम् । यथावृत्तमथाचख्यो, व्यन्तर्याश्चेष्टितं ततः । / 48 / / श्रुत्वेति व्यन्तरो ज्ञात्वा, स्वपत्न्या दुष्टचेष्टितम् । दध्यौ धिगस्तु नारीणां दुःशीलत्वकुलौकसाम् । / 49 / / ततः सुरप्रियं प्रोचे, वृत्तान्तं स्वं निवेद्य सः । तुष्टोऽस्मि तव शीलेन, महासत्त्व ! वरं वृणु । / 50 / / सोऽप्यूचे यन्मया प्राप्तो धर्मस्तदपरेण किम् । भूयोऽपि व्यन्तरोऽवादीदमोघं देवदर्शनम् । / 51 / / सोऽवदत्तर्हि मे ब्रूहि, स्फुटमायुः कियच्चिरम् । व्यन्तरोऽथ जगादैवं मासमात्रमतः परम् । / 52 / / श्लाघमानस्ततस्तस्मै, तथा तस्य गृहाङ्गणे । स्वर्णवृष्टिं विधायोच्चैर्व्यन्तरो ऽसौ तिरोदधे । / 53 / / सुरप्रियोऽर्हतोऽचित्वा, लात्वा संस्तारकव्रतम् । मासं संलिख्य मृत्वा च, देवोऽभूदच्युते दिवि । / 54 / / उत्कृष्टस्थितिरुत्कृष्टान्, भोगांस्तत्रानुभूय सः । च्युत्वोत्कृष्टव्रतात्सर्वोत्कृष्टस्थानमवाप्स्यति । / 55 / / इति निशम्य सुरप्रियवृत्तकं विदुरचित्तचमत्कृतिकारकम् । सुखयशःशिवभूरुहकाननं कुरुत तुर्ययमप्रतिपालनम् । / 56 / / / / इति शीले सुरप्रियकथा । / [ई सीलं] Page #256 -------------------------------------------------------------------------- ________________ [तवो] [13-तपः] अथ तपः प्रपञ्चयति । "संवच्छरमुसभजिणो छम्मासा वद्धमाणजिणचंदो । इय विहरिया निरसणा, जएज्ज एओवमाणेण । / " [उपदेशमाला-2] यदि जिनैरप्यात्मना केवलोत्पत्त्या निर्णीतमोक्षसाधनेऽपि वार्षिक-षाण्मासिकाद्या नानाप्रकारास्तपोविधयोऽत्युग्रतरतमा विधीयन्ते, तदान्येषां बहु-बहुतरकर्मणां साम्प्रतकालीनजीवानां तपोविधानं विना कथं कर्मक्षयः ? इत्यवगत्य तद्विधौ यतनीयमेव । यतः "यद्दूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् । / " [सुक्तमुक्तावली-109/1] तथा - "तपः सर्वाक्षसारङ्ग-वशीकरणवागुरा । कषायतापमुद्विका, कर्माजीर्णहरीतकी । / " [आचाराङ्ग - 1/54] "नाना नियमयन्त्रान्तः परिताप्य तपोग्निना । कोष्टवत्कुटिलं स्वान्तं शनैः सरलयेद्बुधः । / लोलेन्द्रियैर्यावनेऽपि यत्तपस्तत्तपो न तु [अन्य ?] / दारुणास्त्रे रणे यो हि शूरः शूरः स उच्यते । / तवसुसिअमंसरुहिरा, अंतो विप्फुरिअ-गुरुअमाहप्पा । सलहिज्जति सुरेहि वि, जे मुणिणो ताण पणओ हं । / " [पुष्पमाला-77] "न कुलं एत्थ पहाणं, हरिएसबलस्स किं कुलं आसि ? / आकंपिया तवेणं, सुरा वि जं पज्जुवासंति । / [उपदेशमाला-43] 1. संवत्सरं ऋषभजिनः षट्मासान् वर्धमानजिनचन्द्रः । इति विहतो निरशनौ यतेत एत्दुप्मानेन्॥ 2. तपशोषितमांसरुधिराः अन्तर्विस्फुरित-गुरुकमाहात्म्याः । श्लाघ्यन्ते सुरैरपि ये मुनयस्तेषां प्रणतोऽहम् । / 3. न कुलमत्र प्रधानं हरिकेशबलस्य किं कुलमासीत् । आकम्पितास्तपसा सुरा अपि यं पर्युपासते । / Page #257 -------------------------------------------------------------------------- ________________ 198 म्म्म्म्म्म्म्म्म् 'मन्नह जिणाण आणं' स्वाध्यायः किं आसि नंदिसेणस्स, कुलं ? जं हरिकुलस्स विउलस्स । आसी पियामहो सु-चरिएण वसुदेवनामो त्ति । / उपदेशमाला-52] विज्जाहरीहिं सहरिसं, नरिंददुहियाहिं अह महंतीहिं । जं पत्थिज्जइ तैया, वसुदेवो तं तवस्स फलं । / [उपदेशमाला-53] सुंदरसुकुमालसुहोइएण विविहेहिं तवविसेसेहिं । तह सोसविओ अप्पा, जह न वि नाओ सभवणे वि । / " [उपदेशमाला-86] अपि च - "सत्तलवा जै आउं, पहुप्पमाणं तओ हु सिझंति । तत्तिअमित्तं न हुआ, तत्तो लवसत्तमा जाया । / नणु केवईअं कम्मं, अणुत्तरसुराण चिट्ठए सेसं । जावईअं छट्टेणं, तवसा निज्जरै उवउत्तो । / " / यद्येवं मोक्षगमनयोग्येऽपि जीवे सर्वार्थसिद्धावेव गमनं जातं तत्र t तस्य जीवस्यैकषष्टस्यैवावशेषता कारणम्, नान्यत्किमपि । षष्टशोध्यमेव कर्म जीवे स्थितम् । तर्हि न कृतं कस्मात् षष्टतपः ? उच्यते, तस्मिन् तपस्यवशिष्यमाण एवायु:पूत्यौ । अतो भव्यजीवैस्तपसो महिमानमनल्पवीर्यमवगम्य स्वशक्त्या यथानिर्वाहं तपोविषयोद्यमो न मोक्तव्य एव । यतः "वासरे च रजन्यां च, यः खादन्नेव तिष्ठति । शृङ्गपुच्छपरिभ्रष्टः, स्पष्टं स पशुरेव हि । / " [योगशास्त्र-3/62] श्राद्धैस्तु रात्रौ चतुर्विधाहारपरित्याग एव विधेयो मुख्यवृत्या । तथैव श्राद्धदिनकृत्यादौ 4. किमासीन्नन्दिषेणस्य कुलम् ? यद् हरिकुलस्य विपुलस्य । आसीत्पितामहो सुचरितेन वासुदेवनामा इति॥ 5. विद्याधरीभिः सहर्ष नरेन्द्रदुहितृभिरथ प्रधानाभिः । यत्प्रार्थ्यते तदा वसुदेवः तत्तपसः फलम् । / 6. सुन्दरसुकुमारसुखोचितेन विविधैस्तपोविशेषैः । तथा शोषित आत्मा यथा न ज्ञातः स्वभवनेऽपि । / 7. सप्तलवाः यदि आयुः, प्रभूयमानं ततो खलु सिध्यन्ति । तावन्मानं न भूतम्, तस्मात् लवसप्तमा जाता । / 8. ननु कियत् कर्म, अनुत्तरसुराणां तिष्ठति शेषम्, यावत् षष्ठेन तपसा, निर्जरयति उपयुक्तः । / Page #258 -------------------------------------------------------------------------- ________________ तवो पूर्वाचार्यैर्बहुनिर्णीतत्वात् । तपसि ईशानेन्द्रो राजगृहे श्रीवीरं शुद्धभावं नत्वा भक्तिभावितनिजस्वान्तो द्वात्रिंशद्वद्धं नाट्यं विधाय दिवि प्रापत् । श्रीगौतमपृष्टः श्रीवीरस्तद्भवं प्राह - / / अथ तामलितापसकथा । / ताम्रलिप्त्यां मौर्यपुत्रस्तामलिनामा गृहपतिर्धनी, वैराग्यात्सर्वेषां देवनृपश्वादीनामविशेषेण प्रणामकरणरूपां प्रणामी दीक्षां प्रपन्नः । ऊर्ध्वबाहुरभिसूर्यमातापयन्नित्यषष्टतपाः पारणके केवलौदनम् एकविंशतिवारान् जलेन प्रक्षाल्य पारयन् षष्ठीसहस्रवर्षपर्यायः पादपोगमनानशनमाश्रितः । तदानीं बलिचञ्चावास्तव्यैरसुरैरनिन्द्रैरागत्य द्वात्रिंशद्वद्धनाट्यविधिं विधाय, बलीन्द्रत्वनिदानाय भृशं प्रार्थ मौनी तदकृत्वा ईशाने इन्द्रत्वेनोत्पेदे । तदानीं बलिचञ्चासुरैरागत्य कदर्थ्यमानं निजशरीरमवधिना देवेभ्यश्च ज्ञात्वा रुष्टो दृशैव बलिचञ्चा भस्मीचकार । तैर्भीतैः क्षमितः स्वतेजोलेश्यां संहृत्य तां तथावस्थां चकार । ततो बलिचञ्चासुरा ईशानेन्द्रस्याज्ञापरा बभूवुः । ईशानेन्द्रः साधिकद्विसागरायुरनन्तरं महाविदेहे सेत्स्यति । / / श्री भगवती 3 शतके 1 उद्देशे । / / / इति तामलितापसकथा ॥ अनादिनिधनैर्जीवैस्त्वाहारादय एवं भुक्ताः । यतः 9 "हिमवंत - मलय-मंदर- दीवोदहि-धरणिसरिसरासीओ । अहिअयरो आहारो, छुहिएणाहारिओ होज्जा । / 199 - 10 जंण जलं पीयं, घम्मायवजगडिएण तं पि इहं । सव्वेसु वि अगड-तलाय - नई - समुद्देसु न वि होज्जा । / " [ उपदेशमाला - 198-199] किं बहुना 11 "पीयं थणयच्छीरं, सागरसलिलाओ होज्जा बहुययरं । संसारम्मि अणंते, माऊणं अन्नमन्नाणं । / " [उपदेशमाला- 200] 9. हिमवन्त-मलय-मन्दर- दीपोदधि-धरणिसदृशराशेः । अधिकतर आहारो क्षुधितेनाहारितो भवेत् । / 10. यदनेन जलं पीतं ग्रीष्मातपाभिभूतेन तदपि इहलोके । सर्वेष्वपि अवट - तडाग - नदी समुद्रेषु नापि भवेत् । / 11. पीतं स्तनकक्षीरं सागरसलिलाद् भवेद् बहुतरम् । संसारेऽनन्ते मातॄणामन्यान्यासाम् । / Page #259 -------------------------------------------------------------------------- ________________ 200 म्म्म्म्म्म्म्म्म् ~~~~~ 'मन्नह जिणाण आणं' स्वाध्यायः तपस्तु यादृशं तादृशं क्रियमाणं विरतितयैव ख्याप्यते । विरतिस्तु मनुष्यजन्मन्येव नान्येषु त्रिषु । तेन भो भव्याः - विरतिसाधनसाधनमुत्तरं नरभवं समवाप्य सुदुर्लभम् । भविजना ! अवदातमनोधना ! विरतिरूपतपः कुरुतानिशम् । / [ ] तपःफलं तु - "सदोषमपि दीप्तेन, सुवर्णं वह्निना यथा । तपोऽग्निना तप्यमान-स्तथा जीवो विशुध्यति । / " योगशास्त्र-4/88] तपस्तु श्रीवीरवत्कृतं निर्जरायै मोक्षाय च स्यात् । तथा - "नव किर चाउम्मासे छक्किर दोमासिए उवासीय । बारस य मासियाई बावत्तरि अद्धमासाइं । / " [आवश्यकनियुक्ति-528] इत्यादि । कथा - / / अथ तपसि हरिकेशबलर्षिकथा । / मथुरायां शंखनृपः स राज्यं प्रपाल्य प्रव्रजितो गीतार्थो हस्तिनापुरमागतः । तत्थ य भिक्खानिमित्तं णिग्गएण हुअवहरत्था । आसन्नगवक्खसंठिओ पुच्छिओ सोमदेवाभिहाणो पुरोहिओ, किमणेण मग्गेण वच्चामि, तेण वि एएण हुअवहपहेण गच्छन्तं डज्झन्तं पेच्छिस्सामिति चिन्तिऊण भणिअं वच्चसु । पयट्टो मुणी । पुरोहिओ अतुरिअमिरिंउवउत्तं तं वच्चन्तं दगुण विम्हिओ गओ, तेण मग्गेण जाव हिमफाससरिसो । ततः स्वदुरध्यवसाय पश्चात्तापपरो गत्वा ननाम ऋषि धर्मं श्रुत्वा प्रव्रजितः । जातिरूपादिमदवान् मृत्वा स्वः च्युत्वा गङ्गातीरे बलकोट्टाख्यहरिकेशपतेगौरीजः कुसुमितचूतस्वप्नसूचितः पुत्रो जातः । सोमदेव जीवः बलो नाम, 12. नव किल चातुर्मासिकानि षट् किल द्विमासिकानि उपोषितवान् । द्वादश च मासिकानि द्विस्प्त्त्य्र्द्ध्मासिकानि॥ 13. तत्र च भिक्षानिमित्तं निर्गतेन हुतवहरथ्या । आसन्नगवाक्षसंस्थितः पृष्टः सोमदेवाभिधानः पुरोहितः, किमनेन मार्गेण व्रजामि ? तेनापि खु एतेन हुत वहपथेन गच्छन्तं दह्यमानं प्रेक्षीष्ये इति चिन्तयित्वा भणितं व्रज । प्रगतो मुनिः । पुरोहितोऽतुर्यमिर्यामुपयुक्तं तं व्रजन्तं दृष्ट्वा विस्मितो गतः, तेन मार्गेण यावत् हिमस्पर्शसदृशः । Page #260 -------------------------------------------------------------------------- ________________ तवो 14 "जाईमयावलेवा मायंगकुलंमि एस उप्पन्नो । सोहग्गरूवरहिओ, निअबन्धूणं पि हणिजो । / " 201 विषवृक्ष इव सर्वेषामुद्वेजकः, कलहित्वाद्वालैर्बहिष्कर्षितः । ताइं रमन्ताई पेच्छइ । [तान् रममाणान् पश्यति] 'तस्मिन्नवसरे तत्र सर्पो निर्गतः । सविष इति कृत्वा चाण्डालैर्मारितः, पुनस्तत्र प्रलंबमलशिकं निर्गतम्, निर्विषमिति कृत्वा तैर्न विनाशितम्, तादृशमारणं दृष्ट्वा तेन बलबालेन चिन्तितम् - निजेनैव दोषेण प्राणिनः पराभवं सर्वत्र प्राप्नुवन्ति । यद्यहं सर्पसदृशः सविषस्तदा पराभवपदं प्राप्तः, यद्यलसिकवन्निरपराधोऽभविष्यम्, तदा न मे कश्चित्पराभवोऽभविष्यदिति सम्यग् विभावयन् जातिं स्मृत्वा विरक्तो मातङ्गमहर्षिर्जातः । विहरन् वाणारस्यां तिण्डुकोद्याने स्थितः । तत्र गण्डी तिण्डुकाख्यो यक्षस्तद्गुणरञ्जितो नित्यमुपास्ते । सोऽन्ययक्षेण पृष्टः, 'किं चिराद्दृश्यसे ?' 'महर्षिसेवा वैयग्ग्रात्,' स प्रत्याह - 'धन्यस्त्वं, ममाप्युद्याने सन्ति ऋषयः । उभावपि गतौ, दृष्टास्ते विकथां कुर्वाणाः । ततः 15 " इत्थीण कहित्थ वट्टई जणवयरायकहित्थ वट्टई । भिक्खाईकहित्थ वट्टई, गच्छामो पुण तिण्डुअं वणं । / " इत्युक्त्वा पश्चादेवागतौ । अन्यदा कोशलिकनृपसुता भद्राख्या सपूजोपस्करपरिकरा यक्षमभ्यर्च्य प्रदक्षिणयन्ती कुरूपं कृशाङ्गं तमृषिं दृष्ट्वा मोठ्याज्जुगुप्सापरा निष्ठ्यूतवती, रुष्टेण यक्षेण गृहिली कृता । राज्ञा बहुप्रतीकारैरपि गुणेऽजाते यक्षः पात्रेऽवतीर्णः प्राह 'अनया ऋषिर्निन्दितः । यदीमां तस्यैव दत्तं तदा मुचे । ' प्रतिपन्ने मुक्ता, ततः कृतश्रृंगारात्तविवाहोपस्कारा गत्वां हिलनेन ऋषि vyjijnypt। स्वयंवरां मां स्वीकुरु । ऋषिणा निजाचारकथने निषिद्धा, यक्षेण त्वमर्षाद् ऋषिरूपं प्रच्छाद्य नानारूपैरुद्वाह्य सव्विंपि रयणि वेलविआ । [सर्वामपि रजनिं वञ्चित प्रातः सा तत्स्वप्नवद्विदन्ती गृहमायती रुद्रदेवपुरोधसा ज्ञातवृतान्तस्य नृपस्याग्रे उक्ता देवेयमृषिपत्नी, तन्मुक्ता, विप्राणामर्हति । राज्ञापि तदेवोचितं ज्ञात्वा दत्तास्यैव, तस्स भोगे भुंजओ जाइ कालो, अण्णया बाहिं रुद्देदेवेण जणं कयं, पत्नी कया, अणेगे तत्थ भट्टचट्टाइणो आगया । तत्थ भिक्खट्ठाए विहरन्तो हरिएसबलो आगओ । शेषं श्रीउत्तराध्ययनसूत्राज्ज्ञेयम् । / 16 / / इति तपसि हरिकेशबलर्षिकथा । / / / ई तव । / 1. 'तस्मिन्... सम्यग् ' इति पाठस्थाने 'अन्यदा सर्प चाकलुण्ड व्यतिकरेण दोषगुणयोरेव विपत्संपद्वेनुताम्' हस्तप्रतौ । 14. जातिमदावलेपो मातङ्गकुले एष उत्पन्नः । सौभाग्यरूपरहितो निजबन्धूनामपि हसनीयः । / 15. स्त्रियाः कथाऽत्र वर्तते, जनपदराजकथाऽत्र वर्तते । भिक्षादिकथाऽत्र वर्तते, गच्छामः पुनः तिण्डुकं वनम् । / 16. तस्य भोगान् भुञ्जन् याति कालः, अन्यदा बाहिं रूद्रदेवेन यज्ञः कृतम्, सा यज्ञपत्नी कृता, अनेकास्तत्र भट्टचट्टादय आगताः । तत्र भिक्षार्थं विहरन् हरिकेशबल आगतः । Page #261 -------------------------------------------------------------------------- ________________ [भावो] [14-भावः] अथ भावनां दर्शयति । सकलोऽपि श्रीजिनधर्मो भावनापूर्वकं एव कृतः पुंफलीति, नान्यथा । यतः तथा - "घनं वित्तं दत्तं जिनवचनमभ्यस्तमखिलम्, क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् । तपस्तप्तं तीव्रं चरणमपि चीर्णं चिरतरम्, न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम् । / " 1 [सुक्तमुक्तावली -111/13] "ज्वालाभिः शलभाः जलैर्जलचराः स्फूर्जज्जटाभिर्वटाः, मौण्ड्यैरूरणकाः समस्तपशवो नाग्न्यैः खरा भस्मभिः । कष्टाङ्गीकरणैर्द्रुमाः शुकवराः पाठैर्बका ध्यानकैः, किं सिध्यन्ति न भावशुद्धिविकलाः स्युश्चेत् क्रियाः सत्फलाः । / " [गुरुगुणषट्त्रिंशिका - 2 वृत्ति ] सर्वमपि धर्मानुष्ठानं विधानं परापेक्षमेव, भावना त्वेकैवात्मापेक्षा । यतः "वित्तसाध्यमिह दानमुत्तमं शीलमप्यविकलं सुदुर्द्धरम् । दुष्कराणि च तपांसि भावना, स्वीयचित्तवशगेति भाव्यताम् । / " भावनाधर्म एव केवलो विधीयमानो महागुणः श्रीजिनादिभिः प्रदर्शितः । यतः "विश्वश्रीवश्यमूलं विषयरतिमहाशाकिनीमोक्षमन्त्रः, कल्याणाम्भोजवापी स्फुर[प्रविषम] दुरितोदन्वदुत्तारपोतः । वैराग्याकृष्टविद्या सदुपशमपयः पुष्करावर्तमेघः, कैवल्याद्वैतमूलं जगति विजयते भावनाधर्म एकः । / " [ ] 1.' दत्तं वित्तं' सुक्तमुक्तावल्याम् । 2. 'भटाः' हस्त0 / 3. 'वाग्भिर्बका ध्यानतः ' हस्त0 / 4. 'शुध्यन्ति' हस्त0 / 5. 'शश्वक्रिया निष्फलाः ' हस्तः । Page #262 -------------------------------------------------------------------------- ________________ भावो यथा सलवणैव रसवती सुस्वादास्तथा सर्वेऽपि दानादिधर्माः । यतः "दानशीलतपः सम्पद्भावेन भजते फलम् । स्वादः प्रादुर्भवेद्भोज्ये किं नाम लवणं विना ? / / " [सुक्तमुक्तावली - 111/8] तथा " तक्कविहूणो विज्जो लक्खणहीणो अ पंडिओ लोए । भावविहूणो धम्मो तिन्नि वि नूणं हसिज्जंति । / " [ सुक्तमुक्तावली - 111 / 2] भावप्रधानस्यैव परमपदगमनं सुदुर्लभं नान्यस्य "भावस्यैकाङ्गवीरस्य, सान्निध्याद्बहवः शिवम् । युकोऽपि दानाद्यैर्भावहीनैर्घनैरपि । / " दृष्टान्ताश्च 2 तथा खवगनिमंतणपुव्वं, वासिअभत्तेण सुद्धभावेणं । भुंजंतो वरनाणं, संपत्तो कूरगड्डुओ । / सुहभावणावसेणं, विलासदप्पणहरे गिहत्थो वि । छक्खंडभरहनाहो, भरहनिवो केवली जाओ । / - 203 [सुक्तमुक्तावली -111/9] [भावनाकुलक - 8,4] समुसरण भत्त उग्गह अंगुलि झय सक्क सावया अहिआ । जेआ वड्डइ कागिणिलंछण अणुसज्जणा अट्ठ । / राया आइच्चजसे महाजसे ऐबले अ बलभद्दे । बलविर कत्तविरिए जलविरिए दंडविरिए य । / 6. .. जसो ' आवश्यकनिर्युक्तौ । 1. तक्रविहीनो वैद्यो लक्षणहीनश्च पण्डितो लोके । भावविहीनो धर्मो त्रीण्यपि नूनं हस्यन्ते ॥ 2. क्षपकनिमन्त्रणपूर्वं वासितभक्तेन शुद्धभावेन । भुञ्जानो वरज्ञानं सम्प्राप्तः कूरगडुकः । / 3. शुभभावनावशेन विलासदर्पणगृहे गृहस्थोऽपि । षट्खण्डभरतनाथो भरतनृपः केवली जातः । / Page #263 -------------------------------------------------------------------------- ________________ 204 म्म्म्म्म्म्म्म्म्म् म्म्म्..'मन्नह जिणाण आणं' स्वाध्यायः एएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओ अ । पवरो जिणिंदिमौडो सेसेहिं न चाइओ वोढुं । / अस्सावगपडिसेहो छटे छटे अ मासि अणुओगो । कालेण य मिच्छत्तं जिणंतरे साहुवोच्छेओ । / दाणं च माहणाणं वेए कासी अ पुच्छ निव्वाणं । कुंडा थूभ जिणहरे कविलो भरहस्स दिक्खा य । / [आवश्यकनियुक्ति-362-366] समवसरणं भगवतोऽष्टापदे खल्वासीत्, भक्तं भरतेनानीतम्, तदग्रहणोन्माथिते सति भरते देवेशो भगवन्तमवग्रहं पृष्टवान् । कतिविधोऽवग्रहः ? भगवानाह - पञ्चविधोऽवग्रहः, तद्यथा - देवेन्द्रावग्रहः, राजावग्रहः, गृहपत्यवग्रहः, सागारिकावग्रहः सार्मिकावग्रहश्च । राजा - भरताधिपो गृह्यते, गृहपतिः - माण्डलिको राजा, सागारिकः - शय्यातरः, सार्मिकः - संयत इति, एतेषां चोत्तरेण पूर्वः पूर्वो बाधितो द्रष्टव्य इति, यथा राजाऽवग्रहेण देवेन्द्रावग्रहो बाधित इत्यादि प्ररूपिते देवराडाह - भगवन् ! य एते श्रमणा मदीयावग्रहे विहरन्ति, तेषां मयाऽवग्रहोऽनुज्ञात इत्येवमभिधाय अभिवन्द्य च भगवन्तं तस्थौ, भरतोऽचिन्तयत् - अहमपि स्वमवग्रहमनुजानामीति, एतावताऽपि नः कृतार्थता भवतु, भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान् - ___ भक्तपानमिदमानीतम्, अनेन किं कार्यमिति, देवराडाह-गुणोत्तरान् पूजयस्व, सोऽचिन्तयत्, के मम साधुव्यतिरेकेण जात्यादिभिरुत्तराः ?, पर्यालोचयता ज्ञातं-श्रावका विरताविरतत्वाद्गुणोत्तराः, तेभ्यो दत्तमिति । पुनर्भरतो देवेन्द्ररूपं भास्वरमाकृतिमद् दृष्ट्वा पृष्टवान्-किं यूयमेवंभूतेन रूपेण देवलोके तिष्ठत उत नेति, देवराज आह-नेति, तत् मानुषैर्द्रष्टुमपि न पार्यते, भास्वरत्वात्, पुनरप्याह भरतः-तस्याकृतिमात्रेणापि अस्माकं कौतुकम्, तन्निदर्श्यताम्, देवराज आह-त्वमुत्तमपुरुष इतिकृत्वा एकमङ्गावयवं दर्शयामीत्यभिधाय योग्यालङ्कारविभूषितां अङ्गुलीमत्यन्तभास्वरामदर्शयत्, दृष्ट्वा च तां भरतोऽतीव मुमुदे, शक्राङ्गली च स्थापयित्वा महिमामष्टाह्निकां चक्रे, ततः प्रभृति शक्रोत्सवः प्रवृत्त इति । भरतश्च श्रावकानाहूय उक्तवान् - भवद्भिः प्रतिदिनं मदीयं भोक्तव्यम्, कृष्यादि च न कार्यम्, स्वाध्यायादिपरैरासितव्यं भुक्ते च मदीयगृहद्वारासन्नव्यवस्थितैः वक्तव्यम्-जितो भवान्, वर्धते भयं तस्मान्मा हन मा हनेति, ते तथैव कृतवन्तः, भरतश्च रतिसागरावगाढत्वात् प्रमत्तत्वात् तच्छब्दाकर्णनोत्तरकालमेव केनाहं जित इति, AH ज्ञातं-कषायैः, तेभ्य एव च वर्धते भयमित्यालोचनापूर्वं संवेगं यातवान् Page #264 -------------------------------------------------------------------------- ________________ भावो .म्म्म्म्म्म्म्म्म् म्म्म्म्म्205 इति । अत्रान्तरे लोकबाहुल्यात् सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः-नेह ज्ञायतेकः श्रावकः को वा नेति, लोकस्य प्रचुरत्वात्, आह भरतः-पृच्छापूर्वकं देयमिति । ततस्तान् पृष्टवन्तस्ते-को भवान् ?, श्रावकः, श्रावकाणां कति व्रतानि ?, स आह-श्रावकाणां न सन्ति व्रतानि, किन्त्वस्माकं पञ्चाणुव्रतानि, कति शिक्षाव्रतानि?, ते उक्तवन्त:-सप्त शिक्षाव्रतानि, य एवंभूतास्ते राज्ञो निवेदिताः, स च काकिणीरत्नेन तान् लाञ्छितवान्, पुनः षण्मासेन येऽन्ये भवन्ति तानपि लाञ्छितवान्, षण्मासकालादनुयोगं कृतवान्, एवं ब्राह्मणाः संजाता इति । ते च स्वसुतान् साधुभ्यो दत्तवन्तः, ते च प्रव्रज्यां चक्रुः, परीषहभीरवस्तु श्रावका एवासन्निति । इयं च भरतराज्यस्थितिः, आदित्ययशसस्तु काकिणीरत्नं नासीत्, सुवर्णमयानि यज्ञोपवीतानि कृतवान्, महायशःप्रभृतयस्तु केचन रूप्यमयानि, केचन विचित्रपट्टसूत्रमयानि, इत्येवं यज्ञोपवीतप्रसिद्धिः । 'अणुसज्जणा aTTha'tti अष्टौ पुरुषान् यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीर्थकरान् यावत् तत ऊर्ध्वं मिथ्यात्वमुपगता । एभिरर्धभरतं सकलं भुक्तं शिरसा धृतश्च, कोऽसावित्याह-प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः शेषैः नरपतिभिः न शकितो वोढुं, महाप्रमाणत्वात् । अश्रावकाणां प्रतिषेधः कृतः, ऊर्ध्वमपि षष्ठे षष्ठे मासे अनुयोगो बभूव, अनुयोगः-परीक्षा, कालेनगच्छतामिथ्यात्वमुपगताः, कदा?, नवमजिनान्तरे, किमिति ?, यतस्तत्र साधुव्यवच्छेद आसीत् । दानं च माहनानां लोको दातुं प्रवृत्तो, भरतपूजितत्वात् । 'वेदे कासी अत्ति आर्यान् वेदान् कृतवांश्च भरत एव, तत्स्वाध्यायनिमित्तमिति, तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात् सुलस-याज्ञवल्क्यादिभिः कृता इति । __द्रव्यपूजा-द्रव्यस्तव-द्रव्य[दानाद्य-द्रव्यप्रतिक्रान्ति-द्रव्यप्रत्याख्यान-द्रव्यश्राद्धधर्मद्रव्यचारित्राणि जीवैर्बहु बहु भवेषु प्राप्तानि, न तैः कापि कार्यसिद्धिर्जाता । सूत्रेऽपि 'सद्धा एव' ityuktam"sabbassa जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो । " / इत्यादिसूत्रेषु भावः प्रधानं कारणं मोक्स्स्स्य्। श्रीआवश्यकेऽपि - 7. 'भरतः काकणीरत्नेन तेषां लांछनं चिन्हं कृतमासीत् । त्रिरेख: पुनः षण्मासेन योग्या भवन्ति । ' हस्तः । 8. 'अणुसज्जणा...मिथ्यात्वमुपगताः, आदित्ययशसस्तु... यज्ञोपवीत प्रसिद्धः । एतादृशः पाठः हस्त प्रतौ । Page #265 -------------------------------------------------------------------------- ________________ 206 ~~~~~~~~~~ ...'मन्नह जिणाण आणं' स्वाध्यायः "सचरित्तपच्छयावो निंदा तीए चउक्कनिक्खेवो । दव्वे चित्तयरसुआ भावेसु बहू उदाहरणा । / गरहा वि तहा जाईअमेव नवरं परप्पगासणया । दव्बंमि मरुअनायं भावेसु बहू उदाहरणा । / " [आवश्यकनियुक्ति-1049, 1050] इति सम्बन्धः । / / अथ भावे सुकोशलर्षिकथा । / ___अयोध्यायां प्रजापालनृपस्य श्रेष्ठीभ्यः सिद्धार्थनामा धनपतिरिति नामान्तर द्वात्रिंशत्कोटीशः, द्वात्रिंशत् भार्याः, तासु जयवती अतिप्रिया अपुत्रा, पुत्रेच्छुः, अन्यदा श्रेष्ठी पलितं विज्जारयुसं च दृष्ट्वा जातिस्मृत्या प्रव्रज्यायै उपस्थितः, मन्त्रिभिः पुत्रोत्पत्तिं यावत् स्थापितोऽन्यदा जयवत्याः पुत्रार्थं यक्षमर्चन्त्या jJAnamuninoktam'jinadharmaM कुरु, सप्तदिने ते पुत्रो भावी' / क्रमेण जातः पुत्रः सुकोशल:, सिद्धार्थस्तस्य श्रेष्ठिपदं पढें बद्ध्वा बहुसामन्तैः सह विनयन्धराचार्यपार्श्वे प्रव्रजितः । जयवतीवर्जाः सर्वपत्न्योऽपि [प्रव्रजिताः] सा च क्रुधा, मम पुत्रो बालो मुक्त इति । सुकोशलो युवा द्वात्रिंशत्कन्या विवाहितः । अन्यदा naimittikenoktam'yadAyaM सुकोशलः साधु द्रक्ष्यति तदा प्रव्रजिष्यत्येव । ' ततो अनया स्वगृहे साधुप्रवेशो निषिद्धः, गृहान्तरे च क्रीडास्थानानि कृतानि, अन्यदा तेन गवाक्षस्थेन मासोपवासनं मुनिं कृशतरं गृहान्तः प्रविश्य कुट्टितं निर्गच्छन्तं दृष्ट्वा पृष्टम् - कोऽयम् ? साह - 'अनाथः कोऽपि भिक्षार्थं bhramatI'ti । तावता सूपकारेण भोजनवेला निवेदिता । जयवत्या द्वात्रिंशत्भार्याभिरपि स्वयम्प्रभा-श्रीदत्ता-मित्रवती-सुप्रभाद्याभिरूचे - 'स्वामिन् ! मज्जणयं काउं भुञ्जह । वेला वोलेत्ति । ' सुकोशलः प्राह - 'इममर्थमज्ञात्वा न भोक्ष्ये । ' ततो निर्बन्धे धात्र्योक्तम् - 'सिद्धार्थर्षिरयं बाल्ये ते पट्टे बद्ध्वा पवईओ । सो आगन्तुं तुह मायाए दुट्ठपुरिसेहिं कुट्टाविओ निग्गओत्ति । ' सुकोशल आह - एवं मए वि कायव्वं, मुणिं पृष्टतो गओ उज्जाणे, तं दृष्ट्वा जातिस्मृतिः । आत्मनस्तस्य च प्राग्भवा दृस्स्त्ताः। यथा मलयाद्रौ मलयसुन्दरो गजः, अहं तु मलयसुन्दरी करिणी, बीआवि पउमा नाम गजेन दाहिण पास मलयाए दिन्नं, वामं पउमाए । अन्यदा त्रयोऽपि स्नात्वा पद्मानि करे लात्वा यान्ति । तानि पढम पउमाए कुम्भे दिनाई । पच्छा मलयाए । सा ईसालू गिरिवडणेण मया । कलिंगदेशे काञ्चनपुरे नागदत्तेभ्यसुता 4. सचरित्रपश्चातापो निन्दा तस्यां चतुष्कनिक्षेपः । द्रव्ये चित्रकारसुता भावेषु बहव उदाहरणाः । / 5. गर्दाऽपि तथा जातीयैव नवरं परप्रकाशनया । द्रव्ये मरुको ज्ञातं भावेषु बहव उदाहरणाः । / 6. प्रव्रजितः । स आगन्तुं तव मात्रा दुष्टपुरुषैः कुट्टायितो निर्गतः, इति । 7. मयाऽपि कर्तव्यम्, मुनि पृष्टतो गत उद्याने । 8. द्वितीया पद्मा । गजेण दक्षिणपार्वं मलयायै दत्तम्, वामं पद्मायै । 9. तानि प्रथमं पद्मया कुम्भे दत्तानि, पश्चात् मलयया । सा ईर्ष्यालु: गिरिपतनेन मृता । Page #266 -------------------------------------------------------------------------- ________________ भावो 207 10 12 सुकेशिनी जाता, गन्धभाजनराज्ञोढा । इष्टा चाऽन्यदा वनगजं पुरे नीयमानं जातिं स्मृत्वा सापत्न्यरोषादचिन्तयत् । तथा कुर्वे यथा पउमामलयाणं विरहो होइतिं, ततो मायया नृपमाह- 'अहं प्राग्भवे विद्याधरी आसम् । पत्या सह मलयाद्री यान्त्या मलयसुन्दरेभो दृष्टः पद्येभीयुग्, तं हत्थिरइयणं ANehi'tti, ततो राजा सर्वबलेन गतः । जया न सक्किओ आणे, तया मारेउं दता मोत्तिआणियेतुं सुकेशिन्या अर्पितानि । सा तद्दृष्ट्वा हा मए [मया] निरपराधः प्राक्पतिर्मारापितः । इति पश्चात्तापपरा मृत्वा गिरिनगरे तिरथनृपगौरी सुता जाता मनोहरी नाम, मलयोऽपि तत्रैव मन्त्रिपुत्रः कुबेरकान्तो नाम । यौवने जातिस्मृतिः, मलायाः स्वरूपं ज्ञातम् । स्वप्राग्भवचरितं लिखित्वा चित्रपटो नगरद्वारे दत्तः । कौमुदीमहे तं दृष्ट्वा मनोहार्या जातिस्मृतिः । कुबेरकान्तरूपं च पत्तए दट्टं मुच्छिआ जाया जाव परिणाआ, तओ भोगे भुंजताणि असणि पडणेण दोवि समं मरिउं वैताढ्ये दक्षिणश्रेणौ चण्डवेगो विमलवेगा च विद्याधरौ, द्वयोरपि जातिस्मृत्या विवाहः । चिरं भोगान् भुक्त्वाऽन्यदा हिमवति गच्छन्तो चण्डवेओ विमलवेगा मेहुणेण दिट्ठो, तेण वेरौंरणं काउं पाडिओ सिद्धकूडजिणालयंगणे, चारणर्षिणाऽनशननमस्कारौ दत्तौ, मृत्वाऽयं सिद्धार्थश्रेष्ठ, विमलवेगापि तद्विरहे पञ्चविंशति वर्षाणि प्रव्रज्यां कृत्वा तस्यैवाहं पुत्रो भूयासमिति, निदानात्मृत्वा जयवतीजः सुकोशलोऽहमिति । I एवं चिन्तयति जयवती द्वात्रिंशत्भार्यादिपरिजनः सर्वोऽप्यागतः । तत्र सुभाख्या सुकोशलभार्या गुर्विण्यस्ति । तस्या गर्भस्थपुत्रस्य श्रेष्ठिपट्टं बध्वा प्रव्रजितः । जयवती आर्तध्यानात्मृत्वा मगधेषु मोगिल्लगिरौ व्याघ्री जाता । ततो द्वावपि पुत्रः पिता च दीक्षादिनादारभ्य नित्यं षष्ठतपसौ मोगिल्लाद्रौ चतुर्मासक्षपणे चतुर्मासीं स्थितौ । पारणकदिने गुहाओ पुव्वं सिद्धत्थो निग्गओ । पच्छा मग्गओ सुकोशलः, उपसर्गं दृष्ट्वा निराकाराऽनशनेन प्रतिमया स्थितौ । एवं ठिआणं वग्घीए पढमं सिद्धत्थो खध्यो तओ सुकोसलो, द्वाप सर्वार्थसिद्धे सुरौ । व्याघ्ग्रपि डिम्भत्रययुता भर्तृपुत्रमांसं खादन्ती सुकोसलस्स हत्थे कालतिलयं दद्गुण जाईसरा पच्छायावपराणसणेण स्वर्गे गता । / / / इति भावे सुकोशलर्षिकथा ॥ [ई भावो] 10. पद्मामलययोः विरहो भविष्यति । 11. हस्तिरत्नं आनयत, इति । 12. यदा न शक्यमानेतुं तदा मारयित्वा दत्तानि मउत्तिकान्यानीय । 13. पट्टे दृष्ट्वा मुर्च्छिता जाता, यावत् परिणिता । ततो भोगान् भुञ्जन्तौ अशनिपतनेन द्वौऽपि समं मृत्वा, 14. मैथुनेन दृष्ट:, तेन वैरहृदयं कृत्वा पातितः सिद्धकूटजिनालयाङ्गणे । 15. गुहायाः पूर्वं सिद्धार्थो निर्गतः । पश्चात्मार्गतः सुकोशलः । 16. एवं स्थितयोः व्याघ्या प्रथमं सिद्धार्थः खात्तस्ततः सुकोशलः । 17. सुकोशलस्य हस्ते कालतिलकं दृष्ट्वा जातिस्मृतिः पश्चातापपराऽनशनेन स्वर्गे गता । Page #267 -------------------------------------------------------------------------- ________________ [सज्झाय [15-स्वाध्यायः] अथ स्वाध्यायः - "वेयावच्चे अब्भुज्जएण तो वायणाइपंचविहो । विच्चम्मि उ सज्झाओ कायव्वो परमपयहेऊ । / " [पुष्पमाला - 427] "सज्झाएण पसत्थं, झाणं जाणइ य सव्वपरमत्थं । सज्झाए वएतो, खणे खणे जाइ वेरग्गं । / उडमहतिरियलोए, जोइसवेमाणिया य सिद्धी य । सव्वो लोगालोगो, सज्झायविउस्स पच्चक्खो । / " [उपदेशमाला-337, 338] "कम्ममसंखिज्जभवं, खवेइ अणुसमयमेव आउत्तो । अन्नयरंमि वि जोगे, सज्झायंमि विसेसेणं । / " [पुष्पमाला-430] अकरणे - "जो निच्चकालतवसंजमुज्जुओ न वि करेइ सज्झायं । __ अलसं सुहसीलजणं न वि तं ठावेइ साहुपए । / " [उपदेशमाला-339] "गोयमा । णं पव्वज्जादिवसप्पभिईए जहत्तविणओवहाणेणं जे केई साह वा साहुणी वा अपुब्ब-नाण-गहणं न कुज्जा, तस्स सुअं विराहिअंसुत्तत्थोभयं सरमाणे एगग्गचित्ते पढम-चरम-पोरिसीसु दिया राओ य नाणुगुणेज्जा, से णं गोयमा ! नाण-कुसीले णेए । 1. वैयावच्चेऽभ्युद्यतेन ततो वाचनादिपञ्चविधः । वर्त्मनि तु स्वाध्यायः कर्तव्यः परमपदहेतुः । / 2. स्वाध्यायेन प्रशस्तं ध्यानं जानाति च सर्वपरमार्थम् । स्वाध्याये वर्तमानः क्षणे क्षणे याति वैराग्यम् । / 3. उर्ध्वंमधस्तिर्यग्लोको ज्योतिष्कवैमानिकाच सिद्धिश्च । सर्वो लोकालोकः स्वाध्यायविदः प्रत्यक्षः । / 4. कर्माण्यसंख्येयभवानि क्षपयत्यनुसमयमेवाऽऽयुक्तः । अन्यतरेऽपि योगे स्वाध्याये विशेषेण । / 5. यो नित्यकालतपःसंयमोद्युक्तः नापि करोति स्वाध्यायम् । अलसं सुखशीलजनं नापि तं स्थापयति साधुप्दे॥ 6. गौतम । प्रव्रज्यादिवसप्रभृत्या यथोक्तविनयोपधानेन यः कश्चिद् साधुः वा साध्वी वा अपूर्वज्ञानग्रहणं न करोति, तस्य श्रुतं विराधितं सुत्रार्थोभयं स्मर्यमाणो एकाग्रचित्तो प्रथम-चरमपौरुष्यां दिवा रात्रौ च नानुगुणयति । स गौतम ! ज्ञान-कुशीलो ज्ञेयः । Page #268 -------------------------------------------------------------------------- ________________ सज्झाय म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म् 209 से भयवं ! जस्स ऐगरुयनाणावरणोदएणं अहंनिसं पहोसेमाणस्स ण संवत्सरेणा वि सिलोगद्धमवि थिरपरिचियं भवेज्जा ? तेणा वि जावज्जीवाभिग्गहेणं सज्झाय-सीलाणं वेयावच्चं, तहा अणुदिणं अड्डाइज्जे सहस्से [2500] पंचमंगलाणं सुत्तत्थोभए सरमाणेगग्गमाणसे पहोसेज्जा । से भयवं ! केणं अद्वेणं ? गोयमा ! जे भिक्खू जावज्जीवाभिग्गहेणं चाउक्कालियं वायणाइ जहासत्तीए सज्झायं न करेज्जा, से णं नाणकुसीले णेए । अन्नं च जे केई जावज्जीवाभिग्गहेण अपुवं नाणाहिगमं करेज्जा, तस्सासत्तीए पुव्वाहियं गुणेज्जा, तस्सावि यासत्तीए पंचमंगलाणं अड्डाइज्जे सहस्से परावत्ते, से वि आराहगे । तं च नाणावरणं खवेत्ताणं तित्थयरे इ वा गणहरे इ वा भवेत्ताणं सिझेज्जा । से भयवं ! केण अद्वेणं एवं वुच्चै, जहाणंचाउक्कालियं सज्झायंकायब् ? गोयमा ! "मणवयणकायगुत्तो नाणावरणं च खवेइ अणुसमयं । सज्झाए वटुंतो खणे खणे जाइ वेरग्गं । / " इति श्रीमहानिशीथे । [mhaanishiith-3|36, 37, 38, 111] स्वाध्यायकरणं महाफलम्, दशवैकालिकेऽपि स्थाने दर्शितम् । "निदं च न बहुमन्निज्जा, सप्पहासं विवज्जए । मिहोकहाहिं न रमे, सज्झायंमि रओ सया । / स भगवन् ! यस्य अतिगरुक - ज्ञानावरणोदयेन अहर्निशं प्रघोषयतो न संवत्सरेणापि श्लोकार्द्धमपि स्थिरपरिचितं भवति, तेनाऽपि यावज्जीवाभिग्रहेण स्वाध्यायशीलानां वैयावृत्त्यम्, तथा अनुदिनं सार्धद्विसहस्रं [2500] पञ्चमङ्गलानां सुत्रार्थोभयं स्मर्यमाणैकाग्यमानसो प्रघोषयेत् । स भगवन् ! केन अर्थेन ? गौतम ! यः भिक्षु यावज्जीवाभिग्रहेण चतुष्कालिकं वाचनादि यथाशक्त्या स्वाध्यायं न करोति, स ज्ञानकशीलो ज्ञेयः । अन्यश्च यः कश्चित यावज्जीवाभिग्रहेण अपूर्वं ज्ञानाधिगमं करोति, तस्यापि चाशक्त्या पूर्वाधीतं गुणयति, तस्यापि चाशक्त्या पञ्चमङ्गलानां सार्धद्विसहस्रं परावर्तते, सोऽपि आराधकः । तं च ज्ञानावरणं क्षपयित्वा तीर्थकरो वा गणधरो वा भूत्वा सिध्यति । ' स भगवन् ! केन अर्थेन एवं उच्यते, यथा चतुष्कालिकं स्वाध्यायं कर्तव्यम् ? गौतम ! "मनवचनकायगुप्तो, ज्ञानावरणं च क्षपयति अनुसमयम् । स्वाध्याये वर्तमानो, क्षणे क्षणे याति वैराग्यम् । / " 7. निद्रां च न बहु मन्येत सप्रहासं विवर्जयेत् । मिथःकथासु न रमेत स्वाध्याये रतः सदा । / Page #269 -------------------------------------------------------------------------- ________________ 210 www.M vNNNN rrrrrrrrrrr 'mannaha जिणाण आणं' स्वाध्यायः तवं चिमं संजम-जोगयं च, सज्झायजोगं च सया अहिट्ठिए । सुरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसिं । / सज्झाय-सज्झाणरयस्स ताइणो, अपाव-भावस्स तवे रयस्स । विसुज्झइ जं सि मलं पुरेकडं, समीरिअं रुप्पमलं व जोइणा । / अमज्ज-मंसासि अमच्छरीआ, अभिक्खणं निविगई गया अ । अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हविज्जा । / " [दशवैकालिक-8/42, 62, 63, चूलिका/2/7] दृष्टान्ताश्चात्रानेके । अवन्तिसुकुमाल-श्रीहरिभद्रसूरि-श्राद्धप्रतिबोधितसुरदेव्यः । सज्झायं सुणिऊणं जाईसरणाइ जायवेरग्गो । इगरयणीए पत्तो इट्ठगमवंतिसुकुमालो । / इत्येवमवगत्य सर्वैरपि प्रतिदिनं प्रतिसमयं प्रतिक्षणं प्रतिक्षणं स्वाध्यायपरैरेव भाव्य्म्। इति स्वाध्यायः । ॥अथ् स्वाध्याये सेनश्राद्धसम्बन्धः । / कान्तीपूर्यां वरुणदेवो नृपः, श्रेष्ठी मिथ्यादृष्टिः सेनाख्यः, कुवलयमाला भार्या, हरि-हर-ब्रह्माणस्त्रयः पुत्राः । अन्यदा चतुर्ज्ञानी मुनिर्मासक्षपणपारणे तद्गृहमागतो भिक्षार्थम्, दृष्ट्वा श्रेष्ठी हष्टः । बहुदिनसक्तु-दिनद्वितीयातीतदधि-विषमिश्रमोदकादि दीयमानं निषिध्य श्रेष्ठी प्रतिबोधितः । क्रमेण श्राद्धधर्म पालयति मुनेः कुटुम्बजीवनोपकारिणो निरन्तरं गुणस्मरणपरः । एकदा सुतकलत्रकलहपरं दृष्ट्वा सुताः पृथक्कृता यथोचितद्रव्यादि दत्त्वा, लघुभ्राता ज्येष्ठेन सह कलहं कुरुते 'त्वया सर्वमपलपितमिति' कथयन् राजकुलादौ च यथातथा वक्ति च, सेनश्रेष्ठिना पापभीरुणा स्वगृहविभागं दत्त्वोपशामितः । 8. तपश्चेदं संयमयोगकं च स्वाध्याययोगं च सदाधिष्ठाता । शूर इव सेनया समस्तायुधोऽलमात्मनो भवत्यलं परेषाम् । 9. स्वाध्याय-सद्ध्यानरतस्य तायिनोऽपापभावस्य तपसि रतस्य । _ विशुद्ध्यते यदस्य मलं पुराकृतं समीरितं रूप्यमलमिव ज्योतिषा । / 10. अमद्यमांसाशी अमत्सरी च अभीक्ष्णं निर्विकृतिं गतश्च । ____ अभीक्ष्णं कायोत्सर्गकारी स्वाध्याययोगे प्रयतो भवेत् । / 11. स्वाध्यायं श्रुत्वा जातिस्मरणेन जातवैराग्यः । एकरजन्यां प्राप्तः, इष्टकमवन्तिसुकुमालः । / Page #270 -------------------------------------------------------------------------- ________________ सज्झाय म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्म्म्म्म्म् 211 12 "आक्षीरधारेकभुजामाग:कनिवासिनाम् । नमोऽर्थेभ्यो ये पृथक्त्वं भ्रात्तृणामपि कुर्वते । / जललवचलंमि विहवे, विज्जुलयाचटुजीविए को णु । घरधणकज्जे विउसो, कुणै विवायं सबन्धूहिं । / " इत्याद्युपदिश्याऽन्योन्यं सामन्त्यं कृतं पुत्राणाम् । एतज्ज्ञात्वा सेनस्य पन्योक्तम् - 'त्वया द्रव्यं पुत्रेभ्यो दत्त्वा भिक्षा मार्गणीया । ' सेनः प्राह - "धर्माद्धनं धनत एव समस्तकामाः, कामेभ्य एव सुखमिन्द्रियजं समग्रम् । सौख्यार्थिना हि खलु कारणमेषणीयं, धर्मो विधेयमिति तत्त्वविदो वदन्ति । / " एवं भार्यां स्वस्थीकृत्य मित्रगृहे गतः, कथितश्च कुटुम्बवृतान्तः, मित्रेणोक्तम् - 'अत्र मद्गृहे तिष्ठ, यथोचितं करिष्ये, परं दोषबहुलमिदम्, यः कोऽपि वसति स म्रियते, यदि तव धर्मप्रभावाद्यन्तरः प्रसन्नो भ्व्ति|' इति मित्रोक्तं श्रुत्वा शकुनग्रन्थिं बवा गतो गृहमध्ये नैषेधिकीं कृत्वा, 'अणुजाणौ मे अवग्रहं,' इर्यां प्रतिक्रम्य स्थापनाचार्याग्रे स्वाध्यायं करोति मधुरध्वनिना । गयमेअज्जमहामुणि खंदगसीसाण साहुचरिआई । सुमरंतो कह कुप्पसि इत्तिय मित्ते वि रे जीव । / 1 / / पिच्छसु पाणविणासे वि, नेव कुप्पंति ते महासत्ता । तुज्ज पुण हीणसत्तस्स, वयणमित्ते वि एस खमा । / 2 / / [क्षमाकुलक - 2,3] जं मारेसि रसन्ते, जीवे रे जीव ! निरवराहे वि । उवभुज्जसि तं दुःखं, एत्तो ऐदारुणे नरए । / 3 / / इत्यादि द्वादशभावनाभिर्द्विप्रहरं यावगुणितं, गृहाधिष्ठाता व्यन्तरोऽपि स्वजीवोपदेशरूपतदागमश्रवणतो हृष्टः । प्रसन्नात्मा प्रकटीभूय प्राह- 'हे महापुरुष ! धर्मबन्धुस्त्वं मम, अद्य त्वयाऽहं नरकपातादुद्धरितः । ' सेनः प्राह - 'कस्त्वम् ? कथं नरकादुद्धरितश्चेति निजचरित्रं कथय । ' व्यन्तरः [प्राह-] अस्य गृहस्याहं स्वामी पूर्वभवेऽभवम् । मम पुत्रद्वयमासीत् । लघुर्वल्लभो न ज्येष्ठः । अन्यदा किंचिद्दत्वा ज्येष्ठः पृथक 12. जललवचले विभवे विद्युल्लताचटुजीविते को नु । गृहधनकार्ये विद्वान् करोति विवादं सबन्धुभिः । / 13. गज-मेतार्यमहामुनि-स्कंदकशिष्याणां साधुचरित्राणि । स्मरन् कथं कुप्यसि एतावन्मात्रेऽपि रे जीव ! / / 14. प्रेक्षय प्राणविनाशेऽपि नैव कुप्यन्ति ते महासत्त्वाः । तव पुनः हीनसत्वस्य वचनमात्रेऽपि एतत्क्षमा । / 15. यद् मारयसि रसान्ते जीवे रे जीव ! निरपराधेऽपि । उपभुक्ष्यसि तदुःखमेतस्मादतिदारुणे नरके । / Page #271 -------------------------------------------------------------------------- ________________ 212NNA कृतः । तेन क्रुधेन विषादिप्रयोगतो मारितः । शुभभावतोऽहं व्यन्तरो जातः । लघुबन्धुरपि ज्येष्ठभ्रात्रा राजकुले समर्पितः, गुप्तौ क्षिप्तो मृतः । विभङ्गज्ञानेन ज्येष्ठविलसितं ज्ञातम्, सकुटुम्बोऽपि मारितः । अन्योऽपि योऽत्र वसति तं मारयामि निश्चितम्, साम्प्रतं त्वं धर्मगुरुः सञ्जातः, दत्तमिदं गृहं तव इदं मन्निधानं गृहाण । आनीयाग्रे मुक्तं विलोकितं दश दश लक्षद्रव्यस्य । सेनो ब्रूते, 'हे बान्धव ! मम परिग्रहपरिमाणव्रते एकलक्षं मुक्तफलमस्ति । शेषा नव मम कार्ये नायान्तीति नादास्ये । व्यन्तरः [ प्राह- पुण्यव्ययं कुर्या: / सेनः [प्राह-] परद्रव्यव्ययेन यत्पुण्यं तन्नाहं वाञ्छामि । व्यन्तरः [ प्राह- ] 'मत्सत्कमेव व्ययीकुरु पुण्यांशस्तव मम च भावी, अद्य वैरं त्यक्तं जीवदया प्रतिपन्नेति न तवाऽनृणी भवामि कदापि धर्मगुरुत्वात् । यतः - , 16 "सम्मत्तदायगाणं, दुप्पडियारं भवेसु बहुसु । सव्वगुणमेलियाहि वि, उवयारसहस्सकोडीहिं । / " 'मन्नह जिणाण आणं' स्वाध्यायः ~~~~~~~~~ "सहस्रलक्षसंख्यातैर्विशुद्धैः श्रावकैरिह । यद्भोजितैर्भवेत्पुण्यं मुनिदानात्त्तोऽधिक्म्॥" [उपदेशमाला-269] प्रभाते भार्यापि विलोकयन्ती तत्रागता, सेनं तथाद्धिमहर्ध्याभरणविभूषितं दृष्ट्वा पृष्टवती, 'प्रियतम ! कुत इयं ऋद्धिः ? ' सेन: - 'धर्मादेव । ' एतज्ज्ञात्वा मित्रपुत्रादयो मिलिताः । सर्वेषां धर्मे स्थैर्यमजनि । एकदा प्रतिबोधकमुनेरुपदेशमेवमशृणोत् । "शत्रुञ्जयसमं तीर्थं पात्रं चारित्रिणः समं । जीवरक्षासमो धर्मो, नास्ति विश्वत्रयेऽपरः । / " तदनु त्रिर्जिनार्चा- द्विरावश्यक-साधर्मिकवात्सल्यादिपुण्यपरायणैः व्यन्तरसत्कनवलक्ष्याः प्रासादं कारयामास । कलशारोपणसमये व्यन्तरेण रजन्यां राज्ञः श्रीगृहात् सौवर्णकलशशतमानीय समर्पितम्, राज्ञो भयं च नैव कार्यम्, प्रातः सेनो नृपनामाङ्कितान् कलशान् प्रेक्ष्य गतो राजभवने, कथितो व्यन्तरव्यतिकरः, राजा कलशानानाय्य निजनामांकांश्च दृष्ट्वा पप्रच्छ - 'एते क्व स्थापयिष्यन्ते ?' सेनेनोक्तम्- 'नव्यकारितम् प्रासादे,' राजा हृष्टो ऽयथेच्छया स्थापयेत्याह । ' सेनोऽपि प्रासादकृत्यं समाप्य तीर्थयात्राऽष्टाह्निकादिपरः परिग्रहपरिमाणव्रतं निरतिचारं प्रतिपालयन् क्रमेण तत्रैव भवे प्रव्रज्यां प्रतिपाल्य केवलज्ञानं प्राप्य मोक्षसौख्यं प्राप्तवान् । / / इति स्वाध्याये सेनश्राद्धसम्बन्धः । / [ई सज्झाय] 16. सम्यक्त्वदायकानां दुष्प्रतिकारं भवेषु बहुषु । सर्वगुणमीलिताभिरपि उपकारसहस्रकोटिभिः । / Page #272 -------------------------------------------------------------------------- ________________ [नमुक्कारो] [16-नमस्कारः] अथ नमस्कारं दर्शयति - "नाणावरणाईणं अणंतपुग्गलक्खयं तु कम्माणं । नवकारक्खरमिक्कं पढमाणो लहै भव्वजिओ । / एसो मंगलनिलओ भवविलओ सव्वसंतिजणओ अ । नवकारपरममन्तो चिन्तिअमित्तो सुहं देइ । / [उपदेशतरङ्गीणी] नवकारैक्काक्खरं पावं फेडेइ सत्तायराणं । पन्नासं च पएणं पंचसयाइं समग्गेणं । / [पञ्चनमस्कारफल-29] अपुव्वो कप्पतरू एसो चिंतामणी अपुव्वो अ । जो झायै सयाकालं सो पावै सिवसुहं विउलं । / [सुक्तमुक्तावली-65/5] करावत्ते अ जो पंचमंगलं बारसासंखं । आवत्तै नववारा छलं नो तस्स कस्स वि । / " [ ] तथा - "जाए वि जो भणिज्जई, जेण य जायस्स होइ फलरिद्धी । अवसाणे वि भणिज्जई, जेण मुओ सुग्गइं जाइ । / " [पञ्चनमस्कारफल-5] नमस्कारलक्षगुणनेऽयं विधिः - प्रातः श्रीमूलनायकस्य स्नात्रं पूजां च कृत्वा पञ्चशक्रस्तवैर्देवान् वन्दित्वा पञ्च1. 'भयविलओसयलसंघसुहजणओ' रत्नसञ्चये । 2. चिंतामणिकामकुंभकामगवी |र्त्न्स्न्य्च्ये । 3. पढिज्जइ' पञ्चनमस्कारफले । 1. ज्ञानावरणादीनामनन्तपुद्गलक्षयं तु कर्मणाम् । नमस्काराक्षरमेकं पठन् लभते भव्यजीवः । / 2. एष मङ्गलनिलयो भवविलयः सर्वशान्तिजनकश्च । नवकारपरममन्त्रश्चिन्तितमात्रः सुखं ददाति । / 3. नमस्कारैकाक्षरं पापं स्फेटयति सप्तसागराणाम् । पञ्चाशच्च पदेन पञ्चशतानि समग्रेण । / 4. अपूर्वः कल्पतरुरेष चिन्तामणिरपूर्वश्च । यो ध्यायति सदाकालं स प्राप्नोति शिवसुखं विपुलम् । / 5. करावर्ते च यो पञ्चमङ्गलं द्वादशसङ्ख्यम् । आवर्त्तते नववारान्, छलं नो तस्य कस्यापि । / 6. जातेऽपि यो भण्यते येन च जातस्य भवति फलरिद्धी । अवसानेऽपि भण्यते येन मृतः सद्गतिं याति । / Page #273 -------------------------------------------------------------------------- ________________ 214 म्म्मम् ~~~~'मन्नह जिणाण आणं' स्वाध्यायः परमेष्ठि-आराधनार्थं लोगस्स-कायोत्सर्ग कृत्वा पञ्चपरमेष्ठिनां पञ्चप्रतिमां मण्डयित्वा वासकर्पूरादिना पूजा क्रियते । ततो नमस्कारो जप्यते । तज्जापे पञ्चपरमेष्ठिनः पञ्चवर्णा ध्यायन्ते । जापे प्रति नमस्कार देवस्य तिलकम्, पुष्पचटापनम्, वासक्षेपः, धूपोद्गहनम्, दीपकरणम्, चौक्षढौकनम्, जयतीति करणम्, सहस्रे पूर्णे जाते पूगढीकनम्, सम्पत्तौ लाङ्गलिफलदानं देववन्दनं च । सन्ध्यायां गुणनमोचने पञ्चशक्रस्तवैर्देवा वन्द्यन्ते । पञ्चपरमेष्ठि-आराधनार्थं चतुर्विंशतिलोगस्सकायोत्सर्गः, मोचने ऽअविधिआशातना हुई हुइ ते मनवचनकायकरी मिच्छामि दुक्कडमिति वाच्यम् । यथाशक्तिनिर्विकृत्याचाम्लादितपः कार्यः, स्त्रियः संघट्टोऽपि त्याज्यः, स्त्रिया पुरुषस्य इति । इति नमस्कारलक्षजापविधिः । अत्र दृष्टान्तश्च । ॥न्म्स्कार्ल्क्स्स्जापे श्रीदेवकथा । / मणवंछिअरिद्धीओ इहपरलोए वि लहै सुक्खाई । जस्स मणे नवकारो सिरिदेवो इत्थुदाहरणं । / काम्पील्यपुरे श्रीहर्षो राजा, श्रीदेवः पुत्रः, अन्यदा दिग्विजयाय प्राप्तः, अनेकदेशाधिपान् जित्वा गतः कामरूपदेशम् । ततः कामरूपदेशाधिपेन सह घोरसमरमारभत । श्रीहर्षश्चिन्तयति - 'किमेभिर्वराकैविनाशितैः?' इति विचिन्त्य कामरूपदेशाधिपेन सह द्वंद्वयुद्धं चक्रे, परं नैकस्य जयः पराजयो वा । ततः सङ्ग्रामावलोकनदेवैर्वारितौ द्वावपि सङ्ग्रामात् । अनाप्तजयौ गतौ स्वस्थाने, श्रीहर्षः सम्प्राप्तवैराग्यः श्रीदेवं पुत्रं राज्ये निवेश्य शिक्षयति । अट्ठ न कीरन्ति सया, अट्ठ य कीरन्ति अट्ठ मुच्चन्ति । अट्ठ धरिज्जन्ति मणे न वीससे अट्ठमट्ठण्हं । / 1 / / खलसंगो 1 कुकलत्तं 2 कोहो 3 वसणं 4 मओ अ 5 कुधणं च 6 / कुग्गाहो 7 मुक्खत्तं 8 अट्ठ न कीरन्ति एआइं । / 2 / / 7. मनोवाञ्छितर्द्धय इहपरलोकेऽपि लभन्ते सौख्यानि । यस्य मनसि नमस्कारः श्रीदेवोऽत्रोदाहरणम् । / 8. अष्टा न क्रियन्ते सदा, अष्टा च क्रियन्तेऽष्टा मुच्यन्ते । अष्टा धार्यन्ते मनसि न विश्वसेताष्टमष्टानाम् । / 9. खलसङ्गः कुकलत्रं क्रोधो व्यसनं मदश्च कुधनं च । कुग्राहो मुर्खत्वमष्टानि न क्रियन्ते एतानि । / Page #274 -------------------------------------------------------------------------- ________________ नमुक्कारो ~र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्रोर् 13 मित्ती 1 सुगुणब्भासो 2 कलासु कुसलत्तणं 3 सुमित्तो अ 4 / दक्खन्नं 5 करुणा 6 उज्जमो अ 7 इंदिदमो अट्ठ कीरन्ति । / 3 / / निलज्जिमा 1 अविणओ 2 अकुसलया 3 निट्ठरत्तण 4 माया 5 / अनओ 6 असच्च 7 मजसं 8 अट्ठ विमुच्चन्ति निच्चंपि । / 4 / / उवयारो 1 पडिवन्नं 2 सुभासिअं 3 साहसं 4 सुविज्जा य 5 / देवो 6 सुगुरु 7 धम्मो 8 अट्ट धरिज्जन्ति हिअयंमि । / 5 / / काम 1 भुअंगम 2 जल 3 जलण 4 जुवै 5 रोग 6 रिउ 7 भूमिनाहाणं 8 / अट्ठण्हं मा पुत्तय, सुमिणमि वि वीससिज्जासि । / 6 / / इति शिक्षयित्वा श्रीहर्षः प्राव्राजीत्, श्रीदेवो राज्यं कुरुते, अन्यदा पितृवैरं स्मरन् कामरूपेशजयाय मन्त्रिभिर्वार्यमाणोऽपि गतः । चिरं युद्धम्, नष्टः सर्वसैन्यः, स्वयमप्येकाकी नष्टः । प्राप्तो महाटव्यां तृषार्तः, केनापि पुलिन्देण नीरं पायितः । ततो वने भ्राम्यन् ऋषिमेकं ददर्श ववन्दे च । ऋषिणा संसारानित्यतादिधर्मदेशना कृता । राजा प्राह - 'भगवन् ! न शक्तोऽहं यतिधर्मकरणे, सुकरं धर्ममादिश येनापदो निस्त्रामि। ऋषिणा पञ्चपरमेष्ठि-नमस्कारगुणनविधिः प्रोक्तः । "करआवत्ते जो पंचमंगलं, साहुपडिमसंखाए । नववारा आवत्तै, छलंन्ति तं नो पिसायाई । / [कहारयणकोस-143] अद्वैव य अट्ठसया, अट्ठसहस्सं च अट्ठकोडीओ । जो गुणै भत्तिजुत्तो, सो पावई सासयं ठाणं । / [चंदकेवलिचरिय-59, 60] जो गुणै लक्खमेगं, पूएइ विहीए जिणनमुक्कारं । तित्थयरनामगोत्तं, सो बन्धै नत्थि सन्देहो । / " [पञ्चनमस्कारफल-31, 12] 15 4. 'तैय भवे लहै सिद्धिं । ' चन्द्रकेवलिचरित्रे रत्नसञ्चये च । 5. 'सो पावई सासयं ठाणं । / ' रत्नसञ्चये । 10. मैत्री सुगुणाभ्यासः कलासु कुशलत्वं सुमित्रं च । दाक्षिण्यं करूणा उद्यमश्चेन्द्रियदमोऽष्टा क्रियन्ते । / 11. निर्लज्जत्वमविनयोऽकुशलता निष्ठुरत्वं माया । अन्यायोऽसत्यमयशः अष्टा विमुच्यन्ते नित्यमपि । / 12. उपकारः प्रतिपन्नं सुभाषितं साहसं सुविद्या च । देवः सुगुरुः धर्मोऽष्टा धार्यन्ते हृदये । / 13. काम-भुजङ्गम-जल-ज्वलन-युवति-रोग-रिपु-भूमिनाथानाम् । अष्टानां मा पुत्र ! स्वप्नेऽपि विश्वसिष्यसि । / 14. करावर्ते यः पञ्चमङ्गलं साधुप्रतिमासंख्यया । नववारमावर्तते छलन्ति तं नो पिशाचादयः । / 15. अष्टैव चाष्टशता अष्टसहस्रं चाष्टकोट्यः । यो गुणयति भक्तियुक्तः स प्राप्नोति शाश्वतं स्थानम् । / 16. यो गुणयति लक्षमेकं पूजयति विधिना जिननमस्कारम् । तीर्थकरनामगोत्रं स बध्नाति नास्ति सन्देहः । / Page #275 -------------------------------------------------------------------------- ________________ 216 "यः करोति जनो लक्षजापमस्या नमस्कृतेः । विधिना तस्य जायन्ते, सम्पदश्च पदे पदे । / " राजन् ! विधिना लक्षजापे सर्वसम्पदः सर्वत्र जयश्रियश्च राजानं मन्त्रं पपाठ, ऋषिः प्राह 'हे राजन् ! पुरः प्रासादं यं पश्यसि, एतदपि पञ्चनमस्काराराधनफलं शृणुः । 'मन्नह जिणाण आणं' स्वाध्यायः सौधर्मदेवलोके हेमप्रभनामा देवः केवलीपार्श्वे पृच्छति - ' अहं क्वोत्पत्स्ये ? तत्र बोधिलाभो भावी न वे ऽति । ज्ञानी प्राह - 'वानरो भविष्यसि, धर्मप्राप्तिर्दुःखेन भवित्री । ' ततः सुरेण स्वप्रतिबोधायास्यामटव्यां प्रतिशिलं नमस्कारपदान्युत्कीर्णानि । च्युत्वा वानरो जातः । नमस्कारपदानि दृष्ट्वा जातजातिस्मृतिरनशनेन मृत्वा पुनस्तत्रैव देवो जातः । तेन श्रीशान्तिनाथ- प्रासादोऽयं कारितः । इति श्रुत्वा देवराजा तत्र प्रासादे विधिना लक्षनमस्कारजापं प्रारब्धवान् । क्षेत्रपालादयोऽप्युपसर्गान् कुर्व्वते । जापसमाप्तौ हेमप्रभदेवस्तुष्टः प्राह - 'राजत्रेतल्लक्षजापे ऐकाग्ग्रे, तीर्थकृत्त्वम्, मध्यमभावे विद्याधर - चक्रित्वम्, स्वल्पैकाग्ग्रे एकातपत्रम्, तवोपसर्गभवने स्वल्पैकाग्यं जातं तेन राजा भविष्यसीत्युक्त्वा काम्पील्यपुरे नीतः, स्थापित निजे राज्ये, नमस्कारप्रभावात्कामरूपदेशाधिपादयः सेवका जाताः । चिरमेकातपत्रं राज्यं कृतवान् । नमस्कारप्रभावादेव मृत्वा माहेन्द्रो देवो जातः । तृतीयभवे मुक्ति गमी । / / इति नमस्कारलक्षजापे श्रीदेवकथा । / श्री आवश्यक नमस्कारनिर्युक्तौ - 17 " मग्गे 1 अतिप्पणासो 2 आयारे 3 विणयया 4 सहायत्तं 5 / पंचविहनमुक्कारं करेमि एएहिं हेऊहिं । / 18 अडवी देसि अत्तं तहेव निज्जामया समुद्दमि । छक्कायरक्खणट्ठा महगोवा तेण vacca'ti । / 19 अडविं सपच्चवायं वोलित्ता देसि ओवरसेणं । पावंति जहिट्ठपुरं भवाडविंपि तहा जीवा । / 17. मार्गोऽविप्रणाश आचारो विनयता सहायत्वम् । पञ्चविधनमस्कारं करोमि एभिर्हेतुभिः । / 18. अटव्यां देशकत्वं तथैव निर्यामकाः समुद्रे । षट्कायरक्षणार्थं महागोपास्तेनोच्यन्ते ॥ 19. अटवीं सप्रत्यपायामुल्लंघ्य देशिकोपदेशेन । प्राप्नुवन्ति यथेष्टपुरं भवाटवीमपि तथा जीवाः । / Page #276 -------------------------------------------------------------------------- ________________ नमुक्कारो रोओम्मोम्म्म्म्म्म्म्म्म्म् wwwmorroramon 217 23 पावंति निव्वुइपुरं जिणोवैटेण चेव मग्गेणं । अडवीइ देसिअत्तं एवं ने जिणिंदाणं । / जह तमिह सत्थवाहं नमै जणो तं पुरं तु गंतुमणो । परमुवगारित्तणओ निबिग्घत्थं च भत्तीए । / अरिहो उ नमुक्कारस्स भावओ खीणरागमयमोहो । मुक्खत्थीणंपि जिणो तहेव जम्हा अओ अरिहा । / संसाराअडवीए micchatta'nnANamohiapahAe / जेहिं कयं देसिअत्तं ते अरिहंते पणिवयामि । / सम्मैंसणदिट्ठो नाणेण य सुटु तेहिं उवलद्धो । चरणकरणेण पहओ निव्वाणपहो जिणिंदेहिं । / सिद्धिवसहिमुवगया निव्वाणसुहं च ते अणुप्पत्ता । सासयमव्वाबाहं पत्ता अयरामरं ठाणं । / पावंति जहा पारं संमं निज्जामया समुद्दस्स । भवजलहिस्स जिणिंदा तहेव जम्हा अओ अरिहा । / मिच्छत्तकालियावायविरहिए सम्मत्तगज्जभपवाए । एगसमएण पत्ता सिद्धिवसहिपट्टणं पोया । / 20. प्राप्नुवन्ति निवृत्तिपुरं जिनोपदिष्टेनैव मार्गेण । अटव्यां देशिकत्वमेवं ज्ञेयं जिनेन्द्राणाम् । / 21. यथा तमिह सार्थवाहं नमति जनस्तं पुरं तु गन्तुमनः । परोपकारित्वतः निर्विघ्नार्थं च भक्त्या । / 22. अर्हस्तु नमस्कारस्य भावतः क्षीणरागमदमोहः । मोक्षार्थिनामपि जिनस्तथैव यस्माततोऽर्हाः । / 23. संसाराटव्यां मिथ्यात्वाज्ञानमोहितपथायां । यैः कृतं देशिकत्वं तानर्हतः प्रणिप्रतामि । / 24. सम्यग्दर्शनदृष्टः ज्ञानेन च सुष्ठु तैरुपलब्धः । चरणकरणेन प्रहतो निर्वाणपथो जिनेन्द्रैः । / 25. सिद्धिवसतिमुपगता निर्वाणसुखं च तेऽनुप्राप्ताः । शाश्वतमव्याबाधं प्राप्ता अजरामरं स्थानम् । / 26. प्रापयन्ति यथा पारं सम्यक् निर्यामकाः समुद्रस्य । भवजलधेः जिनेन्द्रास्तथैव यस्मादतोऽर्हाः । / 27. मिथ्यात्वकालिकवातविरहिते सम्यक्त्वगर्जभप्रवाते । एकसमयेन प्राप्ताः सिद्धिवसतिपत्तनं पोताः । / Page #277 -------------------------------------------------------------------------- ________________ 218 more xmmmmmmmmmm. 'mannaha जिणाण आणं' स्वाध्यायः निज्जामगरयणाणं अमूढनाणमैकण्णधाराणं । वंदामि विणयपणओ तिविहेण तिदंडविरयाणं । / पालंति जहा गावो गोवा अहिसावयाइदुग्गेहिं । पौरतणपाणिआणि अ वणाणि पावंति तह चेव । / जीवनिकाया गावो जं पालंति ते महागोवा । मरणाइभया उ जिणा निव्वाणवणं च पावंति । / तो उवगारित्तणओ नमोऽरिहा भविअजीवलोगस्स । सव्वस्सेह जिणिंदा लोगुत्तमभावओ तह य । / अरहंत नमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभाए । / अरिहंतनमुक्कारो धन्नाण भवक्खयं कुणंताणं । हिअयं अणुम्मुअंतो विसुत्तियावारओ होइ । / अरहंतनमुक्कारो एवं खलु वण्णिओ महत्थुत्ति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो । / अरिहंतनमुक्कारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं पढमं हवै मंगलं । / " [A.ni.-903-917, 923-926] 28. निर्यामकरत्नेभ्योऽमूढज्ञानमतिकर्णधारेभ्यः । वन्दामि विनयप्रणतस्त्रिविधेन त्रिदण्डविरतेभ्यः । / 29. पालयन्ति यथा गावो गोपा अहिश्वापदादिदुर्गः । प्रचुरतृणपानियानि च वनानि प्राप्नुवन्ति तथैव च । / 30. जीवनिकाया गाः, यत्पालयन्ति ते महागोपाः । मरणादिभयात्तु जिनाः, निर्वाणवनं च प्राप्नुवन्ति । / 31. तस्मादुपकारित्वेन नमोऽर्हा भव्यजीवलोकस्य । सर्वस्येह जिनेन्द्राः, लोकोत्तमभावतस्तथा च । / 32. अर्हन्नमस्कारो जीवं मोचयति भवसहस्रेभ्यः । भावेन क्रियमाणो भवति पुनः बोधिलाभाय । / 33. अर्हन्नमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुन्मुञ्चन् विस्रोतसिकावारको भवति । / 34. अर्हन्नमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपाग्रेऽभिक्ष्णं क्रियते बहुशः । / 35. अर्हन्नमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम् । / Page #278 -------------------------------------------------------------------------- ________________ मुक्का 36 "नवि अत्थि माणुसाणं तं सुक्खं नेव सव्वदेवाणं । जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं । / 37 सुरगणसुहं समत्तं सव्वद्वापिंडिअं अणंतगुणं । नय पावै मुत्तिसुहं णंताहिवि वगवग्गूहिं । / 38 सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जै हविज्जा । सोऽणंतवग्गभइओ सव्वागासे न माइज्जा । 39 जह नाम कोई मिच्छो नगरगुणे बहुविहे विआणतो । न चएइ परिकहेउं उवमाइ तहिं असंतीए । / 40 इअ सिद्धाणं सुक्खं अणोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणित्तोसारिक्खमिणं सुणह वुच्छं । / 41 जह सव्वकामगुणिअं पुरिसो भोत्तूण भोअणं कोइ । तहाछुहाविमुक्को अच्छिज्ज जहा अमिअतित्तो । / 42 इअ सव्वकालतित्ता औलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता । / 43 सिद्धाण नमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभाए । / 219 36. नैवास्ति मनुष्याणां तत्सौख्यं नैव सर्वदेवानाम् । यत्सिद्धानां सौख्यमव्याबाधमुपगतानाम् । / 37. सुरगणसुखं समस्तं सर्वकालपिण्डितमनन्तगुणम् । न च प्राप्नोति मुक्तिसुखमनन्तैरपि वर्गवर्गः ॥ 38. सिद्धस्य सुखराशिः सर्वकालपिण्डितो यदि भवेत् । सोऽनन्तवर्गभक्तः सर्वाकाशे न मायात् । / 39. यथा नाम कश्चित् म्लेच्छः नगरगुणान् बहुविधान् विजानन् । न शक्नोति परिकथयितुमुपमायां तत्रासत्याम् । / 40. एवं सिद्धानां सौख्यमनुपमं नास्ति तस्योपम्यम् । किञ्चिद्विशेषेणास्य सादृश्यमिदं शृटत वक्ष्ये । / 41. यथा सर्वकामगुणितं पुरुषो भुक्त्वा भोजनं कश्चित् । तृट्क्षुद्विमुक्त आसीत यथाऽमृततृप्तः । / 42. एवं सर्वकालतृप्ता अतुलं निर्वाणमुपगताः सिद्धाः । शाश्वतमव्याबाधं तिष्ठन्ति सुखिनः सुखं प्राप्ताः । / 43. सिद्धानां नमस्कारो जीवं मोचयति भवसहस्त्रेभ्यः । भावेन क्रियमाणो भवति पुनर्बोधिलाभाय । / Page #279 -------------------------------------------------------------------------- ________________ 220 44 सिद्धाण नमुक्कारो धन्नाण भवक्खयं कुणंताणं । हिअयं अणुम्मुतो विसुत्तियावारओ होइ । / 45 सिद्धाण नमुक्कारो एवं खलु वणिओ महत्थुत्ति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो । 46 सिद्धाण नमुक्कारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं बीअं हवै मंगलं । / 47 पंचविहं आयारं आयारमाणा तहा पभासंता । आयारं दंसंता आयरिया तेण vacca'ti । / 48 आयारो नाणाई तस्सायरणा पभासणाओ वा । जे ते भावायरिया भावायारोवउत्ता य । 49 'मन्नह जिणाण आणं' स्वाध्यायः आयरियनमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभा । / 50 आयारियनमुक्कारो धन्नाणं भवक्खयं कुणंताणं । हिअयं अणुम्मुतो विसुत्तियावारओ होइ । / 51 आयरियनमुक्कारो एवं खलु वणिओ महत् इ । जो मरणंम उवग्गे अभिक्खणं कीरए बहुसो ॥ 44. सिद्धानां नमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुन्मुञ्चन् विस्रोतसिकावारको भवति । / 45. सिद्धानां नमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपाग्रेऽभिक्ष्णं क्रियते बहुशः । / 46. सिद्धानां नमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां द्वितीयं भवति मङ्गलम् । / 47. पञ्चविधमाचारमाचरन्तस्तथा प्रभासमाणाः । आचारं दर्शयन्त आचार्यास्तेनोच्यन्ते ॥ 48. आचारो ज्ञानादिस्तस्याचरणात् प्रभाषणाद्वा । ये ते भावाचार्या भावाचारोपयुक्ताश्च । / 49. आचार्यनमस्कारो जीवं मोचयति भवसहस्रेभ्यः । भावेन क्रियमाणो भवति पुनर्बोधिलाभाय । / 50. आचार्यनमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुन्मुञ्चन् विस्रोतसिकावारको भवति । / 51. आचार्यनमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपाग्रेऽभिक्ष्णं क्रियते बहुशः । / Page #280 -------------------------------------------------------------------------- ________________ नमुक्कारो xmmmmmmmmmmmmmmmmmm mom-221 52 53 आयरियनमुक्कारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं तईअं हवै मंगलं । / नामंठवणादविए भावंमि चउब्विहो उवज्झाओ । दव्वे लोइअ सिप्पाइ निण्हगा वा इमे भावे । / बारसंगो जिणक्खाओ सज्झाओ कहिओ बुहेहिं । तं उवैसंति जम्हा उवझाया तेण वुच्चंति । / उत्ति उवओगकरणे ज्झत्ति अ झाणस्स होइ निद्देसे । एएण hu~ti उज्झा एसो अन्नोऽवि पज्जाओ । / उत्ति उवओगकरणे वत्तिअ पावपरिवज्जणे होइ । झत्ति अ झाणस्स कए उत्ति अ ओसक्कणा कम्मे । / उवज्झायनमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभाए । / उवज्झायनमुक्कारो धन्नाण भवक्खयं कुणंताणं । हिअयं अणुम्मुअंतो विसुत्तियावारओ होइ । / उवज्झायनमुक्कारो एवं खलु वण्णिओ महत्थुत्ति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो । / 57 58 59 52. आचार्यनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां तृतीयं भवति मङ्गलम् । / 53. नाम स्थापना द्रव्ये भावे चतुर्विध उपाध्यायः । द्रव्ये लौकिको शिल्पादि निह्नवा वा अयं भावे । / 54. द्वादशाङ्गो जिनाख्यातः स्वाध्यायः कथितो बुधैः । तमुपदिशन्ति यस्मादुपाध्यायास्तेनोच्यन्ते । / 55. 'उ' इति उपयोगकरणे 'ज्झ' इति ध्यानस्य भवति निर्देशे । एतेन भवति 'उज्झा' एषोऽन्योऽपि पर्यायः । / 56. 'उ' इति उपयोगकरणे 'व' इति च पापपरिवर्जने भवति । / 'झ' इति च ध्यानस्य कृते 'u'iti च अवष्वष्कणानि कर्माणि । / 57. उपाध्यायनमस्कारो जीवं मोचयति भवसहस्रेभ्यः । भावेन क्रियमाणो भवति पुनःबर्बोधिलाभाय । / 58. उपाध्यायनमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुन्मुञ्चन् विस्रोतसिकावारको भवति । / 59. उपाध्यायनमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपाग्रेऽभिक्षणं क्रियते बहुशः । / Page #281 -------------------------------------------------------------------------- ________________ 222 60 उवज्झायनमुक्कारो सव्वपावप्पणास । मंगलाणं च सव्वेसिं चउत्थं हवै मंगलं । / 61 निव्वाणसाहए जोए, जम्हा साहंति साहुणो । समाय सव्वभूएसु, तम्हा ते भावसाहुणो । / 'मन्नह जिणाण आणं' स्वाध्यायः 62 63 किं पिच्छसि साहूणं तवं व निअमं व संजमगुणं वा । तो वंदसि साहूणं ? एअं मे पुच्छिओ साह । / विसयसुहनिअत्ताणं विसुद्धचारित्तनिअमजुत्ताणं । तच्चगुणसाहयाणं सहायकिच्चुज्जयाण नमो । / असहाइ सहायत्तं करंति मे संजमं करितस्स । एएण कारणेणं namAmi'haM सव्वसाहूणं । / 64 65 साहूण नमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभाए । / 66 साहूण नक्कारो धन्नाणं भवक्खयं कुणंताणं । हिअयं अणुम्मुतो विसुत्तियावाराओ होइ । / 67 साहू नक्कारो एवं खलु वणिओ महत्थुति । जो मरणंमि उवग्गे अभिक्खणं कीर बहुसो । 68 साहूण नमुक्कारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं पंचमं हवै मंगलं । / 60. उपाध्यायनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां चतुर्थं भवति मङ्गलम् । / 61. निर्वाणसाधकान् योगान् यस्मात् साधयन्ति साधवः । समाश्च सर्वभूतेषु तस्मात्ते भावसाधवः । / 62. किं प्रेक्ष्यसि साधूनां तपश्च नियमश्च संयमगुणं वा । तस्मात्वन्दसे साधूनामेतद् मया पृष्टः कथय । / 63. विषयसुखनिवृत्तानां विशुद्धचारित्रनियमयुक्तानाम् । तत्त्वगुणसाधकानां सहायकृत्योद्यतानां नमः । / 64. असहायस्य सहायत्वं कुर्वन्ति मम संयमं कुर्वतः । अनेन कारणेन नमाम्यहं सर्वसाधुभ्यः । / 65. साधूनां नमस्कारो जीवं मोचयति भवसहस्रेभ्यः । भावेन क्रियमाणो भवति पुनर्बोधिलाभाय । / 66. साधूनां नमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुन्मुञ्चन् विस्रोतसिकावारको भवति । / 67. साधूनां नमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपाग्रेऽभिक्ष्णं क्रियते बहुशः । / 68. साधूनां नमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां पञ्चमं भवति मङ्गलम् । / Page #282 -------------------------------------------------------------------------- ________________ नमुक्कारो आ..223 69 इत्थ य पओअणमिणं कम्मखओ मंगलागमो चेव । इहलोअपारलोइअ दुविह फलं तत्थ दिटुंता । / इहलोइ अत्थकामा आरुग्गं अभिरई अ निप्फत्ती । सिद्धी अ सग्ग सुकुलप्पच्चायाई अ परलोए ॥"[aavshykniyukti-1022, 1023] तथा व्यवहारभाष्येऽपि - सव्वेसु खलियाइसु, ज्झाएज्जा पंचमंगलं । दो सिलोगो वि चिंतेज्जा, एगग्गो वावि तक्खणं । / इह यदि बहिर्गमने कार्यान्तर-प्रारम्भे वा वस्त्रादेः स्खलनं भवति, आदिशब्दाच्छेष-अपशकुनदुर्निमित्तपरिग्रहः, तेषु सर्वेषु स्खलितादिषु समुपजातेषु विविक्षतप्रयोजनव्याघातसूचकेषु समुद्गतेष्वष्टोच्छ्वासप्रमाणं पञ्चमङ्गलं ध्यायेत्, तत्प्रतिघाताय । यदि यो वा तौ वा स्वाध्यायभूतौ द्वौ श्लोको ध्यायेत्, अथवा यावता कालेन द्वौ श्लोकौ चिन्त्येत् तत्क्षणं तावन्तं कालम् एकाग्रः सन् कायोत्सर्गस्थः शुभमना भूयात् । बीअं पुण खलिआइसु उस्सासा हुति तह य सोलस य । तइअंमि अ बत्तीसं, चउत्थंमि न गच्छए अण्णं । द्वितीयं वारं पुनस्तथा तेनैव प्रकारेण स्खलितादिषु विवक्षितप्रयोजनव्याघातसूचकेषु समुद्भूतेषु तत्प्रतिघातनिमित्तं कायोत्सर्गे उच्छवासाः षोडश भवन्ति, षोडशोच्छ्वासप्रमाणः कायोत्सर्गः कार्यः । तृतीये वारे तृतीयस्यां वेलायां स्खलितादिषु जातेषु तत्प्रतिघातनिमित्तं कायोत्सर्गे द्वात्रिंशदुच्छ्वासाः प्रतिक्षपणीयाः । चतुर्थे वारे स्खलितानां प्रवृत्तौ स्वस्थानात् विवक्षितस्थानादन्यत् स्थानं न गच्छति । [उपलक्षणमेतत्] नाप्यन्यत् प्रयोजनं प्रारभते, अवश्यम्भाविविघ्नसम्भवात् । / श्रीव्यवहारभाष्यगाथा [117-118] तद्वृत्तिश्च । 69. अत्र च प्रयोजनमिदं कर्मक्षयो मङ्गलागमश्चैव । इहलौकिकपारलौकिकं द्विविधं फलं तत्र दृष्टान्ताः । / 70. इहलोकेऽर्थकामावारोग्यमभिरतिश्च निष्पत्तिः । सिद्धिश्च स्वर्गः सुकुलप्रत्यायातिश्च परलोके । / 71. सर्वेषु स्खलितादिषु ध्यायेत् पञ्चमङ्गलम् । द्वौ श्लोकावपि चिन्तयेत्, एकाग्रो वाऽपि तत्क्षणम् । / 72. द्वितीयं पुनः स्खलितादिसु, उच्छ्वासा भवन्ति तथा च षोडशः । तृतीये तु द्वात्रिंशत् चतुर्थे न गच्छत्यन्यत् । / Page #283 -------------------------------------------------------------------------- ________________ 224 अत्र कथा । / अथ नमस्कारफले राम-लक्ष्मण-सीता-रावण- - सुग्रीवानां पूर्वभवकथा ॥ क्षेमपुरं पुरं, तत्र नयदत्तश्रेष्ठी, वसुनन्दा भार्या तयोः धनदत्त - वसुदत्तौ द्वौ पुत्रौ तयोरेको द्विजः प्रकृत्या दुर्जनो मित्रमभूत् । तथा तत्रैव पुरे समुद्रदत्तश्रेष्ठी, तत्पुत्री गुणवती रूपसौभाग्याद्यतिशयवती । समुद्रदत्तेन सा कन्या सर्वसमक्षं धनदत्ताय दत्ता । तस्मिन्नवसरे तत्पुरनिवासिना श्रीकान्तश्रेष्ठिना धनाद समुद्रदत्तं प्रलोभ्यान्तराले परिणीता गुणवती कन्या, अयं वृतान्तो द्विजमित्रेण धनदत्तलघुभ्रात्रे निवेदितः । तेन भृशमसहिष्णुना परावज्ञारोषेण खड्गप्रहारेण श्रीकान्तो मारितः, श्रीकान्तेनाऽपि म्रियमाणेन वसुदत्तोऽपि । गुणवती पित्रा समाश्वासिता, धर्मोद्यमाय प्रेरिताऽपि बहुलकर्मतया धर्मनिन्दा- गुणद्वेषिणी-साधूपहासादिपरा कालेन मृत्वा वने मृगी जज्ञे । वसुदत्त - श्रीकान्तौ तत्रैव वने मृगौ । तस्या मृग्याः कृते युद्धपरौ मृतौ, एवं हरिण्या हारिणे भवे, महिष्या माहिषे भवे, हस्तिन्या हस्तिने जन्मन्यन्योन्यं तौ मृतिं गतौ । एवं त्रयोदशभवान् वैरानुबन्धेन तस्याः कृते निधनं गतौ । अथ एतत्स्वरूपं धनदत्तेन ज्ञातम्, स वैराग्यागृहादि त्यक्त्वा पृथ्वीं भ्राम्यन् राजपुरे गतस्तत्र साधवो दृष्टाः । रात्रौ क्षुत्पिपासापीडितः साधुपार्श्वे भोजनं याचितवान् साधुभिरुक्तम् - भद्र ! अस्माकमुपाश्रयेऽन्नपानादिकं ध्रियते न, विशेषतो रात्रौ तवापि पापहेतुत्वान्न युक्तं रात्रिभोजनम् । यतः " स कालः कश्चिदत्रास्ति, यत्र नैवोपभुज्यते । हित्वाऽकालं ततः काले, यो भुञ्जीत स धर्मवित् । / - आयुर्वर्षशतं लोके, तदर्थं स उपोषितः । करोति विरतिं धन्यो यः सदा निशिभोजने । / घटिकार्धं घटीमात्रं यो नरः कुरुते व्रतम् । स स्वर्गी किं पुनर्यस्य, व्रतं यामचतुष्टयम् । / मन्नह जिणाण आणं' स्वाध्यायः जीवितं देहिनां यस्मादनेकापायसङ्कुलम् । कथञ्चिद्दैवयोगः स्यान्नक्तं सोऽनशनी भवेत् । / " इत्यादि श्रुत्वा सम्यक्त्वमूलोऽणुव्रतादिको गृहिधर्मो गृहीतः । तं सम्यक् पालयित्वा सौधर्मे सुरो जातस्ततत्वा रत्नपुरे मेरुप्रभवणिक्पुत्रः पङ्कजमुखनामा जातः । क्रमेण यौवनं प्राप्तः, अन्यदा अम प्रतिशिक्षितोऽन्यदा अश्वारूढो बहिरुद्याने क्रीडार्थं गतः । तत्रैकं वृषभं वृद्धं दुर्बलाङ्गं पृथिव्यां पतितं मुमूर्षं विभाव्य संवेगनिर्वेदागतचित्तो वृषभकर्णे पञ्चपरमेष्ठिनमस्कारो दत्तः । वृषभोऽपि कोऽयं ममोपा परमबन्धुः कमपि महामन्त्रं ददानोऽस्तीति भावनया श्रुतनमस्कारो मृतः । तत्रैव रत्नपुरे सप्तच्छदराजा, भुवनीराज्ञी, तयोः पुत्रो वृषभध्वजः सञ्जज्ञे ज्ञान-विज्ञान- द्वासप्ततिकला- सौभाग्यसागरः । यथाऽयं Page #284 -------------------------------------------------------------------------- ________________ मुक्का नमस्कारप्रभावात् राजपुत्रो जातस्तथा अन्योऽपि महामन्त्रममुं स्मरन् कल्याणमश्नुते । अत्र पञ्चपरमेष्ठिमहिमा वर्णनीयः । अथान्येद्युर्वृषभध्वजो हयान् वाहयन् पूर्वाभिहितोद्याने गतः । तत्रेतश्चेतः सञ्चरन् वनप्रदेशं गतो यत्र स वृषभोऽभूत् पूर्वभवे, दृष्टपूर्वं प्रदेशो मयेतीहापोहेन कर्मणः क्षयोपशमेन जातिस्मरणम्, पूर्वभवस्वरूपं तावद् दृष्टम्, यावन्नमस्कारप्रभावात् राजकुमारः परं नमस्कारादाता न स्मृतः, तदनु तस्य परिज्ञानायानेकानुपायान् कुर्वन् पित्रादिवचसा तत्रोद्याने जिनप्रासादं कारितवान् । प्रासादेव मुमूर्षुवृषभ-नमस्कारदातृपुरुषादिचित्रं लेखितम् । तत्र स्वजना नियुक्ताः य एतच्चित्रं पृच्छति स ममाग्रे निवेदनीय इत्यादि ज्ञापयित्वा । एकदा पङ्कजमुखः श्रेष्ठिपुत्रोऽपि तत्रागतः । तच्चित्रं दृष्ट्वा पप्रच्छ केनेदमालेखितम् ? नियुक्तपुरुषैः सर्वोऽपि वृत्तान्तोऽकथि । अत्रान्तरे नियुक्तिआहूतो वृषभध्वजकुमारोऽपि तत्रागतः । परस्परं पूर्ववृतान्तं कथयतां महती प्रीतिस्तयोर्जाता । राज्यार्धमर्पितम्, प्रवर्धमानप्रणयौ धर्मरुचिपार्श्वेऽणुव्रतादिधर्मं प्राप्य क्रमेण द्वितीयदेवलोके देवौ । ततश्च्युत्वा धनदत्तजीवः प्रकृत्या शान्तः श्रीरामदेवः समजनि । वसुदत्तजीवो धीरोद्धतस्वभावो लक्ष्मणः । श्रीकान्तस्तु क्रूरचित्तः स्त्रीलोलो रावणः । वृषभध्वजजीवो नमस्कारदानतो रामदेवप्रियः सुग्रीवोऽभूत् । गुणवत्यपि कन्या वैरकारणं सीतेति सम्प्रदायः । / 1 / / इति नमस्कारफले कथा । / किं बहुना 73 'आगासगामिणी विज्जा तहा अद्दिस्सकारिणी । बहुरूवदंसिणी सव्वविसवेगावहारिणी । / 44 74 जम्मि अज्ज वि वट्टंते तहा वेआल - रक्खसा । साइणीडाइणीभूअ - जराएगंतराईआ । / 225 जलजलणरोगसिंहाण भया नस्संति तक्खा । जस्सप्पभावओ जम्हा तम्हा सेवह तं बुहा । / " [ ] इत्येवं श्रीनमस्कारमहिमानमवगत्य प्रत्यहमेकाग्रचित्ततया त्रिकरणशुद्धया भावतः s तनमेव । [ई नमुक्कारो] 73. आकाशगामिनी विद्या, तथाऽदृश्यकारिणी । बहुरूपदर्शिनी सर्वविषवेगापहारिणी । / 74. यस्मिन्नद्यापि वर्तन्ते तथा वेताल - राक्षसाः । शाकिनीडाकिनीभूत - जरा - एकान्तरात्रीका । / 75. जलज्वलनरोगसिंहानां भया नश्यन्ति तत्क्षणाः । यस्य प्रभावतः यस्मात्तस्मात् सेवन्तु तं बुधाः । / Page #285 -------------------------------------------------------------------------- ________________ [परोवयारो] [17-परोपकारः] अथ परोपकारं भावयति । "पिबन्ति नद्यः स्वयमेव नाम्भः, खादन्ति न स्वादु फलानि वृक्षाः । .. नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः । / " [ ] उत्तमतापि परार्थसाधनेनैव । यदुक्तम् - "नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान् गुणान् ख्यापयन्तः; स्वार्थान् सम्पादयन्तो विततबहुतरारम्भयत्नाः परार्थे । क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान्दुर्मुखान्दुःखयन्तः; सन्तः साश्चर्यचर्या जगति बहुनताः कस्य नाभ्यर्थनीयाः । / " [ ] ये जात्योत्तमास्ते परेषामुपकारं कृत्वापि प्रत्युपकारं न समीहन्ते । यतः - "स्थितिः सतां कानप्युपकृत्य यत्ते प्रयान्ति तत्प्रत्युपकारभीताः । निर्वाप्य पृथ्वीं तपतापतप्तां न वारिदा नेत्रपथे स्फुरन्ति । / " [ ] उपकारकरणं दूरे तत्समीहापि धन्यत्वातिधन्यत्वख्यापका । यतः - "धन्यास्ते प्राणिनो येषां भवत्युपकृतिस्पृहा । ते धन्यतमा येषां सा सद्यः सिद्धिमश्नुते । / " आगमेऽपि परोपकारः पुण्याङ्गतया प्रमाणीकृतः । यतः - आयारवत्थुतइअं जहन्नयं होइ नवमपुव्वस्स । तहिअं कालण्णाणं दस उक्कोसेण भिन्नाई । / " [बृहत्कल्पभाष्य-1385] जिनकल्पिकानां जघन्यकं श्रुतं नवमपूर्वस्य प्रत्याख्याननामकस्याचाराख्यं तृतीयं वस्तु, तस्मिन्नधीते सति कालज्ञानं भवतीत्यतस्तदर्वाक्-श्रुतपर्याये वर्तमानस्य न जिनकल्पप्रतिपत्तिः । 1. 'पयोमुचां किंव्वचिदस्ति zasya'hasta । 2. ...nutibhiH'hasta0 / 3. 'पुष्णतः स्वीयकार्य satatakRtamahArambhayatnAH'hastaH / ___4. 'दुर्जनान् खर्वयन्तः' हस्त0 / 5. 'त्रिभुवनभुवने वन्दनीया भवन्ति' हस्त । 1. आचारवस्तुतृतीयं जघन्यं भवति नवमपूर्वस्य । तदधीतं कालज्ञानं दशोत्कर्षेण भिन्नानि । / Page #286 -------------------------------------------------------------------------- ________________ परोवयारो रोम्म्म्म्म्म्म्म्म्म्म्म्म् www.mrow.227 उत्कर्षतो दशपूर्वाणि भिन्नानि श्रुतपर्यायः सम्पूर्णदशपूर्वधरः पुनरमोघवचनतया प्रवचनप्रभावनया परोपकारादिद्वारेणैव बहुतरं निर्जरालाभमासादयति, अतो नासौ जिनकल्पं प्रतिपद्यते । कल्पवृत्तौ । सर्वेऽपि तीर्थंकरा उत्पन्नकेवलाः प्रतिदिनं देवनिर्मितसमवसृतौ सिंहासने उपविश्य प्रातः सन्ध्यां च प्रहरप्रमाणकालं यावदनिविण्णतया धर्मदेशनां तन्वते यत्तदुपकारमेव केवलं हृदि निधाय, नान्यथा । यतः - "अरहंता भगवंतो, अहियं व हियं व न वि इहं किंचि । वारेंति कारविंति य, घित्तूण जणं बला हत्थे । / उवएसं पुण तं दिति, जेण चरिएण कित्तिनिलयाणं । देवाण वि होंति पहू, किमंग पुण मणुयमित्ताणं । / वरमौडकिरीडधरो, चिंचइओ चवलकुंडलाहरणो । सक्को हिओवएसा, एरावणवाहणो जाओ । / रइयणुज्जलाई जाइं, बत्तीसविमाणसयसहस्साइं । वज्जधरेण वराइं, हिओवएसेण लद्धाई । / सुरवैसमं विभूइं, जं पत्तो भरहचक्कवट्टी वि । माणुसलोगस्स पहू, तं जाण हिओवएसेण । / " [उपदेशमाला-447-451] यत् श्रीवीरजिनः समुत्पन्नकेवलज्ञानः रजन्यां महसेनवने समवसृतस्तत्रापि परोपकारबुद्धिरेव नापरं किमपि कारणं कृतकृत्यानां तेषाम् । यतः - 2. अर्हन्तो भगवन्तोऽहितं वा हितं वा नापीह किञ्चित् । वारयन्ति कारयन्ति च गृहीत्वा जनं बलाद् हस्ते । / 3. उपदेशं पुनस्तं ददाति येन चरितेन कीर्तिनिलयानाम् । देवानामपि भवन्ति प्रभवः किमङ्ग ! पुन्र्म्नुज्मात्रान्नाम्॥ 4. वरमुकुटकिरिटधरो मण्डितश्चपलकुण्डलाभरणः । शक्रो हितोपदेशादैरावतवाहनो जातः । / 5. रत्नोज्ज्वलानि यानि द्वात्रिंशद्विमानशतसहस्राणि । वज्रधरेण वराणि हितोपदेशेन लब्धानि । / 6. सुरपतिसमां विभूतिं यां प्राप्तो भरतचक्रवर्त्यपि । मानुषलोकस्य प्रभुस्तां जानीहि हितोपदेशेन । / Page #287 -------------------------------------------------------------------------- ________________ 228 . ...'मन्नह जिणाण आणं' स्वाध्यायः "उप्पण्णमि अणंते नटुंमि य छाउमत्थिए नाणे । राईए संपत्तो महसेणवणंमि उज्जाणे । / " [आवश्यकनियुक्ति-539] प्रथमसमवसृतौ देवमनुष्येषु कस्यापि सम्यक्त्वमात्रप्राप्तेरभावाद् श्रीअपापामहापुर्या परोपकारलाभमेवावधार्य प्राप्तः श्रीवीरः, तत्र च चतुश्चत्वारिंशच्छतद्विजप्रतिबोधोपकारः । देवकृतसमवसृतिरपि propkaarkrnnprvnnopdRshymaanaa'sti| यतः- श्रीमरुदेवास्वामिन्याः, [श्रीगौतमः] अष्टापदे यात्रां कृत्वा पश्चाद्वलनसमये स्वहस्तदीक्षितत्र्यधिकपञ्चदशशततापसानां मध्ये एकाधिक[पञ्च]शततापसानां श्रीआदिजिन-श्रीवीरजिनसमवसरणदर्शनमात्र एव केवलोत्पत्तिः । श्रीमुनिसुव्रतस्वामिनो भृगुकच्छे केवलमुपकारमेव हृदि निधाय षष्टियोजनान्यतिक्रम्य समवसृताः । श्रीवीरेण स्वनिर्वाणसमये परोपकारार्थमेव षोडशप्रहरान् धर्मदेशनां कुर्वता पञ्चपञ्चाशदध्ययनानि पापफलविपाकानि पञ्चपञ्चाशदध्ययनानि पुण्यफलविपाकानि प्रकटीकृतानि, तत्रापि परोपकारमेव हृदि निधाय । यत्सर्वेभ्यस्तीर्थकरेभ्यः सर्वे गणधारिणत्रिपदीमधिगम्य द्वादशाङ्गीभङ्गी विदधते तत्रापि परोपकार एव मुख्यः । यतः श्रीआवश्यके - "तवनियमनाणरुक्खं आरूढो केवली अमियनाणी । तो मुयै नाणवुद्धिं भवियजणविबोहणट्ठाए । / ते बुद्धिमएण पडेण गणहरा गिण्हिउं निरवसेसं । तित्थयरभासियाइं गंथंति तओ पवयणट्ठा । / 7. उत्पन्नेऽनन्ते नष्टे च छाद्यस्थिके ज्ञाने । रात्र्यां संप्राप्तो महसेनवनमुद्यानम् । / 8. तपनियमज्ञानवृक्षमारूढः केवली अमितज्ञानी । ततो मुञ्चति ज्ञानवृष्टिं भव्यजनविबोधनार्थम् । / 9. तां बुद्धिमयेन पटेन गणधरा ग्रहीतुं निरवशेषाम् । तीर्थंकरभाषितानि ग्रनन्ति ततः प्रवचनार्थम् । / Page #288 -------------------------------------------------------------------------- ________________ परोवयारो ~~~~~~~ 229 12 धित्तुं च सुहं सुहगणणधारणा दाउं पुच्छिउं चेव । एएहिं कारणेहिं जीयंति कयं गणहरेहिं । / अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तओ सुत्तं पवत्तै । / " [आवश्यकनियुक्ति-89-92] ये च पूर्वाचार्यैर्नानाप्रकारा ग्रन्थकोटयो लक्षण-साहित्य-तर्क-ज्योतिष-सिद्धान्तानुयायिक्षेत्रसमास-कर्मग्रन्थादयो विदधिरे, तेऽपि परोपकारफला एव । याकिनी[महत्तरा]सूनु-श्रीहरिभद्रसूरिणा निशि गुण्यमानसाध्वीमुखादावश्यकगतगाथामेकाम् - "चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केसव दु चक्की केसी अ चक्की अ । / " [A. नि.-421] रूपां श्रुत्वा तदर्थमनवगम्य स्वप्रतिज्ञां 'यदुक्तार्थमहं न वेद्मि तस्य शिष्यो भूयासमिति स्मृतिपथी[थि?] कृत्य तत्पूर्तये प्रव्रज्या[मग्रहिष्यता?]गामिकाले स्वतो हीनतर-तमधिषणावतो जनान्निईय तेषामुपकारायैव द्वाविंशतिसहस्रमिता त्द्वृत्तिनिर्म्मे। ___ यच्च श्रीवीरजिनेन क्षेत्रे हलं वाहयन्तं त्रिपृष्टवासुदेवभवविदारितसिंहजीवं हालिकं प्रतिबोद्धमुपकारबुद्धिमेव विचार्य श्रीगौतमः pressitH। शुद्धमुपकारित्वं कर्मकारणेनैव । यतः - "ओसन्नस्स पुव्वगुरुस्स पाएसु सिरेण निवडै अ सागारिए । सीसो भणइ- तस्स 10. ग्रहीतुं च सुखं सुखं गणनधारणे दातुं प्रष्टुं चैव । एभिः कारणैः जीवितं कृतं गणधरैः । / 11. अर्थं भाषते अर्हन् सूत्रं ग्रनन्ति गणधरा निपुणम् । शासनस्य हितार्थं ततः सूत्रं प्रवर्तते । / 12. चक्रवर्तिद्वयं हरिपञ्चकं पञ्चकं चक्रवत्तिनां केशवश्चक्रवर्ती । केशवश्चक्रवर्ती केशवो द्वौ चक्रवत्तिनौ केशवश्च चक्रवर्ती च । / 13. अवसन्न रसा निपतति च सागारिकः । शिष्यो भणति- तस्याऽसंयतस्य कथं Page #289 -------------------------------------------------------------------------- ________________ 230 म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् र्र्र्र्र्र्र्र्र्- 'मन्नह जिणाण आणं' स्वाध्यायः अस्संजयस्स कहं चलणेसु निवडिज्जइ ? आयरिओ भणइ - दुप्पडिआरं जओ तिहं दुक्खं उवगारिस्स पच्चुवयारो किज्जइ । 'तं जहा - अम्मापिउणो, भट्टिस्स, धम्मायरियस्स । संपातो वि अ णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता, सुरभिणा गंधट्टएणं उव्वट्टित्ता, तिहिं उदगेहिं मज्जावित्ता, सव्वालंकारविभूसियं करेत्ता, मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्ठिवडेंसियाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवै । अहे णं से त्तं अम्मापियरं केवलिपण्णत्ते धम्मे आघवैत्ता पन्नवैत्ता परूवैत्ता ठावैत्ता भवै, तेणामेव तस्स अम्मापिउस्स सुप्पडियारं भवै समणाउसो ! केइ महच्चे दरिदं समुक्कसेज्जा, तते णं से दरिद्दे समुक्किट्ठे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागए यावि विहरेज्जा, तते णं से महच्चे अन्नया कयाइ दरिद्दीहए समाणे तस्स दरिद्दस्स अंतिए हव्वमागच्छेज्जा, तए णं से दरिद्दे तस्स भट्टिस्स सव्वस्समवि चरणेषु निपात्यते ? आचार्यो भणति- दुष्पतिकारं यतस्त्रयाणां दुःखमुपकारिणः प्रत्युपकारो क्रियते । 'तद् यथा - अम्बापितुः, भर्तुः, धर्माचार्यस्य । संप्रातरपि च कश्चित् पुरुषः अम्बापितरं शतपाकसहस्रपाकाभ्यां तैलाभ्यां अभ्यज्य, सुरभिना गन्धाट्टकेन उद्वर्त्य, त्रिभिः उदकैः मज्जयित्वा, सर्वालङ्कारविभूषितं कृत्वा, मनोज्ञं स्थालीपाकशुद्धम् अष्टादशव्यञ्जनाकुलं भोजनं भोजयित्वा यावज्जीवं पृष्ठ्यवतंसिक्या परिवहेत, तेनाऽपि तस्य अम्बापितुः दुष्प्रतिकारं भवति । अथ स तं अम्बापितरं केवलिप्रज्ञप्ते धर्मे आख्याय प्रज्ञाप्य प्ररूप्य स्थापयिता भवति, तेनैव तस्य अम्बापितुः सुप्रतिकारं भवति आयुष्मन् ! श्रमण ! कश्चित् महा! दरिद्रं समुत्कर्षयेत् । ततः स दरिद्रः समुत्कृष्टः सन् पश्चात् पुरश्च विपुलभोगसमितिसमन्वागतश्चापि विहरेत् । ततः स महार्चः अन्यदा कदापि दरिद्रीभूतः सन् तस्य दरिद्रस्य अन्तिके शीघ्रमागच्छेत् । ततः स दरिद्रस्तस्मै भर्ते सर्वस्वमपि ददत् तेनापि तस्य दुष्प्रतिकारं भवति । अथ स तं भर्तारं केवलिप्रज्ञप्ते धर्म आख्याय प्रज्ञाप्य प्ररूप्य स्थापयिता भवति, तेनैव तस्य भर्तुः सुप्रतिकारं भवति । कश्चित् तथारूपस्य श्रमणस्य वा माहनस्य वा अन्तिके एकमपि आर्य धार्मिकं सुवचनं श्रुत्वा निशम्य कालमासे कालं कृत्वा अन्यतरेषु देवलोकेषु देवतया उपपन्नः । ततः स देवः तं धर्माचार्यं दुर्भिक्षात् वा देशात् सुभिक्षं देशं संहरेत्, कान्तारात् वा निष्कान्तारं कुर्यात्, दीर्घकालिकेन वा रोगातङ्केन अभिभूतं सन्तं विमोचयेत्, तेनापि तस्य धर्माचार्यस्य दुष्पतिकारं भवति । अथ स तं धर्माचार्य केवलिप्रज्ञप्तात् धर्मात् भ्रष्टं सन्तं भूयोऽपि केवलिप्रज्ञप्ते धर्मे आख्याय यावत् स्थापयिता भवति, तेनैव तस्य धर्माचार्यस्य सुप्रतिकारं भवति । अतस्तस्य पादेष्वपि निपतता न दोषः । Page #290 -------------------------------------------------------------------------- ________________ परोवयारो म्म्म्म्म्म्- 231 दलयमाणे तेणावि तस्स दुप्पडियारं भवै । अहे णं से तं भट्टि केवलिपण्णत्ते धम्मे आघवैत्ता पन्नवैत्ता परूवैत्ता ठावैत्ता भवै, तेणामेव तस्स भट्टिस्स सुप्पडियारं भवै । केइ तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोगेसु देवत्ताए उववन्ने, तए णं से देवे तं धम्मायरियं दुब्भिक्खाओ वा देसाओ सुब्भिक्खं देसं साहरेज्जा, कंताराओ वा णिक्कंतारं करेज्जा, दीहकालिएणं वा रोगातंकेणं अभिभूयं समाणं विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवै । अहे णं से तं धम्मायरियं केवलिपण्णत्ताओ धम्माओ भट्ट समाणं भुज्जो वि केवलिपण्णत्ते धम्मे आघवैत्ता जाव ठावैत्ता भवै, तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवै । ' अओ तस्स पाएसु वि निवडिज्जा न दोसो । " [ठाणांग-3/1/143] किञ्च - "जो जेण सुद्धधम्ममि ठाविओ संजएण गिहिणा वा । सो तस्स जणो जायै धम्मगुरू धम्मदाणाओ । / " निशीथचूर्णी । परोपकारः पुण्याङ्गमप्युच्यते । "परोपकारः सुकृतैकमूलम्, परोपकारः कमलादुकूलम् । परोपकारः प्रभुताविधाता, परोपकारः शिवसौख्यदाता । / " [सु.मु.-33/21] अत्र दृष्टान्तः - "परकज्जकरणनिरया महाणुभावा चयंति निअकज्जं । असिवोवसम्मिभेरि पत्तो वासुदेवोव्व । / " [धर्मोपदेशमाला-79] 14. यो येन शुद्धधर्म स्थापितः संयतेन गृहस्थेन वा । स तस्य जनो जायते धर्मगुरुः धर्मदानात् । / 15. परार्थकार्यकरणनिरता महानुभावास्त्यजन्ति निजकार्यम् । अशिवोपशमां भेरी प्रार्थयन् वासुदेववत् । / Page #291 -------------------------------------------------------------------------- ________________ 232~~ / / अथोपकारे श्रीकृष्णसम्बन्धः । / अन्या सौधर्मेन्द्रो निजसभायां प्राह - 'भो देवाः ! श्रीकृष्णः कस्याप्यवगुणं न जल्पति । ' तच्च श्रुत्वा कश्चित्सुरः परीक्षार्थमागत्य कृष्णस्य मार्गे गच्छत एकः श्वा मृतः श्यामो दुर्गंधो विकृतस्तेन, कृष्णोऽपि तं तथाविधं दृष्ट्वा सतानवगुणान्मुक्त्वा दन्तनैर्मल्यं प्रशंसितवान् । यथा - "दोषजालमपहाय मानसे धारयन्ति गुणमेव सज्जनाः । क्षारभावमपहाय गृह्णते वारिधेः सलिलमेव वारिदाः । / " तद् दृष्ट्वा |स' देवस्तुष्टः सन् शक्रप्रशंसनवृत्तान्तकथनपूर्वकं ' हे महाभाग ! वरं वृणु' इति केशवमुवाच । कृष्णत्सु । प्राह - 'भो देव ! यदि तुष्टोऽसि तदा तथा कुरु यथा सर्वजनानां रोगो न भवति । ' "उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमम् । सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः । / " " अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् । / " 'मन्नह जिणाण आणं' स्वाध्यायः तथा श्रीहरिभद्रसूरिप्रबन्धः देवेन चन्दनभेरी समर्पिता प्रोक्तं चास्याः शब्देन षण्मासान् जने रोगा न भविष्यतीत्युक्त्वा सुरस्तिरोदधे । एवं नश्यति रोगे कालान्तरे भेरीपालकस्तान् लोलेन खण्डिकृतवान् पुनः रोगोपशमनाय धन्वन्तरि - वैतरिणीनाम्नो वैद्यं चकार । / / इत्युपकारे श्रीकृष्णसम्बन्धः । / "चूक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केसव दु चक्की केसी य चक्की य । / " [शार्ङ्गधरपद्धति- 231] / / परोपकारे श्रीहरिभद्रसूरिसम्बन्धः । / श्रीचित्रकूटे हरिभद्रो विप्रश्चतुर्दशविद्याज्ञानज्ञः । विद्ययोदरं स्फुटतीति उदरे पट्टः, जालं, कुद्दालो निःश्रेणी [च, तैः ] सह चलति । यत्पठितमहं न जानामि तस्य शिष्यो भवामीति प्रतिज्ञा । एकदा चतुष्पथासन्नभूमिमव्रजत् । याकिनी नाम साध्वी, तया 16. चक्रवर्त्तिद्वयं हरिपञ्चकं पञ्चकं चक्रवर्त्तिनां केशवश्चक्रवर्ती । केशवश्चक्रवर्ती केशवो द्वौ चक्रवत्तिनौ केशवश्च चक्रवर्ती च । / [आवश्यकनिर्युक्ति-4 -421] 6. [ xxx ] अयं पाठः श्रीगुणविजयकृत - श्री नेमिनाथचरित्रादुद्धृत्यात्र पूरितः । 7. 'कर्तुं' हस्त0 / 8. 'दृश्यां पादुकाः, पञ्चमदूरीकृतदर्शनाऽन्यानि पञ्चमाघ इति कृत्वा, उदरे पट्टः ' वा 'स्वविद्यया तिरस्कृतपंचदर्शनानि वदति च जनेषु विद्ययोदरं स्फाटयति, अतो मयोदरे पट्टबन्धः क्रियते । ' वा एतादृशः पाठः मुद्रितप्रबन्धकोशे । Page #292 -------------------------------------------------------------------------- ________________ परोवयारो रेमोर्रोर्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्म्म्म्म् 233 इति गाथा पेठे । न च तेन बुद्धा । अग्रे गत्वोक्तम् - मातः ! खरं चिक्चिकापित्म्। साध्व्योक्तम् - नवं लिप्तम् । अहो ! अनयाऽहमुत्तरेणापि जितः - इति तां व्व्न्दे। त्वच्छिष्योऽस्मि । गाथार्थं ब्रूहि मातः ! / सा प्राह स्म-मम गुरवः सन्ति । हरिभद्रः प्राह- क्व ते ?[अत्र सन्ति । ततः केनापि श्रावकेण स] चैत्यं नीतः । जिनदर्शनं तत्प्रथमं हर्षः । "वपुरेव तवाचष्टे भगवन् ! वीतरागताम् । नहि कोटरसंस्थेऽग्नौ तरुर्भवति शाद्वलः । / [प्रबन्धपञ्चशती-480] जं दिट्ठी करुणातरङ्गियफुडा एयस्स सोमं मुहं, आयारो पसमायरो परियरो संतो पसन्ना तणू । तं नृणं जरजम्ममच्चुहरणो देवाहिदेवो इमो, देवाणं अवराण दीसइ जंओ नेयं सरूवं जए । / " [प्रबन्धपञ्चशती-480] एवं स्तुत्वा पश्चाज्जिनभटाचार्यदर्शनम् । प्रतिपत्तिः । चारित्र्म्। सूरिपदवी । आवश्यके cakkI'tyAdi तेनैव विवृतम् । 'कलिकालसर्वज्ञः' इति बिरुदम् । रहस्यपुस्तका देवताभ्यो लब्धाः । ते चादरेण जितदिक्पटाचार्याच्छिन्न 84 [चतुरशीति-]मठप्रतिबद्धचौरासीनामकप्रासादस्तम्भे विविधौषधनिष्पन्ने जलज्वलनाद्यसाध्ये क्षिप्ताः । एकदा भागिनेयो हंस-परमहंसौ पाठयति प्रभुः । निष्पन्नौ परं बौद्धतर्कास्तन्मुखेन पिपठिषतः । गुरुणा ज्ञानिना वार्यमाणावपि तत्पार्श्व गतौ । जरतीगृहे उत्तारकः । बौद्धाचार्यान्तिके तद्वेषस्थौ पठतः । कपलिकायां रहस्यानि लिखित्ः। प्रतिलेखनादिसंस्कारवशाद्दयालू इव ज्ञात्वा गुरुणाऽचिन्ति- ध्रुवं श्वेताम्बरावेतौ । द्वितीयाहे सोपानश्रेणौ खट्याऽर्हद्विम्बमालिलिखे । तदासन्नायातौ तौ पादौ न दत्तौ । [यतः, नरकफलमिदं न कुर्वहे श्रीजिनपतिमूर्द्धनि पादयोर्निवेशम् । ] रेखात्रयाङ्कस्तत्कण्ठश्चक्रे । बुद्धोऽयं जात इति कृत्वा उपरि पादो दत्तः । उपरि चटितौ । गुरुणा दृष्टौ । गुरोः समक्षं निषण्णौ तौ । गुर्वास्यच्छायापरावर्तं दृष्ट्वा तत्कैतवं तत्कृतमेव मत्वा जठरपीडामिषेण ततो निरक्रामताम् । कपलिकां लात्वा गतौ । तौ चिरान्नायातौ । विलोकापितौ न स्तः । राजाग्रे कथितम्-सितपटावुत्कटकपटौ तत्त्वं लात्वा यातः । क्प्लिकामानाय्य्। पृष्ठे सैन्यमल्पं गतम् । दृष्टिदृष्टिः । द्वावपि सहस्रयोधौ तौ । ताभ्यां निहतं राजसैन्यम् । उद्वृत्तनष्टैरुपराजां गत्वा कथितं तत्तेजः । पुनर्बहुसैन्यप्रैषः । दृष्टिमेलापकः । युद्धमेकः करोति । अपरः कपलिकापाणिर्नष्टः । 9. 'इत्यादिनवीननमस्काराः ततो...' मुद्रितप्रबन्धकोशे । 10. 'जैनादिक्यपटाचार्योच्छिन्न' हस्त । 17. यद् दृष्टिः करुणातरङ्गितस्फुटा एतस्य सौम्यं मुख्म्। आचारः प्रशमाकरः परिकरः शान्तः प्रशन्नस्तनुः । तद् नूनं जरा-जन्म-मृत्युहरणो देवाधिदेवोऽयम् देवानामपरानां दृश्यते यतो ज्ञेयं स्वरूपं जगति । / Page #293 -------------------------------------------------------------------------- ________________ 234 म्म्म्म्म्म्म्म्म् ...'मन्नह जिणाण आणं' स्वाध्यायः हंसस्य शिरश्छित्त्वा राज्ञे दर्शितं तैः । तेनापि गुरवे दत्तम् । गुरुराह-किमनेन कपलिकामानायय । गता भटाः । रात्रौ चित्रकूटे प्राकारकपाटयोर्दत्तयोस्तदासने सुप्तस्य परमहंसस्य शिरश्छित्त्वा तैस्तत्रार्पितम् । तेषां बौद्धानां तत्सूरेश्च सन्तोषः । प्रातः श्रीहरिभद्रसूरिभिः शिष्यकबन्धो दृष्टः । कोपः । तैलकटाहाः कारिताः। अग्निना तापितं तैलम् । 1444 बौद्धा होतुं खे आकृष्टाः [शकुनिकारूपेण पतन्ति । गुरुभिर्वृत्तान्तो ज्ञातः [प्रतिबोधाय] साधू प्रहितौ । ताभ्यां चत्वारः गाथा दत्ताः - गुणसेण-अग्गिसम्मा सीहा-णंदा य तह पिया-पुत्ता । सिहि-जालिणि माइ-सुया, धण-धणसिरिमो य पइ-भज्जा । / जय-विजया य सहोयर धरणो लच्छी य तह पई-भज्जा । सेण-विसेणा पित्तिय-उत्ता जम्मंमि सत्तमए । / गुणचन्द-वाणवंतर-समराइञ्च-गिरिसेणपाणो उ । एगस्स तओ मुक्खोऽणंतो बीयस्स संसारो । / जह जलै जलौ लोए कुसत्थपवणाहओ कसायग्गी । तं चुज्जं जं जिणवयणामियसित्तो वि पज्जलै । / बोधः । शान्तिः । 1444 ग्रन्थाः प्रायश्चित्तपदे कृताः । चित्रकूटतलहट्टिकास्थेन तैलवणिजा प्रतयः कारिताः । तत्प्रथमं याकिनीधर्मसूरिति हारिभ्द्र्ग्र्न्थेस्स्व्न्तेऽभूत्। 1440 पुनर्भवविरहान्तता । 'गुणसेणाग्गिसम्मा' इत्यादिगाथात्रयप्रतिबद्धं समरादित्यचरित्रं नव्यं शास्त्रं क्षमावल्लीबीजं कृतम् । 100 शतक-पञ्चाशत्-षोडशक-अष्टक-पञ्चलिङ्गी-अनेकान्तजयपताका-न्यायावतारवृत्ति-पञ्चवस्तुक-पञ्चसूत्रकश्रावकप्रज्ञप्ति-नाणायत्तकप्रभृतीनि हारिभद्राणि । ॥shriisiddhrssignniprbndhH / / अत्रान्तरे श्रीमालपुरे कोऽपि धनी श्रेष्ठी जैनश्चतुर्मासके सपरिकरो देवतायतनं व्रजन् सिद्धाख्यं राजपुत्रं द्यूतकारयुवानं देयकनकपदे निर्दयैर्वृतकारैर्गर्तायां निक्षिप्तं कृपया तद्देयं दत्त्वा अमोचयत् । गृहमानीयाभोजयत् । अपाठयत् । स्र्व्कार्याध्य्क्स्स्म्क्रोत्। पर्यणाययत् । माता प्रागप्यासीत् । पृथग्गृहमण्डनिका । shresstthiprsaadaaddhnm| 18. गुणसेन-अग्निशर्माणौ सिंहा-'ऽनन्दौ च तथा पितृ-पुत्रौ । शिखि-जालिन्यौ मातृ-सुते धन-धनश्रियौ च पति-भार्ये । / 19. जय-विजयौ च सहोदरौ धरणो लक्ष्मीश्च तथा पति-भार्ये । सेन-विसेनौ पितृव्य-पुत्रौ जन्मनि सप्तमके । / 20. गुणचन्द्र-वानव्यन्तरौ समरादित्यः गिरिसेनप्राणस्तु । एकस्य ततो मोक्षोऽनन्तो द्वितीयस्य संसारः । / 21. यथा ज्वलति ज्वलयित्वा लोकान् कुशास्त्रपवनाहतः कषायाग्निः । तं भ्रष्टं यं जिनवचनामृतसिक्तोऽपि प्रज्वलति । / Page #294 -------------------------------------------------------------------------- ________________ परोवयारो - म्म्म्म्म्म्म्म्म्म् 235 सिद्धो रात्रावतिकाले एति, लेखकलेखलेखनपरवशत्वात् । श्वश्रूस्नुषे अतिनिर्विण्णे अतिजागरणात् । वध्वा श्वश्रूरुक्ता- 'मातः! पुत्रं तथा बोधय, यथा निशि सकाले एति|' मात्रा उक्तः स - 'वत्स ! निशि शीघ्रमेहि । ' 'यः कालज्ञः स सर्वज्ञः' / सिद्धः प्राह - 'मातः ! येन स्वामिनाऽहं सर्वस्वदानेन जीवितव्यदानेन च समुद्धृतस्तदादेशं कथं न कुर्वे । ' तोष्णीक्येन स्थिता माता । अन्यदाऽऽलोचितं श्वश्रू-स्नुषाभ्याम्-'अस्य चिरादागतस्य निशि द्वारं नोद्घाटयिष्यावः । ' द्वितीयरात्रावतिचिराद् द्वारमागतः स कटकं खटखटापयति । ते तु न ब्रूतः । तेन क्रुद्धेन gaditam'kimiti द्वारं नोद्घाटयेथे ? / ' ताभ्यां मन्त्रितपूर्विणीभ्यामुक्तम्-'यत्रेदानी द्वाराणि उद्घाटितानि भवन्ति, तत्र व्रज । ' तच्छ्रुत्वा क्रुद्धश्चतुष्पथं गतः । तत्रोद्घाटे हट्टे उपविष्टान् सूरिमन्त्रस्मरणपरान् श्रीहरिभद्रान्दृष्टवान् । सान्द्रचन्द्रिक नभसि देशना । बोधः । व्र्त्म्। सर्वविद्यता । दिव्यं कवित्वम् । हंसपरमहंसवद् विशेषतर्काजिघृक्षुर्बोद्धान्तिकं जिगमिषुर्गुरुमवादीत-'प्रेषयत बौद्धपावें । ' गुरुभिर्गदितम्-'तत्र मा गाः । मन:परावर्तो भावी|' स ऊचे-'युगान्तेऽपि नैवं स्यात् । ' पुनर्गुरवः प्रोचुः- 'तत्र गतः परावर्त्यसे चेत् तदा अस्मद्दत्तं वेषमत्रागत्यास्मभ्यं ददीथाः । ' ऊररीचक्रे । स गतस्तत्र पठितुं ल्ग्न्ः। सुघटितैस्तत्कुतर्कः परावर्तितं मनः । तद्दीक्षां ललौ । वेषं दातुमुपश्रीहरिभद्रं ययौ । तैरप्यागच्छन् जटितः । [तैरप्यागच्छन्नावर्जितः वादं कुर्वन्वादेन जितः । बौद्धाचार्यस्य बौद्धवेषं दातुं गतः । तेनापि बोधितः । पुनरागत उपश्रीहरिभद्रं श्वेताम्बरवेषं दातुम् । पुनर्वादेन जित्ः। एवं वेषद्वयप्रदानेन एहिरेयाहिराः 21 कृताः । द्वाविंशवेलायां गुरुभिश्चिन्तितम् - माऽस्य वराकस्य आयुःक्षयेण मिथ्यादृष्टित्वे मृतस्य दीर्घभवभ्रमणं भूयात् । पुराऽपि 21 वा वादैर्जितोऽसौ । अधुना वादेनालम् । 'ललितविस्ताराख्या' चैत्यवन्दनावृत्तिः सतर्का कृता । तदागमे पुस्तिकां पादपीठे मुक्त्वा गुरवो भिर्गुः। तत्पुस्तिकापरामर्शाद्वोधः सम्यक् । ततस्तुष्टो निश्चलमनाः प्राह नमोऽस्तु हरिभद्राय तस्मै प्रवरसूरये । मदर्थं निर्मिता येन वृत्तिर्ललितविस्तरा । / ततो मिथ्यात्वनिविण्णेन सिद्धर्षिणा 16 सहस्रा 'उपमितिभवप्रपञ्चाऽकथाऽरचि श्रीमाले सिद्धिमण्डपे । सा च सरस्वत्या साध्व्याऽशोधि । समये श्रीहरिभद्रसूरयोऽपि तेऽपि अनशनेन सुरलोकमवापन् । / / इति श्रीहरिभद्रसूरि-सिद्धर्षिगणिचरित्रं संपूर्ण परोपकारे । / [ई परोवयारो] 11. 'लेख्यक लेखेन' हस्त0 / Page #295 -------------------------------------------------------------------------- ________________ [जयणा [18-यतना] अथ यतना सम्यक्तया विधेया । यतना श्रीआगमोक्त-गुणदोषाश्रयत्यागरूपा, सा तु प्रतिपालयितुं सुकरैव । यतः - "कालस्स य परिहाणी, संजमजोगाइं नत्थि खित्ताइ । जयणाए वट्टियव्वं, न हु जयणा भंजए अंगं । / " [उपदेशमाला- 293] ओघनिर्युक्तावपि साधूनाश्रित्य यतना यथा - "पडिलेहणं कुणन्तो, मिहो कहं कुणै जणवयकहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा । / पुढवी-आउक्काए, तेऊ-वाऊ-वणस्सइ-तसाणं । पडिलेहणापमत्तो, छण्हं पि विराहओ होइ । / पुढवी-आउक्काए तेऊ-वाऊ-वणस्सइ-तसाणं । पडिलेहणा आउत्तो छण्हंपि आराहओ होइ । / " [o.ni.-273, 274, 276] तथोपदेशमालायामपि - "समिई-कसाय-गारव-इंदिय-मय-बंभचेरगुत्तीसु । सज्झाय-विणय-तव-सत्तिओ य जयणा सुविहियाणं ॥"[updeshmaalaa-294] श्राद्धानामपि यतना - "वंदै उभओ कालं पि, चेइयाई थयथुईपरमो । जिणवरपडिमाघरधूव-पुप्फगंधच्चणुज्जुत्तो । / 1. कालस्य च परिहाणिः संयमयोग्यानि न सन्ति क्षेत्राणि । यतनया वर्तितव्यं न हु यतना भनक्त्यङ्गम् । / 2. प्रतिलेखनां कुर्वन् मिथः कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा॥ 3. पृथ्व्यप्काययोस्तेजोवायुवनस्पति-त्रसानाम् । प्रतिलेखनायां प्रमत्तः षण्णामपि विराधको भवति । / 4. पृथ्व्यप्काययोस्तेजोवायुवनस्पति-त्रसानाम् । प्रतिलेखनायामावृत्तः षण्णामप्याराधको भवति । / 5. समिति-कषाय-गौरव-इन्द्रिय-मद-ब्रह्मचर्यगुप्तिषु । स्वाध्याय-विनय-तप-शक्तितश्च यतना सुविहितानाम्॥ 6. वन्दते उभयकालमपि चैत्यानि स्तवस्तुतिपरमः । जिनवरप्रतिमागृहधूपपुष्पगन्धार्चनोद्युक्तः । / Page #296 -------------------------------------------------------------------------- ________________ जयणा 7 सुविणिच्छियएगमई, धम्मम्मि अणण्णदेवओ य पुणो । न य कुसमएसु रज्जइ, पुव्वावरवाहयत्थेसु । / दणं कुलिंगीणं, तस - थावरभूयमद्दणं विविहं । धम्माओ न चालिज्जइ, देवेहिं सइंदएहिं पि । / वंदै पडिपुच्छइ, पज्जुवासेइ साहुणो सययमेव । पढइ सुइ गुणेइ य, जणस्स धम्मं परिकहेई । / 10 दढसीलव्वयनियमो, पोसइ - आवस्सएस अक्खलिओ । महुमज्जमंसपंचविह - बहुविहफलेसु पडिक्कंतो ॥ नाहम्मकम्मजीवी, पच्चक्खाणे अभिक्खणमुज्जुतो । सव्वं परिमाणकडं, अवरज्झइ तं पि संकंतो । / 12 निक्खमण-नाण-निव्वाण - जम्मभूमीओ वंदै जिणाणं । न य वसइ साहुजणविरहियंमि देसे बहुगुणे वि । / 13 परतित्थियाण पणमण - उब्भावण - थुणण- भत्तिरागं च । सक्कारं सम्माणं, दाणं विणयं च वज्जेई ॥ पढमं जईण दाऊण, अप्पणा पणमिऊण पारे । असई य सुविहियाणं, भुंजइ य कयदिसालोओ । / 237 7. सुविनिश्चितैकमतिः धर्मेऽनन्यदेवतश्च पुनः । न च कुसमयेषु रज्यते पूर्वापरव्याहतार्थेषु । / 8. दृष्ट्वा कुलिङ्गिनां त्रस - स्थावरभूतमर्दनं विविधम् । धर्मान्न चाल्यते देवैः सेन्द्रैरपि । / 9. वन्दते प्रतिपृच्छति पर्युपास्ते साधून् सततमेव । पठति शृणोति गुणयति च जनस्य धर्मं परिकथयति । / 10. दृढशीलव्रतनियमः पौषधावश्यकेष्वस्खलितः । मधु - मद्य - मांस - पञ्चविध-बहुविधफलेषु प्रतिक्रान्तः । / 11. नाधर्मकर्मजीवी प्रत्याख्यानेऽभीक्ष्णमुद्युक्तः । सर्वं परिमाणकृतमपराध्यति तमपि सङ्क्रान्तः । / 12. निष्क्रमण- ज्ञान - निर्वाणजन्मभूमयो वन्दते जिनानाम् । न च वसति साधुजनविरहिते देशे बहुगुणेऽपि । / 13. परतीर्थिकानां प्रणमनोद्भावनस्तवनभक्तिरागं च । सत्कारं सन्मानं दानं विनयं च वर्जयति । / 14. प्रथमं यतिभ्यो दत्वाऽऽत्मना प्रणम्य पारयति । असति च सुविहितानां भुङ्क्ते च कृतदिगालोकः । / Page #297 -------------------------------------------------------------------------- ________________ 238 'मन्नह जिणाण आणं' स्वाध्यायः 15 साहूण कप्पणिज्जं, जं नवि दिन्नं कहिं चि किंचि तहिं । धीरा जहुत्तकारी, सुसावगा तं न भुंजंति । / वसही-सयणा-'सण-भत्त - पाण भेसज्जवत्थपत्ताई । जै वि न पज्जत्तधणो, थोवा वि हु थोवयं देइ । / संवच्छर - चाउम्मासिएसु, अट्ठाहियासु य तिहीसु । सव्वायरेण लग्गर्3a, जिणवरपूयातवगुणे । / 17 साहूण चेइयाण य, पडणीयं तह अवण्णवाइं च । जिणपवयणस्स अहियं सव्वत्थामेण वारेइ । / 19 विरया पाणिवहाओ, विरया निच्चं च अलियवयणाओ । विरया चोरिक्काओ, विरया परदारगमणाओ । / 20 विरया परिग्गहाओ, अपरिमियाओ अणंततण्हाओ । बहुदोससंकुलाओ, नरयगईगमणपंथाओ । / मुक्का दुज्जणमित्ती, गहिया गुरुवयणसाहुपडिवत्ती । मुक्क परपरिवाओ, गहिओ जिणदेसिओ धम्मो तैवनियमसीलकलिया, सुसावगा जे हवंति इह सुगुणा । तेसिं न दुल्लहाई, निव्वाणविमाणसोक्खाइं । / " [ उपदेशमाला - 229-245] अत्र कथा चंद्रोदयं च कुर्व्वन्ति, चुल्हकोपरिके नराः । तेषां तत्फलमाहात्म्यात्, स्वर्गो नूनं प्रजायते । / 15. साधूनां कल्पनीयं यन्नापि दत्तं कस्मिंश्चित् किञ्चित् तस्मिन् । धीराः यथोक्तकारिणो सुश्रावकास्तन्न भुञ्जते । / 16. वसति - शयनासनभक्तपानभैषजवस्त्रपात्राणि । यद्यपि न पर्याप्तधनो स्तोकादपि स्तोकं ददाति । / 17. संवत्सर- चातुर्मासिकेष्वष्टाह्निकासु च तिथिषु । सर्वादरेण लगन्ति जिनवरपूजातपोगुणेषु । / 18. साधूनां चैत्यानां च प्रत्यनीकं तथावर्णवादिनं च । जिनप्रवचनस्याऽहितं सर्वस्थेम्ना वारयति । / 19. विरता: प्राणिवधात् विरता नित्यं चालीकवचनात् । विरताश्चौर्यात् विरताः परदारगमनात् । / 20. विरताः परिग्रहादपरिमितातनन्ततृष्णात् । बहुदोषसङ्कुलात् नरकगतिगमनपथात् । / 21. मुक्ता दुर्जनमैत्री गृहिता गुरुवचनसाधुप्रतिपत्तिः । मुक्तः परपरिवादो गृहितो जिनदेशितो धर्मः । / 22. तपोनियमशीलकलिताः सुश्रावका ये भवन्तीह सगुणाः । तेषां न दुर्लभानि निर्वाणविमानसौख्यानि । / Page #298 -------------------------------------------------------------------------- ________________ जयणा । / अथ चन्द्रोदयकथा । / श्रीपुरे श्रीषेण नृपः, तस्य पुत्रो देवराजोऽनेकगुणः, यौवने दैववशात्कुष्टी जातः । सप्तवर्षावधिविविधप्रतीकारैरप्यपटुः] वैद्यैस्त्यक्तः । यो । मत्पुत्रं नीरोगं करोति तस्यार्द्धराज्यं ददामीति राजा पटहमवादयत् । तत्र व्यवहारि यशोदत्तपुत्री लक्ष्मीवती शीलादिगुणमयी, तया पटहं निवार्य हस्तस्पर्शेन कुष्टः स्फेटितः । यतः - " यस्य स्मरणमात्रेण, सर्वाः संसारजा रुजः । शरीरिणो विशीर्यन्ते, सोऽयं शीलभिषग् नवः । / " 239 ततः [तयोः ] पाणिग्रहणम्, पुत्रं राज्ये निवेश्य दीक्षां ललौ राजा । तत्र चेकदा पाटलाचार्या ज्ञानिन ऐयुः । गुरुनमस्करणार्थं राजा गमनम्, देशनान्ते पृच्छा, कुतः सप्तवार्षिको व्याधिः समुत्पन्नः । गुरुः प्राह - प्राच्य कर्मतः । "नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव हि भोक्तव्यं, कृतं कर्म शुभाशुभम् । / " तथाहि - वसन्तपुरे देवदत्तव्यवहारिणः चत्वारः पुत्राः धनदेवो धनदत्तो धनमित्रो धनेश्वरश्च मिथ्यात्विनः । इतश्च मृगपुरे जिनदत्तः श्रेष्ठी [जैनः ] / तत्पुत्री मृगसुन्दरी, तस्या अभिग्रहत्रयं - जिनं पूजयित्वा 1, साधूनां दानं दत्त्वा भोक्ष्येऽहं 2 रात्रिभोजनं न कुर्व्वे 3 / अन्यदा व्यवसायार्थं धनेश्वरो मृगपुरे ययौ । दृष्ट्वा मृगसुन्दरीं सानुरागोऽसौ जातः । तव मिथ्यात्विनो नैनां दत्ते श्रेष्ठी पितेति जिनभक्त्या ज्ञात्वा स कपट - श्रावकीभूय तां परिणीतवान्, स्वगृहे चानीता सा, धर्मेर्ष्यालुभिस्तस्या जिनपूजनादि निषिद्धम् । तस्या उपवासत्रयं जातम् । तया गुरवः पृष्टाः, पूजां दानं च कर्तुं नालभेऽहं किं कुर्व्वे, तैर्गुरुभिर्गुणागुणं विचार्य कथितम्- 'चुल्हकोपरि चन्द्रोदयं बध्नीयं तेन पञ्चसाधुदानेन पञ्चतीर्थे नमस्कृतैर्यादृशं फलं तादृशं [ फलं] जायते । ' ततस्तया स्वगृहमागत्य तथाकृतम्, ततश्च श्वशुरादिभिः किमपि कार्मणं कृतमनयेति विचार्य धनेश्वरस्य कथितम् । ततस्तेन चन्द्रोदयः प्रज्वालितः । तया पुनर्द्वितीयो बद्धः, सोऽपि प्रज्वालितः । एवं सप्त प्रज्वालिताः, ततः श्वशुरेणोक्तम्- 'भद्रे ! किं मण्डितमिति । ' तयोक्तम् - 'जीवदयार्थम्', पुनस्तेन सरोषमूचे ऽएवं तर्हि पितृगृहे गच्छ । ' तयोक्तम् - 'सकुटुम्बेन त्वयाऽहं पितृगृहे मोच्या । ' श्वशुरेणोक्तम् - यथा मगृहान्निर्याति तथा करणीयम् । ' ततः सर्वेऽपि तया सार्धं चलिताः, क्वापि मार्गग्रामे श्वशुरपक्षीयैः प्राघूर्णकार्थं रात्रौ पाको विहितः । सा वधूर्बहुकथनेऽपि न भुङ्क्ते, अतः कोऽपि न भुक्तः । ततो यस्य गृहेऽन्नं जातं, तस्यैव कुटुम्बं भुक्तम् । तेन भुक्तेन सर्वे मृताः । प्रभाते यावद्विलोकयन्ते तावदन्नस्थाल्यां सर्पो दृष्टः । सर्वेश्चिन्तितं रात्रौ पच्यमाने धूमेन व्याकुलः सर्पोऽन्नस्थाल्यां पपातेति । तैः पश्चाद्वधूः क्षामिता, तयोक्तम्- ' अत एव चुल्हकोपरि चन्द्रोदयं दद्मि रात्रौ - Page #299 -------------------------------------------------------------------------- ________________ 240 .म्म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 'मन्नह जिणाण आणं' स्वाध्यायः च न भुजेऽहम् । ' अत्र तेषां तयोपदेशदानं श्राद्धीकरणं च, पश्चाद्वलनं प्रशंसाकरणं च तस्याः साक्षात्कुलदेवीयमित्यादि । ततो गुरुभिरुक्तम् - 'वत्स ! यत्त्वया अस्मिन् भवे सप्त चन्द्रोदया दग्धास्तस्य फलं ते च सप्तवार्षिको व्याधिर्जातः । सा मृगसुन्दरी जीवदयया स्वर्गे गत्वा यशोदत्तश्रेष्ठिनः पुत्री तव लक्ष्मीवती नाम्ना प्रिया बभूव । अस्याः शीलप्रभावेण तव व्याधिर्ययो, तत उभयोरपि जातिस्मरणम्, पुत्रं राज्ये विन्यस्य दीक्षाग्रहणम्, विधितपस्करणम्, ततः स्वर्गं गतौ । ॥इति यतनायां चुल्हकोपरि चंद्रोदयकथानकम् । / __ [ई जयणा] / / इति द्वितीयगाथाव्याख्याने प्रबोधदीपिकायां द्वितीयः प्रस्तावः । / Page #300 -------------------------------------------------------------------------- ________________ / / अथ तृतीयगाथाव्याख्याने प्रबोधदीपिकायां तृतीयः प्रस्तावः । / अथ तृतीयगाथाव्याख्या - जिणपूआ जिणथुणणं, गुरुथुइ साहम्मिआण वच्छल्लं । ववहारस्स य सुद्धी, रहजत्ता तित्थजत्ता य । / [जिनपूजा जिनस्तवनं गुरुस्तुतिः साधर्मिकाणां वात्सल्यम् । व्यवहारस्य च शुद्धिः रथयात्रा तीर्थयात्रा च । / ] [जिणपूआ] [19-जिनपूजा] जिनानां पूजा - जिनपूजा । सा च द्विधा द्रव्यतो भावतश्च । यदुक्तं श्रीआवश्यके "x xxxdavvathao पुष्फाई संतगुणुक्कित्तणा भावे । / " दव्वथओ भावथओ, दव्वथओ बहुगुणित्ति बुद्धि सिआ । अनिउणमै-वयणमिणं छज्जीवहिअं जिणा बिंति । / 1. 'गुरुथुअ' प्रबोधटीकायाम्, D.E,FK हस्त0 / 2. 'जिअं जिणा' हस्त0 / 1. xxx द्रव्यस्तवः पुष्पादिः सद्गुणोत्कीर्तना भावे । 2. द्रव्यस्तवो भावस्तवो द्रव्यस्तवो बहुगुण इति बुद्धिः स्यात् । अनिपुणमतिवचनमिदं षड्जीवहितं जिना bruvate । / Page #301 -------------------------------------------------------------------------- ________________ 242 wmar'mannaha जिणाण आणं' स्वाध्यायः छज्जीवकायसंजम, दव्वत्थए सो विरुज्झई कसिणो । तो कसिणसंजमविऊ, पुप्फाईयं न इच्छंति । / अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो, दव्वथए कूवदिटुंतो । / " [आवश्यकभाष्य-991-994] उपदेशमालायामपि - "दो चेव जिणवरेहि, जाइजरामरणविप्पमुक्केहिं । लोगम्मि पहा भणिया, सुस्समणसुस्सावगो वा वि । / भावच्चणमुग्गविहारया य दव्वच्चणं तु जिणपूया । भावच्चणाउ भट्ठो, हविज्ज दव्वच्चणुज्जुत्तो । / " [उपदेशमाला-490-491] यस्तुभयभ्रष्टस्तस्य किं स्यादित्याह - "जो पुण निरच्चणो च्चिय, सरीरसुहकज्जमित्ततल्लिच्छो । तस्स न य बोहिलाभो, न सुग्गई नेव परलोगो । / " [उपदेशमाला-992] भावार्चनं प्रधानम् - "कंचणमणिसोवाणं, थंभसहस्सूसियं सुवण्णतलं । जो कारिज जिणहरं, तओ वि तवसंजमो अहिओ । / " [महानिशीथतृतीयाध्ययन] अन्यत्रापि - 3. 'संजमु' A0ni0 / 4. ...करणं' हस्त । 3. षड्जीवकायसंजमो द्रव्यस्तवे स विरुध्यते कृत्स्नः । ततः कृत्स्नसंयमविद्वांसः पुष्पादिकं नेच्छन्ति । / 4. अकृत्स्नप्रवर्तकानां विरताविरतानामेष खलु युक्तः । संसारप्रतनुकरणो द्रव्यस्तवे कूपदृष्टान्तः । / 5. द्वावेव जिनवरैर्जातिजरामरणविप्रमुक्तैः । लोके पन्थानौ भणितौ सुश्रमण: सुश्रावको वापि । / 6. भावार्चनमुग्रविहारता च द्रव्यार्चनं तु जिनपूजा । भावार्चनाद् भ्रष्टो भवेत् द्र्व्यार्च्नोद्युत्ः॥ 7. यः पुनः निरर्चन एव शरीरसुखकार्यमात्रतल्लिप्सुः । तस्य न च बोधिलाभो न सुगतिः नैव परलोकः । / 8. काञ्चनमणिसोपानं स्तम्भसहस्रोच्छ्रितं सुवर्णतलम् । य: कारयेज्जिनगृहं tato'pi tp:sNymo'dhikH|| Page #302 -------------------------------------------------------------------------- ________________ जिणपूआ "मेरुस्स सरिसवस्स य, जत्तिअमित्तं तु अंतरं होइ । 6 भावत्थय- दव्वत्थयाण, अंतरं तत्तिअं नेअं । / " 10 उक्कोसं दव्वत्थयं, आराहिय जाइ अच्चुअं जाव । भावत्थण पावै, अंतमुहुत्तेण निव्वाणं । / " 7 जिनपूजा क्रियमाणा इह परत्र च सुखावहा । यतः 11 8 "पूआए मणसंती, मणसंतीए हि उत्तमं झाणं । 9 सुहझाणेण य मुक्खो, मुक्खे सुक्खं निराबाहं । / " श्रीभगवत्यां श्रीगौतमपृष्टः श्रीवीरः प्राह 243 [सम्बोधसित्तरि-44-45] -- [सम्बोधप्रकरण-202] 10 " गोयमा ! से जहानामए - इहं सबरा इ वा टंकणा इ वा बब्बरा इ वा चुचुया इवा पल्हया इ वा पुलिंदा इ वा एगं महं रण्णं वा गड्डुं वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा नीसाए सुमहल्लमवि आसबलं वा हत्थिबलं वा जोहबलं वा धणुबलं वा आगलेंति, एवामेव असुरकुमारावि देवा णण्णत्थ अरहंते वा अरहंतचेइयाणि वा अणगारे वा भावियप्पणो निस्साए उड्डुं उप्पयंति जाव सोहम्मो कप्पो । / " [भगवतीसूत्र-3/2/142] पुनरपि इन्द्रचिन्तनाधिकारे 13 "नो खलु समत्थे चमरे असुरिंदे असुरराया, नो खलु विसए चमरस्स असुरिंदस्स असुररण्णो 6. दव्वत्थय-भावत्थयाणं सम्बोधसित्तरौ । 7. 'आराहओ जाव अच्चुअं जाइ' सम्बोधसित्तरौ । 8. 'उज्जलं' हस्त0 / 9. 'अणाबाहं' सम्बोधप्रकरणे 'निराबाहं' श्राद्धविधिवृत्तौ । / 10. 'चुचुया इ वा' हस्त0 नास्ति, 'पहू इ वा' हस्त0 / 9. मेरोः सर्षपस्य च यावन्मात्रमन्तरं भवति । भावस्तवद्रव्यस्तवयोरन्तरं तावद् ज्ञेयम् । / 10. उत्कर्षेण द्रव्यस्तवमाराध्य यात्यच्युतं यावत् । भावस्तवेन प्राप्नोत्यन्तर्मुहूर्त्तेन निर्वाणम् । 11. पूजया मनःशान्तिः मनः शान्त्या ह्युत्तमं ध्यानम् । शुभध्यानेन च मोक्षो मोक्षे सुखं निराबाधम् । / 12. गौतम ! तद् यथानाम इह शबरा इति वा, टंकणा इति वा, बर्बरा इति वा, चुचुका इति वा, पल्हा इति वा, पुलिन्दा इति वा, एकं महत् अरण्यं वा गर्तं वा दुर्गं वा दरीं वा विषमं वा पर्वतं वा, निश्रया सुमहदपि अश्वबलं वा हस्तिबलं वा योद्धबलं वा धनुर्बलं वा आकलयन्ति एवमेव असुरकुमारा अपि देवाः नान्यत्र अर्हतो वा अर्हच्चैत्यानि वा अनगारान् वा भावितात्मनः निश्रया ऊर्ध्वमुत्पतन्ति यावत् सौधर्मः कल्पः । खलु समर्थः चमरः असुरेन्द्रः असुरराजः, नो खलु विषयः चमरस्य असुरेन्द्रस्य असुरराजस्य आत्मनः 13. नो Page #303 -------------------------------------------------------------------------- ________________ 244 .म्म्म्म्म्म्मद् ~~ 'मन्नह जिणाण आणं' स्वाध्यायः अप्पणो निस्साए उद्धं उप्पतित्ता जाव सोहम्मो कप्पो, नण्णत्थ अरहंते वा, अरहंतचेइयाणि वा, अणगारे वा भाविअप्पणो नीसाए उड्डे उप्पयति जाव सोहम्मो कप्पो, तं महादुक्खं खलु तहारूवाणं अरहंताणं भगवंताणं अणगाराण य अच्चासायणाए त्ति कट्ट ओहिं पउंजइ, ममं ओहिणा आभोएति, आभोएत्ता हा ! हा ! अहो ! हतो अहमंसि त्ति कट्ट ताए उक्किट्ठाए जाव दिव्वाए देवगईए वज्जस्स वीहिं अणुगच्छमाणे-अणुगच्छमाणे तिरियमसंखेज्जाणं दीवसमुद्दाणं मझंमज्झेणं जाव जेणेव असोगवरपायवे, जेणेव ममं अंतिए तेणेव उवागच्छइ, उवागच्छित्ता ममं चौरंगुलमसंपत्तं वज्जं पडिसाहरै । / " [भ.सू.-3/2/144] पूजाविधिश्च - प्रातः पूर्वं निर्माल्योत्सारणं प्रक्षालनं संक्षेपपूजा आरात्रिकं मंगलप्रदीपश्च । ततः स्नात्रादिसविस्तरद्वितीयपूजाप्रारम्भे देवस्य पुरः सकुङ्कुमजलकलश: स्थाप्यः । तत: - "मुक्तालंकारविकारसारसौम्यत्वकान्तिकमनीयम् । सहजनिजरूपनिर्जितजगत्त्रयं पातु जिनबिम्बम् । / " [श्राद्धविधिवृत्ति इत्युक्त्वाऽलङ्कारोत्तारणम् । "अवणिअकुसुमाहरणं पयइपइट्ठिअमणोहरच्छायं । जिणरूवं मज्जणपीढसंठिअं वो सिवं दिसौ । / " [श्राद्धविधिवृत्ति इत्युक्त्वा निर्माल्योत्सारणम् । ततः प्रागुक्तकलशढालनं पूजा च । अथ धौतधूपितकलशेषु 14 11. 'भगवंताणं' हस्त0 नास्ति । 12. अच्चासाणयाए' हस्त0 / 13. निर्माल्योत्सारणं, ततः 'मुक्ता...' श्लोकः, ततः 'अवणिअ...' श्लोकः, ततः 'द्वाभ्यां जिनांघ्रितले पुष्पक्षेपः' इति पाठो हस्तप्रतौ । 14. निर्माल्योत्तारणम्' श्राद्धविधौ । निश्रया ऊर्ध्वमुत्पतितुं यावत् सौधर्मः कल्पः, नान्यत्र अर्हतो वा, अर्हच्चैत्यानि वा, अनगारान् वा भावितात्मनः निश्रया ऊर्ध्वमुत्पतन्ति यावत् सौधर्मः कल्पः तन्महादुःखं खलु तथारूपाणामर्हतां भगवतामनगाराणां च अत्याशातनया इति कृत्वा अवधिं प्रयुनक्ति मामवधिना आभोगयति, आभोग्य हा ! हा ! अहो ! हतः अहमस्मि इति कृत्वा तया उत्कृष्टया यावद् दिव्यया देवगत्या वज्रस्य वीथिमनुगच्छन्-अनुगच्छन् तिर्यग् असंख्येयानां द्वीपसमुद्राणां मध्यं मध्येन यावत् यत्रैव अशोकवरपादप: यत्रैव मम अन्तिकं तत्रैव उपागच्छति, उपागत्य मम चतुरङ्गलमसंप्राप्तं वज्रं प्रतिसंहरति । 14. अपनितकुसुमाभरणं प्रकृतिप्रतिष्ठितमनोहरछायम् । जिनरूपं मज्जनपीठसंस्थितं व: शिवं ददातु । / Page #304 -------------------------------------------------------------------------- ________________ जिणपूआ म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्म्म् 245 स्नात्रार्हसुगन्धजलक्षेपः, श्रेण्या तेषां व्यवस्थापनम्, सद्वस्त्रेणाच्छादनं च । ततः स्वचन्दनधूपादिना कृततिलकहस्तकंकणहस्तधूपनादिकृत्याः श्रेणिस्थाः श्रावकाः कुसुमाञ्जलिपाठान् पठन्ति । तथाहि "सयवत्त-कुंद-मालैबहुविहकुसुमाइं पंचवन्नाइं । जिणनाहण्हवणकाले, दिति सुरा कुसुमंजलिं हिट्ठा । / " [श्राद्धविधिवृत्ति इत्युक्त्वा देवस्य मस्तके पुष्पारोपणम् । "गंधायड्डिअमहुअरमणहरझंकारसद्दसंगीआ । जिनचलणोवरि मुक्का हरौ तुम्ह कुसुमंजली दुरिअं । / " [श्राद्धविधिवृत्ति] इत्यादिपाठः प्रतिगाथादिपाठं जिनचलनोपर्येकेन श्रावकेण कुसुमाञ्जलिपुष्पाणि क्षेप्याणि । सर्वेषु कुसुमाञ्जलिपाठेषु च तिलकपुष्पपत्रधूपादिविस्तरो ज्ञेयः । अथोदारमधुरस्वरेणाधिकृतजिनजन्माभिषेककलशपाठः । ततो घृतेक्षुरसदुग्धदधिसुगन्धिजलैः पञ्चामृतैः स्नात्राणि । स्नात्रान्तरालेषु च धूपो देयः । स्नात्रकालेऽपि जिनशिरः पुष्पैरशून्यं कार्यम् । यदाहुदिवेतालश्रीशान्तिसूरयः -- "आस्नात्रपरिसमाप्तेरशून्यमुष्णीषदेशमीशस्य । सान्तर्धानाऽब्धारापातं पुष्पोत्तमैः कुर्यात् । / " [अर्हदभिषेक-3/4] स्नात्रे च क्रियमाणे निरन्तरं चामरसङ्गीततूर्याद्याडम्बर: सर्वशक्त्या कार्यः । सर्वैः स्नात्रे कृते पुनरकरणाय शुद्धजलेन धारा देया । तत्पाठश्चायम् - __ "अभिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य । भवभवनभित्तिभागान्, भूयोऽपि भिनत्तु भागवती । / " [अर्हदभिषेक-3/12] 15. 'ततः.. कृत्याः' इति पाठो हस्तप्रतौ नास्ति । 16. 'सा चेयम्' हस्त0 / 15. शतपत्रकुन्दमालतिबहुविधकुसुमानि पञ्चवर्णानि । ___ जिननाथ-स्नपनकाले ददाति सुराः कुसुमाञ्जलिं हृस्स्त्ताः॥ 16. गन्धाढ्यमधुकर-मनोहरझंकारशब्दसङ्गीताः । जिनचरणोपरि मुक्ता हरतु तव कुसुमाञ्जलिर्दुरितम् । / Page #305 -------------------------------------------------------------------------- ________________ 246 17 ततोऽङ्गरूक्षणविलेपनादिपूजा प्राक्पूजातोऽधिका कार्या । अथारात्रिकं समङ्गलप्रदीपमर्हतः पुरस्तादुद्योत्यम् । आसन्नं च वह्निपात्रं स्थाप्यम्, तत्र लवणं जलं च पातयिष्यते । 18 'मन्नह जिणाण आणं' स्वाध्यायः इत्युक्त्वा प्रथमं कुसुमवृष्टिः । ततः ~~~ 17 "उवणेउ मंगलं वो, जिणाण मुहालिजालसंवलिआ । तित्थपवत्तणसमए, तिअसविमुक्का कुसुमवुट्ठी । / " - 18 "उयह पडिभग्गपसरं, पयाहिणं मुणिवई करेऊणं । पडै सलोणत्तेण लज्जियं व लोणं हुअवहंमि । / " [ श्राद्धविधिवृत्ति ] 19 इत्यादिपाठैर्विधिना जिनस्य त्रिः सपुष्पलवणजलोत्तारणादि कार्यम् । ततः सृष्ट्या पूजयित्वा आरात्रिकं सधूपोत्क्षेपमुभयत उच्चैः सकलशजलधारं परितः श्राद्धैः प्रकीर्यमाणपुष्पप्रकरम् - 19 "मरगयमणिघडिअविसालथालमाणिक्कमंडिअपईवं । हवणयरकरुक्खित्तं भमौ जिणारत्तिअं तुम्हं ॥ [श्राद्धविधिवृत्ति ] 20 आरत्तियं नियच्छह जिणस्स सरूवं कसिणागुरुच्छायं । पासेसु भै नज्जइ संगमओ विभिन्नदिट्टिव्व । / 21 पसमे वो भवंतरसमज्जिअं कम्मरेणुसंघायं । आरत्तिआणुलग्गा उच्छलंती सलिलधारा । / " [श्राद्धविधिवृत्ति] 17. 'अथाङ्गरूक्षणविलेपनादिका पूजा सर्वा कार्या । अथ लूणपाणी गाथा । ' रात्रिकं पुरोद्योत्यम्, पूज्जं सृष्ट्या, ' हस्त0 / 18. 'लवणं पातयिष्यते जलं ca''uvaNe u' इत्यनया गाथया कुसुमवृष्टिः क्रियते । प्रथमारात्रिक एवेयमिति वृद्धाः । तथाप्यारात्रिकेषु सामान्यतो लिखिता लूणपाणिविधिः । 19. 'अथारात्रिकं सधूपोत्क्षेप - सजलकलशढालनं । आसन्नस्थितैर्जनैः पूज्यमानं भाजनस्थमुत्तार्यते पाठपूर्वम्, पाठः पुनरमी- मरगयेति 3 गाथा । ' इति हस्तप्रतौ । 17. उपनयतु मङ्गलं वो जिनानां मुखरालिजालसंवलिता । तीर्थप्रवर्तनसमये, त्रिदशविमुक्ता कुसुमवृष्टिः । / 18. पश्यत प्रतिभग्नप्रसारं प्रदक्षिणं मुनिपतिं कृत्वा । पतति सलवणत्वेन लज्जितमिव लवणं हूताशने । / 19. मरकतमणिघटितविशालस्थालमाणिक्यमण्डितप्रदीपम् । स्नपनकरोत्क्षिप्तं भ्रमतु जिण ! आरात्रिकं तव । / 20. आरात्रिकं नियच्छतु जिनस्य स्वरूपं कृष्णागरुच्छायम् । पार्श्वयोः भ्रमति राजते सङ्गमतो विभिन्नदृष्टिरिव । / 21. प्रशमतु वः भवान्तरसमार्जितं कर्मरेणुसंघातम् । आरात्रिकानुलग्ना उच्छलन्ती सलिलधारा । / Page #306 -------------------------------------------------------------------------- ________________ जिणपूआ इत्यादिपाठपूर्वं प्रधानभाजनस्थं सोत्सवमुत्तार्यते त्रिवारम् । एतच्चारात्रिकं तत्र देवतोद्देशेन दिगनुसारेणोत्तार्यम् । 21 अथ मङ्गलप्रदीपः । सोऽप्यारात्रिकवत्पूज्यः, पाठाभ्यामुत्तार्यः तौ चामू - 22 "कोसंबिसंठिअस्स व, पयाहिणं कुणै मौलिअपईवो । जिण ! सोमदंसणे दिणयरुव्व तुह मंगलपईवो ॥ 23 भामिज्जंतो सुरसुंदरीहिं तुह नाह ! मंगलपईवो । कणयायलस्स नज्जइ भाणुव्व पयाहिणं दितो । / " 46. 247 22 तथैव देदीप्यमानो जिनचलनाग्रे मुच्यते । आरात्रिकं तु विध्याप्यते न दोषः । अत्राहुः वृद्धाः - प्रथमारात्रिके -3, द्वितीये - 2, तृतीये - 1 फेरकाः, चैत्यवन्दनादि । 24 " संघस्स पवयणस्स, जिणस्स जणदिट्ठिदोसहरणत्थं । लवणाइ कीरै जओ, वामावत्तं हवै तेण । / " शक्त्या चाष्टधा सा विधेया । यह 25 'वरगंध-धूव चक्खुक्खएहिं कुसुमेहिं पवरदीवेहिं । नेविज्ज-फल- जलेहिं जिणपूआ अट्ठहा भणिआ । / " अत्र ज्ञातम् 20. 'एतच्चारात्रिकं... णोत्तायें । 'मुद्रितश्राद्धविधौ नास्ति । 21. 'मङ्गलप्रदीपोऽप्यारात्रिकवत्पूज्यते' इति मुद्रितश्राद्धविधिवृत्तौ । 22.जिनचलनोपरिमोच्यः आरात्रिकविध्यापने न दोषः । इति हस्त0 / 23. 'इह लवणारात्रिकाद्युत्तारणं संप्रदायेन सर्वगच्छेषु परदर्शनेष्वपि च सृष्टयैव क्रियमाणं दृश्यते । श्री जिनप्रभसूरिकृतपूजाविधौ त्वेवमुक्तम् 'लवणाइउत्तारणं पालित्तयसूरिमाइपुव्वपुरिसेहिं संहारेण अणुन्नायंपि संपयंसिट्ठिए कारिज्जइ । ' इति श्राद्धविधिवृत्तौ । 22. कौशाम्बिसंस्थितस्य इव प्रदक्षिणां करोति मुकुलितप्रदीपः । जिन ! सौम्यदर्शन ! दिनकर इव तव मङ्गलप्रदीपः । / 23. भ्रामयन् सुरसुन्दरिभिः तव नाथ ! मङ्गलप्रदीपः । कनकाचलस्य ज्ञायते भानु इव प्रदक्षिणां ददन् । / 24. संघस्य प्रवचनस्य, जिनस्य जनदृष्टिदोषहरणार्थम् । लवणादि क्रियते यतः वामावर्तं भवति तेन । / 25. वरगन्ध-धूप-चोक्षक्षतैः कुसुमैः प्रवरदीपैः । नैवद्य - फल - जलैः जिनपूजा अष्टधा भणिता । / Page #307 -------------------------------------------------------------------------- ________________ 248 म्म्म्म्म्म्म्म्म् awar'mannaha जिणाण आणं' स्वाध्यायः । / अथाष्टविधजिनपूजाफले कथा । / महाविदेहे पुष्कलावतीविजये पुण्डरीकिणीनगर्यां विजयसेनचक्री राज्यं करोति । अन्यदा suyshaatiirthkRtsmvsRtH| "आगासगएणं छत्तेणमित्यादि..." ऋद्धि-विधिना चक्री जिनागमनज्ञापकदत्तप्रीतिदानो वन्दितुं महा गतः । पञ्चविधाभिगमादि, विधिपूर्वं जिनवन्दनम्, तस्मिन्नवसरेऽष्टौ देवा जिनवन्दनायायाता:, राज्ञा दृष्टाः, तेषां 32 बद्धनाटककरणं संहरणं च, चक्रवर्त्यादीनां विस्मयः, देवैः पृच्छा कृता - 'वयं भव्या अभव्या वा ?' भगवतादिष्टम्- 'भव्या एव यूयम् । ' पुनः पृच्छा-'किमासनसिद्धिका दूरभव्या वा ?' जिन: प्राह- 'आसनसिद्धिका एव । ' पुनरपि पृच्छा- 'कस्मिन् भवे मुक्तिं यास्याम: ?' स्वामिना kathitam'devalokAccyutvA'tra विजये नृपीभूय दीक्षां लात्वा मुक्तिं यास्यथ । ' चक्रिणा पृष्टम्- 'एभिः पूर्वजन्मनि किं सुकृतं कृतम् ?' जिनेनोक्तम्- 'धातकीखण्डे भरते महामलयपुरे सुदत्तश्रेष्ठिनो रुक्मिणीभार्यायामष्टौ पुत्राः । धन-विमल-शिख-आरक्ष-वरसेन-शिव-वरुण-सुयशा: सुव्र्ताः। एकदा सुव्रतजिनदेशना एवमश्रावि । "जो पुएइ तिसंझं, जिणिंदरायं सया विगयदोसं । सो तैयभवे सिज्झइ, अहवा सत्तट्ठमे जम्मे । / " [सम्बोधप्रकरण-218] सा पूजा द्रव्य-भावाभ्यां द्विधा, तत्र - "द्रव्यतोऽष्टविधा पूजा फलैः सद्गन्धचन्दनैः । __पुष्पैस्तथाक्षतैयूंपै-नैवेद्यै-दीपकै-जलैः । / " भावतस्तु एवम् - "श्रद्धानीरं मनःपुष्पं धीधूपं ज्ञानदीपकम् । विषयत्यागनैवेद्यं सा पूजा परमेश्वरे । / " स्तोकापि शुभाध्यवसायरूपा पूजादिका क्रिया विशिष्टगुणपात्रविषयाऽक्षयफलैव । यदुक्तम् - "एंगं पि उदगबिंदूं, जह पिक्खित्तं महासमुद्दम्मि । जायै अक्खयमेवं, पूजा वि हु वीयरागेसैं । / उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी, पूजाए वीयरागाणं । / " [उपदेशपद-1023, 1024, पञ्चाशक-191-192] 24. 'जिणगुणसमुद्देसु' पञ्चाशके । 25. 'जिणवरिंदाणं' पञ्चाशके । 26. यः पूजयति त्रिसन्ध्यं जिनेन्द्रराजं सदा विगतदोषम् । स तृतीयभवे सिध्यत्यथवा सप्ताष्टमे जन्मनि । / 27. एकोऽप्युदकबिन्दुः यथा प्रक्षिप्तो महासमुद्रे । जायतेऽक्षतः एवं पूजापि हु वीतरागेषु । / 28. उत्तमगुणबहुमानः पदमुत्तमसत्त्वमध्यकारे । उत्तमधर्मप्रसिद्धिः पूजया वीतरागाणाम् । / . Page #308 -------------------------------------------------------------------------- ________________ जिणपूआ 29 "एएणं बीएणं, दुक्खाई अपाविऊण भवगहणे । अच्चंतुदारभोए, भोत्तुं सिज्झंति भव्वजिया । / " [सम्बोधप्रकरण-201] इत्यादिदेशनां श्रुत्वा संजातदृढतमजिनपूजारुचिभिरष्टभिरपि बान्धवैरष्टप्रकारपूजानियमग्रहणं पञ्चविंशतिपूर्वलक्षाणि यावज्जिनराजपूजापराणां मासानशनेन प्रान्ते मृत्वा सप्तमे देवलोके 17 सागरायुषो देवा जातास्ततश्च्युत्वा मोक्षं यास्यन्ति । ' एवमष्टधाजिनपूजाफलम् । / / इत्यष्टविधपूजाफले कथानकम् । / "न वैषम्ये न पादस्थे, न चैवोत्कटासने । वो वामपादे तु न पूजा वामहस्ततः । / " " पुष्पाद्यर्चा तदाज्ञा च तद्द्द्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च, भक्ति: पञ्चधा जिने । / " [सुक्तमुक्तावली-61/6] एवं पञ्चप्रकारापि जिनपूजा सामान्यतो द्रव्यभावाभ्यां द्विधा, तत्रापि पुष्पादिद्रव्यपूजा सर्वसिद्धिनिबन्धनं सततारम्भकारिणाम् । यतः 66 एषा पूजा जिनागमे इ 31 'आरंभपसत्ताणं, गिहीण छज्जीववहाविरयाणं । भवाडवीनिवडियाणं, दव्वत्थओ चेव आलंबो । / " [सम्बोधप्रकरण-216] - 46 'अंगग्गभावभेया, पुप्फाहारथुईहिं पूअतिगं । पंचोवेयार अट्ठोवयार सव्वोवयारा वा । / " ~~~ 249 अन्यत्रापि [ ] 32 44 'अंगंमि पढमपूआ आमिसपूआ जिणग्गओ बीआ । तैआ थुइथुत्तिमया तासि सरूवं इमं होइ । / " [चैत्यवन्दनभाष्य-10] [उपदेशतरङ्गिणी] 26. 'पंचुवयारा' मुद्रितचैत्यवन्दनभाष्ये । 27. 'तओभवे' चैत्यवन्दनमहाभाष्ये । 28. 'थोत्तगगय' चैत्यवन्दन महाभाष्ये । 29. एतेन बीजेन दुःखान्यप्राप्य भवगहने । अत्यन्तोदारभोगान् भुक्त्वा सिध्यन्ति भव्यजीवाः । / 30. आरम्भप्रसक्तानां गृहिणां षड्जीववधाविरतानाम् । भवाटवीनिपतितानां द्रव्यस्तव एवालम्बः ॥ 31. अङ्गाग्रभावभेदाः पुष्पाहारस्तुतिभिः पूजात्रिकम् । पञ्चोपचारः अष्टोपचारः सर्वोपचारो वा । / 32. अङ्गे प्रथमपूजा, आमिषपूजा जिनाग्रतो द्वितीया । तृतीया स्तुति स्तोत्रमया तासां स्वरूपमिदं भवति । / Page #309 -------------------------------------------------------------------------- ________________ 250 म्म्म्म्म्म्म्म्म्म्म्म् .....'मन्नह जिणाण आणं' स्वाध्यायः बृहत्भाष्ये - "न्हवणविलेवणआहरण-वत्थफलगंधधूवपुप्फेहिं । कीरै जिणंगपूआ तत्थ विही एस नायव्वो । / " [सम्बोधप्रकरण-57] यथा श्रीवस्तुपाल: स्वकारितसपादलक्षबिम्बानां श्रीशत्रुञ्जयसर्वबिम्बानां च .रत्नसुवर्णाभरणानि कारितवान् । परिधापनिका नव्यपट्टदुकूलादि-चन्द्रोदयादिविधापनम्, जिनहस्तोपरि सौवर्णबीजपूरनालिकेरादिमोचनम्, धूपोत्क्षेप-सुगन्धवासप्रक्षेपाद्यपि च सर्वमङ्गपूजायां भवति । पूजावसरे - "कायकंडूयणं वज्जे, तहा खेलविगिचणं । थुइथुत्तभणनं चेव, पूअंतो जगबंधुणो । / [श्राद्धदिनकृत्य-58] जिणभवणबिंबपूआ, कीरति जिणाण नो कए किंतु । सुहभावणानिमित्तं, बुहाण ईयराण बोहत्थं । / [चैत्यवन्दनमहाभाष्य-142] चइइहरेण य केई, पसंतरूवेण केइ बिंबेण । पूयाइसया अन्ने, अन्ने बुझंति उवएसा । / " [सम्बोधप्रकरण-59, 70, 71] "निःशूकत्वादशौचोऽपि देवपूजां तनोति यः । पुष्पैर्भूपतितैर्यश्च भवत: श्वपचाविमौ । / " [श्राद्धविधिवृत्ति यथा । / अथ पुण्यसारकथा । / कामरूपपत्तने मातंगस्यैकस्य पुत्रो जातः स जातमात्र एव पूर्वभववैरिणा व्यंतरेणापहत्य वने मुक्तः, इतश्च कामरूपपत्तनाधिपो राजा राजपाटिकायां निर्गतः, वने स बालको दृष्टः, अपुत्रत्वेन गृहीत: पालितश्च 29. 'मोणं वा कैभण्णं कुज्जा' सम्बोधप्रकरणे । 30. अबुहाण' सम्बोधप्रकरणे । 33. स्नपनविलेपनाभरणवस्त्रफलगन्धधूपपूष्पैः । क्रियते जिनाङ्गपूजा तत्र विधिरेषो ज्ञातव्यः । / 34. कायकण्डूयनं वर्जेत् तथा श्लेश्मविवेचनम् । स्तुतिस्तोत्रभणनं चैव पूजन् जगद्बन्धून् । / 35. जिनभवनबिम्बपूजा क्रियते जिनानां नो कृते किन्तु । शुभभावनानिमित्तं बुधानामितरेषां बोधार्थम् । / 36. चैत्यगृहेण च केचित् प्रशान्तरूपेण केचित् बिम्बेन । पूजातिशयादन्येऽन्ये बुध्यन्ते उपदेशात् । / Page #310 -------------------------------------------------------------------------- ________________ जिणपूआ म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्म् 251 'पुण्यसार' इति नाम दत्तम्, स उद्यौवनो जातः, राजा तस्मै राज्यं दत्वा दीक्षां जग्राह, कालेन केवली जात:, कामरूपे पुरे समागतः, पुण्यसारो वंदनाय गतः, पौराः सर्वे समागताः, पुण्यसारजननी मातंग्यपि तत्रायाता, राजानं दृष्ट्वा तस्याः स्तन्यप्रस्रवो जात:, राज्ञा कारणं पृष्ट: केवली प्राह-'हे राजन् ! एषा तव माता, मया त्वं वने पतितो लब्धः,' राज्ञा पृष्टम्-'केन कर्मणाहं मातङ्गो जात: ?' ज्ञानी प्राह-'पूर्वभवे त्वं व्यवहारी अभूः, त्वयैकदा जिनं पूजयता पुष्पं भूमौ पतितं देवस्यानारोप्यं जानताप्यवज्ञयारोपितम्, तेन त्वं मातङ्गो जातः । ' यत: "उच्चिद्वं फलकुसुमं, नेविज्जं वा जिणस्स जो देइ । सो नीअगोअकम्मं, बंधै पायन्नजम्मंमि । / " [श्राद्धविधिवृत्ति तव पूर्वभवे या माताभूत्तयैकदा स्त्रीधर्मेऽपि देवपूजा कृता, तत्कर्मणा सैषा मातङ्गी जाता, ततो वैराग्याद् राज्ञा दीक्षा गृहीता । अत: स्नानाद्यकृत्वा देवपूजा न कार्या । भूपतितं पुष्पं सुगन्ध्यपि देवानां नारोप्यम्, स्वल्पेऽप्यपावित्र्ये देवानां नाभ्यर्चनीयम्, विशिष्य चोच्छिष्टिदिने स्त्रीभिवृहदाशातनादिदोषात् । इति देवपूजा शुचितया कर्तव्या । [श्राद्धविधिवृत्ति । / इति पुण्यसारकथा । / अष्टप्रकारपूजा विवेकिना प्रत्यहं त्रिधा विधेया तदभाव एकधा वा । अष्टप्रकारोपचारापर्याप्तौ प्रदीपाक्षतादि कार्यमेव । यत: - "निच्चं चिअ संपुन्ना, जै वि हु एसा न तीरए काउं । तहवि अणुचिट्ठिअव्वा, अक्खयदीवाइदाणेण । / " [चैत्यवन्दनमहाभाष्य-216] तृतीया सर्वोपचारा प्रायोऽङ्गाग्रभावविषया । तथैवाह - __"सब्बोवयारपूया, न्हवणच्चणवत्थभूसणाईहिं । ... फलबलिदीवाइनट्ट-गीयआरत्तियाईहिं । / " [सम्बोधप्रकरण-188] पूजावसरे शक्तौ प्रदीपो घृत-अगुरु-कर्पूरादिभिरेव कार्य: / तथा - 31. 'अजनि' हस्त0 / 32. अजनि' हस्त0 / 33. अपि सौरभतया देवस्य चढापितम्' हस्त0 / 34. त्रिविधेया तदभावेकधा वा, अष्टप्रकारोपाचारा...' हस्त0 / 37. उच्छिष्टं फल-कुसुमं नैवेद्यं वा जिनस्य यः ददाति । सः नीचगोत्रकर्म बध्नाति प्रायोऽन्यजन्मनि । / 38. नित्यमेव संपूर्णा यद्यपि खल्वेषा न तीर्यते (शक्यते) कर्तुम् । तथाऽप्यनुष्ठातव्याऽक्षत-दीपादिदानेन । / 39. सर्वोपचारपूजा स्नपना-'र्चन-वस्त्र-भूषणादिभिः । फल-बलि-दीपादि-नाट्य-गीता-'ऽरात्रिकादिभिः । / Page #311 -------------------------------------------------------------------------- ________________ 252 'मन्नह जिणाण आणं' स्वाध्यायः 40 " सोहम्मे कप्पे सुहम्माए सभाए माणवए चेइयक्खंभे षष्टियोजनप्रमाणे [सट्टिजोअणप्पमाणे] हिट्ठा उवरिं च अद्धतेरसाद्धतेरस जोअणाणि वज्जित्ता मज्झएण पणतीसजोअणेसु वैरामएसु गोलवट्टसमुग्गएसु बहूओ जिणसकहाओ पन्नत्ता । / " [समवायाङ्गसूत्र-35] सर्वेषामपि देवानां स्वस्वसुधर्मासभासु माणवकचैत्यस्तम्भे निक्षिप्तानि जिनास्थीनि तेषां पूजनीयानि स्युरिति । ते तासु मैथुनादिना न चरन्ति । यदि जिनास्थिनां पूजा सुरैरपि क्रियमाणास्ति, ततो ज्ञायते जिनप्रतिमापूजा सर्वविरतिव्यतिरिक्तैः सर्वैर्देशविरतैर्विधीयते, न दोषः । [i जिणपूआ ] 35. 'तीसाए' हस्त0 / 36. 'बहूओ' मुद्रितसमवायाङ्गे नास्ति । 40. सौधर्मे कल्पे सुधर्मायां सभायां माणवके चैत्यस्तम्भे षष्टियोजनप्रमाणे अधः उपरिं च अर्धत्रयोदशार्धत्रयोदश- योजनानि वर्जयित्वा मध्ये पञ्चत्रिंशत्योजनेषु वज्रमयेषु गोलवृत्तसमुद्गकेषु बहवः जिनसक्थिनः प्रज्ञप्ताः । Page #312 -------------------------------------------------------------------------- ________________ [जिणथुणणं] [20-जिनस्तवनम्] जिणथुणणं जिनानां स्तवनम् । तद्विधेयं मोक्षार्थिभिः । जिनस्तुतेर्मोक्षसाधनत्वे किं वक्तव्यम् ? यतः कल्याणमन्दिरस्तोत्रे - "आस्तामचिन्त्यमहिमा जिनसंस्तवस्ते, [कल्याणमन्दिरस्तोत्र-7] नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहततपान्थ - जनान्निदाघे, प्रीणाति पद्म- सरसः सरसोऽनिलोऽपि । / " जिनस्तुतिः क्रियमाणा इहलोकेऽपि फलदायिनी । यथा श्रीभद्रबाहुस्वामिभिरुपसर्गहरस्तोत्रं श्रीपार्श्वनाथस्तुतिरूपं विधाय श्रीसङ्घमध्ये मरकिमांद्यनिवार्य शान्तिः कृता । तथा श्रीसिद्धसेनदिवाकरैः श्रीपार्श्वनाथस्तुतिरूपं कल्याणमन्दिरस्तोत्रं कृत्वा 'यस्मिन् हरेऽति-11 कवित्वे प्रोच्यमाने महाकालप्रासादे शम्भुलिङ्गद्विखण्डीभवनेन श्रीपार्श्वनाथप्रतिमाप्रकटनेन श्रीजिनशासनोन्नतिं विरचय्य परगृहीतं स्वायत्तीकृतम् । तथा श्रीमानदेवसूरिभिः भयहरस्तोत्रेण सप्तभयनिवृत्तिर्विदधे तदा, अद्यापि तथैव तत्स्मरणेन सर्वत्रापि प्रायः सप्तभयनिवृत्तिरनुभूयमानास्ति । / / अथ श्रीमानतुङ्गाचार्यसम्बन्धः । / अथ मयूर - बाणाभिधानौ भावुकशालको पण्डितौ निजविद्वत्तया मिथः स्पर्द्धमानौ नृपसदसि लब्धप्रतिष्ठावभूताम् । कदाचिद्बाणपण्डितो जामिमिलनाय तद्गृहं गतो निशि द्वारप्रसुप्तो भावुकेनानुनीयमानां समानां जामिं निशम्य तत्र दत्तावधान इत्यशृणोत् - " गतप्राया रात्रिः कृशतनु शशी ! शीर्यत इव, प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव । प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो, " इति भूयो भूयस्तेन त्रिपदीमुदीर्यमाणामाकर्ण्य, "कुचप्रत्यासत्या हृदयमपि ते चण्डि ! कठिनम् । / " 1. 'समानां' हस्त0 नास्ति । 2. 'इमां' hasta0 / Page #313 -------------------------------------------------------------------------- ________________ 254 .mom ~~~~~~~~~~~ 'mannaha जिणाण आणं' स्वाध्यायः इति भ्रातृमुखात्तुर्य पदमाकर्ण्य क्रुद्धा सा सत्रपा च 'कुष्ठी भवेति तं भ्रातरं shshaap। ततस्तस्याः पतिव्रताव्रतप्रभावादङ्गे प्रभूतरोग: प्रसूतः । प्रात: शीतरक्षापटपिहिततनुपसभायामायातो मयूरेण मयूरेणेव कोमलगिरा 'वरकोढी' इति तं प्रति प्राकृतशब्दे प्रोक्ते चतुरचक्रवर्ती नृपो बाणं सविस्मयं प्रेक्ष्यमाणस्तेन प्रस्तावान्तरे देवताराधनोपायश्चेतसि चिन्तयांचक्रे । बाणस्तु सत्रपस्तत उत्थाय नगरसीमनि स्तम्भमारोप्य खादिराङ्गारपूर्णमध:कुण्डं विधाय स्तम्भाग्रवर्तिनि सिक्के स्वयमधिरूढः सूर्यस्तुतौ प्रतिकाव्यप्रान्ते सिक्ककपदं क्षुरिकया छिन्दन् पञ्चभिः काव्यस्तेन पञ्चसु पदेषु छिन्नेषु सिक्वकाग्रविलग्नः षष्ठेन काव्येन प्रत्यक्षीकृतभानुस्तत्प्रसादात्सद्यः सञ्जातजात्यकाञ्चनकायकान्ति:, अन्यस्मिनहनि सुवर्णचन्दनावलिप्ताङ्गः संवीतसितस्वच्छदिव्यवसन: समाजगाम । तद्वपुःपाटवं पश्यता नृपेण सूर्यवरप्रसादं मयूरे विज्ञपयति सति बाणो बाणनिभया गिरा तं मर्मणि विव्याध । 'यदि देवताधाराधनं सुकरं तदा त्वमपि किमपीदृक् चित्रमावि:कुरु' इत्यभिहिते तेन मयूरेण तं प्रति प्रतिवच: सन्दधे । 'निरामयस्य किमायुर्वेदविदाः तथापि तव वचः सत्यापयितुं निजपाणी पादौ च छुर्या विदार्य, त्वया षष्ठे काव्ये सूर्यः परितोषितः, अहं तु पूर्वस्य काव्यस्य षष्ठेऽक्षरे भवानी परितोषयामा ति प्रतिश्रुत्य सुखासनसमासीनश्चण्डिकाप्रासादपश्चाद्भागे निविष्टो ऽमा भाक्षीविभ्रम मिति षष्ठेऽक्षरे प्रत्यक्षीकृतचण्डिकाप्रसादात्प्रत्यग्रप्रथमानवपुःपल्लव: स्वसन्मुखं च तत्प्रासादमालोक्याभिमुखागतैर्नृपतिप्रमुखराजलोकैः कृतजयजयारवो महता महेन पुरं प्राविक्षत् । ___ एतस्मिन्नवसरे मिथ्यादृशां शासने विजयिनि सम्यग्दर्शनद्वेषिभिः कैश्चित्प्रधानपुरुषैर्नृपोऽभिदधे-'यदि जैनमते कश्चिदीदृक्प्रभाव: प्रभवति तदा सिताम्बरा: स्वदेशे स्थाप्यन्ते नो चेज्जवानिर्वास्यन्ते' इति तद्वचनादनु श्रीमानतुङ्गाचार्यास्तत्राकार्य 'निजदेवतातिशयं कमपि दर्शयन्तु'-इति राज्ञा भणितम् । ते प्राहुः - "रवेरेवोदय: श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति । / [प्रबन्धकोश] आलोकमात्रतरला गगनान्तराला, उच्चावचाः कति न दन्तुरयन्ति ताराः । एकेन तेन रजनीपतिना विनाद्य, सर्वा दिशो मलिनमाननमुद्वहन्ति । / कथासु ये लब्धरसाः कवीनाम्, ते नानुरज्यन्ति कथान्तरेषु । न ग्रन्थिपर्णप्रणयाश्चरन्ति, कस्तूरिकागन्धमृगास्तृणेषु । / " [प्रबन्धकोश] राजन् ! 'मुक्तानामस्मद्देवतानामत्र कोऽतिशय: सम्भवति, तथापि तत्किङ्कराणां सुराणां प्रभावाविर्भाव: 3. 'क्रद्धा' हस्त0 नास्ति । 4.'चेतस्यवतारयाञ्चक्रे' प्रबन्धचिन्तामणौ । 5. सीम्नि' हस्त0 / 6.'तत्' हस्त0 / 7.'सू हस्त0 / 8. प्रतिपद्य' हस्त0 / 9. मा भाङ्क्षीविभ्रमं भूरधरविधुरता केयमास्यस्य रागम्; प्राणौ प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम् । इत्युद्युत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या; न्यस्तो वो मरुदसुहृदसून्संहरन्नंघ्रिरंहः । / 10. 'नो वा जवा...' हस्त0 / 11. अभिहिते' हस्त0 / Page #314 -------------------------------------------------------------------------- ________________ जिणथुणणं म्म्म्म्म्म्म्म्म्म् 255 कोऽपि विश्वचमत्कारकारी दीत' इत्यभिधाय चतुश्चत्वारिंशता निगडैनिजमङ्गं नियमितं कारयित्वा तन्नगरवर्तिनः श्रीयुगादिदेवस्य प्रासादस्य पाश्चात्यभागे स्थितो मन्त्रगर्भ 'भक्तामरेऽति नवं स्तवं कुर्वन् प्रतिकाव्यं भग्नैकैकनिगड: शृङ्खलासंख्यैः काव्यैः पर्याप्तस्तवोऽभिमुखीकृतप्रासादः शासनं प्रभावयामास । ॥इति श्रीमानतुङ्गाचार्यप्रबन्धः । / जिनस्तुतिरमुत्रापि फलदायिनी श्रीउत्तराध्ययने प्रोक्ता । यथा - "थयथुइमंगलेणं भंते ! जीवे किं जणयै ? थयथुइमंगलेणं नाणदंसणचरित्तबोहिलाभं जिणयै । नाणसणचरित्त-बोहिलाभ-संपण्णे अ णं जीवे अंतकिरिअंकप्पविमाणोववाईअं आराहणं आराहेइ । " [उत्तराध्ययन - 29/14] इत्यादि । अथ परलोके सम्बन्धः - ॥अथ् श्रीबप्पभट्टिसूरिप्रतिबोधितस्य वाक्पतेः सम्बन्धः । / अन्यच्च भगवन् ! तव पुरः किञ्चिद् वच्मि । भवन्तोऽपि बालगोपालादिकं प्रबोधयन्ति, न तु कोविदं कमपि । "रम्भा फलं यथा भक्षं न तु निम्बफलं तथा । शक्तिश्चेद् भवतामद्य मध्ये मथुरमागतम् । / " हृदि विष्णुं ध्यायन्तं यज्ञोपवीतालङ्कतनासाग्रन्यस्तदृशम्, तुलसी-पत्रजीवमालाश्लिष्टवक्षस्थलम्, कृष्णगुणगायकवैष्णववृन्दवृत्तम्, वराहस्वामिदेवस्य प्रासादान्तःस्थम्, वैराग्याद्गृहीतानशनं पर्यङ्कासनस्थं प्रबोध्य जैनमते स्थापयत वाक्पतिराजसामन्तम्, तदा गौरवम्, ततो गुरवस्तत्प्रतिबोधं प्रतिज्ञाय चतुरशीतिसामन्तविदुरसहस्रपरिवृता मथुरायां वराहस्वामिमन्दिरं प्रापुः । श्रीगुरवस्तं तादृक् स्वरूपं ददृशुः । ततस्तच्चेत: परीक्षितुं काव्यत्रितयी [त्रयीस्तवनतत्परम् काव्यवृन्द] माहुः । तथाहि - "रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितुः । वाचा पञ्चवटीवने विचरतस्तस्याहरद्रावणः । निद्रार्थं जननीकथामिति हरेहुंङ्कारिणः शृण्वतः; पूर्वस्मर्तुरवन्तु कोपकुटिला भ्रूभङ्गरा दृष्टयः । / " [उपदेशरत्नाकरवृत्तौ 12. ...ववत्तिअं' मुद्रितोत्तराध्ययनसूत्रे । 13. 'हुन्ताम्पितुः' हस्त0 / 1. स्तवस्तुतिमङ्गलेन भन्ते ! जीवः किं जनयति ? स्तवस्तुतिमङ्गलेन ज्ञानदर्शनचारित्रबोधिलाभं जनयति । ज्ञानदर्शनचारित्रबोधिलाभसम्पन्नश्च जीवोऽन्तक्रियां कल्पविमानोपपातिकामाराधनामाराधयति । Page #315 -------------------------------------------------------------------------- ________________ 256 "दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः श्रियं दिशतु केशवः । / " "सन्ध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचते; धत्से यत्व परां विलज्जशिरसा तच्चापि सोढं मया । श्रीर्जाताऽमृतमन्थने यदि हरेः कस्माद्विषं भक्षितम् ; मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः । / " "उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा ; धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः । सद्यस्तत्कायकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः ; शय्यामालिङ्ग्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु । / कुलं पवित्रं जननी कृतार्था वसुन्धरा भाग्यवती त्वयैव । अबाह्यसंवित्सुखसिन्धुमग्नं लग्नं परे ब्रह्मणि यस्य चित्तम् ॥ " "आसंसारं सरिआसएहिं हीरंतरेणुनिवहेहिं । पुहवी न निट्ठिय च्चि उदही वि थली न संजाओ । / " 'मन्नह जिणाण आणं' स्वाध्यायः [शार्ङ्गधरपद्धति - 117] इत्यादि कर्णकटुः स श्रुत्वा नासिकामाकूण्य विमनाः प्राह- 'अमूनि रसकाव्यानि समयस्तवितानि मित्र ! त्वया कुत उच्यते ? सम्प्रति पारमार्थिकवचोभिर्मम प्रतिबोधावसरः । ' गुरुः प्राह- 'साधु साधूक्त्म्। मित्र ! किञ्चित्तु प्रष्टव्यमस्ति । इदं देवानां स्वरूपं सत्यमसत्यं वा ? यदि सत्यं तदा किं विमनायसे ? अथासत्यं तदा देवादीन् त्वं विचारय । ' वाक्पतिः प्राह- 'मित्र ! कथय तत्त्वम् । ' गुरुराह - 'धर्मोपदेशं देवादितत्त्वस्थापकम् । ' ततः प्रबुद्धः स प्राह- 'भगवन्मम मनस्येकः सन्देहोऽस्ति । अनन्ताः प्राणिनो मुक्तिं याता यान्ति यास्यन्ति च, एवं संसारो रिक्तः कथं न भवेत् ?' गुरुः प्राह "मयनाहिकलुसिएणं इमिणा किं किर फलं निडालेण । इच्छामि अहं जिनवर-पणामकिणकलुसियं काउं ? / / " [उपदेशरत्नाकरवृत्तौ] वाक्पतिश्चमत्कृतः प्राह- 'ईयन्तं कालं भगवन् परमार्थबहिष्कृता वयम् । उक्तं च तेन - - तत: बप्पभट्टिराह - 'त्वं संन्यस्त एव जैनं धर्मं श्रय । इति श्रुत्वा स गुरुभिः सह तद्भवनादुदस्थात् । आजगामाशु पार्श्वस्य स्तूपे श्रीपार्श्वमन्दिरे तदात्मस्वरूपोपदेशप्रतिबोधितः सन् 'शान्तो वेष : ' 2. आसंसारं सरिताशतैर्हरत्रेणुनिवहैः । पृथ्वी न निष्ठितैव उदधिरपि न स्थली सञ्जातः । / 3. मृगनाभिकलुषितेनानेन किं किल फलं ललाटेन । इच्छाम्यहं जिनवरप्रणामकिणकलुषितं कर्तुम् ? / / Page #316 -------------------------------------------------------------------------- ________________ जिणथुणणं म्म्म्म्म्म्म्म्म्म्म्म्म् wwwwwwwwwww257 [शान्तो वेषः शमसुखफला: श्रोतृगम्या गिरस्ते, कान्तं रूपं व्यसनिषु दया साधुषु प्रेम शुभ्रम् । इत्थम्भूते हितकृतपतेस्त्वय्यसङ्गा विबोधे, प्रेमस्थाने किमिति कृपणा द्वेषमुत्पादयन्ति । / 1 / / अतिशयवती सर्वा चेष्टा वचो हृदयङ्गमं, शमसुखफल: प्राप्तौ धर्मः स्फुट: शुभसंश्रयः । मनसि करुणा स्फीता रूपं परं नयनामृतं, किमिति सुमते ! त्वय्यन्य: स्यात् प्रसादकरं सताम् । / 2 / / निरस्तदोषेऽपि तरीव वत्सले कृपात्मनि त्रातरि सौम्यदर्शने । हितोन्मुखे त्वय्यपि ये पराङ्मुखाः पराङ्मुखास्ते ननु सर्वसम्पदाम् । / 3 / / सर्वसत्त्वहितकारिणि नाथे न प्रसीदति मनस्त्वयि यस्य । मानुषाकृतितिरस्कृतमूर्तेरन्तरं किमिह तस्य पशोर्वा ? / / 4 / / त्वयि कारुणिके न यस्य भक्तिर्जगदभ्युद्धरणोद्यतस्वभावे । नहि तेन समोऽधमः पृथिव्यामथवा नाथ ! न भाजनं गुणानाम् । / 5 / / एवंविधे शास्तरि वीतदोषे महाकृपालौ परमार्थवैद्ये । मध्यस्थभावोऽपि हि शोच्य एव प्रद्वेषदग्धेषु क एष वादः ? / / 6 / / न तानि चढूंषि न यैनिरीक्ष्यसे न तानि चेतांसि न यैर्विचिन्त्यसे । न ता गिरो या न वदन्ति ते गुणान्न ते गुणा ये न भवन्तमाश्रिताः । / 7 / / तच्चक्षुदृश्यसे येन तन्मनो येन चिन्त्यसे । सज्जनानन्दजननी सा वाणी स्तूयसे यया । / 8 / / न तव यान्ति जिनेन्द्र ! गुणा मितिं मम तु शक्तिरुपैति परिक्षयम् । निगदितैर्बहुभिः किमिहापरैरपरिमाणगुणोऽसि नमोऽस्तु ते । / 9 / / ] इति स्तोत्रं बभाण । मिथ्यात्विवेषं त्यक्त्वा स्वीकृतजैनवेष: श्रीबप्पभट्टिदीक्षितोऽष्टादशपापस्थानान्युत्सृज्य अष्टादशदिनानशनं प्रपाल्य देवीभूयैकावतारी सिद्धो भविता । / / इति श्रीबप्पभट्टिसूरिप्रतिबोधितस्य वाक्पतेः सम्बन्धः । / - [ई जिणथुणणं] Page #317 -------------------------------------------------------------------------- ________________ [गुरुथुइ] [21-गुरुस्तुतिः] गुरुथुइ गुरूणां स्तुतिर्विधेया भविभिः । यतः "निघण्टोक्तौवशब्दार्थः प्रमाणं यदि धीमता । तत्किं गुरुर्विधेये तकः सार्थः सरलेऽध्वनि । / " पुरा संप्रत्यागामिकालेऽपि च तारकाः श्रीगुरव एव । यतः "विदलयति कुबोधं बोधयत्यागमार्थम् ; सुगतिकुगतिमार्गे पुण्यपापे व्यनक्ति । अवगमयति कृत्याकृत्यभेदं गुरुर्य: ; भवजलनिधिपोतस्तं विना नास्ति कश्चित् । / " गुरुयोगं विना. जिनधर्मयोगोऽपि दुर्बोधः । यदुक्तम् - " दिनं न तपनं विना, न शशिनं विना कौमुदी; श्रियो न सुकृतं विना, न जगति विना विक्रमम् । कुलं न तनयं विना, न समतां विना निवृत्तिः ; गुरुं च न विना नृणाम् भवति धर्मतत्त्वश्रुतिः । / " 19. अस्य श्लोकस्य भावार्थो न ज्ञातः । संपा0 2. 'त्वद् चात्र' हस्त0 / [ ] [सिन्दूरप्रकरण-14] गुरूपदेशोऽभव्येष्वपि किञ्चिद्गुणाभिमुख्यं कुर्यात् । यतः " भवेदभव्येऽपि गुरूपदेशाद्गुणो बहिः कोऽपि न वास्तवस्तु । सौधाश्रया स्यात् गृहगोधिकाऽपि न चात्र शुद्धा न पुनर्दयालुः । / " 2 [ ] [ ] Page #318 -------------------------------------------------------------------------- ________________ गुरुथुइ म्म्म्म्म्म्म्म् mmmmmmwww259 तत्त्वनिरूपणेऽपि - "अरिहंतुवएसेणं सिद्धा नज्जति तेण अरिहाई । नवि कोई परिसाए पणमित्ता पणमई रन्नो । / " [आवश्यकनियुक्ति-1009] "सिद्धांतेऽपि-भयवं ! केरिसे गुरूपन्नत्ते ? go0 धम्मायत्ते गुरू दुविहे पन्नत्ते । तवोवत्ते-1 नाणवत्ते a-2 तत्थ तवोवत्ते वडवत्तसमाणे केवलं अप्पाणं तारेइ । नाणवत्ते पुण जाणवत्तुव्व । अप्पाणं च परं च तदुभयं च तारेइ । / " [ ] शुद्धधर्मप्ररूपकाश्च ये प्रायः सुसाधव एव ज्ञायन्ते । यत: - "सर्वत्रापि च सम्भवन्ति बहवः पापोपदेशप्रदाः ; लोकोऽपि स्वयमेव पापकरणे गाढं निबद्धादरः । के ते सत्त्वहितोपदेशविशदव्यापारिण: साधवः ; यत्संसर्गनिसर्गनष्टतमसो निर्वान्त्यमी देहिनः । / " तथा - "तहारूवस्स णं भंते ! समणस्स पज्जुवासणा किं फला ?, गोयमा ! सवणफला, सवणे नाणफले, नाणे विन्नाणफले, विन्नाणे पच्चक्खाणफले, पच्चक्खाणे संजमफले, संजमे अणण्हयफले, अणण्हवे तवफले, तवे वोदाणफले, वोदाणे अकिरिआफले, अकिरिआ सिद्धिफला पण्णत्ता । 3. 'तत्त्वत्त्वायेऽपि' हस्त0 / 4. 'क्वैते सर्वजनोपदेश' हस्त0 / 5. बद्धमनसो' हस्त0 / 1. अर्हदुपदेशेन सिद्धा ज्ञायते तेन अर्हदादि । नापि कश्चित् परिषदं प्रणम्य प्रणमति राज्ञः । / 2. सिद्धान्तेऽपि भगवान् किदृशो गुरुप्रज्ञप्तः ? gau0 - धर्मायत्वे गुरुः द्विविधः प्रज्ञप्तः । तपःपात्रो ज्ञानपात्रश्च, तत्र तपःपात्रो वटपत्रसमानः केवलमात्मानं तारयति । ज्ञानपात्रः पुनः यानपात्ररिव, आत्मानं च परं च तदुभयं च तारयति । 3. तथारूपस्य भदन्त ! श्रमणस्य पर्युपासना किं फला ? गौतम ! श्रवणफला, श्रवणात् ज्ञानफलम्, ज्ञानात् विज्ञानफलम्, विज्ञानात् प्रत्याख्यानफलम्, प्रत्याख्यानात् संयमफलम्, संयमात् अनाश्रवफलम्, अनाश्रवात् तपःफलम्, तपसः व्यवदानफलम्, व्यवदानात् अक्रियाफलम्, अक्रिया सिद्धिफला प्रज्ञप्ता । Page #319 -------------------------------------------------------------------------- ________________ 260 सवणे नाणे अविन्नाणे, पच्चक्खाणे अ संजमे । अहए तवे चेव, वोदाणे अकिरिआ सिद्धी । / " ~~~ 'मन्नह जिणाण आणं' स्वाध्यायः [भगवतीसूत्र 2/5/21] केचन गुर्वर्थिनः कथयन्ति षट्त्रिंशद्गुणयुक्ता एव गुरवो नान्ये, हिनास्ते श्री आगमेन निवार्याः । तद्यथा - ""दंसणनाणचरित्तायारा अभे अभिन्ना उ बारसविहतवजुत्ता छत्तीसगुणा इमे हुंति । / " कालाइदोसवसओ इत्तो एक्का गुणविस । हो गुरू गीयत्थो उज्जुतो सारणाईसु । / " - इतः षट्त्रिंशद्गुणसमुदायादेकद्वित्र्यादिगुणैर्विहिनोऽपि गुरुर्भवति, तावद्यावद्गीतार्थतागुणः सारणा-वारणा-प्रेरणा-प्रतिप्रेरणा-स्वनिर्विण्णतागुणश्च गुरोर्विशेषतोऽन्वेषणीयः । अतो विशेषतो गीतार्थः उद्युक्तच सारणादिष्विति । अगीतार्थो ह्यैहिकामुष्मिकमहाव्यसनसागरे आत्मानं परं च प्रक्षिपतीत्यर्थः । अत एतद्गुणद्वयं गुरोः प्रयत्नतोऽन्वेषणीयम् । [पुष्पमाला-335] सारणाद्यभावे दोषानाह "जह सीसाइं निकिंतै कोई सरणागयाण जंतूणं । तह गच्छसारंतो गुरू वि सुत्ते जओ भणिअं । / [पुष्पमाला - 134 वृत्ति ] जणणीए अनिसिद्धो निहओ तिलहारओ पसंगेण । जणी विथणच्छेयं पत्ता अनिवारयंती उ । / " [पुष्पमाला-337-338] श्रवणः ज्ञानं च विज्ञानम्, प्रत्याख्यानं च संयमम् । अनाश्रवः तपश्चैव व्यवदानोऽक्रिया सिद्धिः । / 4. दर्शनज्ञानचारित्राचाराः, अष्टाष्टाभेदभिन्नास्तु । द्वादशविधतपयुक्ताः, षट्त्रिंशद्गुणा इमे भवन्ति ॥ 5. कालादिदोषवशतः इतः एकादिगुणविहीनोऽपि । भवति गुरुः गीतार्थः, उद्युक्तः सारणादिषु । / 6. यथा शिरांसि निकृन्तति कश्चित् शरणागतानां जन्तूनाम् । तथा गच्छमसारयन् गुरुरपि सूत्रे यतो भणितम् । / 7. जनन्याऽनिषिद्धो निहतस्तिलहारकः प्रसङ्गेण । जनन्यपि स्तनच्छेदं प्राप्ताऽनिवारयन्ती तु । / Page #320 -------------------------------------------------------------------------- ________________ गुरुथुइ 261 - [एतद् स्पष्टयति] तिलाः शरीरेणानीता मात्रा निवारितो न एवं धान्यमध्ये आद्रशरीरः पतन्मुष्ट्या-दिभिर्धान्यमानयति तथापि माता न निवारयति । ततश्चौर्यलग्नस्तथापि न निवारयति । ततो धृतः । जननी दर्शनार्थमागता । तेन क्षुरिकया निहता । लोकानां च कथयति 'एत्तियमित्ताणत्थाण कारणं मह इमा जाया । ' अनिवारणात् । एवं गुरुरपि शिष्यान-निवारयन्ननर्थकारणं स्यात् । तथा दशवैकालिके 44 [दशवैकालिक-8/33] 'अमोहं वयणं कुज्जा, आयरिअस्स महप्पणो । तं परिगिज्झ वायाए, कम्मुणा उववाय । / " एवमुत्तराध्ययनावश्यकादिषु श्रीगुरवः प्रधानकारणतया स्थापिताः सन्ति । यदि तेषां सिद्धान्तोक्तगुरूणां विरहिणस्ते प्रष्टव्याः, एतानि शास्त्राणि युष्माकं प्रमाणान्यप्रमाणानि वा? यदि प्रमाणानि तदा गुरुविरहमतिर्न विधेया, यद्यप्रमाणानि तदा जिनोक्तसूत्राशातनया श्रीजिन एवाऽऽशातितः । दुप्पसहं चरणमित्युक्तेः, 'अड्ढाइज्जेसु' सूत्रे 'जावंत केवि साहू' इत्यादि सूत्रेषु साधुसत्ताक्षरेषु दृश्यमानेषु ये गुरुविरहं स्वीकुर्वन्ति ते महाघृष्टाः । केचन कथयन्ति- 'श्रीमहाविदेहक्षेत्रे श्रीसीमंधरकालीनाः साधवः प्रमाणमितिकृत्वा तदपेक्षयैव स सर्वं धर्मानुष्ठानं कुर्व्वति, ' तेऽपि युक्त्या निवार्याः । यदि ते एव तीर्थंकरादयः सर्वानुष्ठानविधिविधाने प्रमाणं स्युस्तदा श्रीवीरजिनैः तपस्याक्षणे ऽनमो सिद्धाणमिति कस्मादुच्यते ? तत्र तदापि तीर्थंकरसत्ता । सामायिकोच्चारे 'भंते' इत्यकथनाज्जायते अत्रत्या एव प्रमाणीकृता न महाविदेहस्थाः । तेनात्मनामपि सर्वेष्वनुष्ठानेष्वत्रत्या एव प्रमाणम् । तथा यत्र साधुयोगस्तत्रैव जिनधर्मसत्ता, नान्यत्र । अन्यथा श्रीभगवत्याम् - 8. अमोघं वचनं कुर्याद्, आचार्याणां महात्मानाम् । तद् परिगृह्य वाचा, कर्मणोपपादयेत् । 9. चतुर्विंशतिनां तीर्थंकराणां कति जिनान्तराः प्रज्ञप्ताः ? गौतम ! त्रयोविंशतय जिनान्तराः प्रज्ञप्ताः । एतेषां भदन्त ! त्रयोविंशतीषु जिनान्तरेषु कस्य कस्मिन् कालिकश्रुतस्य व्यवच्छेदः प्रज्ञप्तः ? गौतम ! एतेषु त्रयोविंशतीषु जिनान्तरेषु पूर्वपश्चिमेष्वेष्टास्वष्टासु जिनान्तरेष्वेतेषु कालिकश्रुतस्याव्यवच्छेदः प्रज्ञप्तः, मध्यमेषु सप्तसु जिनान्तरेष्वेतेषु कालिकश्रुतस्य व्यवच्छेदः प्रज्ञप्तः, सर्वत्रापि व्यवच्छिन्नो दृष्टिवादः । Page #321 -------------------------------------------------------------------------- ________________ 262 .म्म्म्म्म्म्म्म्म् 'मन्नह जिणाण आणं' स्वाध्यायः ___ "चउवीसाए तित्थगराणं कति जिणंतरा पन्नत्ता ?, गोयमा ! तेवीसं जिणंतरा पन्नत्ता । एएसि णं भंते ! तेवीसाए जिणंतरेसु कस्स कहिं कालियसुयस्स वोच्छेदे पन्नत्ते ?, गोयमा ! एएसु णं तेवीसाए जिणंतरेसु पुरिमपच्छिमएसु अट्ठसु अट्ठसु जिणंतरेसु एत्थ णं कालियसुयस्स अवोच्छेदे पन्नत्ते मज्झिमएसु सत्तसु जिणंतरेसु एत्थ णं कालियसुयस्स वोच्छेदे पन्नत्ते, सव्वत्थवि णं वोच्छिन्ने दिट्ठिवाए । " [भगवती 20/8/795] तत्र साधूनामभावादेवासंयतपूजा प्रवृत्तिरभवत् । तेन सम्प्रत्यपि साधुविरहस्वीकारात् तथैव विलोक्यते । तथा तु नास्ति । तेन धर्माव्युच्छित्तिहेतुत्वेनापि साधवः स्वीकार्या एव्। अव्युच्छित्तिरपि गरियान् हेतुः । लोकेऽपि श्रूयते-कल्पकमन्त्रिणः सकुटुम्बस्याऽन्धकूपक्षेपेऽपि प्रत्यहं प्रत्यहं कियत्स्वल्पप्रमाणकोद्रव्यादिधान्यमोचनेऽपि सर्मियो दीर्घसूत्रबुद्ध्या विमृश्य स्वकुलोद्धारणसमर्थकल्पकमन्त्रिण एव सर्वं दत्वा स एव स्थापितः, एवमत्रापि शासनस्थितिकराः साधवः, तेनैव हेतुनाराध्यमाना आराधकानां दीर्घदर्शित्वं जिनाराधकत्वं सूचयति । ये तु गणनायकास्तेषामनेनैव प्रकारेणासन्नसिद्धिकत्वं ज्ञ्यापित्म्। 10 "गच्छं तु उवेहंतो, कुब्वै दीहं भवं विहीए उ । पालंतो पुण सिज्झइ, तइअ-भवे भगवईसिद्धं । / " [पु.मा.-342, सं.सि.-49] तथी - "आयरिय-उवज्झाए णं भंते ! सविसयंसि गणं अगिलाए संगिण्हमाणे, अगिलाए उवगिण्हमाणे कतिहिं भवग्गहणेहि सिज्झति जाव सव्वदुक्खाणमंतं करेति ? गोयमा ! अत्थेगइए तेणेव भवग्गहणेणं सिज्झति, अत्थेगतिए दोच्चेणं भवग्गहणेणं सिज्झति, तच्चं पुण भवग्गहणं नाइक्कमति । " [भगवती-5/6/210] 10. गच्छं तु उपेक्षयन्, कुर्वते दीर्घं भवं विधिना तु । पालयन् पुनः सिध्यते, तृतीयभवे भगवतीसिद्धम् । / 11. आचार्योपाध्यायः भदन्त ! स्वविषये गणमग्लान्या सङ्गह्ननग्लान्या उपगृह्णन् कतिभिः भवग्रहणैः सिद्ध्यति यावत् सर्वदुःखानामन्तं करोति ? गौतम ! अस्त्येककस्तेनैव भवग्रहणेन सिद्ध्यति, अस्त्येककः द्वितीयेन भवग्रहणेन सिद्धयति, तृतीयं पुनः भवग्रहणं नातिक्रामति । Page #322 -------------------------------------------------------------------------- ________________ गुरुथुइ गुरुगुरुता ज्ञेया । 12 "बहुसोक्खसयसहस्साण, दायगा मोयगा दुहसयाणं । आयरिया फुडमेयं, केसिपएसी व्व ते हेऊ । / 13 'नरयगैगमणपडिहत्थए कए तह पएसिणा रन्ना । अमरविमाणं पत्तं तं आयरियप्पभावेणं । / " 263 [उपदेशमाला-101, 102] राजप्रश्नीयोपाङ्गोक्तं तत्स्वरूपं चेदम् - 14 "तत्थ णं सेयवियाए नगरीए पएसी नामं राया होत्था, महया हिमवंत जाव विहरै । अहम्मिए अहम्मिट्टे अहम्मक्खाई अहम्माणुए अहम्मपलोई अहम्मपजणणे अहम्मसीलसमुयारे अहम्मेण चेव वित्तिं कप्पेमाणे हणछिंदभिंदापवत्तए पावे चंडे रुद्दे खुद्दे लोहियपाणी साहस्सीए उक्कंचण-वंचण-माया-नियडि - कूडकवड - सायिसंपओगबहुले निस्सीले निव्वए निग्गुणे निम्मेरे निप्पच्चक्खाण-पोसहोववासे बहूणं दुपय- चउप्पयमिय-पंसु- पक्खी - सिरीसवाण घायए वहाए उच्छेणयाए अहम्मऊ समुट्ठिए, गुरूणं नो अब्भुट्टेति नो विनयं पउंजइ । " इत्यादिस्वरूपोऽपि श्रीगुरुयोगेनैव योग्यतां प्राप्तः । अन्यथा एवंविधदोषबाहुल्ये तस्य नरकयोग्यतैव सम्भाविता ज्ञैः । 6. 'अहम्मिए' हस्त0 नास्ति । 7. 'अहम्मपलाई अहम्मपज्जणे अहम्मसीलसमयारे' हस्त0 / 8. '... मायातियडेकूडकवडसातिसिएपंडगबहुले' हस्त0 / 9. ' ... सुपक्खिसरिसवाणं घाताए' हस्त0 / 12. बहुसौख्यशतसहस्राणां दायका मोचका दुःखशतेभ्यः । आचार्याः स्फुटमेतत् केशिप्रदेशिवत् ते हेतुः । / 13. नरकगतिगमनपरिहत्थे कृते तथा प्रदेशिना राज्ञा । अमरविमानं प्राप्तं तदाचार्यप्रभावेन । / 14 तत्र श्वेतविकायां नगर्यां प्रदेशी नाम राजाऽभवत् । महत्तया महाहिमवान् [ पर्वतवत् ] यावत् विहरति । अधार्मिकः, अधार्मिष्ठः, अधर्माख्यातिः, अधर्मानुगः, अधर्मप्रलोकी, अधर्मप्रजननः, अधर्मशीलसमुच्चारः, अधर्मेणैव वृत्तिं कल्पमानः, हन- छिन्द- भिन्दप्रवर्तकः, पापी, चण्डः, रुद्रः, क्षुद्रः, लोहितपाणी, साहसिकः, उत्कञ्चन-वञ्चन-माया निकृति-कुट-कपट - सातिसम्प्रयोगबहुलः, निःशीलः, निर्व्रतः, निर्गुणः, निर्मर्यादः, निर्प्रत्याख्यान - पौषधोपवासः, बहूनां द्विपद- चतुष्पद मृग- पशु-पक्षी सरीसृपानां घाताय वधायोच्छेदनायाधर्मकेतुः समुत्थितः, गुरूणां नाभ्युत्तिष्ठति न विनयं प्रयुङ्क्ते । Page #323 -------------------------------------------------------------------------- ________________ 264 म्म्म्म्म्म्म्म् awar', न्नह जिणाण आण' स्वाध्यायः गुरुप्रत्यनीकत्वे फलम् - "माणी गुरुपडणीओ, अणत्थभूओ अमग्गचारी य । मोहं किलेसजालं, सो खाइ जहेव गोसालो । / " [उपदेशमाला-129] अत्र कूलवालकसम्बन्धः । श्री गुरुभक्तिश्च विविधफला - "गुरुभत्तिखंति-करुणा-वय-जोग-कसायविजय-दाणजुओ । दढधम्माई अज्जइ, सायमसायं विवज्जयओ । / " [प्रथमकर्मग्रन्थ-55] अत्र चण्डरुद्राचार्यसम्बन्धः । यथा - / / अथ चण्डरुद्राचार्यसम्बन्धः । / चंडरुद्दो आयरिओ, उज्जेणि बाहिरगामाओ अणुजाणपेक्खओ आगओ, सो य अईव रोसणो, तत्थ समोसरणे गणियाघरविहेडिओ जाइकुलाइसंपण्णो इब्भदारओ सेहो उवढिओ, तत्थ अण्णेहिं असद्दहंतेहिं चंडरुद्दस्स पासं पेसिओ, कलिणा कली घस्सउत्ति, सो तस्स उवढिओ, तेण सो तहेव लोयं काउं पव्वाविओ, पच्चूसे गामं वच्चंताणं पुरओ सेहो पिडओ चंडरुद्दो, पत्थारआवडिओ रुट्ठो सेहं दंडेण मत्थए अभिहणइ, कहं ते पत्थरोण दिट्ठोत्ति ?, सेहो सम्मं सहै, आवस्सयवेलाए रुहिरावलित्तो दिट्ठो, चंडरुद्दस्स तं पासिऊण मिच्छामि दुक्कडत्ति वेरग्गेण केवलणाणं उप्पण्णं, सेहस्सावि कालेण केवलणाणमुप्पण्णं । / 10. प्रसिद्धा चेयं कथा श्री उत्तराध्ययनादिग्रन्थेष्वतो नालिखेता वृत्तिकृतेति सम्भाव्यते । - संपा0 / 11. 'अवीव' हस्त0 / 12. 'अण्णे' हस्त0 / 13. कलिणा कली घस्सौऽहस्त0 नास्ति । 14. ताहेवेव' हस्त0 / 15. पत्थार' आवश्यकनियुक्ती नास्ति । 16. दंडेण' हस्त0 नास्ति । 17. 'मिच्छामि दुक्कंड' हस्त0 नास्ति । 15. मानी गुरुप्रत्यनीकोऽनर्थभृतोऽमार्गचारी च । मौधं क्लेशजालं स खादति यथा गोशाल: / / 16. गुरुभक्ति-क्षान्ति-करुणा-व्रत-योग-कषायविजय-दानयुक्तः । दृढधर्मादि अर्जयति, सातमसातं विप्र्य्यात्। 17. चण्डरुद्र आचार्यः, उज्जयिनी बहिर्गामादनुयानप्रेक्षक आगतः, स चातीव रोषणः, तत्र समवसरणे गणिकागृहविनिर्गतो जातिकुलादिसम्पन्न इभ्यदारक: शैक्ष उपस्थितः, तत्रान्यैरश्रद्दधद्भिश्चण्डरुद्रस्य पार्श्व प्रेषितः, कलिना धृष्यतां कलिरिति, स तस्योपस्थितः, तेन स तथैव लोचं कृत्वा प्रव्राजितः, प्रत्यूषे ग्राम व्रजतोः पुरतः शैक्षकः पृष्ठतश्चण्डरुद्रः, प्रस्तर आपतितो रुष्टः शिष्यं दण्डेन मस्तके हन्ति, कथं त्वया प्रस्तरो न दृष्ट इति ?, शैक्षः सम्यक् सहते, आवश्यकवेलायां रुधिरावलिप्तो दृष्टः, चण्डरुद्रस्य तद् दृष्ट्वा मिथ्या मे दुष्कृतमिति वैराग्येण केवलज्ञानमुत्पन्नम्, शैक्षस्यापि कालेन केवलज्ञानमुत्पन्नम् । Page #324 -------------------------------------------------------------------------- ________________ गुरुथुइ इत्यावश्यक बृहद्वृतौ । अतो गुरुभक्तौ यतनीयमेवायतिसुखार्थिभिर्भा[र्भ]विभिः । / / अथ सुनक्षत्रकथा । / स्थितप्रतिष्ठिते जितशत्रुः, धनावहेभ्यधारणीसू: सुनक्षत्र: स्वाम्युक्तं जीवकर्मणोरष्टलेपलिप्ताऽलाबुदृष्टान्तं श्रुत्वा प्रव्रजितः । इतश्च गोशालोत्पत्तिः, श्रीवीरप्रद्वेष- पार्श्वागमादिवाच्यम्, श्रीवीरनिर्भत्सनावसरे sarvAnubhUtimuniH'tvaM स्वामिनैव प्रव्राजितस्तस्यैव प्रत्यनीकोऽसी 'ति ब्रुवन् रुष्टगोशालेन तेजोलेश्यया भस्मीकृतः सहस्रारेऽष्टादशाब्ध्यायुर्देवस्ततो विदेहे सेत्स्यति । ततो द्वितीयवारमाक्रोशनेऽसहमान: सुनक्षत्रोऽपि तेजसा तापितः, सर्वं क्षमयित्वा मृतो ऽच्युते द्वाविंशत्यब्ध्यायुः विदेहे सेत्स्यति । / / इति सुनक्षत्रकथा । / गुरुभक्तौ परलोकफलम् - ~~~ 265 / / अथ श्रीमदाम्रभट्टकथा । / अथ विश्वैकसुभटेन श्रीमदाम्रभटेन पितुः श्रेयसे श्रीभृगुपुरे शकुनिकाविहारप्रासादप्रारम्भे खन्यमाने गर्त्तापूरे नर्मदासानिध्यादकस्मान्मिलितायां भूमौ बाधितेषु कर्मकरेषु कृपापरवशतयात्मानमेवामन्दं निन्दन् सकलत्रपुत्रस्तत्र झम्पां ददौ । अधःपातेऽप्यक्षताङ्गी निस्सीमं तत्सत्त्वोद्रेकप्रीणितया कयाचिद्देवतया स्त्रीरूपतयाष्बाधितः का त्वमित्यपृच्छत् । अहमस्य क्षेत्रस्याधिष्ठात्री, तव सत्त्वपरीक्षार्थमेतन्मया कृतम् । "स्तुत्यस्त्वं वीरकोटीरय-स्येदृग् सत्त्वमुत्कटम् । नोचे जने धनेऽप्येवं मृते त्वद्वन्म्रयेत कः । / " ते सर्वेऽपि कर्मकरा अक्षताङ्गाः सन्ति । असमाधिर्न कार्या, कुरु स्वकार्यमित्याद्युक्त्वा देवी तिरोहिता । मन्त्र्यपि सकुटुम्बः कर्मकराश्च निर्गताः । ततो देवीनां भोगं कारयित्वा अष्टादशहस्तोच्चः श्रीसुव्रतप्रासादः शकुनिका - मुनि-न्यग्रोधादिमूर्त्तयश्च लेप्यमय्यः कारिता: / 1 "विक्रमाद्व्योमनेत्रार्कवर्षे [1]220 हर्षादचीकरत् । वीराग्रणीः शकुनिकाविहारोद्धारमाम्बडः । / " प्रतिष्ठार्थं श्रीकुमारपालनृप - श्रीहेमाचार्य-सकल श्रीसंङ्घानामाकारणम्, महामहैः श्रीसुव्रतप्रतिष्ठामल्लिकार्जुनकोशीय - श्रीकुमारपालप्रसादित द्वात्रिंशत्स्वर्णघटीमितकलश-हैमदण्डपट्टकूलमयध्वजान् यथाविधिं प्रतिष्ठाप्य दत्तवान् प्रासादे, हर्षोत्कर्षावेशात् प्रासादमूर्ध्नि चटित्वा स्वर्णरत्नोत्करान् ववर्ष । निरीक्षिता पुराप्यासीद्वृष्टिर्जलमयी जनैः । तदा तु ददृशे क्षौम- स्वर्णरत्नमयी पुनः । / 18. अत्र विक्रमाद् 1220 वर्षे ज्ञेयः, वर्षसहस्रं न गणितम् । Page #325 -------------------------------------------------------------------------- ________________ 266 "स्रष्टुर्विष्टपसृष्टिनैपुणमयात्पाणेरपि त्वत्करे, शक्तिः काप्यतिशायिनी विजयते यद्याचकानां ययौ । भाले तेन निवेशितामतिदृढां दारिद्र्यवर्णावलीम्, दानिन्नाम्रभटेष भूरिविभवैर्निर्माष्टि मूलादपि । / " "द्वात्रिंशद्द्रम्मलक्षा, भृगुपुरवसतेः सुव्रतस्याऽर्हतोऽग्रे, कुर्वन्मङ्गल्यदीपं ससुरनरवरश्रेणिभिस्तूयमानः । योऽदादर्थिव्रजस्य त्रिजगदधिपतेः, सद्गुणोत्कीर्त्तनायाम्, स श्रीमानाम्र देवो जगति विजयतां दानवीराग्रयायी । / " [ ] इत्यादि कविजनैः स्तूयमानः प्रासादादवतीर्य श्रीचौलिक्यप्रेरित आम्रभटमन्त्री आरात्रिकादि कर्तुमारेभे श्रीसुव्रतपुरः । तत्र श्रीकुमारपालदेवो विधिकारकः । द्वासप्ततिसामन्ताः कनकदण्डचामरधारिणः । श्रीवाग्भटादिमन्त्रिणा सर्वोपस्करः सम्पादितः । तत्रारात्रिकमुत्तार्य मङ्गलप्रदीपे क्रियमाणे "प्रथमं पृथिवीभर्त्रा भ्रात्रा सामन्तमण्डलैः । सङ्घाधिपैस्ततः श्राद्धैर्भातृभगीनिसुतादिभिः । / " श्रीखण्डमिश्रघुसृणैर्नवांगार्चापुरःसरम् । भालस्थले मुहुः कॢप्तो, भाग्यलभ्यविशेषकः । / कण्ठे च रोपितानेक - स्मेरसूनचतुः सरः । निरीक्षितो मुखाम्भोजो निस्पृहैरपि सस्पृहम् । / तुरङ्गान् द्वारभट्टेभ्यः शेषेभ्यः कनकोत्करान् । तदभावे परिष्कारा-नर्णयन्निजदेहतः । / 'मन्नह जिणाण आणं' स्वाध्यायः धृत्वा कराभ्यां भूपेन, बलादपि विधापितम् । आरात्रिकविधिं चक्रे, स धार्मिकशिरोमणिः । / " ततश्चैत्यवन्दनां कृत्वा गुरूंश्च नत्वा, साधर्मिकवन्दनापूर्वं नृपतिं सत्वरारात्रिकहेतुं पप्रच्छ । 'यथा द्यूतकारो द्यूतरसातिरेकाच्छिरः प्रभृतीनपि पदार्थान् पणीकुरुते, तथा भवानप्यतः परमर्थिप्रार्थितस्त्यागरसातिरेकाच्छिरोऽपि तेभ्यो dadAsI'ti नृपेणादिष्टे सति भवल्लोकोत्तरचरित्रेणापहृतहृदया विस्मृताजन्ममनुष्यस्तुतिनियमाः प्रभुश्रीहेमचन्द्राचार्याः प्राहुः - "किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः । कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् । / " [शार्ङ्गधरपद्धति-1222 कुमारपालप्रबोधप्रबन्ध-506] Page #326 -------------------------------------------------------------------------- ________________ गुरुथुइ म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 267 इत्थमाम्रभटमनुमोद्य गुरुक्षमापती यथागतं जग्मतुः । अथ तत्रागतानां प्रभूणां श्रीमदाम्रभटस्याकस्मिकदेवीदोषात्पर्यन्तदशां गतस्य प्रच्छन्नविज्ञप्तिकायामुपागतायां सत्यां तत्कालमेव- 'तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथ्यादृशां देवीनां दोषः सञ्जातः' इत्यवधार्य प्रदोषकाले यशश्चन्द्रतपोधनेन समं खेचरगत्योत्पत्य निमेषमात्रादलङ्कृत्तभृगुपुरपरिसरभुवः प्रभवः सैन्धवां देवीमनुनेतुं कृतकायोत्सर्गास्तया जिह्वाकर्षणादवगणनास्पदं नीयमानाः [श्रीहेमसूरयः], उदूखले शालितन्दुलान् प्रक्षिप्य यशश्चन्द्रगणिना प्रदीयमाने मुशलप्रहारे प्राक् प्रासादः कम्पितः, द्वितीये प्रहारे दीयमाने सा देवीमूर्तिरेव स्वस्थानादुत्पत्य 'वज्रपाणिवज्रप्रहारेभ्यो रक्ष रक्ष इत्युच्चरन्ती प्रभोश्चरणयोः निपपात । इत्थमनवद्यविद्याबलात्तन्मूलानां मिथ्यादृग्व्यन्तरामरीणां दोषं निगृह्य श्रीसुव्रतप्रासादमासेदिवांसः । "संसारार्णवसेतवः शिवपथप्रस्थानदीपाङ्कराः, विश्वालम्बनयष्टयः परमतव्यामोहकेतूद्गमाः । किं वास्माकं मनोमतङ्गजदृढालानैकलीलाजुषस्त्रायन्तां नखरश्मयश्चरणयोः श्रीसुव्रतस्वामिनः । / " [प्रबन्धचिन्तामणि] इति स्तुतिभिः श्रीमुनिसुव्रतमुपास्य श्रीमदाम्रभटमुल्लाघस्नानेन पटुकृत्य यथागतमागुः । श्रीमदुदयनचैत्ये शकुनिकाविहारे घटीगृहे च राज्ञा कौङ्कणनृपतेः कलशत्रितयं न्यास्थत श्रीमानाम्रभटो राजपितामहः । / / / इति श्रीमदाम्रभट्टकथा । / तथा - / / अथाऽऽमराजकथा । / सुराष्ट्रायां गोमण्डलनगरात् सप्तपुत्रैः सप्तदशशतयोद्धेस्त्रयोदशशतशकटैस्त्रयोदशकनककोटीस्वामी धाराकः श्रावकः सङ्घ कृत्वा श्रीतीर्थनमस्करणाय चलित: / श्रीशत्रुञ्जये युगादिजिनमानम्य रैवतकतल - हट्टिकायां सङ्घः स्थितः । तीर्थं पुनरग्रे दिगम्बरैरधिष्ठितम्, दिगम्बरैर्वादे बौद्धान् जित्वा पञ्चाशद्वर्षाणि यावत् श्वेताम्बरः कोऽपि न गतः । धाराकश्रावकेण ज्ञापितमस्ति । चतुरशीतिमण्डलाचार्याणां समीपे यदहंतीर्थवन्दनायागच्छन्नस्मि । तैर्भणितम्, दिगम्बरश्रावको भूत्वा समागच्छ । धाराकेन चिन्तितम्- यदहंप्राणान्तेऽपि गुरुक्रमंन मोचयिष्यामि । अन्यत् श्रीउज्जयन्ततीर्थनमस्कारं विना प्राणान्तेऽपि न गमिष्यामि । धाराकश्चिन्तायामापतत्, पुत्रैः पृष्टे ज्ञाते च प्रोक्तं किं प्रयोजनं दिगम्बरतीर्थं बलान्नमस्करिष्यामः । मण्डलाचार्यैः श्रावकखंगारराज्ञां ज्ञापितम्, तत्सैन्येन युद्धम् । सप्तपुत्रा मृत्वा क्षेत्रपतयो बभूवुः । तेषां नामानीमानि कालमेघादय: सप्त । तत: सङ्घो धाराकश्चन जेमति । तृतीयोपवासेऽम्बिकया भणितम् - 'अहो धाराक ! षट्त्रिंशल्लक्षप्रमाणदेशे कन्यकुब्जाभिधे गोपालपुरे आमो नाम राजा यस्य एकसहस्रनगराणि त्रिकोटिपञ्चाशतलक्षाणि पदातयः, चतुर्दशसहस्रा इभाः, द्विलक्षाश्वादिसमृद्धिः । तत्र श्रीबप्पभट्टिसूरीन् विना दिगम्बरा: केनापि न जीयन्ते, एषां मन्त्रा व्यन्तराश्च Page #327 -------------------------------------------------------------------------- ________________ 268 सकला इति ज्ञातव्यम् । ' सङ्घ विमुच्याष्टभिः श्राद्धैः सह धारको गतः । तत्र श्रीबप्पभट्टिसूरिणा श्रीआमप्रमुखश्रावकाणामग्रे व्याख्यानं प्रारब्धं महारसेन । धाराकेन श्रावकैश्च वन्दिताः श्रीगुरवः । श्रीजैनशासनपक्षपातकारिणां श्रीगुरूणां व्याख्याने आज्ञास्ति । राज्ञा सावष्टम्भं विलोकिताः । श्रीबप्पभट्टिसूरिभिः धाराकपार्श्वात् पूर्ववृत्तान्तः पृष्टः । पूर्ववृत्तान्तोऽम्बिकादेशश्च कथितः । श्रीसूरिभिरुज्जयन्तमाहात्म्यं कथितम् । " गत्वा शत्रुञ्जयं तीर्थं दृष्ट्वा रैवतकाचलम् । स्नात्वा गजप कुण्डे पुनर्जन्म न विद्यते । / " 'मन्नह जिणाण आणं' स्वाध्यायः हर्षवशादभिग्रहो गृहीतो राज्ञा । श्रीनेमिं पूजितं विना न भोजनं करिष्ये । राज्ञः पृष्टे च सहस्रश्रावकैः भार्यया कामलदेव्या च सोमेश्वरनमस्कारं विना भोजनं न हि । सर्वसामग्ग्रा चलितम् । एकलक्षपोठिका, उष्ट्रसहस्रद्वि - हस्तिसप्ततिशत- अश्वलक्षैक- पत्तिलक्षैक - श्रावकसहस्रद्वाविंशति, द्वात्रिंशत्तमे उपवासे श्रीस्तम्भतीर्थे देहापाटवम् । श्रीसंङ्घाग्रहोऽभिग्रहमोचने । "यस्मिन् कुले यः पुरुषः प्रधानः, सदैव यत्नेन स रक्षणीयः । तस्मिन् विनष्टे हि कुलं विनष्टम्, न नाभिभङ्गे ह्यरका वहन्ति । " नृपवचः - " राज्यं यातु श्रियो यान्तु, यान्तु प्राणा अपि क्षणात् । या मया स्वयमेवोक्ता, वाचा सा यातु शाश्वती । / " अथ सत्वाद्रात्रावम्बिकादेशः । प्रातः श्रीनेमिस्तव सत्त्वेनागमिष्यति, पारणकं कर्तव्यम् । यत्राद्रदूर्वोपरि पुष्पप्रकरं द्रक्षसि । तत्र हस्तेन खरः चलनीयम् । श्रीनेमिस्तत्र प्रकटीभविष्यति, प्रभाते तदेव जातम्, राज्ञ्या भणितम् - 'स्वामिन् ! पारणं क्रियताम् । ' राजाह - 'त्वां विना नहि करिष्ये । पुना रात्रौ सोमेश्वरमूर्तिः । तथापि न मन्यते । प्रातः नदीस्थाने समुद्रागमः पारणं कृतं द्वाभ्यां प्रासादद्वययोग्यं द्रव्यमर्पितम् । ततः प्रयाणकै रैवतकतलहट्टिकायां नरः प्रेषितः सूरिभिर्मण्डलाचार्याणां पार्श्वे - यदि युध्यते ततो बहुजीवसंहारोऽतो आत्मनोर्मध्ये वादं गृहीष्यामः । मन्यामासं यावत् । विवादे केनापि न जीयते । आमराज्ञा धाराकेन च विज्ञप्तं बहवो दिना जाताः । प्रभुणा भणितम् ' अद्य निर्वाहयिष्यामः । ' एकत्रिंशे दिने कुमारिका यस्य तीर्थं समर्प्ययिष्यति तस्यैव तीर्थम्, मण्डलाचार्यैर्भणितमेतत्प्रमाणम् । मंडिता पूर्वं कुमारी तैः । पात्रं न पूरितम् । बप्पभट्टिसूरयो ध्याने उपविष्टाः, प्रभुणा धाराको वासान् दत्त्वा प्रेषितस्तेन कुमारीमस्तकोपरि क्षिप्ताः । तदनन्तरं तया भणितम् - 18 इक्को वि मुक्का, जिणवर वसहस्स वद्धमाणस्स । संसार-सागराओ, तारेइ नरं व नारि वा । / 18. एकोऽपि नमस्कारः, जिनवर - वृषभाय वर्द्धमानाय । संसारसागरात्, तारयति नरं वा नारिं वा । / Page #328 -------------------------------------------------------------------------- ________________ गुरुथुइ म्म्म्म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म् 269 उज्जितसेल-सिहरे, दिक्खा नाणं निसीहिआ जस्स । तं धम्म-चक्कवट्टि, अरिट्ठनेमि नमसामि । / 2 / / श्रीसङ्घ उपरि चटितः । ते दिगम्बरा निष्कासिताः । विनययाञ्चायां पश्चादपापामठोऽर्पित: स्वकीय एव तेषाम् । महती प्रभावना जाता । द्वौ श्रीसंघौ यात्रां कृत्वा स्वस्थानं गतौ । तद्दिनादात्मीयं जातं पुनरपि । अन्यदा राज्ञीं दृष्ट्वा राजा गाथार्धम् - "बाला चंक्कमंती पए पए, कीस कुणै मुहभंगं ? / " सूरि: - "नणं रमणपएसे मेहलया छिवै नहपंति । / " श्रुत्वा राजा सशङ्कः । गुरुः कपाटे रह:काव्यानि लिखित्वा गतः । "अस्मान् विचित्रवपुषश्चिरपृष्टलग्नान्, कस्माद्विमुञ्चसि विभो ! यदि वा विमुञ्च । हा हन्त ! केकिवर ! हानिरियं तवैव, भूपालमूर्द्धनि पुनर्भविता स्थितिर्नः । / यामः स्वस्ति तवाऽस्तु रोहणगिरे ! मत्तः स्थितिप्रच्युता, वर्तिष्यन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः । श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा, ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः । / इक्काण वि तरुवर फिट्टै पत्तमुत्तणं न पत्ताणं । तुहं पुण छाया जै होइ तह विन्ता तेहिं पत्तेहिं । / " गौडदेशे लक्षणावत्यां बहिरारामे स्थिताः । श्री धर्मेण प्रवेशोत्सव: कारितः । स्वयमागत्यामाकारणे त्वां ज्ञापयित्वा त्वदनुज्ञया गन्तव्यमिति तस्य वचोऽदात् । तैया मह निग्गमणे पिआइ घोरसुएहिं जं रुण्णं । 19. अस्पष्टार्थासौ गाथा । - संपा0 19. उज्जयन्तशैलशिखरे दीक्षा ज्ञानं नैषेधिकी यस्य । तं धर्मचक्रवर्तिनमरिष्टनेमि नमस्यामि । / 20. बाला चक्राम्यती पदे पदे कुत: कुरुते मुखभङ्गम् ? / 21. नूनं रमणप्रदेशे मेखलया स्पृश्यते नखपङ्क्तिः । / 22. तदा मम निर्गमने प्रियया घोराश्रुभिर्यद् ruditam । Page #329 -------------------------------------------------------------------------- ________________ 270 .wwwwwwww www.'mannaha जिणाण आणं' स्वाध्यायः गाथार्द्धसमस्यापूरयितुं प्रष्टकलक्षमामो दत्ते tam"karapattayajalabinduanivaDaNeNa तं मज्झ संभरियं । / " इति सूरिरपूरयत् । तस्य लक्षदानं, राज्ञा तुष्टेन सूरेराकारणाय प्रधानाः प्रेषिताः । उपालम्भश्च । "न गङ्गां गाङ्गेयं सुयुवतिकपोलस्थलगतम् ; न वा शुक्तिं मुक्तामणिरुरसिजस्पर्शरसिकः । न कोटीरारूढः स्मरति च सवित्री मणिचयः ; ततो मन्ये विश्वं स्वसुखनिरतं स्नेहविरतम् । / " गुरुः प्रतिवाचिकम् । गय 1 माणस 2 चन्दण 3 भमर 4 रयणायर 5 ससिखण्ड 6 / जड 7 उज्जुअ 8 बपभट्टि किअ अट्ठह गाहा सुट्ठ । / 1 / / एवं 8 गाथा: / तत आम आगत आकारणार्थम् । तत: सभायां सूरयश्छलेन ज्ञापयन्ति 'आम आवौं' 3 बीजपूरकं करे कृत्वा 'बीजउरा' तुबरीपत्रं कर्णे कृत्वा 'तुंअरिपुत्त' आमोऽपि एककंकणं राजद्वारे, एक वेश्याया ग्रहणके मुक्त्वा प्रात: स्वराज्ये गतो मार्गमुक्ताश्ववारैः । प्रातः सूरिभिर्मुत्कलापितम् । राज्ञोक्तम् प्रतिज्ञा याति । आह - नैवं सा पूर्णा, केनाप्येकमामनामांकम्, द्वितीयं वेश्यया चार्पितम्, धर्मरज्ञः खेदः । / ॥ इत्यामराजसम्बन्धः । / इति गुरुभक्तिरिह जिनशासनप्रभावनयाऽमुत्र सुगतिप्रापकतयाऽऽराध्या एव । / [ई गुरुथुइ] 20. अत्र गाथाष्टकं सम्भाव्यते परमस्माभिः शब्दशः न प्राप्तं केषु ग्रन्थेषु । - संपा0 / 23. करपत्रकबिन्दुकनिपतनेन तत् मया स्मृतम् । / 24. गज-मानस-चन्दन-भ्रमर-रत्नाकर-शशिखण्ड । जड-ऋजुकः बप्पभट्टिः कृताष्टकगाथा सुष्ठु । / Page #330 -------------------------------------------------------------------------- ________________ [साहम्मिआण वच्छल्लं] [22-साधर्मिकानां वात्सल्यम्] समानधर्माणां साधर्मिकाणां वात्सल्ये यत्नो विधेयः । यदुक्तम् - . "साहम्मिअंमि पत्ते घरंगणे जस्स होइ न हु नेहो । इअ जिणवरेण भणिअं संमत्ते तस्स संदेहो । / " सर्वत्रापि साधर्मिकदुर्लभतोक्ता । यतः - "दुल्लहो माणुसो जम्मो, धम्मो सम्वनुदेसिओ । साहुसाहम्मिआणं च सामग्गी पुण दुल्लहा । / " [श्राद्धदिनकृत्य-215] साधर्मिकैः सहोत्पन्नेऽपि सम्बन्धे विवादादयो न विधेया एव । यतः - "विवायं कलहं चेव, सव्वहा परिवज्जए । साहम्मिएहिं सद्धिं तु, जओ एअं विआहिअं । / जो किर पहणइ साहम्मिअंमि कोवेण दंसणमयम्मि । आसायणं तु सो कुणै निक्किवो लोगबंधूणं । / " [श्राद्धदिनकृत्य-203, 204] श्रीआगमेऽपि - "कहं णं भंते जीवा सुहं कम्मं बन्धंति ? go0 ! सम्मदंसणसुद्धीए-1, पसत्थमणवयणकायजोगेणं-2, इंदिअनिग्गहेणं-3, कोहाइविजएणं-4, धम्मसुक्कज्झाणेणं-5, आयरिअ उवज्झायसाहुसाहम्मिअभत्तीए-6, दाणसीलतवभावप्पभावणाए-7, वेरग्गेणं-8, निसग्गेणं9, संविभागेणं-10, इच्चेहिं दसहिं ठाणेहिं जीवा सुहं कम्मं बंधंति । / " 1. साधर्मिके प्राप्ते गृहांगणे यस्य भवति न खलु स्नेहः । इति जिनवरेण भणितं सम्यक्त्वे तस्य संदेहः । / 2. दुर्लभः मनुष्य-जन्म, धर्मः सर्वज्ञ-देशितः । साधु-साधर्मिकानां च सामग्री पुनः दुर्लभा । / 3. विवादं कलहं एव, सर्वथा परिवर्जयेत् । साधर्मिकैः सार्धं तु यतः एतत् व्याख्यातम् । / 4. य: किर प्रहन्ति साधर्मिके कोपेन दर्शनमते । आशातनां तु स करोति निष्कृपो लोकबन्धूनाम् । / 5. कथं भंते ! जीवाः शुभं कर्म बध्नन्ति ? gau0 सम्यग्दर्शनशुद्धया-1, प्रशस्तमनवचनकाययोगेन-2, इन्द्रियनिग्रहेण-3 क्रोधादिविजयेन-4, धर्मशुक्लध्यानेन-5, आचायोपाध्यायसाधुसाधमिकभक्त्या-6, दानशीलतपभावप्रभावनया-7, वैराग्येन-8, निसर्गेण-9, संविभागेन-10, इत्यादिभिर्दशभिः स्थानैर्जीवाः शुभं कर्म बध्नन्ति । Page #331 -------------------------------------------------------------------------- ________________ 272~~ मन्नह जिणाण आणं' स्वाध्यायः अ श्रीवस्वामिसम्बन्धः । तुम्बवनसन्निवेशे धनगिरिः श्राद्धः, स तारुण्येऽपि प्रियां न गच्छति । पिता तदर्थं यत्र यत्र कनीं याचति, तत्र तत्र प्रव्रजिष्यामीत्युक्त्वा निषेधयति । धनपालमहेभ्यसुतां सुनन्दां पितृवशादसौ उपायंसू, सुनन्दाभ्रातार्यसमितः सिंहगिरिगुरुपार्श्वे पुरा गृहीतव्रतोऽस्ति । अन्यदा धनगिरिर्ब्रह्मप्रियो ऽपि प्रियां भेजे । इतश्चाऽष्टापदे यो भूमिगोचरे स्वशक्त्यारुह्य देवान् वन्दते स चरमशरीरी स्यादिति - श्रीवीरवाक्यं श्रुत्वा गौतमः सूर्यकिरणानालम्ब्य तत्र गत्वा देवान् ववन्दे । तदा धनदामरः श्रीवीरपार्श्वे - 6 "कालीपव्वंगसंकासे, किसे धमणिसंतए । मायने असणपाणस्स, अदीणमणसो चरे । / " [ उत्तराध्ययन- 2 / 3] इत्यादि श्रुतश्रवणस्वरूपे प्रौढं सुकुमालं दृष्ट्वा जातसंशयो गौतमेन पुण्डरीक कण्डरीकाध्ययनाभ्यां प्रतिबोधितोऽस्ति पुरा, स तदा च्युत्वा सुनन्दाकुक्षावुत्पन्नः । ज्ञात्वा धनगिरिः सगर्भां तां गर्भोऽयं ते द्वितीयको भावीत्युक्त्वा प्रव्रजितः सिंहगिरिं सकाशे । सुनन्दा सुतं प्रसूता, तत्प्रतिजागरितुमागतः sakhIjano'vadat'yadyasyArbhakasya पिता तदा व्रतं न लास्यत तदा अद्याऽतुच्छमुत्सवमकारयिष्यत् । सो बालो बलधीः तच्छ्रुतेनोहापोहेन जातिस्मृतिमायातः । कथं व्रताय माता मे मोक्ष्यति ? बालस्य रुदनं बलमिति विचिन्त्य दिवानिशं रुदन्नेवाऽस्ते । तस्यैवमेवाविश्रान्तं रुदतः षण्मासा अतिक्रान्ताः, ततः सुनन्दा तद्रुदितात् भग्ना, चिन्तयति - yadya'syA'tra पिताऽऽगच्छति तन्नूनं तस्मायर्पयाम्यमुम् । - इतश्च सिंहगिरिर्धनगिर्यार्यसमितयुतस्तत्राऽगात् । धनगिर्यार्यसमितौ गुरुं पप्रच्छतुः - 'भगवन्नावां भिक्षाचर्यार्थं नगरमध्ये व्रजाव: ? ' गुरुः श्रुतोपयोगेन भाविव्यतिकरं ज्ञात्वोचे - 'गच्छताम्, परं यत्किञ्चित् सचित्तमचित्तं वा लभेथाः तदानेतव्यम्, तावित्थमित्युक्त्वा गतौ । क्रमेण विहरन्तौ सुनन्दागृहं गतौ । सा सुतमादायोत्थिता भणति - अहमुद्वेजिताऽश्रान्तं रुदताऽनेन सूनुना, कृतं मे तेन त्वं गृहाणाङ्गजं निजम् स प्राह - 'त्वं तु पश्चात् पश्चात्तापं करिष्यसि,' सा प्राह - 'न करिष्ये । ' ततो धनगिरिणाऽऽसन्नाः सख्यः साक्षिकाः कृताः । सुनन्दयाऽसौ पात्रकबन्धे मुक्तः । रुदनादुपासरत्, तं नीत्वा तद्भारनमद्वाहुर्मुनिरुपाश्रयं प्राप्तः, तं वीक्ष्य गुरु: सन्मुखं गत्वा तद्वाहुविश्रामार्थं बालकं कराभ्यां गृहीत्वा चाऽह - 'वज्रभारोऽयं तीर्थाधारो भविष्यति, अतो यत्नेन रक्षणीयः । ततो वज्रेति नामं दत्त्वा पालनार्थं संयत्युपाश्रये मुक्तः । शय्यातर्यः तं स्तन्यपानांगक्षालनाभिः स्वतेभ्योऽधिकं लालयन्ति । यदा स बालो मूत्रादि चिकीर्षति तदा सदा सुव्यक्तां संज्ञां चक्रे । सुनन्दा तं क्रीडन्तं दृष्ट्वा शय्यातरेभ्यो याचते, ते कथयन्ति - 'अयं गुरुसत्को न त्वत्कः । ' सा तं महता उपरोधेन तत्रागत्य स्तन्यपानादिना लालयामास । इतश्चाचलपुरे तापसशतयुतो पादलेपवित्कश्चित्तापसो पादुकारूढो पादलेपाज्जलेऽपि स्थलवच्चलन् जनयि विस्मयं जने । तद्भक्तजनः श्रावकाणामित्थं निन्दते - 'यादृक्षोऽस्मद्धर्मप्रभावः प्रत्यक्षो दृश्यते, न युस्माकं तादृग्' इत्याकर्ण्यार्ण्यसमिताचार्यो वज्रमातुलस्तत्राऽगात् । तस्मै तापसवृत्तान्तो न्यवेदि । स प्राह - नाऽस्य 6. कालीपर्वसङ्काशाङ्गः कृशो धमनीसन्ततः । मात्रज्ञोऽशनपानस्यादीनमनाश्चरेत् । / Page #332 -------------------------------------------------------------------------- ________________ साहम्मिआण वच्छल्लं .. म्म्म्म्म्म्म्म्म्म्म्म्म्म् 273 कोऽपि तप:प्रभाव: किंत्वेषो पादलेपेन मुग्धजनं वञ्चति । ततोऽसौ श्रावकैः कपटेन भोजनाय निमन्त्रितः । स एकः पाटकगृहे आगतः । तैः कपटभक्त्या पादपादुके पयसा प्रक्षाल्य भोजित्ः। तापसो विगोपनाभीरुरन्नस्वादं नाज्ञासीत् । भुक्त्वा पौरपरिवृतोऽन्यदिनवद्वेणातीरं गत्वा पादलेपाभावेऽपि साहसात्तदंतःप्रतिष्ठो ब्रुडति स्म । तावदद्दत्ततालं लोककलकलं श्रुत्वार्यसमितगुरुस्तत्रागतो बेणामध्ये चूर्णं क्षिप्त्वोवाच - 'हे बेणे ! मार्ग देहि, यास्याम्यहं परतटे, ततस्तया दत्तमार्गेणाचार्यो द्वितीयतटं प्राप्तः तं दृष्ट्वा तापसाः चमत्कृताः प्रव्रजिता: ते ब्रह्मद्वीपवास्तव्याः । तदन्वये ब्रह्मद्विपकनामानः श्रमणा जाताः। ___ अथ वज्रस्तत्रस्थ एव त्रिहायणो जातः । धनगिर्यादयस्तत्रागताः, सुनन्दा सुतं ययाचे, ते न ददुः । ततो नृपकुले व्यवहारः । ततो नृपोत्संगे वज्रोऽस्थापि, एकत: संघगुरुः, एकत: सुनन्दा, पंथानं स्थिता: पौरजनाः कौतुकं विलोकयन्ति । राज्ञोक्तम्-'येनाकारित आयाति तदीयोऽयं बालकः,' प्रथमं सुनन्दा बालक्रीडनकैः प्रलोभयन्ती पुनराह्वयति । वज्रः 'संघापमानेनानन्तसंसारी भविष्यामी 'तिध्यात्वा मातृसंमुखं मनागपि न विलोकयति । ततो नृपप्रेरितो धनगिरिः रजोहरणमुत्क्षिप्योवाच - 'वत्स ! चे व्रतमिच्छसि तदमुंगृहाण,' तदा वज्रः शीघ्रमागत्य रजोहरणमाददे । ततो जीयात् श्रीवीरशासनमिति जनप्रघोषोऽभूत् । ततो वैराग्यात्सुनन्दा वज्रेण सह प्रव्रजिता । वज्रो गुरुभि: गृहीतव्रतोऽपि लघुत्वात्पुन: संयत्युपाश्रय एव मुक्तः । स साध्वीभ्यः zrRNvannekAdazAnyapya'GgAnya'dhyaiSTa, महर्षिभि: असौ संयत्युपाश्रयादष्टवार्षिकः स्ववसतिं नीतः । अन्यदा सिंहगिरिः वज्रयुक् उज्जयिन्यां ययौ । तत्रावच्छिन्नधारंवर्षाववर्ष, तदा वज्रपूर्वपरिचिता जृम्भकामराः वज्रसत्वपरिक्षार्थं वणिग्रूपेण विकुर्वितसार्थाः स्थितप्राये घने भिक्षार्थं गुरुं निमन्त्रयति । गुरुभिः क्षुल्लकः प्रेषितः । वज्रो विहर्तुं निर्गत: / स सूक्ष्मवृष्टिं वीक्ष्य शीघ्रं प्रतिनिवृत्तः । सर्वथा वृष्टिं रुद्ध्वा देवैराहूय यत्पुन: इर्यासमितो तदावासं गतो भिक्षाग्रहणसमये द्रव्याधुपयोगं ददौ । द्रव्यतः कूष्माण्डपाकः, क्षेत्रत उज्जयनी, कालतो वर्षा, भावतोऽनिमेषाक्षा एतेऽतो नूनं देवपिण्डोऽयं यतीनां न कल्पते इति विचिन्त्यागृहीततद्भिक्षा स्वमाश्रयं ययौ । तत्सत्वतुष्टैः सुरैस्तस्मै वैक्रियलब्धिर्दत्ता । अथाऽन्यदा वज्रो ज्येष्ठमासे बहि विगतो तैरेव वणिजरूपेण घृतपूरैर्निमन्त्रयत तेन पूर्ववदुपयोगेन भिक्षा न गृहीता । तत: प्रमोदाद्देवैराकाशगामिनी विद्या दत्ता । स एकादशाङ्गधरो पूर्वगतमपि यद्यच्छृणोति तत्तल्लीलया गृह्णाति । गुरुभिः पठेत्युक्तो किञ्चिदस्फुटसुञ्चरन्पुनरपरान्पठतो शृणोति । __ अन्यदा साधवो भिक्षार्थं गताः । गुरवो बहिर्भुवि गताः, वज्रस्तु व्स्तावेकाक्येवास्ति। वेष्टिका: साधुमण्डल्यां विन्यस्य स्वयं मध्ये निषद्यैकादशाङ्गानां पूर्वगतस्य च वाचनां दातुमारेभे, इतीव गुरव उपाश्रयमागताः । सूरयो गद्गद्स्वरं निशम्येति विचिन्तयन् किमाप्तभिक्षाः साधव आगताः ? क्षणाद्वज्रस्य वाचनास्वरं श्रुत्वा चिन्तयामासुः किमयं गर्भस्थोऽध्यैष्ट मास्यास्मद् श्रवणात्छंका स्यात्ततोऽपसृत्योच्चैनैषेधिकीं चक्रुः । तामाकर्ण्य वज्रो स्वस्थानं वेष्टिकाकृतिं मुक्त्वा समेत्य गुरुपादावमार्जयत् । ततो गुरुभिः वज्रविक्रमज्ञापनाय साधून प्रत्युक्तम्-वयं श्वोऽमुकं ग्रामं गतास्मस्तत्र द्वित्राऽहं स्थिति विनी । ततः प्रारब्धयोगा मुनयोऽब्रुवन् कोऽस्मद्वाचनाप्रदः ? गुरु: प्राह - 'वज्रो दास्यति । ' तैर्विनीतविनयैस्तथैवाभ्युपगतम् । प्रातः गुरौ गतेऽनुयोगसामग्र्यं कृत्वा वज्रो गुरुवदासनस्थो वाचनामदात् । मन्दमतयोऽपि वज्रोऽमोघगिरादुष्टमतयोऽभूवन्, तदाश्चर्य Page #333 -------------------------------------------------------------------------- ________________ 274 म्म्म्म्म्म्म्म् 'मन्नह जिणाण आणं' स्वाध्यायः वीक्ष्य मुनयः पूर्वपठितानिस्तुषान्नप्यालापकान् संवादहेतोरपृच्छन् यावद्भूतं, गुरुबहुवाचनाभिरधीतम् तावद्वज्रादेकवाचनयाधीयन् । यदि गुरुर्विलम्बेत तदास्मश्रुतस्कन्धो वज्रान्तिके तूर्णं समाप्यते इति चिन्त्य्न्ति। अथागात् गुरुः पृष्टाश्च साधवो वाचना निर्वाहन्ते ? यथास्थितमुक्त्वा गुरुं नत्वा व्यजिज्ञपन् - 'भगवन् ! वाचनाचार्यो वज्र एव सदाऽस्तु नः । ' गुरुः प्राह - 'न tva'sya वाचनाचार्यत्वं युज्यतेऽधुना यदनेन कर्णश्रुत्याऽधीतं न गुरोर्मुखात् । तत: गुरुर्वजं विधायोत्सारकल्पं सूत्रार्थं ग्राहितवान् । सिंहगिरिर्वजं प्रति प्राहन ह्यलम्भूष्णवो सर्वे, अहमत्र कडसमो । त्वं भद्रगुप्तगुरोर्मुखात् अधीत्य दशपूर्वाणि शीघ्रमेहि मदाज्ञया । _ सिंहगिरिविहरन् दशपुरं ययौ, वज्रमुज्जयिन्यां दशपूर्वधरभद्रगुप्ताचार्यसमीपे puurvshrutgrhnnaayaaprekssiit| स गतो निशि बहिरस्थात् तनिशि भद्रगुप्त: स्वप्नमैक्षीत् । यत्केनाप्यागन्तुकेनास्मत्पतद्ग्रहः पयःपूर्णः पीतः । आचार्येण स्वशिष्येभ्यरुक्तमद्य कश्चित्प्राघूर्णक आयास्यति । स मत्तः सर्वं श्रुतमध्येष्यति । व्रज्रो निशान्ते भद्रगुप्तपार्श्व गतः । तैः प्रमोदादालिंग्यागमनकार्यं पृष्टः । प्राह-पूर्वाणि दशाध्येतुम् । तैरसौ puurvshrutmdhyaapyitumaarbdhH| स प्रज्ञाप्रकर्षतो दशाऽपि पूर्वाण्यचिरेणाधीत्यतदनुज्ञार्थं भद्रगुप्तमापृच्छ्य तदादेशाद् दशपुरे सिंहगिरिपार्वं गतः । यतः श्रुतं यत्रोद्दिश्यते तत्रैवानुज्ञाप्यते, ततः सिंहगिरिणा तस्य पूर्वानुज्ञां कृत्वा जृम्भकदेवकृतमहिम्ना वाचनाचार्यपदवीं गणं च दत्त्वा स्वयं कृतानशनः स्वर्गं य्यौ। ___वज्रस्वामी पञ्चशतसाधुयुतो विहरन् पाटलीपुत्रं गतः । तत्र धनश्रेष्ठी, तत्सुता रुक्मिणी, सा स्वगृहासनस्थितसाध्वीभ्यो वज्रसौभाग्यादिगुणान् श्रुत्वेति कृतप्रतिज्ञा पुरास्ति । यथा-'वज्रं विनाऽन्यं पतिं न करिष्ये, चेत्संयती नेच्छिष्यति तदाहमपि प्रव्रजिष्यामि,' पुनः साध्वीभ्यो तत्रागतं वज्रं श्रुत्वा तदर्शनकरग्रहणोत्सुका तातमुवाच । पितः ! चिरात्तद्गुणानुरक्तां मामद्योऽऽगतेन वज्रेणोद्वाहय । ततः श्रेष्ठी मिथ्यादृगत्वात् साधुस्वरूपमजानन तत्प्रेरितो तां विवाहार्थं सर्वालङ्कारभूषितां द्रव्यकोटियुतां नीत्वा तस्य पार्श्व गतः । तदा वैक्रिय- लब्ध्या संक्षिप्तरूपेण धर्मदेशनां कुर्वन्तं वीक्ष्य तद्पसौभाग्यरञ्जितो पौरजनो परस्परं भणति - 'यद्यस्य भगवतो शेषगुणानुरूपं रूपं स्यात्तत्सुवर्णे सौरभ्यम्, वज्रो तेषां मनोगतभावं ज्ञात्वा वैक्रियलब्ध्या स्वं स्वाभाविकरूपं सुवर्णाम्बुजं च विधाय तत्रस्थो देशनां चक्रे । तद्रूपं दृष्ट्वा सर्व: पौरजनो शिरांस्यधूनयत् । वज्रेण मां प्रति कस्या अपि स्त्रिय: स्वान्तं न क्षुभत्विति विचिन्त्य पुरप्रवेशे सामान्यरूपं तमभूत् । देशनान्ते श्रेष्ठी वज्रं प्राह - 'स्वामिन । त्वदनरक्तामिमां कन्यामद्वह, करमोचने त्वद्धनं दास्यामि । ' गरुः प्राह - 'कृतं मे धनकन्याभ्याम्, चेदेषा मय्यनुरक्ता ततो लात्वेषापि दीक्षाम् । ' रुक्मिणी वज्रान्तिके प्रव्रजिता । ___ अन्यदा पदानुसारी वज्रो महापरिज्ञातो नभोगविद्यामुद्दधे भणति चानया विद्यया मे मानुषोत्तरं गन्तुं शक्तिरस्ति, पुनर्न मयेमा विद्या कस्याऽपि दातव्या, यतोऽतः परं जीवा अल्पसत्त्वा भविष्यन्ति । विहरन्नन्यदा भगवान् पूर्वदिग्देशादुत्तरदेशं य्यौ। तत्र दुष्कालः पतित: / मार्गा अपि व्युच्छिन्नाः । कोऽपि कुत्रापि गमनागमने कर्तुं न क्षमति । ततः दुःस्थितो संघो व्यजिज्ञपत् गुरुम्- 'भगवन्नस्मान्नतो दुःखात्कथमपि तारय । ' वज्रेण पटः कृतस्तमारुह्य संघयुतो वज्रो नभस्युत्पतितस्तावत्पुरा वारिकृते गतो शय्यातर आगतो वज्रं विज्ञपयामास - 'भगवन् ! मांशय्यातरं मुक्त्वा कथं यासि ? ततो वज्रो कृपानिधिः पटाञ्चलेन तं नीत्वा संघयुतो पूषापुरी प्राप्तस्तत्रत्यलोको नृपश्च बौद्धभक्तो श्रावकैर्धर्मस्पर्धया बौद्धा जिता: / जिनार्चायां सोत्कण्ठाः श्रावका बहुमूल्येनाऽपि पुष्पादि गृह्णन्ति । बौद्धास्तु मूल्यदानेऽक्षमा: पुष्पाद्यनाप्नुतो नृपं व्यजिज्ञपयत् । 'देव ! सर्वं Page #334 -------------------------------------------------------------------------- ________________ साहम्मिआण वच्छल्लं 275 पुष्पादि जैनायतने याति, न किमपि बौद्धायतनेष्वायात्य 'तो नृपेण तथाकृते श्राद्धा दानशौण्डा अपि पुष्पादि न लभन्ते । अथ पर्युषणावसरे जिनार्चाचिकीर्षवः पुष्पाद्यप्राप्त्या विषादाद्वाष्पार्द्रनेत्राः वज्रं विज्ञपयामासुः - 'भगवन् ! पर्युषणावसरे पुष्पाणि न लभन्ते किं कुर्मो वयम् ? ' वज्रस्तीर्थप्रभावनाचिकीर्षुः श्रावकाणां धीरा भवतेत्युक्त्वा नभस्युत्पत्य माहेश्वरीं पुर्यां हुताशनयक्षोपवने गतस्तत्र योऽऽरामिक: स वज्रपितु: मित्रम्, स वज्रं दृष्ट्वा मुदितः प्राह - . 'हे स्नातृज ! तवातिथेरद्य किमातिथ्यं कुर्वे ?' स ऊचे - 'पुष्पैर्नः कार्यम् । ' आरामिक ऊचे - ' स्युरत्र विंशतिलक्षाः पुष्पाणाम् । ' 'तावत्पुष्पाणि सज्जीकुरु, यावत्कार्यान्तरं कृत्वा नागच्छामि' इत्युक्त्वा वज्रो पृषदश्व इवोत्पत्य विहायसा क्षुद्रहिमवद्भिरिं ययौ । पाणिपद्मस्थिता पद्म श्रीदेवी अर्पयत् । तं नीत्वा पुनर्हुताशनगृहमागतः । विकुर्व्य विमानं तन्मध्ये श्रीदत्तपंकजपार्श्वतो विंशतिलक्षपुष्पाण्यस्थापयत् । स्मृत्यागतजृम्भिकामरावृतो बौद्धपुरीं प्रति चलितस्तं वीक्ष्य नभस्यायान्तं बौद्धा जल्पन्ति - किं दृष्टो बौद्धशासनानुभावो यद्यात्रायां सुरा अप्यागच्छन्ति । तानिति जल्पतो बौद्धायतनं च मुक्त्वा वज्रो जिनायतनं ययौ । तत्र देवैः, स कोऽपि महिमा कृतः, यो हि भूमिस्पृशां गोचरेऽपि न । तद्वीक्ष्य नृपः पुरीजनश्चार्हद्भक्तो जातः । विहरनन्यदा दक्षिणापथं । तत्रैकदा वज्रेण श्लेष्मणि संजाते सुंठि: भोजनानन्तरं भोक्ष्ये इति ज्ञात्वा स्थापिता, विस्मृता, सायमावश्यकसमये मुखवस्त्रिकया वपुः प्रतिलेखयतः पतितां तां दृष्ट्वा व्यचिन्तयच्चाऽसौ धिक् प्रमादः । कथं प्रमत्तस्य संयमो ऽतोऽनशनमेव श्रेयरितश्च वार्षिको दुष्कालो जज्ञे । वज्रस्वामिना वज्रसेनशिष्यो यदा त्वं स्थाल्यां लक्षपक्वौदनं पश्यसि तदा सुभक्ष्यं भविष्यति इत्यनुशिष्यान्यत्र विहर्तुं प्रेषितः । अन्ये वज्रशिष्या भृशं धात्र्यां भ्रमन्तोऽपि भिक्षां न लभन्ते । ततो वज्रेण विद्यापिण्डो आनीय दत्तः । तैरुक्तम्- 'भगवन् ! कोऽयं पिण्डो यतीनां कल्पते न वा ?' वज्रः प्रोचे - 'अकल्प्योऽयं विद्यापिण्डः, ' साधुभिरुक्तम्- 'विद्यापिण्डं न गृह्णामः किन्त्वनशनं गृहीष्यामो । ' वज्रस्वामी सर्वसाधुयुतोऽनशनग्रहणार्थं कञ्च क्षुल्लकं विप्रतार्य मुक्त्वा गिरिमारोह । स गुरुणा वारितोऽपि नगाधोभूमौ कृतानशनो मध्याह्ने मृतो सुरोऽभूत् । तद्देहार्द्धार्थं यातो देवान् दृष्ट्वा साधवो वज्रमपृच्छन् । क्व यान्तीमे देवाः, स श्रुतेन ज्ञात्वोचेक्षुल्लको साधयत् कार्यम् । तद्देहार्चार्थं यान्तीत्याकर्ण्य यतयो देहत्यागे विशेषत उद्यताः । तन्नगाधिष्ठायिका मिथ्यादृग्देवता साधून्पारणकदिने ऊचे-वोऽद्य पारणकं तन्मद्दत्तं मोदकादि गृह्णीध्वम् । ततो वज्रोऽप्रीत्यवग्रहं ज्ञात्वाऽन्यगिरिं ययौ । तत्रत्यदेवतानुज्ञया कृतानशनो वज्रः साधुयुतः स्वर्गमगात् । तदा वज्रेण सह दशमं पूर्वं तुर्यं संहननं च व्युच्छिन्नम् । वज्रं दिवं गतं ज्ञात्वा वज्री तत्रागत्य रथारूढो तं नगं प्रदक्षिणीचक्रे । स गोऽद्यापि रथावर्त इति ख्यातः । अथ स वज्रसेनो भ्रमत्सोपारपत्तनं ययौ । तत्र जिनदत्तश्रावक ईश्वरीभार्या तस्याश्च त्वारः सुताः । नागेन्द्र- चंद्र - निवृत्ति - विद्याधराख्याः । ईश्वरी धान्याभावे कथं जीवितव्यमिति विचिन्त्य पतिपुत्रयुता मरणार्थं लक्षमूल्येनान्नपाकं कृत्वा यावद्विषं क्षिपति तावद्वज्रस्वाम्युक्तेन निमित्तेन वज्रसेनस्तां वारयामास, पश्चाज्जाते सुभिक्षे प्रवहणागतधान्यैः जिनदत्तेश्वरीप्रमुखाः प्रव्रजिताः । ते सुताश्चत्वारोप्याचार्या अभूवन् । तन्नामोपलक्षिता नागेन्द्राद्याश्चत्वारोऽपि शाखाः पृथक् पृथगभूवन् । / / इति साधर्मिकवात्सल्ये वज्रस्वामिकथा । / [ई साहम्मिआण वच्छल्लं] Page #335 -------------------------------------------------------------------------- ________________ [ववहारस्य सुद्धी] [23-व्यवहारशुद्धिः] ववहारस्स य सुद्धी-व्यवहारस्य शुद्धिर्व्यवहारशुद्धिस्तस्यां यतनीयम् । व्यवहारिणस्त एवोच्यन्ते ये व्यवहारेणान्यायमार्ग-कूट-कपट-परवञ्चनाऽदत्तग्रहण-कूटकर्षक-कार्षपणगृहीतापलपन-नव्य-जीर्णेकीकरणवर्जनतत्पराः । धनमपि न्यायोपार्जितमेव स्थिरं स्यान्नान्यत् । यदुक्तम् - 66 " अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति । प्राप्ते च षोडशे वर्षे समूलं च विनश्यति । / " [ चाणक्यशतक 15 / 6] दृश्यतेऽपि च सम्प्रत्यपि येऽन्यायमार्गधनमेलकाञ्चौरा घाटीवाहा मार्गमूषकाः सर्वेऽपि लोकेभ्यः सुवर्ण-रत्न-मणि- मौक्तिक - पट्टसूत्र - रौप्य - बहुविधनाणकरूपद्रविणापहारेऽपि बुभुक्षाक्षामा एव । ये च श्रीजिनशासनमध्यवर्जितपञ्चदशकर्मादान-कूटमानमापसदृशवस्तुमिथः सम्मीलन - बहुमूल्याल्पमूल्यक्रयाणकैकीकरणव्यापारितचीवरादिनव्यमूल्यमार्गणादिप्रकारैर्व्यवसायं विदधते, तेऽप्यन्यायोपार्जका एव । तेषां श्राद्धसूत्रे प्रतिक्रमणमुक्तम् - 1 " तइए अणुव्वयम्मी, थूलग - परदव्वहरण-विरईओ । आयरिअमप्पसत्थे, इत्थ पमायप्पसंगेणं । / 1 / / तेनाहडप्पओगे, तप्पडिरूवे विरुद्धगमणे अ । कूडतुलकूडमाणे, पडिक्कमे देसियं सव्वं । / 2 / / इंगालीवणसाडीभाडीफोडी सुवज्ज कम्मं । वाणिज्जं चेव दंत - लक्ख-रस-केस-विस-विसयं । / " [श्राद्धप्र.- 13, 14, 22] 1. 'चैकादशे' चाणक्यशतके । 1. तृतीये अणुव्रते स्थूलक-परद्रव्यहरणविरतितः । आचरितमप्रशस्ते, अत्र प्रमादप्रसङ्गेन । / 2. स्तेनाहृतप्रयोगे, तत्प्रतिरूपे विरुद्धगमने च । कूटतूला - कूटमाने, प्रतिक्रमामि देवसिकं सर्वम् । / 3. आङ्गारी - वन - शकटी - भाटी-स्फोटं कर्म सुवर्जयेत् । वाणिज्यं चैव दन्त - लाक्षा-रस- केश- विष-विषयम् । / Page #336 -------------------------------------------------------------------------- ________________ ववहारस्य सुद्ध तथा यदि न्यायोपार्जितवित्तेनाजीविका स्यात् तदा प्रायः सद्बुद्धिः सद्वासना सत्कार्यकरणतत्परता स्यादन्यथा त्वन्यथैव । आहारसदृशोद्गार इत्युक्तेः । अत्र सम्बन्धः WWW ""देहो अ पुग्गलमओ, आहाराईहिं विरहिओ न भवे । तयभावे य न नाणं, नाणेण विणा कओ तित्थं ?" / / अथ व्यवहारशुद्धौ द्विजकथा । / एकः कश्चिद्विप्रः शुल्कमनाः कणवृत्याजीविकां करोति । एकदा दुर्भिक्षे पतितेऽनिर्वहन् "मातात्मजं त्यजति याति पिताऽपि तापम्, न स्नेहमावहति हन्त सुहृज्जनोऽपि । भृत्ये गुणिन्यपि नृपा न कृपालवः स्युः, त्वय्यम्बुवाह ! जगतः प्रतिकूलभाजि । / " 277 [पुष्माला-42] आगमेऽपि व्यवहारशुद्धिदुर्लभता दर्शिता । यतः "आहारे खलु सुद्धी दुलहा समणाण समणधम्मंमि । ववहारे पुण सुद्धी गिहिधम्मे दुक्करा भणिअं । / " मालवासन्ने क्वापि चरटैरन्यायिद्विजैश्च भृते ग्रामेऽगमत् । तत्रापि शुल्काजीविकां करोति । केनचिदधमेन सह मैत्री जाता । स स्वविश्वासेन कणमूटकं तन्निश्रया मुक्त्वा देशान्तरेऽगमत् । एकदा तस्मिन् द्विजे केनापि हेतुना ग्रामान्तरं गते साधानया तद्भार्यया ततो मुद्गमाणकं पुनः कालान्तरे प्राप्तियोगे तत्तत्र क्षेप्स्यते इति बुद्ध्या गृहीत्वा स्वयं व्यापारितम् । तत्क्षणं तत्र प्रक्षेपायोगेन बहुकालभवनेन [च] विस्मृतम् । पुनः सुभिक्षे जातेऽसौ स्वदेशेऽप्रापत् । तस्याः सुताजन्म जातम् । एकदा स्नातुकामे द्विजे तद्भार्या वाप्यां जलार्थं गच्छन्त्यभूत्परं कौतुकं प्रेक्षणार्थं वर्त्ममध्यस्थ- बहुजनसमुदायसंघट्टभयान्नागात् । पश्चादागमने पुत्र्या mAturuktam'tvaM केन हेतुना न गता ?' तया जनसम्मीलनमार्गसङ्कीर्णताभवनं हेतुरुक्तः । ततः पुत्री स्वयं घटं मौलौ कृत्वा लागता मातुरनुक्तैव । तया शम्बलीभाषणेन लोको मार्गं मोचितः । पित्रा तथाविसदृशस्वरूपं ज्ञात्वा पत्नी पृष्टा, किं हेतुकं नीचत्वम् ? तया विमृश्य संस्मार्य प्रोक्तम्- 'आधानावस्थायां तन्मूटकान् मुद्गमाणकं व्यापारितं मयेति । [अन्नायउंछकुलक-2] 2. 'प्रक्षेपायोगो न ' हस्त0 / 3. 'पृष्ट्वा' हस्त0 / 4. देहश्च पुद्गलमयः, आहारादिभिर्विरहितो न भवति । तदभावे च न ज्ञानम्, ज्ञानेन विना कुतस्तीर्थम् । / 5. आहारे खलु शुद्धिः दुर्लभा श्रमणानां श्रमणधर्मे । व्यवहारे पुनः शुद्धिः गृहस्थधर्मे दुष्करा भणितम् । / Page #337 -------------------------------------------------------------------------- ________________ 278 तथापि ये आत्मशक्त्या तद्विषये उपक्रमं कुर्वते ते सुखिनो धनिन इहलोके परलोके च स्वर्गादिसौख्यभाजः स्युः। अत्र सम्बन्धो जैनो लौकिकश्च । 4 / / अथ न्यायोपार्जितवित्ते देव - यशःकथा । 6 देव - यशोनामानौ द्वौ वणिक्पुत्रौ [ मिथः प्रीत्या सह व्यवहरन्तौ ] / अन्यदाऽन्यत्र [ क्वापि ] नगरे व्रजन्तौ मार्गे मणिकुण्डलं पतितं ददृशतुः । आद्यः सुश्रावकत्वात् [दृढव्रतः परद्रव्यं सर्वथानर्थभूतं मत्वा । नोऽपेक्ष तन्मार्गान्निवृत्तः । द्वितीयोऽपि सह निवृत्तः [ परंन पतितग्रहणेऽधिकदोषः इति ध्यात्वा वृद्धस्य दृष्टिं वञ्चयित्वा तद्] गृहीतवान् परं स्वचित्ते ऽधन्योऽयं यस्येदृशी निःस्पृहता । परं [ मित्रत्वात् । संविभागिनं kariSyAmI'ti विचिन्त्यान्यत्र गुप्तीकृतम् । अन्यत्र नगरे गत्वा भाण्डेन कुण्डलेन च क्रयाणकमादाय स्वस्थाने समागतौ । विभजितं क्रयाणकं प्रभूतं जातम् । देवेन पृष्टम् - 'किमिति वर्धते ? ' तेन प्रथमं न कथितम्, पश्चात् कथितम् । देवेन [उक्तमन्यायार्जितमिदं सर्वथा न ग्राहणार्हम् । अनेन न्यायार्जितस्वधनस्याप्यवश्यं विनाशः स्यात् काञ्जिकेनेव दुग्धस्येत्युक्त्वा ] तत्सर्वं पृथक् कृत्य तस्मै दत्तम् । [ एवमागतं वित्तं कथं त्यज्यते ? इति लोभात् । स सर्वं निजभाण्डं शालायां नीत्वा गतः । रात्रौ च चौरैः सर्वं मुषितम् । सर्वं निर्गम्य प्रभाते देवसमीपे समागतः । प्रभातेऽन्यदिग्भ्यो[तद्वस्तु-] ग्राहका घनतराः समागताः । द्विगुणं मूल्यं समुत्पन्नम् । द्वितीयस्तु सर्वमपि निर्गम्य रिक्त एव जातः । तस्मात् न्यायोपार्जिताद्वित्तादेवाकृत्रिमं सुखम् । तेन न्यायेनैव व्यवहर्त्तव्यम् । / / इति न्यायोपार्जितवित्ते देव - यशः कथा । / / / अथ लौकिकः पुरोहितसम्बन्धः । / चम्पायां सोमः क्ष्मापतिः सूर्यपर्वणि दानार्थं शुभं द्रव्यं योग्यं च पात्रं मन्त्रिपार्श्वे पप्रच्छ । स cAha'pAtrameko'tra विप्रोऽस्ति परं शुभद्रव्यं दुर्लभम्, विशिष्य च राज्ञः । ' ततो राजा 'पात्रे दत्तमनन्तगुणमिति वचनात्पर्वोपरिपात्रदानाय सप्ताष्टदिनै रजन्यां वणिजां हट्टेषु वणिक्पुत्रार्हं कर्म निर्माय [तन्मूल्ये] अष्टौ द्रम्मानप्रापत् । पर्वणि सर्वान् द्विजानाकार्य पात्रविप्राकारणाय प्रधानं प्रेषीत् । तेनाकारितश्च । [ प्रत्याह- "राजप्रतिग्रहदग्धानां ब्राह्मणानां युधिष्ठिर ! / शटिनामिव बीजानां पुनर्जन्मनि विद्यते । / 'मन्नह जिणाण आणं' स्वाध्यायः इति प्रोवाच । पुनः - "राज्ञः प्रतिग्रहो घोरो मधुमिश्रविषोपमः । पुत्रमांसं वरं भुक्तम् न तु राज्ञः प्रतिग्रहः । / " यतः 4. 'अनत्रसं0' हस्त । 5. 'द्वितीयो निवृत्य गृहितवान्' हस्त0 / 6. 'धन्य एष देवो यस्ये यस्य द्रोहा बुद्धिः ' हस्त0 / Page #338 -------------------------------------------------------------------------- ________________ ववहारस्सय सुद्धी "दशशूनासमश्चक्री, दशचक्रिसमो द्विजः । दशद्विजसमा वेश्या, दशवेश्यासमो नृपः । / " [ इति पुराणोक्तैर्दुष्टत्वाद्राजप्रतिग्रहमहं न गृह्णामीति । तदाकारितोऽपि न तत्र गतवान् । राजा च तस्मै शुभं द्रव्यं दित्सुः । [राज्ञा न्यायेन स्वभुजार्जितम् सद्वित्तमेव दास्यति तद्ग्रहणे तव न कश्चिद्दोष: ] पुनस्तदाकारणाय पुरोहितं प्रैषीत् । तेन च - "वृद्धौ मातापितरौ साध्वी भार्या लघूनि च शश्रूनि । कृत्वा पापशतान्यपि भर्त्तव्यानि युधिष्ठिर ! / / " तथा यद्यपि इति वेदोक्तात् प्रतिबोध्य तं राज्ञोऽन्तिके नीतः । [ राज्ञा दृष्टेन स्वासनढौकनपादधावनादिबहुविनयेन तेऽष्टौ द्रम्मास्तन्मुष्टिमध्येऽक्षिप्यन्त । 'अस्मै किञ्चित्सारमर्पितं ' इति किञ्चित्सरुषोऽप्यन्ये विप्रा हेमादिदानतः समतोष्यन्त । ] सन्तोष्य विसृष्टवान् । [ षण्मास्यादिना तत्सर्वं क्षीणं तेषाम् । ] ते च [अष्टौ द्रम्माः ] न्यायोपार्जितत्वेन प्रतिदिनं [भोजनवेषप्रमुखकार्येषु ] व्यापार्यमाणा अपि नाक्षीयन्त । [ चिरेणाप्यक्षय-निधिवत्सुबीजवच्च श्रियो वृद्ध्यै जज्ञिरे । ] एतद्वार्तां सर्वैरपि ज्ञात्वा चमत्कृतैर्न्यायोपार्जितद्रव्ये यत्नो व्यधीयत । / / इति पुरोहितसम्बन्धः ॥ - 279 [ "जो तुह सेवाविसुहस्स हुन्तु माता य महसमिद्धीओ । अहियारसंपया इव परत विडंबनफलाओ । / " "सुप्रसन्नवदनस्य भूपतेर्यत्र विलसन्ति दृष्टयः । [ ] तत्र तत्र शुचिता कुलीनता दक्षता सुभगता च जायते । / " तथापि ये नृपव्यापारं ग्रामपट्टक-मण्डपिका-तलाटकर्म-श्रेष्ठिकर्म-श्रीकरण- भाण्डागारिकादि स्वयं समादाय कदाचित्तद्योगेन धनिनो भूत्वा जिनप्रासादजीर्णोद्धार - पद-प्रतिष्ठाश्रीतीर्थयात्रादिशुभकरणीयकारिणः स्वल्पतरतमा एव । बहवस्तु तन्मदेनोन्मत्ता अहंमानिनः सन्तो नानान्यायोन्मार्ग-नव्यकरस्थापन-सकललोकक्लेशोत्पादन-मरण-बन्धनछेदनादिभिरशुभपापकर्मोपार्ण्य शोफस्थूलतासदृशगुरुतामपहाय बहुकालमायतौ दुःख-दौर्गत्य-परनिर्मितक्लेशादिभाजो भवेयुः । यतः [ ] तेन व्यवहारशुद्धिरेव विधेया । भो जीवाः ! चेद्यूयमात्महितैषिणस्तर्हि बह्वारम्भ6. या तव सेवाविशुद्धस्य भवन्ति माता इव महासमृद्धयः । अधिकारसंपद इव परतो विडम्बनफलाः । / गाथार्थोऽयं सम्भाव्यते सम्पा0 / / Page #339 -------------------------------------------------------------------------- ________________ 280 xommmmmmmmmmmmmmmmmmmmmmm NNNNNNNNNN xxxmammar- 'mannaha जिणाण आणं' स्वाध्यायः मदन-मधु-लोह-विष-लाक्षा-क्षार-तिलप्रमुखक्रयाणकक्रयविक्रये न प्रवर्त्तव्यम् । यतो भर्तव्यमुदरमेकं मर्तव्यं तु निश्चयेन । यतः - "संझरागजलबुब्बुओवमे, जीविए य जलबिंदुचंचले । / जोव्वणे य नईवेगसन्निभे, पावजीव ! किमियं न बुज्झसे ॥"[updeshmaalaa-207] अत्र साधुजगडूज्ञातम् । यथा - / अथ व्यवहारशुद्धौ जगडूकथा । / भद्रेश्वरग्रामे जगडूसाधु: सामान्यः, समुद्रतीरे हट्टं मण्डयामास । एकदा जगडूपार्श्वे यानपात्रस्तेना: समागताः । तैरुक्तम्- 'अस्माकमेकं मदनभृतं यानपात्रं चटितमस्ति यदि भवतो रोचते तदा धनं दत्त्वा ग्राह्य्म्|' ततो जगडूसाधुना तत्र गत्वा मूल्यं कृत्वा पूर्णं यानपात्रमेव गृहीत्वा तूर्णं शकटानि भृत्वा गृहे प्रेस्सितानि। शकटनायकास्तत्पन्या: पुरः प्रोचुः, 'यत्साधुना मदनं प्रेषितं तत् क्वोत्तार्यते ?' सा प्राह - 'अस्माकं गृहे मदनं पापसदनं नोत्तार्यते । ' इत्युक्त्वा तया नोत्तारयितुं दत्तम् । ततो मदनेष्टिका गृहाङ्गणनिम्बवृक्षस्याध उत्तारिता: / जगडू: पत्न्या: समं कलहं चक्रे, हक्किता वक्ति मदनव्यवसाये बहुपापं लगति, ततो मिथ: कलिं कृत्वा रुष्टौ, जगडूः प्रियां न जल्पयति, पत्नी प्रियं न जल्पयति, एवं मासत्रये जाते शीतर्तुः समागात् । जगडूपुत्रेण तापनार्थमङ्गीष्टके कृते तृणेषु क्षिप्यमाणेषु बालचापल्यादेका मदनेष्टिकामङ्गीष्टकामध्ये चिक्षेप । मदनं गलितम्, स्वर्णमयी [-ष्टिका दृष्टा पत्न्या । पत्नी अजल्पन्त्यपि धनलोभात् जगहू प्रति 'इतो विलोक्यताम्' ततो जगडूः संमुखमपि रुष्टो न विलोकयति, तत: पत्न्योक्तम्- आत्मनो] मदनेष्टिका स्वर्णेष्टिका जाता, ततः संमुखं यावद्विलोकयति तावत्स्वर्णेष्टिका दृष्टा । ततोऽपरासामिष्टिकानां परिक्षा कृता सर्वाः स्वर्णेष्टिका ज्ञाताः, तत: छन्नं स्वर्णेष्टिका गृहमध्ये आनीता मदनं पृथक्कृत्वा विक्रीतं पञ्चशतप्रमाणः । स्वर्णेष्टिका जाता ततः पत्नी पतिं प्रति प्राह - 'गुरव आकार्यन्ते, श्रीगुर्वादिष्टे स्थाने स्थाप्यन्ते धनं शाश्वतं स्यात् । ' ततो गुरव आकारिता: सुमहोत्सवपूर्वम्, गुरवो मदनव्यवसायं जगडूसाधुना कृतं श्रुत्वा जगडूसाधुगृहे साधून विहर्तुं न प्रेषयन्ति । ततो गुरवः प्रोचुरस्माभिश्चल्यते, ततो गुरवो देववन्दनार्थं क्षुल्लकयुता आग्ताः। गुरवो गृहे देवान् वन्दन्ते तदा क्षुल्लकः प्राह- 'हे भगवन् ! जगडूगृहे किं लङ्का समागता ? इतो वीक्ष्यताम्,' ततो गुरुभिः सन्मुखविलोकनेन स्वर्णेष्टिका दृष्ट्वा जगडूः पृष्टः का: [कुत इमा: ?] स्वर्णेष्टिका: ? जगडू: प्राहेष्टिकाग्रहणसम्बन्धं सर्वम् । ततो साधोरिष्टिकाग्रहणसम्बन्धं कथितं श्रुत्वा गुरवो हृष्टाः । पश्चाज्जगडूसाधुना विहारिता: स्वोपाश्रये आगताः । ततो जगडू: प्राहः- 'मया मदनभ्रान्त्या इष्टिका गृहीता जातास्तु सुवर्णमया:, उच्चैर्न जल्प्यते राजभयात् । ' टङ्कानां कोटिर्जाता जगडूगृहे । ॥इति जगडूकथा । / एवंविधदृष्टान्तान् श्रुत्वा सपापव्यापारं विमुच्य जिनोक्तमार्गेणाजीविकाविधौ यतनीयम् । / [ई ववहारस्स य सुद्धी] 7. सन्ध्वारागजलबुबुदुपमे जीविते च जलबिन्दुचञ्चले । यौवने च नदीवेगसन्निभे पापजीव ! किमिदं na budhyse॥ Page #340 -------------------------------------------------------------------------- ________________ [रहजत्ता] [24-रथयात्रा] अथ रहजत्ता इति रथयात्रा, श्री जिनप्रतिमां रथे समारोप्य नगरान्तः सर्वगृहेषु प्रापणेन तत्र महापूजोत्सवकरणेन पश्चाद् देवगृहप्रापणेन संपूर्णा स्यात् । यतः - "रथयात्रामहापुण्यं ये कुर्वन्ति नरोत्तमाः । नृजन्मसफलीकर्तुं ते लभन्ते शिवश्रियम् । / " / यदुक्तम् - "त्रिभेदयात्रा-जिनबिम्ब-साधु-प्रौढप्रतिष्ठा-जिनचैत्यकृत्यैः । श्रीसंघचिन्ताकरणादिभिश्च प्रभावकाः श्रावकपुङ्गवाः स्युः । / अष्टाह्निकाभिधामेकां रथयात्रामथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः । / " श्रीआवश्यकचूर्णौ । अत्र सम्बन्धः - "जीवन्तस्वामिप्रतिमारथयात्रां निरीक्षितुम् । आयातावन्यदाऽवन्त्यां महागिरिसुहस्तिनौ । / 1 / / निर्ययौ चोत्सवेनाथ जीवन्तस्वामिनो रथः । मनोमयूरजलदः पौराणां भक्तिशालिनाम् । / 2 / / ताभ्यामाचार्यवर्याभ्यां श्रीसङ्ग्रेनाखिलेन च |अन्वीय्मान्: स रथ: पुर्यां पर्याटदस्खलन् । / 3 / / गते राजकुलद्वारं रथेऽथ पृथवीपतिः । वातायनस्थितो दूराद्ददर्शार्यसुहस्तिनम् । / 4 / / सुहस्त्याचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे सङ्घनान्यत्रवत्सरे । / 5 / / मण्डपं चैत्ययात्रायां सुहस्ती भगवानपि । एत्य नित्यमलञ्चक्रे श्रीसङ्घन समन्वितः । / 6 / / सुहस्तिस्वामिनः शिष्यपरमाणुरिवाग्रतः । कृताञ्जलिस्तत्र नित्यं निषसाद च सम्प्रतिः । / 7 / / यात्रोत्सवान्ते सङ्घन रथयात्रा प्रचक्रमे । यात्रोत्सवो हि भवति सम्पूर्णो रथयात्रया । / 8 / / रथोऽथ रथशालाया दिवाकररथोपमः । निर्ययौ स्वर्णमाणिक्यद्युतिद्योतितदिङ्मुखः । / 9 / / श्रीमदर्हत्प्रतिमाया रथस्थाया महद्धिभिः । विधिज्ञैः स्नात्रपूजादि श्रावकैरुपचक्रमे । / 10 / / क्रियमाणेऽर्हतः स्नात्रे स्नात्राम्भो न्यपतद्रथात् । जन्मकल्याणके पूर्व सुमेरुशिखरादिव । / 11 / / श्राद्धैः सुगन्धिभिर्द्रव्यैः प्रतिमाया विलेपनम् । स्वामिविज्ञीप्सुभिरिवाकारि वक्त्राहितांशुकैः । / 12 / / Page #341 -------------------------------------------------------------------------- ________________ 282 .म्म्म्म्म्म्म्म्म्म् 'मन्नह जिणाण आणं' स्वाध्यायः मालतीशतपत्रादिदामभिः प्रतिमार्हतः । पूजिताभात्कलेवेन्दोता शारदवारिदैः । / 13 / / दह्यमानागरूत्थाभिधूमलेखाभिरावृता । अशुभत्प्रतिमा नीलवासोभिरिव पूजिता । / 14 / / आरात्रिकं जिनार्चाया: कृतं श्राद्धैर्ध्वलच्छिखम् । दीप्यमानौषधीचक्रशैलशृङ्गविडम्बकम् । / 15 / / वन्दित्वा श्रीमदर्हन्तमथ तैः परमार्हतैः । रथ्यैरिवाग्रतोभूय स्वयमाचकृषे रथः । / 16 / / नागरीभिरुपक्रान्तसहल्लीसकरासकः । चतुर्विधातोद्यवादसुन्दरप्रेक्षणीयकः । / 17 / / / परितः श्राविकालोकगीयमानोरुमङ्गलः । प्रतीच्छन्विविधां पूजां प्रत्यढें प्रतिमन्दिरम् । / 18 / / बहलैः कुङकुमाम्भोभिरभिषिक्ताग्रभूतलः । सम्प्रते: सदनद्वारमाससाद शनै रथः । / 19 / / त्रिभिर्विशेषकम् । / राजापि सम्प्रतिरथ रथपूजार्थमुद्यत: / आगात्पनसफलवत्सर्वाङ्गोद्भित्रकण्टकः । / 20 / / रथाभिरूढां प्रतिमां पूजयाष्टप्रकारया । अपूजयन्नवानन्दसरोहंसोऽवनीपतिः । / 21 / / प्रावर्तयन्रथयात्रां तत्रानुगमनं तथा । रथाग्रे पुष्पवृष्टिं च चैत्यपूजां च ते व्यधुः । / 22 / / इत्यादि श्रावकाचारं ते सर्वे चक्रिरे तथा । प्रान्तदेशा अपि साधुविहाराहा' यथाभवन् । / 23 / / " [परि.प.-11/24, 26-28, 66-84] इति परिशिष्टपर्वणि सम्प्रतिराजचरित्राधिकारे । "दिणयरसरिसावयवा, कम्पिल्लपुरे कया रयणचित्ता । / ___हरिसेणेण जिणरहा, वप्पाए भामिया बहवे । / " [पद्मचरित्र-8/207] इति पद्मचरित्रे । / / अथ विष्णुकुमारस्य सम्बन्धः । / "हत्थिणारे पउमुत्तरो राया जाला य तस्स देवी । तीसे दो पुत्ता - विण्हकुमारो महापउमो अ । [जिटे 1. दिनकरसदृशावयवाः, कांपिल्यपुरे कृताः रत्नचित्राः । हरिषेनेन जिनरथा वप्रया भ्रामिता बहवः । / 2. हस्तिनापुरे पद्योत्तरो राजा जाला च तस्य देवी । तयोः द्वे पुत्रौ विष्णुकमारो महापद्मश्च । ज्येष्ठे अनिच्छति महापद्माय युवराजपदं पित्रा दत्तम् । नमुचिस्तस्य मन्त्री जातः । तेन सिंहरथो रणे विजितः, महापद्मस्तुष्टः, वरं प्रदत्ते तेन न्यासीकृतः वरः । एकदा जालादेव्याऽर्हद्रथः कारापितः, तस्याः सपत्न्या लक्ष्म्या मिथ्यादृष्ट्या पुनः ब्रह्मरथः । प्रथमं रथकर्षणे द्वयोरपि देव्योः विवादे द्वेऽपि रथौ राज्ञा वारितौ । मातरि अपमानं दृष्ट्वा महापद्मो देशान्तरं गतः, क्रमेण मदनावलिं परिणीय साधितषट्खण्डभरतो ह्स्तिनापुर्माग्त्ः। पित्रा राज्यं दत्तम् । विष्णुकुमारेण समं पद्योत्तरः सुव्रताचार्यपादमूले दिक्षां गृहीत्वा शिवं प्राप्त: / विष्णुकुमारस्य च षष्टिं वर्षशतानि तपः कुर्वतोऽनेका लब्धयः समुत्पन्नाः । महापद्मचक्री जिनभवनमण्डितं महिं कृत्वा रथयात्रा पूजा कारापिता, पूरयति मातुः मनोरथान् । Page #342 -------------------------------------------------------------------------- ________________ रहजत्ता अणिच्छंते महापउमस्स जुवरायपयं पिउणा दिन्नं । नमुई तस्स मंती जाओ । तेण सीहरहो रणे विजिओ । महापउम तुट्ठो । वरं पदिण्णे तेण नासीकओ वरो । ] एगया जालादेवीए अरिहंतरहो कारिओ । तीसे सवत्ती लच्छी मिच्छद्दिट्ठीए पुण बंभरहो । ] पढमं रहकड्डणे दुण्ह वि देवीणं विवाए दोवि रहा रण्णा वारिया । माऊए अवमाणं दठ्ठे महापउमो देसंतरं गओ । कमेण मयणावलिं परिणित्ता साहियच्छक्खंडभारहो ह्त्थिन्नाउर्मागो। पिउणा रज्जं दिण्णं । विण्हुकुमारेण समं पउमुत्तरो [सुव्वयायारियपायमूले। दिक्खं गिओइहत्ता सिवं पत्तो । [विण्हुकुमारस्स य सट्ठि वाससयाइं तवं कुणंतस्स अणेगाओ लद्धीओ समुप्पण्णाओ महापउमो चक्की जिणभवणमंडियं [महिं] काउं रहजत्ताओ पूआओ कारित्ता, पूएइ माऊए । श्रीजिनप्रभसूरिकृते दीपालिकाकल्पे । / / इति विष्णुकुमारस्य सम्बन्धः । / 44 'अन्यदा रथयात्रायां दिव्यरत्नमये रथे । रोहणाद्राविवाचले सौधद्वारमुपेयुषि । / 283 सानन्दः श्रेयसी भक्तिः श्रीसंप्रतिनरेन्द्रवत् । जगतीपतिरानर्च जगद जिनोत्तमम् । / " [ई रहजत्ता] प्रत्येकबुद्धचरित्रे । Page #343 -------------------------------------------------------------------------- ________________ [तित्थजत्ता ] [25-तीर्थयात्रा] अथ 'तित्थजत्ता इति तीर्थानां यात्रा तीर्थयात्रा । सा चतुर्विधश्रीसङ्घस्य विधेयतया ज्ञेया । 'तीर्थानि ' त्वष्टापद- सम्मेतशिखर- रैवताचल- श्रीशत्रुञ्जयाऽर्बुदाचल-कामिकतीर्थश्रीजीरापल्लीपार्श्व-श्रीस्थम्भनक - श्रीगौडी -श्रीफलवद्धि-लोडण-नवपल्लव-चिन्तामणिकलिकुण्डान्तरिक्ष- मगसी- कुर्कटेश्वर - श्रीश्यामलपार्श्वादितीर्थानि तेषां यात्रां ये भविनः स्वोपार्जितवित्तसफलीकरणाय तन्वन्ति ते ऐहिकामुष्मिकसुखादिफलभाजः 1 स्युः । यतः - 44 'आरम्भाणां निवृत्तिर्द्रविणसफलता सङ्घवात्सल्यमुच्चैः, नैर्मल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्यम् । तीर्थोन्नत्यं प्रभवो जिनवचनकृतिस्तीर्थकृत्कर्मकत्वम्, सिद्धेरासन्नभावः सुरनरपदवी तीर्थयात्राफलानि । / " [ सुक्तमुक्तावली - 66 / 12] पुरापि श्रीतीर्थयात्रा श्रीभरतनृपादारभ्य बहूभिः सङ्घपतीभूय कृता । यतः " न प्राप्यते विना भाग्यं सङ्घाधिपपदं नृप ! / यथा तीर्थंकरपदं सङ्घाधिपपदं तथा । / - ऐन्द्रपदं चक्रिपदं श्लाघ्यं श्लाघ्यतरं पुनः । सङ्घाधिपपदं ताभ्यां नवीनसुकृतार्जनात् । / तीर्थकरनामगोत्रमर्जयत्यतिदुर्लभम् । लब्ध्वा दर्शनसंशुद्धिं सङ्घाधिपतिरुत्तमाम् । / " [ 1 यथा उम्बरराजस्थापित श्री अर्बुदाचलतलहट्टिकालङ्कारश्रीउम्बरणीनगरतः sA0 पारससुतः सा. देसलसाधुः श्रीशत्रुञ्जयादिसप्ततीर्थेषु चतुर्दशकोटिद्रव्यव्ययेन चतुर्दशयात्रां कृतवान् । उक्तं च 1. 'तित्थजत्तायमिति' हस्त0 / 2. ...श्री अबुदोपत्यकास्थ...' हस्त0 / 3. '7 तीर्थयात्रा चतुर्दशकृतवान्' हस्त0 / - Page #344 -------------------------------------------------------------------------- ________________ तित्थजत्ता म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 285 "श्रीदेसलः सुकृतपेशलवित्तकोटीश्चञ्चच्चतुर्दश जगज्जनितावदातः । शत्रुञ्जयप्रमुखविश्रुतसप्ततीर्थयात्राश्चतुर्दश चकार महामहेन । / " / / तथा "वर्षे खवेदवेदेन्दु 1440 मिते पञ्चमी । या सितासीत्तत्र मन्त्री निमित्तैः प्रास्थितोत्तमैः । / " मण्डपदुर्गे साधुपेथडेन प्रथमयात्रायां एकादशलक्षानां रूप्यटङ्कानां vyyshckre। सङ्घ सप्तलक्षा मनुष्याः, 52 [द्विपञ्चाशत्-]देवालयाः । मण्डपदुर्गे शतत्रयमितेषु जैनप्रासादेषु सौवर्णकलशा: कारिताः । श्रीधर्मघोषसूरिणां पेथडसङ्घपतिना प्रवेशमहोत्सवे72 [द्विसप्तति] सहस्रटङ्कानां व्ययश्चक्रे । भृगुकच्छे भान्न्द्दागार्म्लीलिख्त्। चतुरशीतिप्रासादाः कारिताः । श्रीगिरनारमहातीर्थे समकालमेव श्वेताम्बर-दिगम्बराणां सङ्घः प्राप्तः । परस्परं तीर्थवादो जातः । ततो वृद्धचतुर्जनैरुक्तं सङ्घपतिद्वयमध्ये य इन्द्रमालां परिधास्यति तस्य तीर्थमिदम् । ततः पेथडसङ्घपतिना सुवर्णस्यैव 56 [षट्पञ्चाशद्-]धडीप्रमाणस्येन्द्रमाला परिधापनं चक्रे तीर्थं च स्वकीयं कृतम् । येन श्रीधर्मघोषसूरीणां पार्श्वे परिग्रहपरिमाणं "पूर्वं गृहीतं टङ्कद्वयशतप्रमाणाभिग्रहे सति पुरुषभाग्यं निःसीमत्वमिति श्रीगुरुवचनेन लक्षत्रयप्रमाणद्रव्याभिग्रहो गृहीतः । ततोऽप्यधिकद्रव्यप्राप्तौ देवगुरुनामाङ्कितं करिष्ये इति निर्णीतवान् । तस्य सुतो झांझणदेव: स्वपितुः कृतयात्रस्य प्रवेशमहःक्षणे प्रस्थानं श्रीशत्रुञ्जययात्रायै चकार । सङ्घपतिझांझणस्य 12 [द्वादश-]सङ्घपतियुतस्य राज्ञा सारङ्गदेवेन गजारूढस्य प्रवेशमहः कारितः । तस्य सङ्घमध्ये पञ्चलक्षमनुष्याणां सद्भावात्, राज्ञा सार-सारमनुष्याणां भोजननिमन्त्रणं दत्ते, झांझणदेवेन ज्ञापितं मम सङ्के सर्वः सार एव । राज्ञोक्तम - 4. 'मण्डपदयदुर्गे' हस्त0 / 5. 'सङ्घपतिपेथडेन प्रथमयात्रायां 1 लक्षा टङ्का रूप्यमयानां' प्रबन्धपञ्चशतौ । 6. ....लक्षं' प्रबन्धपञ्चशतौ । 7. 'मनुष्याणां' हस्त0 / 8. 'गृहीतं पूर्वं शतद्वयमितेऽभिग्रहं गृह्णतः सङ्घपतेर्गुरुभिरुक्तं न निर्वहिष्यति, पुरुषभाग्यस्य निस्सीमत्वात् । ततो लक्षत्रयं कृतम् । ' इति हस्त0 / 9. 'सर्वः कोऽपि सारः' हस्त0 / Page #345 -------------------------------------------------------------------------- ________________ 286 म्म्म्म्म्म्म्म्म्म्म् .....'मन्नह जिणाण आणं' स्वाध्यायः 'अस्मद्देशे इयं रीतिः नास्ति, भवदेशे चेदियं रीतिः वर्त्तते तर्हि वयं निमन्त्रणीयाः, विलोक्यते मालवीयानां रीतिः । ततः सारङ्गनृपः समग्रगुर्जरजनयुतो निमन्त्रितोऽपूर्वविधिना भक्त्या च भोजितः साभ्रमतीनदीतीरे, भोजनान्तरं प्राभृतावसरे कर्पूरार्थं राजा करद्वययोजनं कारितः । तदवसरे 54 [चतुर्पञ्चाशत्-] धडीसुवर्णदानं मार्गणानाम् [दत्तम्] / तेन च श्री शत्रुञ्जयगिरनारतीर्थयोरेकैव स्वर्णरूप्यमया ध्वजा दत्ता 33 (त्रयत्रिंशत्) लक्षरूप्यटङ्कमया । श्रीआभूकस्य यात्रायां 700 [सप्तशत-] देवालयाः, 1510 [एकसहस्रपञ्च-शतदशोत्तरजिन] बिम्बानि, 74000 [चतुर्सप्ततिसहस्राणि] शकटानि, 5000 [पञ्चसहस्रा: अश्वाः, 42000 [द्विचत्वारिंशत् सहस्राः] उष्ट्राः, 2290 [द्विसहस्रद्विशतनवत्युत्तराणि] सुखासनानि, 99 [नवनवति-]श्रीकर्यः, 7 [सप्त-]प्रपाः, 42 [द्विचत्वारिंशत्-] जलवाहिबलिवर्दाः, 30 [त्रिंशत्-] जलवाहिमहिषाः, 13 [त्रयोदश-]जलपट्टाः, 100 [शतानि] रन्धनकटाहकानि, 100 [शताः] कान्दविकाः, 100 [शताः] सूपकाराः, 220 [द्विशतोत्तरविंशत्यः] मालाकाराः, 100 [शताः] ताम्बूलिकाः, 136 [एकशतषट्त्रिंशतानि] हट्टानि, 14 [चतुर्दशः] लोहकाराः, 16 [षोडश]सूत्रधाराः, 1052 [एकशतद्विपञ्चा- शत्-] भारवाहकाः, 10 [दश-]चर्मकराः, 10 [दश-] अन्त्यजाः, 36 [षट्त्रिंशत्-] सूरयः, 12 [द्वादश-]कोटिसुवर्णव्ययः । श्रीकुमारपालेन 18 [अष्टादश-]सहस्रसङ्घपतियुतेन श्रीशत्रुञ्जययात्रायां मालाऽवसरे प्रथमं टङ्ककानां चतुर्लक्षैर्माला मार्गणम्, तत उदयनमन्त्रिणा 8 [अष्ट-] लक्षा, एवं तावद्यावत्कोटी, तत: सा. हंसासुतझगडकेन सपादकोट्या गृहीतेन्द्रमाला । एवं रैवते, देवपत्तने श्रीचन्द्रप्रभचैत्ये च रत्नत्रयं मुक्तम् । श्रीविक्रमादित्ययात्रायां 14 [चतुर्दश-]मुकुटबद्धनृपाः, 70 [सप्तति-] लक्षाः श्राद्धकुटुम्बाः श्रीसिद्धसेनदिवाकराद्याः 5 [पञ्च-]सहस्रसूरयः, 169 [एकशतैकोनसप्ततिः] सौवर्णदेवालयाः, एककोटिदशलक्षनवसहस्राः शकटाः, 18 [अष्टादश-] लक्षास्तुरङ्गाः, 76 [षट्सप्तति-]शतानि हस्तिवराः, [एवं करभवृषभादीनां मानं ज्ञेयम् ] / 10. 'भवद्देशे ईयं रीतिर्न वर्त्तते । राज्ञोक्तमस्मद्देशे चेदियं रीतिर्नास्ति' हस्त0 / 11. 510 अश्वाः' हस्त0 / Page #346 -------------------------------------------------------------------------- ________________ तित्थजत्ता म्म्म्म्म्म्म्म् 287 श्रीवस्तुपालतीर्थयात्रायां द्रव्यव्ययः 3 [त्रि]शतकोटि 14 [चतुर्दशलक्ष 18 [अष्टादश]सहस्र 8 [अष्ट]शतानि । एवं यथा प्राचीनपुरुषरत्नैरेतेषु तीर्थेषु स्वधनव्ययेन कृताः कारिताश्च संख्यातीतमनुष्याणां तदा च सातिशयः पूर्वगतागमवेदिनः श्रीसिद्धसेनसूरिप्रमुखास्तैरपि न निषिद्धाः साम्प्रतं च ये निषेधयन्ते, ईयत् श्रीजिनयात्रा-प्रासाद-प्रतिमासम्बन्धिद्रव्यव्यय-सुकृतोपार्जननिषेधका न ज्ञायन्ते केन शास्त्रबलेन कैरतिशयैश्च । श्रीजिनवचनात्त्वेवं ज्ञायते । ये धर्मलाभभवनोपायनिषेधकास्ते [त]दुद्भूतपापेन सांसारिकसावधव्यापारानुमोदनेनेव लिप्य्न्ते। यतः श्रीवन्दनकनियुक्तौ "पासत्थाई वंदमाणस्स नेव कित्ती न निज्जरा होइ । कायकिलेसं एमेव कुणई तह कम्मबंधं च । / " [आवश्यकनियुक्ति - 1108] तस्मात्तन्निषेधे निरुद्यमैः भाव्यं बहु-बहुतर-धर्मोपार्जनफलत्वात् । - [ई तित्थजत्ता । / इति तृतीयगाथाव्याख्याने प्रबोधदीपिकायां तृतीयप्रस्तावः । / 1. पासत्थादीन् वन्दमाणस्य नैव कीर्तिः न निर्जरा भवति । कायक्लेशमेवमेव करोति तथा कर्मबन्धं च । / Page #347 -------------------------------------------------------------------------- ________________ / / अथ चतुर्थगाथाव्याख्याने प्रबोधदीपिकायां चतुर्थः प्रस्तावः । / उवसम-विवेग-संवर, भासासमिई 'अ जीवकरुणा य । धम्मिअजणसंसग्गो, करणदमो चरणपरिणामो । / [उपशम-विवेक-संवराः, भाषासमितिश्च जीवकरुणा च । धार्मिकजनसंसर्गः, करणदमश्चरणपरिणामः । / [उवसम] [26-उपशमः] अथ चतुर्थगाथा व्याख्या । तत्र उपशमः क्रोधनिग्रहः । यतः - "कोहो अ माणो अ अणिग्गहीआ, माया अ लोभो अ पवड्डमाणा । चत्तारि एए कसिणा कसाया, सिंचन्ति मूलाइं पुणब्भवस्स । / " [द.वै-8/40] तथा क्रोधादयोऽनिगृहीता एवं जीवानां हानि कुर्वन्ति । यतः - "कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताणि नासेइ, लोभो सव्वविणासणो । / " [दशवैकालिक-8/38] 1. 'छज्जीवकरुणा य' मुद्रितसम्बोधप्रकरणे, प्रबोधटीकायां, K हस्त0 / / 1. क्रोधश्च मानश्चानिगृहीतौ माया च लोभश्च प्रवर्धमानौ । चत्वार एते कृत्स्नाः कषाया: सिञ्चन्ति मूलानि पुनर्भवस्य । / 2. क्रोधः प्रीतिं प्रणाशयति मानो विनयनाशनः । माया मित्राणि नाशयति लोभ: सर्वविनाशनः । / Page #348 -------------------------------------------------------------------------- ________________ उवसम - म्म्म्म्म्म्म्म्म्म् 289 क्रोधादयश्चतुर्गतिषु यथेष्टं प्राप्यन्ते । यदुक्तमर्थतः श्रीप्रज्ञापनायाम् - "चउसु वि गईसु सव्वे नवरं देवाण samahio loho । neraiANaM koho माणो मणुआण अहिआरो । / माया तिरिआणाऽहिआ मेहुण-आहार-मुच्छ-भयसन्ना । सभवे कमेण अहिआ मणुस्स-तिरि-अमर-निरयाणं । / " [पुष्पमाला-289, 290] तथा श्रीभगवती-त्रयोदशशतके द्वितीयोद्देशवृत्तौ - ___"देवेषु क्रोधमानमायाकषायोदयवन्त: कादाचित्काः । लोभकषायोदयवन्तस्तु सार्वदिकाः । नैरयिकेषु क्रोधकषायोदयवन्तस्तु सार्वदिकाः, इतरोदयवन्तस्तु कादाचित्काः । " अतश्चतुर्गतिषु सुलभत्वेनोपशमादीनामत्रैव प्राधान्येन तदाद्याश्रयणेन क्रोधादयो निगृह्या एव । यदुक्तम् - "उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चज्जवभावेण, लोभं संतोसओ जिणे । / " [दशवैकालिक-8/39] तथा श्रीस्थानाङ्गे - 'चत्तारि धम्मदारा पन्नत्ता, तं जहा - खंती मुत्ती अज्जवे मद्दवे । ' ___ [स्थानाङ्ग-4/4/372] क्रोधादयो जीवानामुदयप्राप्ताः सन्तो गुणान्नाशयन्ति । यदुक्तं श्रीस्थानाङ्गे - 3. 'तिरिअसुरनरयाणं' पुष्पमालायाम् । 3. चतसृष्वपि गतिषु सर्वे नवरं देवानां समधिको लोभः । नारकाणां क्रोधो मानो मनुष्याणामधिकतरः । / 4. माया तिरश्चामधिका मैथुनाहारमु भयसंज्ञा । स्वभवे क्रमेणाधिका मनुष्य-तिरश्चामरनारकाणाम् । / 5. उपशमेन हन्यात्क्रोधं मानं मार्दवेन जयेत् । मायां चार्जवभावेन लोभं सन्तोषतो जयेत् । / 6. चत्वारि धर्मद्वाराणि प्रज्ञप्तानि, तानि यथा - क्षमा मुक्तिः आर्जवो मार्दवः । Page #349 -------------------------------------------------------------------------- ________________ 290 "चौहिं ठाणेहिं संते गुणो नासेज्जा, taM0 - कोहेणं पडिनिसेवेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं । " क्रोधादीनामुदयवन्तः श्रुतपूर्णा अपि श्रीहरिभद्रसूरय इव बाहुबलिरिवाषाढाभूतिरिव विकारं भजन्ते केचन जीवाः । सर्वेभ्यः क्रोधः पुनः सर्वथा विनाशक एव । यतः "फरुसवयणेण दिणतवं, अहिक्खिवंतो य हणइ मासवं । वरिसतवं सवमाणो, हणइ हणंतो अ सामण्णं । / " "जं अज्जियं चरित्तं, देसूणाए अ पुव्वकोडी । तंपि कसाइयमित्तो, हारेइ नरो मुहुत्तेण । / 10 दड्डो अ तवो फुसिओ a, संजमो मिसिकिअं च चारित्तं । K हारविअं सम्मत्तं कोहकसायं वहंतेण । / कोवानलसगाणं पसमायसंठिआण य हवंति । इयं चिअ दोसगुणा नायमचंकारिभट्टिति । / " तद्यथा - 'मन्नह जिणाण आणं' स्वाध्यायः । / अथाच्चकारिभट्टाकथा । / "वणिधूयाऽचकारियभट्टा, अट्ठसुयमग्गओ जाया । "वरगपडिसेह सचिवे, अणुयत्तीहं पयाणं च । / ' 12 [उपदेशमाला-133] - [क्षमाकुलक- 13, 23, 24] 4. 'मैलियं' क्षमाकुलके । 5. 'सामन्नं' क्षमाकुलके । 6. 'कोवनलवग्गाणं' हस्त0 / 7. 'पसमामयभावियाण' क्षमाकुलके । 8. 'धणधूया...' निशिथभाष्ये । 9. 'चरणपडिसेव' निशिथभाष्ये । 7. चतुर्भिः स्थानैः सतो गुणान्नाशयेत्, tad0 क्रोधेन प्रतिनिवेशेनाकृतज्ञतया मिथ्यात्वाभिनिवेशेन । 8. परुषवचनेन दिनतपोऽधिक्षिपन् च हन्ति मासतपः । वर्षतपः शपमानो हन्ति घ्नन्तश्च श्रामण्यम् । / 9. यदर्जितं चारित्रं देशोनया च पूर्वकोट्या । तदपि कषायमात्रात् हारयति नरः मुहूर्त्तेन । / 10. दग्धं च तपो लुषितं च, संयमं मषीकृतं च चारित्रम् । हारापितं सम्यक्त्वं क्रोध- कषायं वहता । / 11. कोपानलवशगानां प्रशमात्मसंस्थितानां च भवन्ति । इहकं चैव दोषगुणौ ज्ञातमच्चङ्कारिभट्टीति । / 12. वणिग्दुहिताऽचङ्कारिभट्टाऽष्टसुतपश्चात् जाता । वरकप्रतिषेधः सचिवोऽनुवर्त्यहं प्रदानं च । / Page #350 -------------------------------------------------------------------------- ________________ उवसम म्म्म्म्म्म्म्म्म्म्म्म्म्. म्म्म्म्म्म्म्म्म्म् 291 13 14 "णिवचिंत विगालपडिच्छणा य दारं न देमि निवकहणं । खिसा निसि निग्गमणं चोरा सेणावईगहणं । / निच्छइ जलूगवेज्जगहणं तं पि य अणिच्छमाणी तु । गिण्हावेइ जलूगा वण भाउणकहण मोअणया । / सयगुणसहस्सपागं, वणभेसज्जं जैस्स जायणया । तिक्खुत्त दासीभिंदण, वण य कोव सयं पदाणं च । / " निशिथभाष्य. - 3194-97] धणो नाम सिट्ठी, तस्स धूआ अच्चंकारिअभट्टा । अट्टण्हं सुआणं मग्गओ जाया, वरगाण पडिसेहो, सुबुद्धिसचिवेण भणिअं- 'अणुअत्ती' अहं अणुवत्तिस्सामि, 'पयाणं' सातस्स दिण्णा, निवस्स चिन्ता, किमेष सवेलाए गच्छइ ? 'विआलं' उत्सूरं जायं । 'पडिच्छणा यत्ति, चिरं अच्छिओ ऽदारं न देइ 'त्ति, दुवारं न उग्घाडेइ । 'निव कहणं' तुमे सेवलाए न गन्तव्वं ति । एअंच पढम संबज्झइ । तौं पडिच्छणा य दारं न देइत्ति । 'खिंसा' अहो मए आलो अंगीकओत्ति । 'निसि' पिउघरंनिग्गया । अन्तराचोरेहिंगहिआ, सेणावइणा भज्जत्तेण गहिआ, सा न इच्छइ । तओ तस्स हत्थाओ जलूगाविज्जेण गहिआ, तं पि अ विज्जं पैत्तणेण अणिच्छमाणा तेण रुद्वेण vaNa'tti - पाणीअंताओजलूगा गिण्हाविआ, तओताए निअभाउणो तत्थागयस्स कहि, तेण मोआविआ आणिआयपुणोसा नयरे, लक्खपागं वणभेसज्जं' वणसंरोहणत्थं ओसहंतीसे घरे आसि । 'जैस्स jAyaNaya'tti-साहुणा मग्गिअं, तिक्खुत्तो दासीए तिल्लभायणं भिन्नं । न य कोवो कओ, चउत्थवाराए सयं पयाणं, एयाए कोवपुरस्सरो माणो जिओ । / / इति कोधमानयोः सम्बन्धः । / 10. 'गेण्हावे जलूगवणा भाउयदूए कहण मोए । ' निशिथभाष्ये । 13. नृपचिन्ता विकालप्रतिक्षणा च द्वारं न ददामि नृपकथनम् । खिसा निशायां निर्गमनं चौराः सेनापतिग्रहणम् । / 14. नेच्छति जलौकसवैद्यग्रहणं तमपि चानिच्छमाणी तु । ग्राहीता जलौकसो व्रणो भ्रातृकथनं मोचनता । / 15. शतगुणसहस्रपाकं व्रणभेषजं यतेः याचनता । त्रिकृत्वो दासीभेदनं न च कोपः स्वयं प्रदानं च । / 16. धनो नाम श्रेष्ठिः, तस्य दुहिताऽच्चंकारिभट्टा । अष्टानां सुतानां पश्चात् जाता । वरकानां प्रतिषेधः, सुबुद्धिसचिवेन भणितम् - 'अनुवर्त्यहं' अनुव्तिस्स्यामि। 'प्रदानं' सा तस्मै दत्ता । नृपस्य चिन्ता । सञ्जाता] - किमेष सवेलायां गच्छति ? 'विकालं' उत्सूरं जातम् । 'प्रतिक्षणा च' त्ति - चिरं आस्तः 'द्वारं न dadAtI'ti - द्वारं नोद्घाटयति, 'नृपकथनम्' - त्वया सवेलायां न गन्तव्यमिति । एवं च प्रथमं सम्बध्नाति, ततः प्रतिक्षणा द्वारं न ददातीति । 'खिसा' अहो मयाऽऽलोऽङ्गीकृत इति । 'निशायां' पितृगृहं निर्गता । अन्तरा चौरैः गृहिता, सेनापतिना भार्यात्वेन गृहीता, सा नेच्छति । ततस्तस्य हस्ताज्जलौकसवैद्येन गृहीता, तमपि च वैद्यं पतित्वेनानिच्छती तेन रुष्टेन 'वण' इति - जलान्तात् जलौकसः ग्राहयिता, ततस्तया निजभ्रातुस्तत्रागतस्य कथितम्, तेन मोचयिताऽऽनीता च पुनः सा नगरे, लक्षपाकं 'व्रणभेसजं' व्रणरोहणार्थमौषधं तस्या गृहेऽऽसीत् । 'यतेः याचना' इति - साधुना मार्गितम् । त्रिकृत्वः दास्या तेलभाजनं भिन्नम् । न च कोपः कृतः, चतुर्थवारके स्वयं प्रदानम्, एतया कोपपुरस्सरो मानो जितः । Page #351 -------------------------------------------------------------------------- ________________ 292 .म्म्म्म्म्म्म्म्म्मर् म्म्म्म्म्म्म्म्म्म् 'मन्नह जिणाण आणं' स्वाध्यायः मायाए इमं - / / अथ मायायां पाण्डुरार्याकथा । / "पासत्थि पण्डरज्जा, परिन्न गुरुमूल णायाभिओगा । पुच्छइ अ पडिक्कमणे, पुवब्भासा चउत्थम्मि । / अपडिक्कम सोहम्मे, अभिओगा देवि सक्क ओसरणं । हत्थिणि वायनिसग्गो, गोयमपुच्छा य वागरणं । / " निशिथभाष्य-3198-3199] नाणाइतियस्स पासे ठिता पासत्थी, सरीरोवकरणबउसा निलं सुक्किल्लवासपरिहरित्ता विचिट्ठइ त्ति । लोगेण से णामं कयं पंडरज्ज त्ति । सा य विजा-मंत-वसीकरणुचाटणकौएसु य कुसला जणेसु पउंजइ । जणो य से पणयसिरो कयंजलिओ चिट्ठइ । अद्धवयातिक्कंता वेरग्गमुवगता गुरुमूले परिणं करेइ । नायं गुरुणा जहा जणो एइ । अभिओगो वसीकरणं, गुरु पुच्छइ-किं कारणं जणो एइ ? तीए सब्भावे कहिए पडिक्कमणे त्ति, सम्म पडिक्कंता तिनिवारे, चउत्थवाराए भणइ - पुव्वब्भासा जणो एइ त्ति, न सम्म पडिक्वंता । [अणालोएउ कालगता] सोहम्मे कप्पे सक्कस्स जो अभिओगो एरावणो तस्स [एरावणस्स अग्गमहिसी] देवी जाता । ताहे सा भगवतो वद्धमाणस्स समोसरणे आगता, धम्मकहावसाणे हत्थिणिरूवं काउं भगवतो पुरतो ठिच्चा महता सद्देण वातं कम्मं करेइ । [ताहे भगवं गोयमो पुच्छति] भगवता पुब्वभवो से वागरितो । मा अण्णो वि को ति साहु साहुणी वा मायं काहिति, तेणेयाए वायकम्मं कतं, भगवता वागरियं । [तम्हा एरिसी माया दुरंता ण कायव्वा । ] / इति मायायां सम्बन्धः । / 11. 'पृच्छा तिपडिक्कमणे' निशिथभाष्ये । 17. पासत्थी पाण्डुरार्या प्रतिज्ञा गुरुमूले ज्ञाताऽभियोगा । पृच्छति च प्रतिक्रमणं पूर्वाभ्यासाश्चतुर्थे । / 18. अप्रतिक्रमणं सौधर्मेऽऽभियोगी देवी शक्र-समवसरणम् । हस्तिनी वातनिसर्गो गौतमपृच्छा च व्याकृतम् । / 19. ज्ञानादित्रिकस्य पार्श्वे स्थिता पासत्थी, शरीरोपकरणबकुशा नित्यं शुक्लवासांसि परिधाय तिष्ठतीति । लोकेन तस्या नाम कृतं पाण्डुरार्या इति । सा च विद्या-मन्त्र-वशीकरणोच्चाटनकौतुकेषु च कुशला जनेषु प्रयुञ्जति । जनश्च तस्याः प्रणतशिरः कृताञ्जलिस्तिष्ठति । अर्धवयाऽतिक्रान्ता वैराग्यमुपगता गुरुमूले प्रतिज्ञा करोति । ज्ञातं गुरुणा यथा जनः एति । अभियोगो वशीकरणम्, गुरुः पृच्छति - किं कारणं जनः एति ? तया सद्भावे कथिते प्रतिक्रमणे इति, सम्यग् प्रतिक्रान्ता त्रिवारम्, चतुर्थवारके भणति - पूर्वाभ्यासाद् जनः एतीति, न सम्यग् प्रतिक्रान्ता । [अनालोचिते कालगता] सौधर्मे कल्पे शक्रस्य योऽऽभियोगिक ऐरावतस्तस्यैरावतस्याग्रमहिषी देवी जाता । तस्मात् सा भगवतो वर्धमानस्य समवसरणेऽऽगता, धर्मकथाऽवसाने हस्तिनीरूपं कृत्वा भगवतः पुरतः स्थित्वा महता शब्देन वातकर्म करोति । [तदा भगवन्तं गौतमः पृच्छति भगवता पूर्वभवस्तस्या व्याकृतः । माऽन्योऽपि कोऽपि साधुः साध्वी वा मायां करिष्यति तेनैतया वातकर्म कृतम्, [इति] भगवता व्याकृतम् । [तस्मादिदृशी माया दुरन्ता न कर्तव्या । Page #352 -------------------------------------------------------------------------- ________________ उवसम लोभे । / अथ लोभे सम्बन्धः ॥ 20 महुरा मंगू आगम, बहुसुय वेरग्ग सड्ढपूआ य । सायाइलोभनितिए, मरणे जीहाइ निद्धमणे । / " [निशिथभाष्य-3200] 21 'आगम' त्ति - महुराए आगमणं, [अज्जमंगू आयरिया बहुस्सुया अज्झागमा बहुसिस्सपरिवारा उज्जयविहारिणो ते विहरंता महुरं णगरीं गता । ते 'वेरग्गिय' त्ति काउं सड्डेहिं वत्थातिएहिं पूइता, खीर -दधि-घय-गुलातिएहिं दिणे दिणे पज्जतिएण पडिलाभयंति । सो आयरिओ लोभेण सातासोक्खपडिबद्धो ण विहरति । 'नितिए ऽत्ति तिओ जातो । सेसा साहू विहरिआ, सो वि [ अणालोइयपडिक्कंतो] विराहिअसामण्णो वंतरो निद्धमणो क्खो जाओ । तेण पएसेण जया साहू निग्गमण-पवेसं करंति, ताहे सो जक्खो पडिमं अणुप्पविसित्ता महापमाणं जीहं निल्लालेइ । [ साहूहिं पुच्छिओ भणति - ] अहं [सायासोक्खपडिबद्धो जीहादोसेण अप्पिढिओ ] इह निद्धमणाओ भोमिज्जे नयरे वंतरो जाओ । [तुज्झ पडिबोहणत्थमिहागतो तं मा तुब्भे एवं काहिह । अन्ने कर्हेति - जदा साहू भुंजुंति तदा सो महप्पमाणं हत्थं सव्वालंकारं विउव्विऊण गवक्खदारेण साधूण पुरतो पसारेति । साहूहिं पुच्छितो भणति - सो हं अज्जमंगू इड्ढिरसपमादगरुओ मरिऊण णिद्धमणे जक्खो जातो, मा कोइ तुब्भे एवं लोभदोसं करेज्जा । ] एवं अप्पणो परस्स वा सव्वकसायाणं उवसमणं कायव्वं । / / / इति लोभे सम्बन्धः ॥ 293 श्रीनिमते धर्मेऽप्युपशमस्यैव गुरुता ज्ञेया । यदुक्तं कल्पे 22 "उवसमसारं खु सामण्णं । जो उवसमै तस्स अत्थि आराहणा, जो न उवसमै तस्स नत्थि आराहणा । " 20. मथुरा- मंगू - आगम - बहुश्रुत- वैराग्य- श्राद्धपूजा च । शातादिलोभ-नित्यवासी मरणं जिह्वया निर्मानः । / 21. 'आगमरिति मथुरायामागमनम् [ आर्यमङ्गव आचार्या बहुश्रुता अध्यागमा बहुशिष्यपरिवारा उद्यतविहारिणस्ते विहरन्तो मथुरानगरीं समागताः । ते ऽवैरागी 'ति कृत्वा श्राद्धेः वस्त्रादिभिः पूजिताः, क्षीर-दधि-घृतगुडादिभिः दिने दिने पर्याप्तया प्रतिलाभयन्ते । सोऽचार्यो लोभेन शातासौख्यप्रतिबद्धो न विहरति । ] 'नित्ये ऽति नित्यवासी जातः । शेषाः साधवो विहारिताः । सोऽपि [ अनालोचितप्रतिक्रान्तः] विराधितश्रामण्यो व्यन्तरो निर्माणो यो जातः । तेन प्रदेशेन यदा साधवो निर्गमन-प्रवेशं कुर्वन्ति तदा स यक्षः प्रतिमामनुप्रविश्य महाप्रमाणां जिह्वां निर्लालयति । [ साधूभिः पृष्टो भणति ] अहं [शातासौख्यप्रतिबद्धो जिह्वादोषेणाल्पऋद्धिकः ] इह निर्माणो भोमिज्जे नगरे व्यन्तरो जातः । [ युष्माकं प्रतिबोधनार्थमिहागतः । ततो मा यूयमेवं करिष्यथ । अन्ये कथयन्ति - यदा साधवो भुञ्जन्ति तदा स महाप्रमाणं हस्तं सर्वालङ्कारं विभूष्य गवाक्षद्वारेण साधुनां पुरतः प्रसारयन्ति । साधूभिः पृष्टो भणति सोऽहं आर्यमङ्गूः ऋद्धि-रस-प्रमादगुरुको मृत्वा निर्माणो यक्षो जातः, मा कोऽपि युष्माकमेवं लोभदोषं करोति । एवं आत्मनो परस्य वा सर्वकषायानामुपशमनं कर्तव्यम् । 22. उपशमसारं खलु श्रामण्यम् । य उपशमति तस्याऽस्त्याराधना, यो नोपशमति तस्य नास्त्याराधना । - - Page #353 -------------------------------------------------------------------------- ________________ 294 रोम्म्म्म्म्म्म्म्म्म्म् www..'mannaha जिणाण आणं' स्वाध्यायः अन्यत्राऽपि - "जाणिउं जाणिउं जाण जाणेवौं जाणिओ नही । जाणिओ पह पमाण जै हिअडै उवपसम वसइ । / " सारत्वादुपशमेयत्वमेव 'durUvaga'dRSTAntena / यथाहि - / / अथोपशमे कुम्भकारसम्बन्धः । / आरियजणवयस्स अंतग्गामे इक्को कुंभकारो, सो कोलालाणं भंडिं भरिऊण पंच्चंतगामं दुरूवगं नामयं गो। तेहिं अ दुरूवगिच्चेहिं एगं बैल्लं हरिउकामेहिं भणइ "एगैबैल्लागड्डी पासह तुब्भे वि डझंत खलहाणे । हरणे ज्झामण भाणग घोसणया मल्लजुद्धे अ । / " निशिथभाष्य-3180] ['भो भो पिच्छह इमं अच्छेरं, एगेण बैल्लेण भंडी गच्छति । ' तेण वि] कुंभकारेण भणिअं 'पिच्छह पिच्छह भो इमस्स गामस्स खलहाणाणि डझंति । ' [अतिगया भंडी गाममझे ठिता तस्स तेहिं] दुरूवगब्वेहिं च्छिदं लहिऊण एगो बैल्लो हडो । [विक्कयं गया कुलाला, ते य गामिल्लया जातिता - देह बैल्लं । ते भणंति - 'तुम एक्केण चेव बैल्लेण आगयो । ते पुणो जातिता । जोह ण देंति ताहे सरयकाले सव्वधण्णाणि खलधाणेसु कतानि, ताहे अग्गी दिण्णो । एवं तेण] कुलालेण सत्तवरिसाणि झामिआ 12. 'कुडगाणं' नि. भा. / 13. 'पञ्चंतगा' नि. भा. / 14. 'दुरुतगव्वेहिं गेहिहिं' नि. भा. / 15. 'एगबतिल्लं भंडिं' नि. भा. 16. 'सत्तखलहाणे' हस्त0 / 17. 'मल्लजुद्धेसु' नि. भा. / 23. ज्ञातुं ज्ञातुं जानीहि, ज्ञापयितुं ज्ञानं नहि । ज्ञातः पन्था प्रमाणं यदि हृदये उपशमो वसति । / 24. आर्यजनपदस्य अन्तर्ग्रामे एकः कुम्भकारः, स कौलालानां भण्डी भृत्वा प्रत्यन्तग्रामं दुरूपकं नामकं गतः । ___तैः दुरूपकैः एकं बईल्लं हरितुकामैः भणति25. एकबैल्ला गड्डी पश्यत यूयमपि दह्यमान-खलधान्यानि । हरणं दहनं नायक-घोषणा मल्लयुद्धे च । / 26. [भो ! भो ! पश्यत इदमाश्चर्यमेकेन बैल्लेन भण्डी गच्छति । तेनाऽपि] कुम्भकारेण भणितम् - 'पश्यत पश्यत भो ! अस्य ग्रामस्य खलधान्यानि दह्यन्ते । ' [अतिगता भण्डी ग्राममध्ये स्थिता । तस्य तैः] दुरूपकैः छिद्रं लब्ध्वा एको बैल्लो हृतः । [विक्रयं गताः कुलालाः, तैश्च ग्रामेभ्याः याचिताः - ददातु बैल्लम् । ते भणन्ति - 'त्वं एकेनैव बैल्लेनाऽऽगतः । ते पुनः याचिताः । यदा न ददाति तदा शरत्काले सर्वधान्यानि खलधान्येषु कृतानि ततोऽग्निः दत्तः । एवं तेन] कुलालेन सप्तवर्षाणि दग्धानि खलधान्यानि । ततोऽष्टमे वर्षे दुरूपकग्रामिकैः मल्लयुद्धमहोत्सवे वर्तमानः नायको भणितः - 'उद्घोषयत भो ! यस्याऽस्माभिः अपराद्धं तद् क्षामयामः । यद् च गृहीतं तद् दद्मः, मा अस्माकं सस्यानि दहतु । ' [यदा नायकेन उद्घोषितम् । तदा कुम्भकारेण नायको भणितः- 'भो ! इदमुद्घोषय - Page #354 -------------------------------------------------------------------------- ________________ उवसम म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्म्म्म् 295 28 29 खलहाणा । ताहे अट्ठमे वरिसे दुरूवगगामिल्लएहिं मल्लजुद्धमहे वट्टमाणो भाणगो भणिओ - 'उग्घोसेहि भो जस्स अम्हेहिं अवरद्धं तं खामेमो । जं च गहिरं तं देमो, मा अम्हसस्से दहौ । ' [जतो भाणएण उग्घोसियं । ततो कुंभकारेण भाणगो भणिओ - भो ! इमं उग्घोसेहि - "अप्पिणह तं बैल्लं, दुरूवगा ! तस्स कुंभयारस्स । मा भे डंहीहि गामं, अन्नाणि वि सत्तवासाणि । / " [निशिथभाष्य - 3181] भाणगेण उग्घोसिअंतं । तेहिं दुरूवगच्चेहिं सो कुंभकारो खामिओ, दिन्नो अ से बैल्लो । जै तेहिं असंजएहिं अन्नाणीहिं हुंतेहिं खामिअंकिमंग पुण संजएहिं नाणीहिं य [जं कयं तं सव्वं पज्जोसवणाए खामेयव्वं च, एवं करतेहिं संजमाराहणा कता भवति । ॥ इत्युपशमे सम्बन्धः । / पुनः कषायविषये श्रीगौतमपृष्टेन श्रीवीरेणादिष्टम् - "कोहवसट्टे णं भंते ! जीवे किं बधै ? किं पकरेइ ? किं चिणाइ ? किं उवचिणाइ ? गौतम ! कोहवसट्टे णं जीवे आउयवज्जाओ सत्तकम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधण-बद्धाओ पकरेइ, हस्सकालठीयाओ दीहकालठीयाओ पकरेइ, मंदाणुभावाओ तिव्वाणुभावाओ पकरेइ, अप्पपएसग्गाओ बहुप्पएसग्गाओ पकरेइ, आउयं च णं कमं सिय बंधै, सिय नो बंधै, अस्सायावेयणिज्जं च णं कम्मं भुज्जो-भुज्जो उवचिणाइ, अणाइयं च णं अणवदग्गंदीहमद्धं चाउरंतं संसारकतारं अणुपरियट्टै । एवं माण-माया-लोभवसट्टे ज्ञेयम् । " एवं ज्ञात्वा क्रोधादीन् परिहत्योपशमे मनो विधेयम् । [ई उवसम 18. 'ऽइहिति' निशिथभाष्ये । 27. 'अर्पयत तं वृषभं दुरूपकाः ! तस्य कुम्भकारस्य । मा भो ! दहिष्यसि ग्राममन्यान्यपि सप्तवर्षाणि । / ' 28. नायकेन उद्घोषितं तम् । तैः दुरूपकैः स कुम्भकारः क्षमितः, दत्तश्च स बैल्लः । यदि तैः असंयतैः अज्ञानीभिः क्षामितम्, किं पुनः संयतैः ज्ञानीभिश्च । [यत्कृतं तत्सर्वं पर्युषणायां क्षमितव्यं च, एवं कुर्वद्भिः संयमाराधना कृता भवति । 29. क्रोधवशातः भदन्त ! जीवः किं बध्नाति ? किं प्रकरोति ? किं चिनोति ? किमुपचिनोति ? गौतम ! krodhvshaalojiiv आयुष्कवर्जा: सप्तकर्मप्रकृती: शिथिलबन्धनबद्धाः धणियबन्धनबद्धाः प्रकरोति, अल्पकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, मन्दानुभावास्तीव्रानुभावाः प्रकरोति, अल्पप्रदेशाग्रा बहुप्रदेशाग्राः प्रकरोति, आयुष्कं च कर्म स्यात् बध्नाति, स्यात् नो बध्नाति, असातवेदनीयं च कर्म भूयः भूयः उपचिनोति, अनादिकं च 'अणवदग्गं' दीर्घाद्धं चतुरन्तं संसारकन्तारं अनुपरिवर्तिष्यति । एवं मान-माया-लोभवशार्त्तः ज्ञेयम् । Page #355 -------------------------------------------------------------------------- ________________ [विवेग] [27-विवेकः] अथ विवेग इति । स च द्विधा द्रव्यतो भावतश्च । द्रव्यतः स्वजनस्वर्णादित्यागः, श्रीजम्बूस्वामि-श्रीस्थूलभद्राभयकुमार-शालिभद्रादिभिरिव वज्रस्वामिनेव वा । यत: - "कोडीसएहिं धणसंचयस्स गुणसुभरियाए कन्नाए । न वि लुद्धो वयररिसी अलोभया एस साहूणं । / " [उपदेशमाला-47] भावतश्च - "मिच्छत्तं वेअतिगं हासाईछक्कगं च नायव्वं । कोहाईण चउक्कं चौदश अब्भंतरा गंथी । / " [प्रवचनसारोद्धार-721] एतेषां त्यागः । अत्र सम्बन्धः - / / अथ श्रीयशोभद्रसूरि-कुमारपालयोः पूर्वभवकथा । / पूर्णतल्लगच्छे श्रीदत्तसूरिः प्राज्ञः षट्त्रिंशत्शतप्रमाणग्रामे वागडदेशे वटपद्रपुरं स्म्स्ति। तत्र प्राप्तः तत्स्वामी यशोभद्रराणकः श्रीमान् । तत्सौधान्तिके सुश्रावकैरुपाश्रयः प्रदत्तः । तत्र स्थिताः, रात्रावुन्मुद्रचन्द्रातपायां राणकेनासन्नस्थितत्वान्मुनय उपाश्रये निषिण्णा दृष्टाः । ततः समीपस्थ-श्रावकामात्यपार्श्वे पृष्टम्- क एते ? अमात्यः प्रोचे - 'देव ! महामुनयोऽमी विषमतममहाव्रतधारिणः । ' यतः - तरिअव्वो अ समुद्रो, बाहाहिं इमो महल्लकल्लोलो । नीसायावालुआए, चावेयव्वो सया कवलो । / 1 / / 'चंकमिअव्वं निसिअग्ग-खग्गधाराहिं अप्पमत्तेणं । पायव्वा य सहेलं, हुअवहजालावली सययं । / 2 / / [पवज्जाविहाणकुलक -10,11] पुनरपि - "तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे अणगारा भगवन्तो इरिआसमिआ, 1. कोटिशतैः धनसञ्चयस्य गुणसुभृतायां कन्यायाम् । नापि लुब्धो वैरर्षिः अलोभतैषा साधूनाम् । 2. मिथ्यात्वं वेदत्रिकं हास्यादि-षटकं च ज्ञातव्यम् । कोधादिनां चतुष्कं चतुर्दश अभ्यन्तरा ग्रन्थी । / 3. तरितव्यश्च समुद्रो बाहुभ्यामयं महाकल्लोलः । निःस्वादवालुकायाश्चर्वितव्यः सदा कवलः । / 4. चङ्क्रमितव्यं निशितानखड्गधारायामप्रमत्तेन । पातव्या च सहेलां हुतवहज्वालावली सततम् । / 5. तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्यान्तेवासिनो बहवोऽणगारा भगवन्तरिर्यासमिता:, भाषासमिता:, एषणासमिताः, आदानभाण्डमत्तनिक्षेपनासमिताः, उच्चारप्रस्रवणश्लेष्मजलशिकाण Page #356 -------------------------------------------------------------------------- ________________ विवेग म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 297 भासासमिआ, एसणासमिआ, आयाणभण्डमत्त-निखेवणासमिआ, उच्चार-पासवण-खेल-जल्ल-सिंघाण-पारिट्ठावणासमिआ, मणगुत्ता, वयगुप्ता, कायगुत्ता, गुत्तिंदिया, गुत्तबंभयारी, अममा, अकिंचणा, छिण्णग्गंथा, छिण्णसोआ, निरुवलेवा, कंसपाई इव मुक्कतोआ, संखे इव निरंजणा, जीवे इव अप्पडिहयगई, जच्चकणगं पिव जायरूवा आदरिसफलग्गा इव पागडभावा, कुम्मो इव गुत्तिन्दिआ, पुक्खरपत्तं पिव निरुवलेवा, गगणमिव निरालम्बणा, अणिलो इव निरालया, चन्दो इव सोमलेसा, सूरो इव दित्ततेआ, सागरो इव गम्भीरा, विहग इव सव्वओ विप्पमुक्का, मंदरो इव अप्पकम्पा, सारयसलिलं इव विसुद्धहिअया, खग्गिविसाणं व एगजाया, भारण्डपक्खी व अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जायथामा, सीहो इव दुद्धरिसा, वसुंधरा इव सव्वफासविसहा, सुहुअहुआसणो इव तेअसा जलन्ता णस्थि णं तेसिणं भगवन्ताणं कत्थइ पडिबन्धो भवै । [से य पडिबंधे चउव्विहे पण्णत्ते,] तं जहा - दव्वओ, खित्तओ, कालओ, भावओ । दव्वओ णं सच्चित्ताचित्तमीसिएसु दव्वेसु । खित्तओ-गामे वा, नगरे वा, रणणे वा, खित्ते वा, खले वा, घरे वा, अंगणे वा । कालओ समए वा, आवलिआए वा, जाव [आणापाणुए वा थोवे वा क्षणे वा लवे वा मुहत्ते वा अहोरत्ते वा पक्खे वा मासे वा] अयणे वा, अन्नयरे वा, जाव दीहकालसंजोगे वा । भावओ-कोहे वा, माणे वा, मायाए वा, लोहे वा, भए वा, हासे वा, एवं तेसिं न भवै । तेणं भगवन्ता वासावासवज्जं अट्ठगिम्हहेमन्तिआणि मासाणि - गामे एगराईआ, णगरे पञ्चराईआ, वासीचन्दणसमाणकप्पा, समलेढुकंचणा, समसुहदुक्खा, इहलोग-परलोग-अप्पडिबद्धा, संसारपारगामी, कम्मनिग्घायणट्ठाए अब्भुट्ठिआ विहरन्ति । / श्रीओवाईआ उपांगे । / एवं तेषां सम्यग्गुणवर्णनश्रवणेन राणकस्य चित्तोल्लासो वन्दनं श्रद्धा च जाताः । रात्रौ तद्ध्यानमय: प्रातर्वन्दितुं गतः । वन्दित्वा यथोचितस्थानं विनयेनोपविष्टः । ततो भवाब्धितारिणी सर्वसौख्यपादपसारणी दुर्गतेर्वारणी श्रीसूरीशो देशनां व्यधात् । पारिष्ठापनासमिताः, मनोगुप्ताः, वचनगुप्ताः, कायगुप्ताः, गुप्तेन्द्रियाः, गुप्तब्रह्मचारयः, अममाः, अकिञ्चनाः, छिन्नग्रन्थाः, छिन्नशोकाः, निरुपलेपाः, कांस्यपात्रीव मुक्ततोयाः, शङ्ख इव निरञ्जनाः, जीव इवाप्रतिहतगतयः, जात्यकनकमिव जात्यरूपाः, आदर्शफलका इव प्रगटभावाः, कुर्म इव गुप्तेन्द्रियाः, पुष्पकरपत्रमिव निरुपलेपाः, गगनमिव निरालम्बा:, अनिल इव निरालयाश्चन्द्र इव सौम्यलेश्याः, सूर्य इव दिप्ततेजसः, सागरमिव गम्भीराः, विहगमिव सर्वतो विप्रमुक्ताः, मन्दर इवाप्रकम्पाः, शारदसलिलमिव विशुद्धहदया:, खड्गिविषाणमिव एकजाताः, भारण्डपक्षीवाप्रमत्ताः, कुञ्जर इव शोण्डीराः, वृषभ इव जातस्थामा:, सिंह इव दुर्द्धर्षाः, वसुन्धरा इव सर्वस्पर्शविसहाः, सुहुतहुताशन इव तेजसा ज्वलन्तः । नास्ति तेषां भगवतां कुत्रचित् प्रतिबन्धो भवति । [स प्रतिबन्धश्चतुर्विधः प्रज्ञप्तः] तद्यथा - द्रव्यतः, क्षेत्रतः, कालतः, भावतः । द्रव्यतः - सचित्ताचित्तमिश्रितेषु द्रव्येषु, क्षेत्रतः - ग्रामे वा नगरे वाऽरण्ये वा क्षेत्रे वा स्थले वा गृहे वाऽऽङ्गणे वा, कालत: - समये वा आवलिकायां वा यावत् [आणप्राणे वा स्तोके वा क्षणे वा लवे वा मुहूर्ते वाऽहोरात्र्यां वा पक्षे वा मासे वा] अयने वा अन्यतरस्मिन् वा यावत् दीर्धकालसंयोगे वा। भावत: - क्रोधे वा माने वा मायायां वा लोभे वा भये वा हास्ये वा, एवं तेषां न भवति । ते भगवन्ता वर्षावासं वाष्टग्रीष्महेमन्तकानि मासानि ग्रामे एकरात्रिका:, नगरे पञ्चरात्रिका वासीचन्दनसमानकल्पा: समलेष्टुकञ्चना: समसुखदुःखा इहलोक-परलोकाप्रतिबद्धाः संसारपारगामिनः कर्मनिर्घातनार्थमभ्युपस्थिता विह्र्न्ति। Page #357 -------------------------------------------------------------------------- ________________ 298 धर्मो मङ्गलमुत्तमं नरसुर- श्रीभुक्तिमुक्तिप्रदः ; धर्मः स्निह्यति बन्धुवद्दिशति वा, कल्पद्रुवद्वांछितम् । धर्मः सद्गुणसंक्रमे गुरुरिव, स्वामीव राज्यप्रदः धर्मः पाति पितेव वत्सलतया, मातेव पुष्णाति च । / ये दीनेषु दयालवः स्पृशति 'यानल्पोऽपि न श्रीमदो ; व्यग्रा ये च परोपकारकरणे, हृष्यन्ति याचिताः । स्वस्थाः सन्ति च यौवनोन्मदमेहा - व्याधिप्रकोपेऽपि ये तैः कल्पैरिव कल्पितैः कलिभर - क्लान्ताधरा धार्यते । / [शाङ्गधरपद्धति-228] इत्यादिदेशनां श्रुत्वा प्रतिबुद्धेन राणकेन श्रावकत्वं प्रतिपन्नम् । गुरवो मासकल्पमेकं स्थित्वा विहृत्य परदेशं गताः । तावता शनैः शनैः वर्षाकालः समागात् । राणको धर्मप्रतिपत्त्या सदैव देवपूजादि - श्राद्धकृत्यपराण्यहानि गमयत्यप्रमत्ततया तदत्यये प्राप्ता शरत् । चारिक्षेत्राणि द्रष्टुं गतो राणकः । तावता षण्ढानि ज्वालयन्ति भृत्यास्तेषु सर्पिण्येका गर्भभारालसा ज्वालादिभिर्दह्यमाना तडफडायमाना सिमिसियमाना राणकेन दृष्टा तदैवोत्पन्नदयो विरक्तश्च भवात् । " न सा दीक्षा, न सा भिक्षा, न तद्दानं न तत्तपः । न तद्ध्यानं न तन्मौनं, दया यत्र न विद्यते । / तत् श्रुतं यातु पातालं, तच्चातुर्य विलीयताम् । विशन्तु गुणा भूमौ यत्र जीवदया नहि । / " 'मन्नह जिणाण आणं' स्वाध्यायः हा ! हा ! संसारं धिग्गृहवासे कस्य कृते पापमियदाचर्यते । राज्यं हि दुष्पालं मायाजालं नरकफलम् । तस्मात्सर्वसंगपरित्यागो दयामूलम् । यतः - 'जीवदय सच्चवयणं, परधणपरिवज्जणं सुसीलं च । खंती पंचिन्दियनिग्गहो, अ धम्मस्स मूलाई । / " [दर्शनशुद्धिप्रकरण - 61 ] इति स्वश्रेयस्करत्वाद्विधेय एवेति ध्यायन् सौधमासीत् । निशि श्रावकमन्त्रिणं प्राकार्य रहो प्रक्षीत् । मम धर्म्मगुरवः श्रीदत्तसूरयः क्व विहरन्ति ? मंत्र्याह - 'डिंडुआणके,' विसृष्टो मन्त्री शेषपरिच्छदश्च, राणको मितश्च वारपरिवारः स्वकोशसारं हारमेकं गृहीत्वा शीघ्रं डिंडुआणकं प्राप्तः । श्रीगुरुवो दृष्टाः । परमश्रद्धया वन्दिताश्च । भववैराग्यादुद्विग्न पदोर्लगित्वा कथितं स्वपापं मनस्युद्वेगकरम् । गुरुभिर्भणितम् - राणक ! चारित्रं विना न छुटन्ति पापेभ्यो जीवाः । यतः 6. जीवदया सत्यवचनं परधनपरिवर्जनं सुशीलं च । क्षान्तिः पञ्चेन्द्रियनिग्रहश्च धर्मस्य मूलानि । / 1. 'यानुग्रो' हस्त0 / 2. 'यौवनोदयमहा...' हस्त0 / 3. 'स्तम्भैरिव सुस्थितैः' शाङ्गधरपद्धतौ । 4. 'कलिभरक्रान्ता' हस्त0 / Page #358 -------------------------------------------------------------------------- ________________ विवेग www299 'तवोगुणपहाणस्स, उज्जुमै खंतिसंजमरयस्स । परीसहे जिणंतस्स, सुलहा सुगै तारिसगस्स । / पच्छा वि ते पयाया, खिप्पं गच्छन्ति अमरभवणाई । जेसिं पिओ तवो संजमो a, खंती अ बंभचेरं च । / 28 / / " [दशवैकालिक - 4/27-28] राणकेन न्यगादि - 'सद्यो दीयतां हि तव्रतम्,' सूरिः 'ओमित्याह स्म । ' राणकेन डिंडुआणकीयश्राद्धाः समाकारिताः । हारोऽर्पितो, दिव्यः प्रासादः कार्यतामिति, तथाचरितं तैः, अद्यापि दृश्यते स यत्र राणकेन व्रतमात्तम् । नन्द्यामेव षट्विकृतिनियमम् । एकान्तरोपवासादि यावज्जीवम् । तस्य राणकस्य यशोभद्रस्य गीतार्थत्वात् सूरिपदं जातम् । श्रीयशोभद्रसूरिरिति नाम कृतम् । य: श्रीकुमारपालजीवस्य पूर्वभवे प्रतिबोधकः । यथा- मेदपाटपरिसरे पर्वतश्रेण्यां परमार: पल्लीशो जयताको राज्यमकरोत्परमन्यायप्रवृत्तिः । एकदा धनकनकसमृद्धा बलीवईश्रेणी तेन गृहीता । बलीवाधिपतिः न्स्स्त्त्ः। जयताकेन सर्वं लुण्टितम् । बलीवधिपतिस्तु मालवदेशं गत्वा केनापि प्रौढराज्ञा समं मिलित्वा सेनां गृहीत्वा तस्यां पल्ल्यां वेष्टिमकृत । तां पल्लीमाकीटमारिः कृता । जयताको नष्टः । तद्भार्या च हस्ते चटिता, सद्यस्कपूर्ववैरेण तस्या उदरं विदार्य पुत्रगर्भ भुतले आस्फाल्यावधीद्वणिज्यारकः । पल्लीग्रामादि प्रज्वाल्य पुनर्मालवं गतः । राज्ञा रुष्टेन पृष्टम् - विग्रहः कृतः ? कथितं तेन यथाकृतम् । राज्ञोक्तम्- हत्याद्वयकात्त्वमदृष्टव्यमुखो मदन्तिकं त्यज । निष्कासितो देशात् लोकनिन्दोच्छलिता, तापसीभूयोग्राज्ञानतपसा मृत्वा वणिज्यारको जयसिंहदेवो जात्ः। जयताकं त्वटव्यां षंडेरगच्छेशा: श्रीयशोभद्रसूरयो मिलिताः प्रोचुः यत्तव सर्वं गतम्, पुनरन्यायान् कुतः करोषि ? शृणु ! "अन्यायोपार्जितं वित्तं, दशवर्षाणि तिष्ठति । प्राप्ते षोडशमे वर्षे, समूलं च विनश्यति । / [चाणक्यशतक - 15/6] तेनोक्तम् - बुभुक्षितः किं न करोति पापं, क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे ! प्रियदर्शनस्य, न गङ्गदत्तः पुनरेति कूपम् । / मानं मुञ्चति सेवतेऽन्त्यजजनं, दीनं वचो भाषते, कृत्याकृत्यविवेकमाश्रयति नो, नापेक्षते स्वर्गतिम् । 5. 'चैकादशे' चाणक्यशतके । 7. तपोगुणप्रधानस्य ऋजुमतेः क्षान्तिसंयमरतस्य । परीषहान् जयतः सुलभा सुगतिस्तादृशस्य । / 8. पश्चादपि ते प्रयाताः क्षिप्रं गच्छन्त्यमरभवनानि । येषां प्रियं तपः संयमश्च क्षान्तिश्च ब्रह्मचर्यं ca । / Page #359 -------------------------------------------------------------------------- ________________ 300 am wwwmmmmmmmmm. 'mannaha जिणाण आणं' स्वाध्यायः भण्डत्वं विदधाति नर्तनकला-भ्यासं समभ्यस्यति; दूष्पूरोदरपूरणव्यतिकरे, किं किं न कुर्याज्जनः । / सूरिभिः कस्यापि पाझंदाजीविकामानंदापितम्, तदानीं चौर्यलुण्टनादिनियमा दत्ताः । ततो जयताकस्तिलङ्गेषु उरङ्गलनगरे ओढरवणिज्यारकगृहे भोजनादिनाऽस्थात्, तत्राऽन्यदा यशोभद्रसूरयो विहरन्तः प्राप्ताश्चतुष्पथे मिलिता जयताकस्य, श्राद्धार्पितोपाश्रये स्थिताः । जयताकेन तत्र गत्वा मन:शुद्ध्या चौर्यनियमो गृहीतः । अन्येऽपि च नियमा गृहीताः। उत्सूरे ओढरगृहं गतस्तेन पृष्टः, प्राह - मम श्रीगुरुवराः प्राप्ताः सन्ति । तत्पार्श्वे नियमा गृहीताः । ओढरोऽप्युत्पन्नश्रद्धेव वक्त्यहमपि तान् वन्दिष्ये । जयताकेनोक्तम् - पुण्यात्पुण्यमिदं गतस्तत्रौढरो वन्दित्वा न्यषीदत् । "सर्वे निजसुखार्थिनो हि मनुजा, मोक्षे च नित्यं सुखम् ; तन्मार्गेऽद्वितयीसुसाधुपदवीं, सुश्रावकत्वं तथा । आद्यः पञ्चमहाव्रतैस्तदितरः स्याद्, द्वादशान्यैव्रतैः ; तन्मार्गमञ्चतां भवतु वोऽभीष्टार्थसिद्धिः सताम् । / " हिंसा त्याज्या नरकपदवी, नानृतं भाषणीयम् ; स्तेयं हेयं सुरतविरतिः सर्वसंगानिवृत्तिः । जैनो धर्मो यदि न रुचितः, पापं का वृत्तेभ्यः ; सर्पिर्दुष्टं किमिदमियता, यत्प्रमेही न भुङ्क्ते । / तेनेत्यादिदेशना श्रुता, तत्त्वज्ञानमुन्मीलितम् । एतद्गुरुदक्षिणा गृह्यतामित्युक्ते ओढरेण, सूरिभिरुक्तम्वयं निर्ममा मितपरिग्रहा धनादि न गृह्णीमः । अथात्याग्रह एव तर्हि श्रीमहावीरप्रासादकारापणं दक्षिणा । कारित: प्रासादः, ओढरस्य जयताकेन सह सहोदरत्वमिवास्ते । एकदा पर्युषणापर्वणि ओढरः सपरिवारश्चलितो जयताकेन समं देवगृहं प्रति । पुष्पाणि गृहीत्वा देवानां पूजा कृता । जयताकं प्रत्युक्तं तेन - इमाणि पुष्पाणि मे गृहीत्वा देवपूजां कुरु । जयताको जगाद - पुष्पाणि भवदीयानि नैभिः पूजायां कृतायां किमपि मे फलम्, किन्तु विष्टिरेव केवला वरं ममापि पञ्चवरटकाः सन्ति तत्पुष्पैः पूजयिष्यामि जिनेन्द्रम् । जयताकस्तदा स्वहार्दभावेन पूजयन् पुण्यमगण्यमुपा यत् । तत ओढरजयताको धर्मशालायां श्रीगुरून वन्दितुं जग्मतुः । उपवासः कृतो जयताकेनउढरसङ्गत्या । यत: - एके केचिद्यतिकरगतास्तुम्बकाः पात्रलक्ष्मीम्; गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः । एके केचिद्ग्रथितसुगुणा दुस्तरं तारयन्ति; तेषां मध्ये ज्वलितहदया रक्तमन्ये पिबन्ति । / 6. 'पात्रसंज्ञां लभन्ते । , पात्रतामानयन्ति' इति सुभाषितरत्नभाण्डागारे । Page #360 -------------------------------------------------------------------------- ________________ विवेग द्वितीयदिने मुनिभ्यो दत्त्वा पारणं कृतम् । यतः - आम्रे निम्बे सुतीर्थे कचवरनिचये, शुक्तिमध्येऽहिवक्त्रे; औषध्यादौ विषाद्रौ गुरुसरसि गिरौ, पाण्डुभूकृष्णभूम्योः । इक्षुक्षेत्रे कषायद्रुमवनगहने, मेघमुक्तं यथाम्भः; तद्वत्पात्रेषु दत्तं गुरुवदनभवं, वाक्यमायाति पाकम् । / जले तैलं, खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः । / 2 / / 301 / / इति यशोभद्रसूरि- कुमारपालयोः पूर्वभवकथा । / [ईविवेग] [नायाधर्मकहा- 17 /61] [ चाणक्यशतक - 14 /5] एवं पुण्याढ्यः सन्मृत्वा त्रिभुवनपालस्य पञ्चग्रामाधिपत्यभाजे गृहे श्रीमूलराजवंशे श्रीकुमारपालनामा राजपुत्रोऽभूत् । एवमुक्त्वा विरतासु देवीषु प्रभुभिः प्रोक्तं कोऽत्र प्रत्ययः । पुनर्देव्यः प्राहुः - उपराजं वदेः, तव नवलक्षतिलिङ्गशृङ्गारे देशे, उरङ्गले नगरे मानवान् प्रेषय । अद्याप्योढरवंशीयाः सन्ति । तेषां दासी स्थिरदेवी जीर्णा वृत्तान्तान् जानाति विवक्षति च । इदं श्रुत्वा देवीर्विसृज्य गच्छन्तीभिर्देवीभिस्तत्रत्ये ओढरगृहे लप्स्यमानानि कथितानि विज्ञाय श्रीपत्तननगरे राजान्तिकं गताः प्रभवः । पृष्टास्तत्र राज्ञा, तथैव राज्ञोऽग्रे न्यगादि । नरप्रेषणात् सर्वं ज्ञातं श्रीजिनधर्मे स्थैर्यं जातम् । सिद्धसेनस्यापि वैरकारणमुपलब्धम्, पूर्वभवे गर्भपातात् न सिद्धराजस्य पुत्रः । पूर्वभवविरचित श्रीजिनपूजोपार्जितं राज्यं श्रीकुमारपालस्य जातम् । यतः - 'देवचणेण रज्जं' इति वचनात् । 7. 'हिमगिरिशिखरे' इति ज्ञाताधर्मकथाङ्गे । 8. 'दानं' इति ज्ञाताधर्मकथाङ्गे । 9. कुमारपालसत्कान्यचरित्रेष्वत्र श्रीहेमचन्दसूर्याराधित-त्रिभुवनस्वामिनी - देव्याः सम्बन्धोऽयम् । - संपा0 / Page #361 -------------------------------------------------------------------------- ________________ [संवर [28-संवरः] अथ संवरः । इन्द्रिय-नोइन्द्रियगोपन संवरः । एतान्यसंवृतानि जीवस्य दुःख-फलानि । यत: "वशास्पर्शसुखास्वाद-प्रसारितकर: करी । आलानबन्धनक्लेश-मासादयति तत्क्षणात् । / पयस्यगाधे विचरन् गिलन् गलगतामिषम् । मैनिकस्य करे दीनो मीन: पतति निश्चितम् । / निपतन् मत्तमातङ्ग-कपोले गन्धलोलुपः । कर्णतालतलाघाताद् मृत्युमाप्नोति षट्पदः । / कनकच्छेदसंकाश-शिखाऽऽलोकविमोहितः । रभसेन पतन दीपे शलभो लभते मृतिम् । / हरिणो हारिणिं गीति-माकर्णयितुमुद्धरः । आकर्णाकृष्टचापस्य याति व्याधस्य वेध्यताम् । / एवं विषय एकैकः पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च पञ्चत्वाय भवन्ति न ? / / [योगशास्त्र 4/28-33] अनिरुद्धमनस्कः सन् योगश्रद्धां दधाति यः । पद्मयां जिगमिषुर्गामं स पङ्गुरिव हस्यते । / मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य प्रसरन्ति हि तान्यपि । / मनःकपिरयं विश्व-परिभ्रमणलम्पटः । नियन्त्रणीयो यत्नेन मुक्तिमिच्छभिरात्मनः । / [योगशास्त्र 4/37-39] Page #362 -------------------------------------------------------------------------- ________________ संवर सर्वेषामाश्रवाणां तु निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा द्रव्यभावविभेदतः । / यः कर्मपुद्गलादान-च्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः । / येन येन ह्युपायेन रुध्यते यो य आश्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः । / क्षमया मृदुभावेन ऋजुत्वेनाऽप्यनीहया । क्रोधं मानं तथा मायां लोभं रुन्ध्याद् यथाक्रमम् । / असंयमकृतोत्सेकान् विषयान् विषसंनिभान् । निराकुर्यादखण्डेन संयमेन महामतिः । / तिसृभिर्गुप्तिभिर्योगान् प्रमादं चाप्रमादतः । सावद्ययोगहानेनाऽविरतिं चापि साधयेत् । / सद्दर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः । विजयेतार्तरौद्रे च संवरार्थं कृतोद्यमः । / " 303 [ योगशास्त्र- 4 /79-85 एवं ज्ञात्वा यतिसुखार्थिभिः संवरो विधेय एव । यथा वा [ भगवतो महावीरस्य ] दशभिरपि श्राद्धैः विंशतिवर्षाणि यावत् श्रीजिनधर्म आराधितः । तन्मध्ये चतुर्दशवर्षानन्तरं षट्वर्षाणि यावत् सर्वगृहव्यापारपरिहारेण संवरकृतः । एकादशप्रतिमाराधनादिबहुदुष्करतपः क्रिया च कृता । सर्वेषां मासिकसंलेखनाऽनशनं जातम् । प्रान्ते चावधिज्ञानमुत्पन्न-मानन्दवर्जमन्येषां नवानां देवपरिक्षा बभूव । आयुः समाप्ते च ते दशाऽपि सौधर्मे कल्पे पृथक् पृथक् विमानेषु चतुः पल्यायुषो देवा अभूवन् । ततश्च्युत्वा च ते दशाऽपि महाविदेहक्षेत्रे महाराजानो भूत्वाऽवसरे दीक्षां गृहीत्वा शुक्लध्यानेन विमलकेवलज्ञानलक्ष्मीं प्राप्य सेत्स्यन्ति । साधूनां द्वादशसाधुप्रतिमाकरणं जिनकल्पप्रतिपत्तिः परिहारविशुद्धिकचारित्रप्रतिपत्तिश्च एवमपि संवर एव । Page #363 -------------------------------------------------------------------------- ________________ 304 म्म्म्म्म्म्म्म् ....'मन्नह जिणाण आणं' स्वाध्यायः "आयावयंति गिम्हेसु, हेमंतेसु अवाउडा । / वासासु पडिसंलीणा, संजया सुसमाहिया । / " [दशवैकालिक-3/12] अत्र शिष्यः [पृच्छति] - सर्वत्र सर्वेषां संवरश्चेत्फलसाधकस्तदा मुनीनां नवकल्पविहारोऽष्टौ [द्वादश-?] मासान् प्रोक्तः स कथं घटते ? विहारे संवरासम्भवात् । गुरुः [आह-] सत्यम्, उच्यते-विहारोऽपि साधूनां संवरमार्गेणैव युक्तियुक्त इति नं दोषः । श्राद्धानामपि प्रतिदिन-चतुर्दशनियमग्रहणेच्छापरिमाणादिप्रतिपत्या संवर: / अत्र सम्बन्धः - "गृहेऽपि वसतां नित्यमश्नतामपि श्रद्धया । मनःशुद्ध्या भवेद्धर्मस्तपसाऽपि न तां विना । / " उक्तं च - "मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धने विषयासङ्गि मुक्तेनिर्विषयं मनः । / " [भगवद्गीता] मनमरणे इंदियमरणं, इंदियमरणे मरंति कम्माई । कम्ममरणेण मुक्खो, तम्हा मनमारणं कुज्जा । / " [जैनसूक्तसन्दोह-130/6-7] तथाहि - ॥अथ् सूरनृप-सोममुनिसम्बन्धः । / पुरा सूरनृपः कुर्यावरूद्यानमागतम् । मुनिसोदरमाकर्ण्य तत्रागात्सपरिच्छदः । / 4 / / मुनिं प्रणम्य भावेन, स्फुटरोमाञ्चभूषणः । निशम्य तन्मुखाद्धर्मं, गतः स्वभवनं नृपः । / 5 / / पट्टराज्यपि सोत्कण्ठा, वन्दितं देवरं मुनिम् । आपृच्छय नृपतिं सायं, जग्राहेत्थमभिग्रहम् । / 6 / / सोमाभिधो मुनि: प्रात-र्मया सपरिवारया । वन्दित्वा पारयित्वा च, भोक्तव्यमिति नान्यथा । / 7 / / अत्रान्तराले नद्यस्ति, पुरस्योपवनस्य च । निशीथे सातिपूरेणा - गतागाधा वहत्यलम् । / 8 / / तेनाक्षिप्तमना राज्ञी, प्रभाते निजवल्लभम् । पप्रच्छ कथमद्याऽसौ, पूर्यते मे मनोरथः । / 9 / / उवाच नृपतिर्देवी !, मा कार्षीः खेदमिदृशम् । येनेदं सुकरं स्वस्था, गच्छ त्वं सपरिच्छदा । / 10 / / 1. 'बन्धस्तु विषयासंगे' इति जैनसूक्तसंदोहे । 2. 'मोक्षे निर्विषयं स्मृतः । / ' इति भगवद्गीतायाम् । 3. मनमरणिंदिय...' हस्त0 / 4. 'तेनाश्चिलमना' हस्त0 / 1. आतापयन्ति ग्रीष्मेषु, हेमन्तेष्वप्रावृताः । वर्षासु प्रतिसंलीनाः, संयता: सुसमाधिताः । / 2. मनमरणे इन्द्रियमरणं, इन्द्रियमरणे मरन्ति कर्माणि । कर्ममरणेण मोक्षस्तस्मात् मनमारणं कुर्यात् । / Page #364 -------------------------------------------------------------------------- ________________ संवर म्म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 305 अर्वाक्तीरे नदीं देवीं, समाह्वानपुरस्सरम् । योजयित्वा करौ शुद्ध-मानसेदं वदेर्वचः । / 11 / / हे देवि ! नदि ! भर्ता मे, देवरव्रतवासरात् । आरभ्य ब्रह्मचारी चेन्मार्गं देहीति मे द्रुतम् । / 12 / / तत् श्रुत्वा विस्मिता राज्ञी, दध्यौ किमिदमीदृशम् । असम्बद्धं नृपो ब्रूते, पञ्चमो लोकपालकः । / 13 / / भ्रातृव्रतदिनादूर्ध्व-मस्य यत्पुत्रसन्तति: / बभूव मयि तत्सर्वं, विदितं मे पतिव्रतम् । / 14 / / अथवा किं विकल्पे, निकटः प्रत्ययोऽधुना । अन्यञ्च निर्विकल्पाः स्युः, पतिवाक्ये पतिव्रताः । / 15 / / यत: - सतीपत्युः प्रभोः पत्ति-गुरो: शिष्यः पितुः सुतः |aadeshesNshyN कुर्वन्, खण्डयत्ययंनोव्रतम् । / 16 / / इति तुष्टा गता राज्ञी, सोपस्करपरिच्छदा । नदीतीरे मिलल्लोकः, सङ्कटीभूतभूतले । / 17 / / तत्राहूय नदी देवी, कृतार्चा शुद्धमानसा । सा भतृकथितां सत्य - श्रावणामकृत स्फुटम् । / 18 / / नदी च सहसा वाम - दक्षिणक्षिप्तवारिभिः । स्ताधीभूय ददौ पारं, गता राज्ञी परे तटे । / 19 / / प्रणम्य विधिना तत्र, धन्यंमन्या मुनिं ततः । लब्धाशीर्मुनिना पृष्टा, नद्युत्तारविधिं सती । / 20 / / सर्वमाख्याय वृत्तान्तं, सा पप्रच्छ मुनीश्वरम् । असम्भाव्या कथं भर्तु-र्घटते ब्रह्मचारिता । / 21 / / सोऽप्याह श्रूयतां भद्रे !, यदाऽहं जगृहे व्रतम् । तदारभ्य विरक्तात्मा, व्रताकाङ्क्षी भृशं नृपः । / 22 / / परं तादृग्न कोऽप्यासी-द्राज्यधूर्धरणक्षमः । तेनाऽसौ कुरुते राज्यं, व्यवहारेण नो धिया । / 23 / / उक्तं च - परपुंसि रता नारी, भर्तारमनुवर्त्तते । / तथा तत्त्वरतो योगी, संसारमनुगच्छति । / 24 / / [ ] तथैवं गृहवासेऽपि, पंकेऽब्जस्यैव तस्थुषः । निर्लेपमनसो राज्ञो, घटते ब्रह्मचारिता । / 25 / / मुनि नत्वा रता राज्ञी, वहन्ती परमां मुदम् । वनस्यैकतमे देशे, गत्वा वासितवत्यसौ । / 26 / / कारयित्वा रसवतीं, स्वपरिच्छदहेतवे । पारयित्वा मुनिं पूर्णा - भिग्रहा बुभुजे स्वयम् । / 27 / / आप्रष्टुंगतया देव्या, पुनः पृष्टो मुनिः कथम् । नद्युत्तार्यः मयेदानीं, मुनिराह प्रशान्तवाक् । / 28 / / नदी देवी त्वया भण्या, यद्यसौ मुनिराव्रतात् । उपोषितश्चरेन्नित्यं, तदा मार्ग प्रयच्छ मे । / 29 / / पुनर्विस्मयमापना, राज्ञी नद्यास्तटे गता । श्रावयित्वा मुनेर्वाक्यं, नदीं तीर्खा गृहं ययौ । / 30 / / राज्ञे निवेद्य तत्सर्वं, पप्रच्छ च कथं मुनिः । उपोषित: सोऽद्य स्वेन पारणं कारितो मया । / 31 / / Page #365 -------------------------------------------------------------------------- ________________ 306 म्म्म्म्म्म्म्म्म्... 'मन्नह जिणाण आणं' स्वाध्यायः राजाख्यदेवि ! मुग्धासि, धर्मतत्त्वं न विन्दसि । समचित्तो महात्माय-मशनेऽनशनेऽपि च । / 32 / / अकृताकारितं शुद्ध-माहारं धर्महेतवे । अश्नतोऽपि मुनेनित्यमुपवास उदाहृत्ः॥33॥ छुहवेअण वेआवच्च, संजम सुज्झाण पाण रक्खणट्ठा । इरिअं च विसोहेडं, भुञ्जइ न य रूवरसहेउं । / 34 / / अहव न जमिज्ज रोगे, मोहुदये सयणमाइउवस्सग्गे । पाणिदया-तवहेउं, अन्ते तणुमोअणत्थं च । / 35 / / मनो मूलं वचो स्कन्धः, क्रिया शाखादिविस्तरः । धर्मवृक्षस्य तन्मूले, दृढे सर्वं प्रजायते । / 36 / / स्वभर्तुर्देवरस्याऽपि, माहात्म्यं वीक्ष्यतादृशम् । अनुमोदनयैवात्मा, तया राज्या पवित्रितः । / 37 / / / / इति संवरोपरि सूरनृप-सोममुनिसम्बन्धः । / [ई संवर 3. क्षुधावेदना-वैयावृत्य-संयम-सुध्यान-प्राणरक्षणार्थम् । इर्यां च विशोधितु भुनक्ति न च रूपरसार्थम् । / 4. अथवा न जेमति रोगे मोहोदये स्वजनाद्युपसर्गे । प्राणिदया-तपहेत्वर्थमन्ते तनुमोचनार्थं च । / Page #366 -------------------------------------------------------------------------- ________________ [भासासमिई [29-भाषासमितिः] अथ भाषासमिति: - "सावज्जभासं न लविज्ज साहू, सुसावओ वावि विवेअजुत्तो । जम्हा जिणिंदेहि रहस्सभूआ, धम्मस्स भासासमिई पौत्ता । / " / / समितिस्तु प्रवृत्तिरूपा - प्रवर्तनम् - "महुरं निउणं थोवं, कज्जावडियं अगब्वियमतुच्छं । पुब्बिं मैसंकलियं, भणंति जं धम्मसंजुत्तं । / " [उपदेशमाला-79] कार्यहीनबहु-बहुजल्पनेन न काऽपि पुण्याप्तिः किन्तु नवीनासुकृतोपार्जनमेव । अन्यथा चतुर्ज्ञानवद्भिस्तीर्थकृद्भिः कथं न जल्प्यते ? चेज्जल्पना विना न शक्यते तदाऽपि मिताक्षरैरेव स्वल्पं जल्पनीयम् । यदुक्तम् - "सो अत्थो वत्तव्वो जो भणइ अक्खरेहिं थेवेहिं । जो पुण थोवो बहुअक्खरेहिं सो होइ निस्सारो । / " [ ] न वचनमात्रेण काऽपि कार्यसिद्धिः स्यात् । यत: - "वचनं हि केवलं प्रतिपत्तिस्तु फलैर्विभाव्यते । वचनैरुपचारकोमलैः फलहीनैर्वद किं प्रयोजनम् । / " / श्रीदशवैकालिके - "वितहं पि तहामुत्ति, जं गिरं भासए नरो । तम्हा सो पुट्ठो पावेणं, किं पुणं जो मुसं वए ? / / तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि, एसो वा णं करिस्सइ । / 1. सावद्यभाषां न लपेत् साधुः, सुश्रावकोऽपि विवेकयुक्तः । यस्मात् जिनेन्द्रैः रहस्यभूता धर्मस्य भाषासमितिः प्रयुक्ता । / 2. मधरं निपणं स्तोक कार्यापतितमगर्वितमतच्छम । पर्वं मतिसङ्कलितं भणन्ति यत धर्मसंयक्तम । / 3. सोऽर्थो वक्तव्यो यो भण्यते अक्षरैः स्तोकैः । य: पुन: स्तोको बह्वक्षरैः, स भवति नि:सारः । / 4. वितथमपि तथामूर्ति, यां गिरं भाषते नरः । तस्मात् स स्पृष्टः पापेन, किं पुनर्यो मृषा वदेत् ? / / 5. तस्माद गमिष्यामो वक्ष्यामः, अमुकं वा नः भविष्यति । अहं वा करिष्यामि, एष वा करिष्यति । / Page #367 -------------------------------------------------------------------------- ________________ 308 एवमाइ उ जा भासा, एसकालंमि संकिया । संपावा, तंपि धीरो विवज्जए । / " योगशास्त्रेऽपि ~~'मन्नह जिणाण आणं' स्वाध्यायः " ब्रूयाद्धियोपरोधाद्वा नासत्यं कालकार्यवत् । यस्तु ब्रूते स नरकं प्रयाति वसुराजवत् । / न सत्यमपि भाषेत परपीडाकरं वचः । लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः । / [दशवैकालिक-7/5-7] अल्पादपि मृषावादाद् रौरवादिषु संभवः । अन्यथा वदतां जैनीं वाचं त्वहह का गतिः । / ज्ञानचारित्रयोर्मूलं सत्यमेव वदन्ति ये । धात्री पवित्रीक्रियते तेषां चरणरेणुभिः । / " [योगशास्त्र-2/60-63] वाचाटैरपि परेषामाक्रोश-शाप - मर्मवचांसि न वक्तव्यानि । यदुक्तम् - "मुहुत्त - दुक्खा उ हवन्ति कंटया, अओमया ते वि तओ सुद्धरा । वाया दुरुत्ताणि दुरुद्धराणि, वेराणुबन्धीणि महब्भयाणि । / " [ द.वै.-9 / 3 / 7] पृष्टाववर्णवादोऽपि त्याज्य एव । अवण्णवायं च परम्मुहस्स, पच्चक्खओ पडिणीयं च भासं । ओहारणि अप्पियकारिणि च, भासं न भासेज्ज सया स पुज्जो । / [ द. वै.-9/3/9] 8. अवर्णवादं च पराङ्मुखस्य; प्रत्यक्षतः प्रत्यनीकां च भाषाम् । अवधारिणीमप्रीतिकारिणीं च, भाषां न भाषेत सदा स पूज्यः । / 1. 'मर्मवचसां' हस्त0 / 6. एवमाद्या तु या भाषा, एष्यत्काले शङ्किता । साम्प्रतातीतार्थयोः वा, तामपि धीरो विवर्जयेत् । / 7. मुहूर्त्तदुःखास्तु भवन्ति कण्टकाः ; अयोमयास्तेऽपि तस्मात्सूद्धराः । वाचा दुरुक्तानि दुरुद्धराणि; वैरानुबन्धीनि महाभयानि । / Page #368 -------------------------------------------------------------------------- ________________ भाषासमिई म्म्म्म्म्म् म्म्म्म्म्म्म्म् 309 निष्ठुरवचनमेकमप्युक्तमिहामुत्र चानर्थकरम् । यथा - / / अथ महाशतकश्राद्धकथा । / राजगृहे पुरे महाशतकश्रेष्ठी चतुर्विंशतिस्वर्णकोटिस्वाम्यशीतिसहस्रगोधनः । रेवतीप्रमुखत्रयोदशभार्यः, रेवत्या अष्टौ स्वर्णकोट्यः, ashiitishsrgodhnH| अपरासां सर्वासामेकैका स्वर्णकोटी, एकैकं च गोकुलमेतावती ऋद्धिः स्वस्वपितृगृहसम्बन्धिनी ज्ञेया । महाशतकः श्रीवीरसमीपे श्रीजिनधर्मं प्र्तिप्न्न्वान्। पुना रेवती न श्रद्धति, विषयलम्पटतया रेवत्या षट्स्वसपत्न्यो विषप्रयोगेन मारिताः । तासामृद्धिगृहीता तया । महाशतक एकदा एकादशश्राद्धप्रतिमामाराधयति । पुना रेवती तं प्रति सानुकूलोपसर्गान् क्रोति। स न क्षुभ्यति । षड्वर्षाणि प्रतिमामाराध्यानशनं प्रतिपनं शतकेन, तस्यावधिज्ञानं समुत्पन्नम् । रेवती मद्यपानं कृत्वोपसर्गान् करोति । महाशतकोऽवधिना दुश्चरितं जानाति नरकगमनं च । ततो महाशतको रेवतीं प्रति निष्ठुरवचनं vadati're पापे ! निर्लज्जे ! सपत्नीमारिके ! सप्तमदिने नरके यास्यसि त्वम् । ' रेवती तेन वचसा दूना स्वगृहे गता मृत्वा नरकं गता च । तावता श्रीवीरो गौतमं प्रेषयति । गौतमस्तं प्रति कथयति - 'महाशतक ! श्रीवीरस्त्वां प्रति कथयति -,त्वया रेवतीं प्रति निष्ठुरवचनं प्रोक्तम्, तेन तव तपो जर्जरीभूतम्, त्वमालोचय तदा शुद्धः स्यात् । महाशतकस्तद्वचनपापमालोच्य सौधर्मदेवलोके गतः । / ॥ इति महाशतकश्राद्धकथा । / अतो भाषासमितौ यत्यम् । बहुजल्पतः प्राज्ञस्याऽपि स्खलनं स्यात् । यदुक्तम् - "कस्य स्यान्न स्खलितम् ? पूर्णाः सर्वे मनोरथाः कस्य ? कस्येह सुखं नित्यम् ? दैवेन न खण्डितः को वा ?" [सुक्तमुक्तावली-18/26] यदि श्रीगौतमस्वामी आनन्दश्रावकस्यावधिज्ञानोत्पत्तौ ऊर्ध्वं सौधर्मं यावद्, अधो रत्नप्रभाद्यप्रस्तरस्थलोलुपनरकावासं यावत्, तिर्यक् तिसृषु लवणोदधौ 500 [पञ्चशतानि] योजनानि, उत्तरस्यां हिमवत्प्रस्थं यावत्, आगमेनावधिपरिमाणाश्रद्दधानः श्रीवीरपार्श्वे गत्वा [पृष्टवन्तः] / गौतमेन पृष्टो भगवानाह-गौतम ! मिथ्यादुष्कृतं देहि । ततो गौतमेनानन्दपार्श्वे समागत्य मिथ्यादुष्कृतम् [दत्तम्] / / / अथ विमल-सहदेवकथा । / तथा कुशस्थलपुरे कुवलयचन्द्रः श्रेष्ठी, आनन्दश्री भार्या, पुत्रौ विमल-सहदेवौ । ज्येष्ठः पापभीरु:, कनीयान् विपरीतः । द्वावपि मुनिपाचे श्राद्धधर्मं प्रतिपन्नौ । एकदा द्वावपि व्यवसायकृते देशान्तरे चलितौ । मार्गे पथिकेनैकेन मार्ग पृष्टो विमलो वक्ति, न जानामि, पथिकेनोक्तम् - त्वं क्व यास्यसि ? विमल आह - यत्र पण्यविक्रयो भविष्यति । पथिक आह - तव पुरस्य किं नाम ? विमल आह - पुरं नृपस्य, मम तु नास्ति । 2. 'श्रीवीरे' हस्त0 / 3. 'प्रच्छनेन' हस्त0 / Page #369 -------------------------------------------------------------------------- ________________ 310 ततः पथिकस्तत्सार्थेन चलितः । मार्गे संमुखीनैः पथिकैरुक्तम् - विमल ! यत्र त्वं यास्यसि तत्रैतत्पण्यं नार्हति, त्रोटो भविष्यति, यदि श्रावस्त्यां यास्यसि तदा महान् लाभः । ततः श्रुत्वाऽपरे सार्थिकाः कियन्तः श्रावस्तीं प्रति प्रस्थिताः । विमलः पुनर्मार्गे मण्डूकी: सूक्ष्माः प्रचुरा वीक्ष्य न याति । यत्र तैस्त्रोटः कथितस्तत्रैव याति । मार्गेकस्मिन् ग्रामे लोकैः पण्यं याचितम् । जीर्णनिलनीली-मदन- मधु-लोह- लवण-प्रहरण- सन्नाहप्रभृतिपण्यविनिमयेन परं बहुलाभसम्भवेऽपि भ्रात्रा प्रेर्यमाणोऽपि पापभीरुतया नेच्छति तेषां विनिमयम् । ततो नवनीततापनेन तैर्धृतं ढौकितं, तदपि नेच्छति । ततोऽग्रतो गतः कस्मिंश्चिद् ग्रामे लोकैः सूत्रं याचितम् । विमलेनोक्तम् - सूत्रं तु सर्वत्राऽपि प्राप्यते । प्रायोऽल्पमूल्यं भवद्भिरतीवसादरैर्बहुमूल्येन कस्माद् गृह्यते । तैरुक्तम् - वयं धीवराः, अस्माकं ग्रामो जज्वले । जालानि सर्वाणि ज्वलितानि, वयं चौरपल्लीवासित्वेन क्वापि गन्तुं न पारयाम:, तेन जालकरणाय बहुमूल्यमपि सूत्रं गृह्यमाणमस्ति इति । विमलश्चिन्तयति पापद्रव्यस्य, तेषां सूत्रं न दत्ते लोभिना भ्रात्रा प्रेर्यमाणोऽपि । प्राप्तो कनकपुरोधाने । मध्याह्ने पथिकेन वह्निर्याचितः, विमलो न दत्ते । महुमज्जमंसभेसज्ज - मूलसत्थग्गिजन्तमन्ताइं । न कदावि हु दायव्वं, सहिं पावभीरूहिं । / 'मन्नह जिणाण आणं' स्वाध्यायः ततः कुपितः पथिको राक्षसरूपं कृत्वा भापयति । उक्ति प्रत्युक्ती ये येऽत्र । तावता दिव्यरूपः प्रत्यक्षः सुरो वक्ति- 'हे विमल ! इन्द्रेण तव पापभीरुत्वं प्रशंसितम्, तदनु मयेयं मण्डूकीविकरणादिका परीक्षा कृता,' अनिच्छतो विमलस्य वस्त्रे गरलोद्गारमणि बद्ध्वा गतः । विमल - सहदेवौ भुक्त्वा पुरमध्ये गतौ । तावता पुरक्षोभ:, पौराः पृष्टाः किमिदम् ? तैः प्रोचुः- 'अत्र राजा पुरुषोत्तमः, सुतोऽरिमल्लः, सोऽद्य सप्र्पेण दृष्टः । ' अत्रान्तरे पटहोद्घोषणा, यो राजपुत्रं जीवयति तस्यार्धराज्यं राजा दत्ते । सहदेवो वक्ति- 'विमल ! मणिप्रभावात्कुमारं सज्जीकृत्यार्धराज्यं गृह्यते । विमल आह- 'वत्स ! [ राज्यं] महदधिकरणम् । ' सहदेवो बलादपि मणि गृहीत्वा कुमारं सज्जीकृतवान् । राजार्धराज्यं दत्ते । सहदेवो वक्ति - 'मम भ्रातुर्दीयताम् । ' विमलोऽधिकरणभीरुतया परिग्रहाधिक्यतश्च नाङ्गीकुरुते । सहदेवस्य दत्तम्, विमलाय श्रेष्ठिपदम् पितरौ तत्राकारितौ । विमल: श्राद्धधर्ममाधियति । सहदेवो राज्ये राष्ट्रे आकरे च करं कुरुते । अधिकरणानि मीलयति, रिपुदेशान् मूढयति । विमलाह - ' भ्रातः ! किमिदमारब्धम् ? वरमनलंमि पवेसो, फणिमुहकुवरे वरं करो खित्तो । वरं सपामयपीडा, न हु विरैविराहणा भाय । / ' परं न लग्नं किमपि । एकदा सहदेवः केनाऽपि वैरिणा क्षुरिकया हतो मृतो गतः प्रथम नरके । अनन्तकालं भ्रान्त्वा शिवं गामी । विमलो देवलोके देवो जातो महाविदेहे शिवं गामी । / / / इति विमल-सहदेवकथा ॥ [ई भासासमिई] 9. मधु - मद्य-मांस - भेषज-मूल- शस्त्राग्नि- यन्त्र-मन्त्रादीनि । न कदापि हु दातव्यं शाठ्यैः पापभीरुभिः । / 10. वरमनले प्रवेशो फणिमुखविवरे वरं करोत्क्षिप्तः । वरं सपामापीडा न हु विरतिविराधना भ्रातः ! / / Page #370 -------------------------------------------------------------------------- ________________ [जीवकरुणा] [30 - जीवकरुणा] अथ जीवकरुणा । कोऽर्थः ? जीवानां प्राणिनां करुणा दया विधेया श्राद्धैर्यत्नतोऽपि । "सम्मत्तधरो विहिणा, कयवयकम्मो गुरूण पायमूले । इह मुणिवरेहिं समए, सुसावओ देसिओ भावे । / " इह संविग्न-गीतार्थादिचतुर्भङ्ग्यां संविग्नगीतार्थपार्श्वविहितद्वादशव्रतश्रवण- परिज्ञान [ ] ग्रहण-प्रतिसेवनाभिः भाव श्रावकः स्यात् । यदुक्तम् - "तत्थायन्नणजाणणगिण्हणपडिसेवणेसु उज्जुत्तो । कयवयकम्मो चौहा भावत्थो तस्सिमो होइ । / " तत्र - - 3 " [ सम्यक्त्वमूलानि ] पञ्चाणुव्रतानि गुणास्त्रयः । शिक्षापदानि चत्वारि, [ व्रतानि गृहमेधिनाम् ] / / " [धर्मरत्नप्रकरण-34] [योगशास्त्र - 2/2] तत्र यतिश्राद्धधर्मस्य जीवदया जीवितत्वात् सर्वजीवरक्षणं प्रथमव्रतत्वेन प्रतिष्ठितम् । प्रथमं चास्य सर्वेषां व्रतानां जीवदयाङ्गभूतत्वात्, एतस्य पालने सर्वव्रतानां पालनात्, भञ्जने भङ्गसद्भावात्, सर्वदर्शनानां सम्मतत्वात्, स्वर्गापवर्गादिनिखिलसौख्यमुख्यकारणाच्च तथाहि - "किं सुरगिरिणो गुरुअं, जलनिहिणो किं व हुज्ज गंभीरं ? / किं गयणाओ विसालं, को अ अहिंसासमो धम्मो ? ॥ [ सम्बोधप्रकरण- 1135] मैरुगिरिकणयदाणं, धन्नाणं जो देइ कोडिरासीओ । इक्कं हणेइ जीवं, न छुट्टए तेण पावेण । / " 1. मुद्रितेषु पुस्तकेषु 'छज्जीवकरुणा' इति पाठो वर्तते परं हस्तप्रतवृत्तौ तु 'अ जीवकरुणा' [च जीवकरुणा] इति पाठ उपलभ्यते । वृत्यपेक्षया अयं पाठः स्वीकृतः । अत्र अ (च) शब्दः पूर्वकर्त्तव्यस्य सम्बन्धेन प्रयुक्तः । 0 संपा0 / 2. 'परिजान-ग्रहण-प्रतिसेवना' हस्त0 / 3. 'अणुव्रतानि पञ्च... चत्वारि' हस्त0 / 4. '... धर्मस्यवदया जीविवितत्वात्' हस्त0 / 5. सद्भावाते' हस्त0 / 6. 'सर्वदत्रैनां' हस्त0 / 7. 'वहेइ' हस्त0 / 1. सम्यक्त्वधर: विधिना, कृतव्रतकर्म गुरूणां पादमूले । इह मुनिवरैः समये, सुश्रावकः देशितो भावे । / 2. तत्राकर्णन-ज्ञान-ग्रहण - प्रतिसेवनेषूद्युक्तः । कृतव्रतकर्मा चतुर्द्धा भावार्थस्तस्यायं भवति । / 3. किं सुरगिरेः गुरुकं जलनिधेः किं वा भवति गम्भीरम् ? किं गगनाद्विशालं कश्चाहिंसासमो धर्मः । / 4. मेरुगिरिकनकदानं धन्येभ्यो यो ददाति कोटिराशीः । एकं हन्ति जीवं न छुट्यते तेन पापेन । / Page #371 -------------------------------------------------------------------------- ________________ 312 .म्म्म्म्म् ....'मन्नह जिणाण आणं' स्वाध्यायः लौकिकेऽपि पुराणादौ - "कृपानदीमहातीरे, सर्वे धर्मास्तृणाङ्कराः । तस्यां शोषमुपेतायाम्, कियन्नन्दन्ति ते चिरम् । / " [सुक्तमुक्तावली-71/5/ इदं हि मूलं धर्मस्य शेषस्तस्यैव विस्तार: / जीवदयाभिलाषिणातिपातस्वरूपम् अष्टोत्तरशतभेदैः ज्ञातव्यम् । यथा - "संरम्भ-समारम्भ-आरम्भा मण-वयण-कायतिगे गुणिया [नवा], नवपए चेव करण-कारणाणुमईहिं गुणिया सत्तविसा एए चेव कोह-माण-माया-लोहेहिं गुणिया अट्ठोत्तरसया [भेया] हवंति । " संरम्भादिस्वरूपमिदम् - "संकप्पो संरंभो परितावकरो भवे समारंभो । / आरंभो उद्दवओ तिविओ जोगो समक्खाओ । / " तत्र च प्राणिवधः 243 [त्रिचत्वारिंशदधिकद्विशतः] विधो भवति । तथाहि - "नवविहजिअवहकरणं कारावणमणुमई य जोगेहिं । कालतिएण य गुणिओ पाणिवहो दुसयतेयालो । / " [ ] तत्र पृथिव्यपतेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रिया इति नवजीवभेदाः, मनोवाक्-कायैर्गुणिता जाता: 27 [सप्तविंशतयः], ते च करणकारणानुमतिभिर्गुणिता: 81 [एकाशीतयः], ते चातीतानागतवर्तमानकालत्रयेण गुणिता जाता: 243 [त्रिचत्वारिंशद्विशताः] भेदाः । कालत्रयेऽपि हिंसा सम्भवोऽस्तीति कालत्रयग्रहणम् । यदुक्तम् - "अइअं निंदामि पडिपुन्नं संवरेमि, अणागयं पच्चक्खामि । " 8. 'नवहिं' हस्त0 / 9. 'कारावण' हस्त0 नास्ति । 4. संरम्भ-समारम्भ-आरम्भाः मनो-वचन-कायत्रिके गुणिताः नवाः, नवपदे चैव करण-कारण-अनुमतिभिः गुणिताः सप्तविंशतयः, एते चैव क्रोध-मान-माया-लोभैः गुणिताः अष्टोत्तरशताः भेदाः भवन्ति । 5. संकल्पः संरम्भः परितापकरो भवेत् समारम्भः । आरम्भ उद्मवतस्त्रिविधो योगः समाख्यातः । / 6. नवविधजीववधकरणं कारापणमनुमतिश्च योगैः । कालत्रिकेन च गुणितः प्राणिवधो द्विशतत्रिचत्वारिंशत् । / 7. अतितं निन्दामि, प्रत्युत्पन्नं संवृणोमि, अनागतं प्रत्याख्यामि । / Page #372 -------------------------------------------------------------------------- ________________ जीवकरुणा म्म्म्म्म्म्म् 313 अन्यत्राप्युक्तम् - "भूजलजलणाणिलवणबितिचौपंचिंदिएहिं नव जीवा । मणवयणकायगुणिया हवंति ते सत्तवीसे त्ति । / इक्कासीइ करणकारणाणुमईहिं ताडिया होइ । सच्चिय तिकालगुणिया दुन्निसया hu~ti तेयाला । / " [सम्बोधप्रकरण-1124-1125] लोकेऽपि - "क्रयेण क्रायको हन्ति, उपभोगेन खादकः । घातको वधचित्तेन, इत्येष त्रिविधो वधः । / " न तु जीवस्यामूर्तत्वादनादिनिधनत्वाच्च कथं हिंसा सम्भव: ? सत्यं, 'जीवप्राणधारणेऽतिवचनाद्दशविधप्राणधारणं जीवनम् । तद्वियोजीकरणं हिंसेत्युच्यते । यदुक्तम् - "पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्ता-स्तेषां वियोजीकरणं तु हिंसा । / " सा हिंसा चतुर्धा द्रव्यभावाभ्याम् । तद्यथा - द्रव्यतो हिंसा भावतस्तु - "जहा केइ पुरिसे मियवहपरिणामपरिणए मियं पासित्ता आयन्नाइड्डियकोदंडजीवे सरं निसिरेज्जा, से अमिए तेण सरेण विद्धे मए सिया । एसा दव्वओ हिंसा भावओ वि । " द्रव्यतो न भावतो या, सा खल्वीर्यादिसमितस्य साधोः कारणे गच्छत इति । उक्तं च श्रीओघनिर्युक्तौ - "उच्चालियंमि पाए ईरियासमियस्स संकमट्ठाए । वावज्जेज्ज कुलिंगी मरिज्जं तं जोगमासज्ज । / 8. भूजलज्वलनानिलवनद्वित्रिचतुःपञ्चेन्द्रियैः नवजीवाः । मनवचनकायगुणिता भवन्ति ते सप्तविंशतिरिति । / 9. एकाशीतिः करणकारणानुमतिभिस्ताडिता भवन्ति । ते एव त्रिकालगुणिता द्विशतो भवन्ति त्रिचत्वारिंशद् । / 10. यथा कश्चित् पुरुषो मृगवधपरिणामपरिणतो मृगं दृष्ट्वा आकर्णाकृष्टकोदण्डजीवः शरं निसृजेत्, स च मृगस्तेन शरेण विद्धो मृतः स्यात् । एषा द्रव्यतो हिंसा भावतोऽपि । / 11. उच्चालिते पादे ईर्यासमितेन संक्रमणार्थम् । व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य । / Page #373 -------------------------------------------------------------------------- ________________ 314 NN 12 न य तस्स तन्निमित्तो बंधो सुमो वि देसिओ समए । अणवज्जो उपओगेण सव्वभावेण सो जम्हा । / वैज्जेमित्ति परिणओ संपत्तीए विमुच्चए वेरा । अवहंतोऽवि न मुच्चै किलिट्टभावो अवायस्स । / " या पुनर्भावतो न द्रव्यतः सोऽयम् - 'मन्नह जिणाण आणं' स्वाध्यायः 14 जहा केइ पुरिसे मन्द मन्दपगासे पएसे संट्ठियं ईसिवलियकायं रज्जुं पासित्ता एस अहित्ति तव्वहपरिणामपरिणए निक्कड्डियासिपत्ते दुयं दुयं छिंदेज्जा, एसा भावओ हिंसा न दव्वओ । इति तृतीयभङ्गः । 15 "पायच्छेयण भेयण जंघोरु तहेव अंगुवंगेसु । जह हुंति नरा दुहिया पुढविक्काए तहा जाण । / 16 न द्रव्यतो न भावतश्चेति शून्यः । यद्यपि पृथिव्यादीनां साक्षादङ्गोपाङ्गायोगेऽपि अङ्गोपाङ्गादिच्छेदानुसारिवेदना भवत्येव । तथा चोक्तं श्री आचाराङ्गनिर्युक्तौ - अंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरंती kesiMca'tivAya पाणे । / " 17 'जरजज्जरा य थेरी तरुणेणं जम्मपाणिमुट्ठिहया । जारिसी वेणा देहे एगिंदिसंघट्टणा य तहा । / " [ओघनिर्युक्ति-748,-749| = [आचाराङ्गनिर्युक्ति- 97-98] [ रत्नसञ्चय- 128] अतोऽहिंसैव श्रेयस्करी । परंमागमेऽप्येवम् 18 "सव्वे अरिहंता भगवन्तो एवमाइक्खंति, एवं भासंति, एवं पण्णवेंति, एवं परूवंति, 10. 'परमागमोऽप्येवं' हस्त0 / 11. ' एवं पण्णवेंति' हस्त0 नास्ति । 12. न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये । अनवद्य उपयोगेन, सर्वभावेन स यस्मात् । / 13. वर्जयामीति परिणतः सम्प्राप्त्या विमुच्यते वैरात् । अघ्नतोऽपि न मुच्यते क्लिष्टभावोऽपायस्य । / 14. यथा कश्चित्पुरुषो मन्द मन्दप्रकाशे प्रदेशे संस्थितामीषद्वलितकायं रज्जुं दृष्ट्वा एसोऽहिरिति तद्वधपरिणामपरिणतो निष्कृष्टासिपत्रो द्रुतं द्रुतं छिन्द्यात्, एषा भावतो हिंसा न द्रव्यतः । 15. पादच्छेदन - भेदन - जंघोरुः तथैव अङ्गोपाङ्गेषु । यथा भवन्ति नरा दुःखिताः पृथिवीकाये तथा जानीहि ॥ 16. न सन्ति च अङ्गोपाङ्गास्तदनुरूपा च वेदना तेषाम् । केषाञ्चितुदीरयन्ति केषाञ्चिततिपातयेयुः प्राणान् । / 17. जराजर्जरा च स्थविरा तरुणेन दक्षिणपाणिमुष्ठिहता । यादृशी वेदना देहे एकेन्द्रियसंघट्टना च तथा । / 18. सर्वेऽर्हन्तो भगवन्त एवमाचक्षते, एवं भाषन्ते, एवं प्रज्ञापयन्ति, एवं प्ररूपयन्ति सर्वे प्राणिनः सर्वे भूताः Page #374 -------------------------------------------------------------------------- ________________ जीवकरुणा म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 315 सब्वे पाणा सब्वे भूआ सब्वे जीवा सव्वे सत्ता न हंतव्वा, न अज्जावेयवा, न परियावेयव्वा, न परिघेतव्वा, न उद्दवेयव्वा, एस धम्मे सुद्धे नीए सासए समिच्च लोयं खेयण्णेहिं प्वेइए|" [आचाराङ्ग-4/1] अत्र च देशविरतस्य श्रावकस्य प्रथमव्रतप्रतिपत्तिप्रकारमाह - "थुलगपाणाइवायं समणोवासओ पच्चक्खाइ, से पाणाइवाए दुविहे पन्नत्ते, तं जहा - 'संकप्पओ अ आरंभओ a, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, नो आरंभओ । " स्थूला:-द्वीन्द्रियादयः, स्थूलत्वं चैतेषां सकललौकिकजीवत्वप्रसिद्धेः, [एतदपेक्षयैकेन्द्रियाणां सूक्ष्माधिगमेन जीवत्वसिद्धेरिति,] स्थूला एव स्थूलकास्तेषां प्राणा:-इन्द्रियादयः तेषामतिपातः [स्थूलप्राणातिपातः] तं [श्रमणोपासक: श्रावक इत्यर्थः] प्रत्याख्याति, तस्माद् विरमत इति भावना । स च प्राणातिपातो द्विविधः प्रज्ञप्तः, [तीर्थकरगणधरैर्द्विविधः प्ररूपित इत्यर्थः], सङ्कल्पजश्चारम्भजश्च, सङ्कल्पाज्जातः सङ्कल्पजः, मनसः सङ्कल्पाद् द्वीन्द्रियादिप्राणिनः मांसास्थिचर्मनखवालदन्ताद्यर्थं व्यापादयतो भवति, आरम्भाज्जातः आरम्भजः, तत्रारम्भो-हलदन्तालखननस्तत् [लवन] प्रकारस्तस्मिन् शङ्खचन्दणकपिपीलिकाधान्यगृहकारकादिसङ्घट्टन-परितापापद्रावणलक्षण इति, तत्र [श्रमणोपासक:] सङ्कल्पतो यावज्जीवयापि प्रत्याख्याति, [न तु यावज्जीवयैव नियमत इति,] 'नारम्भज मिति, तस्यावश्यतयाऽऽरम्भसद्भावादिति, आह-एवं सङ्कल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति ?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहाराः सद्मवासिनां सङ्कल्प्यैव सचित्तपृथ्व्यादिपरिभोगात् । उक्तं च - . "थूला सुहुमा जीवा संकप्पारंभओ अ ते दुविहा । सवराहनिरवराहा साविक्खा चेव निरविक्खा । / 1 / / " प्राणिवधो द्विविधः स्थूलसूक्ष्मजीवभेदात्, तत्र स्थूला द्विन्द्रियादयः सूक्ष्माश्चात्रैकेन्द्रिया: पृथ्व्यादयः 12. 'न परियावेयव्वा' हस्त0 नास्ति । सर्वे जीवाः सर्वे सत्त्वा न हन्तव्याः, नाज्ञापयितव्याः, न परितापयितव्याः, न परिग्राह्याः, नापद्रावयितव्याः । एष धर्मः शुद्धो नित्यः शाश्वतः, समेत्य लोकं क्षेत्रज्ञैः प्रवेदितः । Page #375 -------------------------------------------------------------------------- ________________ 316 rrrorm wrrormerrrrrrrrrrrrr 'mannaha जिणाण आणं' स्वाध्यायः पञ्च बादरा, न तु सूक्ष्मनामकर्मोदयवर्तिनः, सर्वलोकव्यापिनस्तेषां वधाभावात् स्वयमायुःक्षयेणैव मरणात्, [अत्र च साधूनां द्विविधादपि वधानिवृत्तत्वाविंशतिविशोपका जीवदया,] गृहस्थानां स्थूलप्राणिवधानिवृत्तिर्न तु सूक्ष्मवधात्, पृथ्वीजलादिषु सततमारम्भप्रवृत्तत्वादिति [दशविंशोपकरूपम गतम्,] स्थूलप्राणिवधोऽपि द्विधा-सङ्कल्पज आरम्भजश्च, तत्र सङ्कल्पान्मारयाम्येनमिति मनःसङ्कल्परूपाद्यो जायते तस्माद्गृही निवृत्तो, न त्वारम्भजात्, कृष्याद्यारम्भे द्वीन्द्रियादिव्यापादनसम्भवात्, अन्यथा च शरीर-कुटुम्बभरणनिर्वाहाभावात्, [एवं पुनरर्द्धं गतम्, जाताः पञ्च विंशोपकाः,] सङ्कल्पजोऽपि द्विधा सापराधो निरपराधश्च, तत्र निरपराधान्निवृत्तिः सापराधे तु गुरुलाघवचिन्तनं यथा गुर्वपराधो लघुर्वेति, [एवं पुनर. गतेऽस्या द्वौ विंशोपको जातो,] निरपराधवधोऽपि द्वेधा-सापेक्षो निरपेक्षश्च, तत्र निरपेक्षानिवृत्तिर्न तु सापेक्षात्, सापेक्षनिरपेक्षक्रिययोः सर्वत्र सापेक्षेणैव भवितव्यम्, न तु निरपेक्षेण तस्य द्याप्रिन्नामाभावात्। प्राणातिपातविरमणे इहलोके राजपूज्यता-देवतासानिध्यादयोऽनेके गुणाः । तद्यथा - / / अथ क्षेमामात्यकथा । / ___पांडलिपुत्ते नगरे जियसत्तू राया, खेमो से अमछो चउब्विधाए बुद्धीए संपण्णो समणोवासगो सावगगुणसंपण्णो, सो पुण रण्णो हिउत्ति काउं अण्णेसिं दंडभडभोइयाणं अप्पितो, तस्स विणासणणिमित्तं खेमसंतिए पुरिसे दाणमाणेहिं सक्कारिति, रण्णो अभिमरए पौंजंति, गहिता य भणंति हम्ममाणा-अम्हे खेमसंगता तेण चेव खेमेण णिउत्ता, खेमो गहितो भणति-अहं सव्वसत्ताणं खेमं करेमि किं पुण रण्णो सरीरस्स त्ति ?, तथावि वज्झो आणत्तो, रण्णो य असोगवणियाए अगाहा पुक्खरिणीसंछण्णपत्तभि समुणाला उप्पलपउमोपसोभिता, सा य मगरगाहेहिं दुरवगाहा, ण य ताणि उप्पलादीणि कोइ उञ्चिणिउं समत्थो, जो य वज्झो रण्णा आदिस्सति सो वुच्चति-एत्तो पुक्खरिणीतो पउमाणि आणेहित्ति, ताधे खेमो उद्वेऊण नमोऽत्थु णं अरहंताणं भणित्तु जदिहं निरावराधी तो मे देवता साणेझं देंतु, सागारं भत्तं पञ्चक्खायितुं ओगाढो, देवदासाण्णेझेणं मगरपुट्ठीठितो 19. पाटलिपुत्रे नगरे जितशत्रू राजा, क्षेमस्तस्य अमात्यश्चतुर्विधया बुद्ध्या संपन्नः श्रमणोपासकः श्रावकगुणसम्पन्नः, स पुना राज्ञे हित इति कृत्वाऽन्येषां दण्डभटभोजिकानामप्रियः, तस्य विनाशननिमित्तं क्षेमसत्कान् पुरुषान् दानसन्मानाभ्यां सत्कारयन्ति, राज्ञेऽभिमरकान् प्रयुञ्जन्ति, गृहीताश्च भणन्ति हन्यमाना:-वयं क्षेमसत्काः तेनैव क्षेमेण नियुक्ताः, क्षेमो गृहीतो भणति-अहं सर्वसत्त्वानां क्षेमं करोमि किं पुना राज्ञः शरीरस्येति ?, तथापि वध्य आज्ञप्तः, राज्ञश्चाशोकवनिकायामगाधा पुष्करिणी संछन्नपत्रबिशमृणाला उत्पलपद्मोपशोभिता, 20. सा च मकरग्राहैर्दुरवगाहा, न च तान्युत्पलादीनि कोऽप्युच्चेतुं समर्थः, यश्च वध्यो राज्ञाऽऽदिश्यते स उच्यते-इतः पुष्करिणीत: पद्मान्यानयेति, तदा क्षेम उत्थाय नमोऽस्तु अर्हद्भ्यो भणित्वा यद्यहं निरपराधस्तदा मह्यं देवता सानिध्यं ददातु, साकारं भक्तं प्रत्याख्यायावगाढः, देवतासानिध्येन मकरपृष्टिस्थितो बहून्युत्पलपद्मानि गृहीत्वोत्तीर्णः, राज्ञा हृष्टेन क्षामित: उपस्कृतश्च, प्रतिपक्षनिग्रहं कृत्वा भणित:-किं ते वरं ददामि ?, तेन निरुध्यमानेनापि प्रव्रज्या चरिता प्रव्रजितः, सुखानां भाजनं जातः । Page #376 -------------------------------------------------------------------------- ________________ जीवकरुणा बहूणि उप्पलपउमाणि गेण्हित्तुत्तिष्णो, रण्णा हरिसितेण खामितो उवगूढो य, पडिपक्खणिग्गहं काऊण भणितोकिं ते वरं देमि ?, तेण णिरुंभमाणेण वि पव्वज्जा चरिता पव्वैतो । सुक्खाण भायणं जाओ । / / इति क्षेमामात्यकथा । / इदं चातिचाररहितमनुपालनीयम् । तथा चा 317 - "थुलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच ऐयारा जाणियव्वा, न समायरियव्वा । तं जहा - बंधे वहे छविच्छेए ऐभारे भत्तपाणवुच्छेए त्ति । " 1 स्पष्टम् । ['थूलगेऽत्यादि, स्थूलकप्राणातिपातविरमणस्य विरतेरित्यर्थः श्रमणोपासकेनामी पञ्चातिचाराः 'जाणियव्वा' ज्ञपरिज्ञया, न समाचरितव्याः-न समाचरणीयाः, तद्यथेत्युदाहरणोपन्यासार्थः, तत्र बन्धनं बन्धः-संयमनं रज्जुदामनकादिभिर्हननं वधः ताडनं कसादिभिः छविः शरीरं तस्य छेदः - पाटनं करपत्रादिभिः भरणं भारः अतीव भरणम् अतिभारः - प्रभूतस्य पूगफलादेः स्कन्धपृष्ठ्यादिष्वारोपणमित्यर्थः, भक्तम्-अशनमोदनादि पानं-पेयमुदकादि तस्य च व्यवच्छेदः-निरोधोऽदानमित्यर्थः । एतान् समाचरन्नतिचरति प्रथमाणुव्रतम्, तदत्रायं तस्य विधिः 21 "बन्धो दुविधो- दुप्पदाणं चतुप्पदाणं च, अट्ठाए अणट्ठाए य, अणट्ठाए न वट्टति बंधेत्तुं अठ्ठा दुविधो- निरवेक्खो सावेक्खो य, णिरवेक्खो चलं धणितं जं बंधति, सावेक्खो जं दामगंठिणो जं व सक्केति पलीवणगादिसुं मुंचितुं छिंदितुं वा तेण संसरपासएण बंधेतव्वं, एवं ताव चतुप्पदाणं, दुपदाणंपि दासो वा दासी वा चोरो वा पुत्तो वा ण पढंतगादि जति बज्झति तो सावेक्खाणि बंधितव्वाणि रक्खितव्वाणि य जधा अग्गिभयादिसु ण विणस्संति, किर दुपदचतुप्पदाणि सावगेण गेण्हितव्वाणि जाणि अबद्धाणि चेव अच्छंति, वहो तथा चेव, 21. बन्धो द्विविधो द्विपदानां चतुष्पदानां च, अर्थायानर्थाय च, अनर्थाय न वर्त्तते बद्धम्, अर्थाय द्विविध:निरपेक्षस्सापेक्षश्च, निरपेक्षो यनिश्चलं बध्नाति बाढम्, सापेक्षो यद्दामग्रन्थिना यश्च शक्नोति प्रदीपनकादिषु मोचयितुं छेत्तुं वा तेन संसरत्पाशकेन बद्धव्यम्, एवं तावत् चतुष्पदानां द्विपदानामपि दासो वा दासी वा चौरो वा पुत्रो वाऽपठदादिर्यदि बध्यते तदा सापेक्षाणि बद्धव्यानि रक्षितव्यानि च यथाऽग्निभयादिषु न विनश्यन्ति, ते कल द्विपदचतुष्पदाः श्रावकेण ग्रहीतव्या येऽबद्धा एव तिष्ठन्ति, वधोऽपि तथैव, वधो नाम ताडनम्, अनर्थाय निरपेक्षो निर्दयं ताडयति, सापेक्षः पुनः पूर्वमेव भीतपर्षदा भवितव्यं मा घातं कुर्यात्, यदि कुर्यात् ततो मर्मं मुक्त्वा तदा लतया दवरकेण वा एकशो द्विस्त्रिर्वारान् ताडयति, छविच्छेदोऽनर्थाय थै निरपेक्षो हस्तपादकर्णनासिकादि निर्दयतया छिनत्ति, सापेक्षो गण्डं वा अरुर्वा छिन्द्याद्वा दहेद्वा, अतिभारो नारोपयितव्यः, पूर्वमेव या वाहनेनाजीविका सा मोक्तव्या, Page #377 -------------------------------------------------------------------------- ________________ 318 र्र्र्रोर् 'मन्नह जिणाण आणं' स्वाध्यायः वधो णाम तालणा, अणट्ठाए णिरवेक्खो णिद्दियं तालेति, सावेक्खो पुण पुवमेव भीतपरिसेण होतव्वं, मा हणण कारिज्जा, जति करेज्ज ततो मम्मं मोत्तूणं ताधे लताए दोरेण वा एक्कं दो तिण्णि वारे तालेति, छविछेदो अणट्ठाए तधेव णिरवेक्खो हत्थपादकण्णणक्काइं णिद्दयत्ताए छिंदति, सावेक्खो गंडं वा अरुयं वा छिंदेज्ज वा डहेज्ज वा, ___ अतिभारो ण आरोवेतव्यो, पुव्वं चेव जा वाहणाए जीविया सा मोत्तव्वा, ण होज्जा अण्णा जीविता ताधे दुपदो जं सयं उक्खिवति उत्तारेति वा भारं एवं वहाविज्जति, बैल्लाणं जधा साभावियाओवि भारातो ऊणओ कीरति, हलसगडेसु वि वेलाए मुयति, आसहत्थीसु वि एस विही, __ भत्तपाणवोच्छेदो ण कस्सइ कातव्वो, तिव्वछुद्धो मा मरेज्ज, तधेव अणट्ठाए दोसा परिहरेज्जा, सावेक्खो पुण रोगणिमित्तं वा वायाए वा भणेज्जा-अज्ज ते ण देमित्ति, संतिणिमित्तं वा उववासं कारावेज्जा, सव्वत्थ वि जतणा जधा थूलगपाणातिवातस्स अतिचारो ण भवति तथा पयतितव्वं, णिरवेक्खबंधादिसु य लोगोवघातादिया दोसा भाणियव्वा । " "इह दुविहं वयं, भावओ दव्वओ य । तत्थ भावओ जया मारयामि त्ति विगप्परहिओ कोहाइ आवेसे पाय जीवघायं अविगणंतो बंधाइसु पयट्टै, न य जीवविणासो होइ, तया दया अभावओ विरैनिरवेक्ख भावओ य वयभंगो, जीवविणासाभावाउ य सज्जं वयं, एवं भंगाभंगरूवो य इयरो होइ । " "न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचार: ? निगद्यते य: कुपितो वधादीन्, करोत्यसौ स्यात्रिय्मेऽन्पेक्स्स्ः॥" 22. न भवेदन्या जीविका तदा द्विपदो यं स्वयमुत्क्षिपति उत्तारयति वा भारं एवं वाह्यते, बलिवर्दानां यथा स्वाभाविकादपि भारादूनः क्रियते, हलशकटेष्वपि वेलायां मुञ्चति, अश्वहस्त्यादिष्वप्येष एव विधिः, भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः तीव्रक्षुन्मा म्रियेत, तथैवानर्थाय दोषाः (तस्मात्) परिहरेत्, सापेक्ष: पुना रोगनिमित्तं वा वाचावा भणेत-अद्य तुभ्यं न ददामीति, शान्तिनिमित्तं वोपवासं कारयेत, सर्वत्रापि यतना यथा स्थलप्राणातिपातस्यातिचारो न भवति तथा प्रयतितव्यम्, निरपेक्षबन्धादिषु च लोकोपघातादयो दोषा भणितव्याः । इह द्विविधं व्रतम्, भावतो द्रव्यतश्च, तत्र भावतो यथा मारयामि इति विकल्परहितः क्रोधाद्यावेशे प्रायो जीवघातमवगणयन् बन्धादिषु प्रवर्तते, न च जीवविनाशो भवति, तदा दयाऽभावतो विरतिनिरपेक्षो भावतश्च व्रतभङ्गः, जीवविनाशाभावाञ्च सत्यं व्रतम्, एवं भङ्गाभङ्गरूपश्चेतरो भवति । Page #378 -------------------------------------------------------------------------- ________________ जीवकरुणा म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्म्म्म्म्म्म् 319 25 "मृत्योरभावान्नियमोऽस्ति तस्य, कोपाद्दयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति । / " पडिवन्नपढमाणुव्वयस्सेमा जयणा - "परिसुद्धजलग्गहणं, दारुय-धन्नाइयाण य तहेव । गहियाण वि परिभोगो, विहिणा तसरक्खणट्ठाए । / " जहाविहिवत्थगलियतसरहियनीरगहणं, दारुधन्नाईणं अनीलाजिन्नाणं अकीडविसुद्धाणं गहणं काय्व्व्ण्। जओ - "जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चेव । तव्बुड्डिकरी जयणा एगंतसुहावहा जयणा । / जयणाए वट्टमाणो जीवो सम्मत्तणाणचरणाणं । सद्धाबोहासेवणभावेणाराहओ भणिओ । / रागद्दोसविउत्तो, जोगो असढस्स होइ जयणाउ । रागद्दोसाणुगओ, जो जोगो सो अजयणाउ । / " भङ्गो एवम् - "जीववहं इच्छंतो, जै बंधाई समायरै को वा । जीववहे अवहे वा, तैया भंगो भवे नियमा । / वहभावाभावे वि हु, कोहाईहिं जयाउ बंधाई । कुणमाणो जीववहं, करेइ तैया वि भंगो अ । / " 23. परिशुद्धजलग्रहणं दारु-धान्यादीनां च तथैव । गृहीतानामपि परिभोगो विधिना त्रसरक्षणार्थम् । / 24. यथाविधिवस्त्रगलितत्रसरहितनीरग्रहणम्, दारुधान्यादीनामनीलाजीर्णानाम्, अकीटविशुद्धानां ग्रहणं कर्तव्यम् । यतः 25. यतना तु धर्मजननी, यतना धर्मस्य पालनी चैव । तद्वृद्धिकरी यतना, एकान्तसुखावहा यतना । / 26. यतनायां वर्तमानो जीव: सम्यक्त्वज्ञानचरणानाम् । श्रद्धाबोधासेवनभावेनाराधको भणितः । / 27. रागद्वेषवियक्तो योगोऽशठस्य भवति यतना । रागद्वेषानगतो यो योगः साऽयतना । / 28. जीववधमिच्छन् यदि बन्धादि समाचरति कोऽपि । जीववधेऽवधे वा तदा भङ्गो भवेत् नियमात् । / 29. वधभावाभावेऽपि हु क्रोधादिभिः यतेत बन्धादि । कुर्वन् जीववधं करोति तदाऽपि भङ्गश्च । / Page #379 -------------------------------------------------------------------------- ________________ 320 ~~~~~ ~~~ 'मन्नह जिणाण आणं' स्वाध्यायः एवं विज्ञाय दयापरिणतेनैव भाव्यं धर्मार्थिना । 30 "तं धम्मस्स तावमूलं, जीवदया वन्निया जिणिदेहिं । ता तत्थ चेव पढमं, जइव्वं धम्मकामेहिं । / तं दाणं तं च वयं, तं च तवो सा य देवगुरुपूया । जीवाणं जत्थ दया, अन्नहा तं विणा सव्वं । / चिरजीवियमारुग्गं, सोहव्वं कामभोगपिये संगो । कुलरूवजसो-सुपया दया महासालफलमेयं । / " 1 एकेन्द्रियसङ्घट्टकृतकर्मोदये 33 "जहा उच्छुखंडाई जंते तहा निपीलिज्जमाणो कम्मं छम्मासेण खविज्जा, एवं गाढे संघट्टे दुवालसेहिं संवत्सरेहिं, एवं अगाढपरियावणे वाससहस्सं, गाढपरियावणे दशवाससहस्सं, अगाढकिलावणे वासलक्खं, गाढकिलावणे दशवासलक्खाई, उद्दवणे वासकोडी वि । एवं बेइंदियाईसु पि नेयं । " इति महानिशीथे । / / अथ जीवदयायां कथा । / साथीए इक्खागू उवरिवरो राया । देवी पउमावई, पुत्तो अणन्तविओ पंचपुत्तसयाणं ज्येष्ठो जुवराया, 30. तद्धर्मस्य तावन्मूलं जीवदया वर्णिता जिनेन्द्रैः । तस्मात्तत्रैव प्रथमं यतितव्यं धर्मकामैः । / 31. तद्दानं तद् च व्रतं तद् च तपः सा च देवगुरुपूजा । जीवानां यत्र दया अन्यथा तं विना सर्वम् । / 32. चिरजीवितमारोग्यं सौभाग्यं कामभोगप्रियः सङ्गः । कुलरूपयशः सुपदा दया महाशालफलकमेतद् । / 33. यथा इक्षुखण्डानि यन्त्रे तथा निपील्यमानः कर्म षड्मासेन क्षपयेत् एवं गाढे सङ्घट्टे द्वादशैः संवत्सरैः, एवमगाढपरितापने वर्षसहस्त्रम्, गाढपरितापने दशवर्षसहस्रम् अगाढकिलापने वर्षलक्षम्, गाढकिलापने दशवर्षलक्षानि, अपद्रावणे वर्षकोटिरपि, एवं द्वीन्द्रियादिष्वपि ज्ञेयम् । 34. श्रावस्त्यामिक्ष्वाकूपरिवरः राजा । देवी पद्मावती, पुत्रोऽनन्तवीर्यः पञ्चपुत्रशतानां ज्येष्ठो युवराजा । अन्यदा उपरिवरो पञ्चभिर्युवतिशतैः सहोद्याने क्रीडितुं गतः । तत्र पद्मावती, अमीतप्रभा, सुप्रभा, प्रभावत्यैताभिः चतुर्भिः भार्याभिः सह वसन्तकाले उद्याने सुदर्शनवाप्यामभ्यन्तरं क्रीडन्तं विद्युद्दाढेन व्योमविहारेण गतया मदनवेगया उपरिवरं राजानं दृष्ट्वा धन्य एष इति प्रशंसिते विद्युद्दाढेन रुष्टेनात्मनो भार्यां नगरं नीत्वा पुनः निवर्त्य महाशिलया सुदर्शनवाप्याः द्वाराणि च्छादिताः । राजा मिथ्यादृष्टिः मारितः । तस्मिन्नुद्याने सर्पो जातः । पद्मावतीदेवेन सर्पोऽपि बोधितः, सर्वत्यागं कृत्वा नागेषु किञ्चिदूनं द्विपल्यस्थितिः देवो जातः । ततोऽनन्तवीर्यो राजा निजपुत्रस्य सुबाहोः राज्यं दत्त्वा श्रुतसागरमुनिसकाशे निष्क्रान्तस्तपो कृत्वा सिद्धः । Page #380 -------------------------------------------------------------------------- ________________ जीवकरुणा 321 अन्नया उवरिवरो पंचहिं जुवैसएहिं सह उज्जाणे कीडिउं गओ, तत्थ पउमावई, अमीअप्पभा, सुप्पभा, पभावई, एआहिं चौहिं भज्जाहिं सह वसन्तकाले उज्जाणे सुदंसणवावीए अब्भंतरं कीलन्तं विज्जुदाढेण वोमविहारेण गयाए मयणवेगाए उवरिवरं रायं दट्टं धन्नो एस त्ति पसंसिए विज्जुदाढेण रुट्टेण अप्पणो भज्जं नगरं नेऊण पुणो निअत्तिअ महासिलाए सुदंसणवावीए बारे ढक्कित्ता । राया मिच्छदिट्ठी मारिओ, तम्मि उज्जाणे सप्पो जाओ । पउमावईदेवेण सप्पो वि बोहिओ, सव्वचायं काओ नागेसु किंचूणं दुपलिअट्ठई देव जाओ । तओ अणन्तविरिओ राया नियपुत्तस्स सुबाहुस्स रज्जं दाउं सुअसायरमुणिसयासे निक्खन्तो तवं काउं सिद्धो । 1 35 नागदेवो वि अन्नया नंदीसरमहिमाए सम्मत्ताए मन्दरचे आणि वंदिउं आगओ, विज्जुदाढं विज्जं साहन्तं तत्थागयं दट्टं सकलत्तं समुद्दमज्जे छुभिअ मारेइ । तओ मओ पढमपुढविं गओ । किंचूणं दुप्पल्लाउओ रई जाओ । औट्ट तूणीमन्ते पव्वए वग्घो जाओ । नागदेवो वि उव्वट्टो हत्थिणापुरे कुरुवंसे विजयदत्त रणो विजया देवी कुरुदत्तो नाम पुत्तो जाओ । तस्स अट्ठवासस्स पिआ रज्जं दाउं निक्खन्तो, कुरुदत्तो राया जाओ । तओ लाडदेसे तूणीमन्तपव्वयस्स पुव्वुत्तरदिसाए चन्दपुरी नयरी, चन्दकित्ती राया, चन्दलेहाए देवीए जिमैपभीओ सत्तधूआओ, तासि पच्छिमा अभयमई कण्णा, तं कुरुदत्तो मग्गइ । राया दाउं नेच्छइ । तओ कुरुदत्तो सव्वबलेण आगन्तुं चन्दपुरिं रोहिऊण ठिओ । एवं ठिअस्स महाजुज्झे पवत्ते । चन्दकित्तिस्स रण्णो मणिरयणकडयविभूसिओ हत्थो चक्कछिन्नो भूमीए पडिओ । सौलिआए गहिओ, आगासेण निज्जमाणो रायगिहोवरिठिआए अभयमईए पुरओ पडिओ । तं दट्टं तीए पुत्तिआए कहिअं । -पुत्ति तुझ निमित्तं एत्तिआणं जीवाणं खओ वट्टै ति भणीए कुमारीए कुरुदत्तो सयंवरिओ । तओ 35. नागदेवोऽप्यन्यदा नंदीश्वरमहिमायां समाप्तौ मन्दरचैत्यानि वन्दितुमागतः, विद्युद्दाढं विद्यां साधयन्तं तत्रागतं दृष्ट्वा सकलत्रं समुद्रमध्ये क्षिप्त्वा मारयति । ततो मृतः प्रथमपृथ्वीं गतः । किञ्चिदूनं द्विपल्यात् नैरयिको जातः । ततः उद्वर्तेस्तूणीमन्ते पर्वते व्याघ्रो जातः । नागदेवोऽपि उद्वर्तो हस्तिनापुरे कुरुवंशे विजयदत्तराज्ञो विजयायां देव्यां कुरुदत्तो नाम पुत्रो जातः । तस्याष्टवर्षस्य पिता राज्यं दत्त्वा निष्क्रान्तः, कुरुदत्तः राजा जातः । ततो लाटदेशे तूणीमन्तपर्वतस्य पूर्वोत्तरदिशायां चन्द्रपुरी नगरी, चन्द्रकीर्तिः राजा, चन्द्रलेखया देव्या जिनमतिप्रभृतयः सप्तदुहितरः, तासां पश्चिमाऽभयमतिः कन्या, तां कुरुदत्तो मार्गयति । राजा दातुं नेच्छति । ततो कुरुदत्तः सर्वबलेनागत्य चन्द्रपुरिं रुद्ध्वा स्थितः । एवं स्थितस्य महायुद्धः प्रवृत्तः । चन्द्रकीर्तेः राज्ञो मणिरत्नकटकविभूषितो हस्तश्चक्राच्छिन्नो भूमौ पतितः । शकुनिकया गृहीतः, आकाशेन नीयमाणः राजगृहोपरिस्थिताया अभयमत्याः पुरतः पतितः । तं दृष्ट्वा तया पुत्र्यै कथितम्, यथा-' 'पुत्री ! तव निमित्तमियतां जीवानां क्षयो वर्तते । ' इति भणने कुमार्या कुरुदत्तः स्वयंवरितः । ततश्चन्द्रकीर्तिना दत्ता । ततोऽभयमतिं परिणेतुं स्थितस्य कुरुदत्तस्य लोकेन गत्वा कथितम् - 'महाराज ! तूणीमन्तगिरिपार्श्वे व्याघ्रेण सर्वो 'देश उपद्रुतः' इति । ततः कुरुदत्तेन सर्वबलेन गत्वा तत्र गिरौ व्याघ्रो वेष्टितः । सोऽपि गुहायां प्रविश्य स्थितः । यदा कथमपि मारयितुं न शक्तस्तदा गुहामध्ये तृणकाष्ठानि [इति कृत्वा ] क्षुधितो दग्धः । मृतः सन् चन्द्रपुर्यां भरतब्राह्मणस्य विश्वदेव्यां भार्यायां पुत्रः कपिलो नाम जातः । तस्य भार्या कपिला नाम । Page #381 -------------------------------------------------------------------------- ________________ 322 'मन्नह जिणाण आणं' स्वाध्यायः चन्दकित्तीणा दिण्णा, तओ अभयमैं परिणेउं ठिअस्स कुरुदत्तस्य लोगेण गन्तूण कहिअं- 'महाराय ! तूणीमन्तगिरिपासे वग्घेण सव्वो देसो उद्दविउत्ति । तओ कुरुदत्तेण सव्वबलेण गन्तूण तत्थ गिरिंमि वग्घो ओ । सो वि गुहा पविसिउं ठिओ । जया कहवि मारेउं न तीरिओ तया गुहामज्झे तणकट्ठाई छुहिअ दो । मओ सन्तो चन्दपुरीए भरहबंभणस्स विस्सदेवीए भज्जा पुत्तो कविलो नाम जाओ । तस्स भज्जा कविला नाम । 36 i~o अ कुरुदत्तो बहूणि वासाणि अभयमईए सह भोगे भुचा तओ चन्दपुरीए हत्थिणपुरं गओ । तत्थ अभयमईए पण्डुदत्तो पत्तो जाओ । अन्नया हत्थिणाउरसमीवे धरणिभूसणपव्वए अमिआसवाए आयरिओ सत्तसयमुणिपरिवारो आगओ । तप्पासे कुरुदत्तेण धम्मं सोऊण पुव्वभवा पुच्छिआ । तेण उवरिवरो सप्पो नागकुमारो कुरुदत्तो चत्तारि वि भवा कहिआ । तओ अभयमईए वि भयवं अप्पणो पुव्वभवो पुच्छिओ । तओ भगवया भणिअं । पुव्वभवे चन्दपुरीए इक्को वाहो साउलिओ गरुलवेग्गो नाम तस्स भज्जा तुमं गोमई नाम । अन्ना तत्थ समाहिगुत्ता आयरिया आगया । तप्पासे तुमं पाणिवह महु-मज्ज- मंसाइविरैवयं घेत्तुं गया । पुणो तुज्झ भत्तारेण अडवीए पासेण बहु त्तित्तिरा बद्धा । ते तुमे दयाए मुक्का । तओ तेण क्षूरिअ [ ? ] घराओ धाडिआ सन्ती अणसणेण मया चन्दलेहाए अभयमै त्ति धूआ जाया । तओ सव्वसत्ताणं अभयं देमि त्ति डोह रण्णा सविस सव्वसत्ताऽभयदाणेण पूरीए । गुणं अभयमै त्ति नामं कयं । तं सौं विरत्ता सुव्वयारिया अन्तिए निक्खन्ता । कुरुदत्तो वि पुत्तस्स रज्जं दाउं अमिआसवमुणिसगासे निक्खन्तो । 37 अन्नया विहरन्तो चन्दपुरीविसए गओ । तत्थ कविलबंभणखित्तमसाणे पडिमाए ठिओ । तओ कविलो पुव्वदिसा छेत्ते भत्तं मज्झ आणेज्जाहि त्ति भज्जं भणिउं वाहओ गओ । तत्थ भत्ताभावे मुणिं पडिमाए ठिअं 36. इतश्च कुरुदत्तो बहूनि वर्षाणि अभयमत्या सह भोगान् भुक्त्वा ततश्चन्द्रपुर्याः हस्तिनापुरं गतः । तत्राभयमत्या पण्डुदत्तः पुत्रो जातः । अन्यदा हस्तिनापुरसमीपे धरणिभूषणपर्वतेऽमृताश्रव आचार्यः सप्तशतमुनिपरिवारः आगतः । तत्पार्श्वे कुरुदत्तेण धर्मं श्रुत्वा पूर्वभवाः पृष्टाः । तेन उपरिवरः, सर्पः, नागकुमारः, कुरुदत्तश्चत्वारोऽपि भवाः कथिताः । ततोऽभयमत्यापि भगवन्तमात्मानः पूर्वभवः पृष्टः । ततो भगवता भणितम् 'पूर्वभवे चन्द्रपूर्यामेको व्याधः साकुलितो गरुलवेगो नाम, तस्य भार्या त्वं गोमतिः नामा । अन्यदा तत्र समाधिगुप्ता आचार्या आगताः । तत्पार्श्वे त्वं प्राणिवध- मधु-मद्य- मांसादिविरतिव्रतं गृहीत्वा गता । पुनस्तव भर्तारेणाटव्यां पाशेन बहवस्तित्तिरा बद्धाः । ते त्वया दयया मुक्ताः । ततस्तेन व्याप्त [?] गृहात् निस्सारिता सत्यनशनेन मृता, चन्द्रलेखाया अभयमतिः इति पुत्री जाता । ततः सर्वसत्वेभ्योऽभयं ददामीति दोहदः राज्ञा स्वविषये सर्वसत्त्वाऽभयदानेन पूरितः । गौणमभयमतिरिति नाम कृतम् । ' तद् श्रुत्वा विरक्ता सुव्रतार्यान्तिके निष्क्रान्ता । कुरुदत्तोऽपि पुत्राय राज्यं दत्त्वाऽमृताश्रवमुनिसकाशे निष्क्रान्तः । 37. अन्यदा विहरन् चन्द्रपुरीविषये गतः । तत्र कपिल ब्राह्मणक्षेत्रस्मशाने प्रतिमया स्थितः । ततः कपिलः पूर्वदिशि क्षेत्रे भक्तं ममानयेति भार्यां भणित्वा वाहको गतः । तत्र भक्ताभावे मुनिं प्रतिमया स्थितं भणितः - मम भार्यायां भक्तं गृहीत्वाऽऽगच्छन्त्यां पृच्छमानायां भणिष्यसि । यथा ब्राह्मणोऽन्यक्षेत्रं गतः, तत्र भक्तमानयेति कथयित्वा गतः । कपिला मध्याह्ने भक्तं गृहीत्वाऽऽगता, ब्राह्मणं क्षेत्रेऽपश्यन्ती मुनिं पृच्छति यथा - 'भगवन् ! मम ब्राह्मणः कुत्र गतः ?' मुनिः मौनेन स्थितः । कपिलाऽपि भर्तारमपश्यन्ती भक्तं - Page #382 -------------------------------------------------------------------------- ________________ जीवकरुणा I अझ भज्जा भत्तं घित्तुं आगयाए पुच्छन्तीए भणिहिसि । जहा बंभणो अन्नखेत्तं गओ । तत्थ भत्तं आणेज्जासि त्ति कहिऊण गओ । कविला मज्झण्हे भत्तं घेत्तूणा गया बंभणं खेत्ते अपिच्छन्ती मुणिं पुच्छइ । जहा- 'भयवं मज्झ बंभणो कहिं गओ ?' मुणी मोणेणं ठिओ । कविला वि भत्तारमपिच्छन्ती भत्तं घेत्तुं घरे गया । कविलो वि मज्झण्हं जाव खेत्तं वाहित्ता पुणो तण्हाछुहापरिसन्तो कुद्धो घरे गन्तुं बंभणिं भणइ - 'किं कारणं दुरायारि तुमं मज्झ भत्तं घित्तुं नागया । अहं मुणिस्स कहिअं गदो आसि । ' तओ सा भणइ - 'सो मुणी मए बहुवारं पुच्छिओ परं तुण्हिको चेव ठिओ । ' एवं वृत्तो सो बंभणीए उवरि कोवं मुत्तूण मुणिस्स उवरि कोहाभिभूओ वेंटिअमग्गिं च घेतूण जत्थ मुणी पडिमा अत्थिओ तत्थ गन्तुं तं मुणिवरं पायप्पभिदि जाव सिरं ताव वेंटिआए वेटिअ पुणो सिरे आहारं काउं अग्गी जालिओ । मुणी वि तं वेअणं सहिऊण केवलनाणी जाओ । तओ देवयागमणे कविलबंभणो भयवं पुव्वभवं पुच्छिअ पुणो धम्मं सौं कुरुदत्तसगा निव्विण्णो संजमे ठिओ त्ति । / / इति जीवदयायां कथा । / एवं जीवदयायां यतनीयम् । - 323 [ई जीवकरुणा गृहीत्वा गृहे गता । कपिलोऽपि मध्याह्ने यावत् क्षेत्रं वोड्ढवा पुनस्तृष्णा - क्षुधापरिश्रान्तः क्रुद्धो गृहे गत्वा ब्राह्मण भ 'किं कारणं दुराचारी ! त्वं मह्यं भक्तं गृहीत्वा नागता ? अहं मुनिं कथयित्वा गतोऽऽसीद् । ' ततः सा भणति स मुनिः मया बहुवारं पृष्टः परं तूष्णीक एव स्थितः । एवमुक्ते स ब्राह्मण्यामुपरि कोपं मुक्त्वा मुनेरुपरि क्रोधाभिभूतो वेण्टकमग्निं च गृहीत्वा यत्र मुनिः प्रतिमया स्थितस्तत्र गत्वा तं मुनिवरं पादप्रभृतिं यावच्छिरं तावद् वेण्टिकया वेण्टित्वा पुनः शिरसि आहारं कर्तुम् अग्निः ज्वालितः । मुनिरपि तां वेदनां सहित्वा केवलज्ञानी जातः । ततो देवतागमने कपिलब्राह्मणो भगवन्तं पूर्वभवं पृष्ट्वा पुनः धर्मं श्रुत्वा कुरुदत्तसकाशे निर्विण्णः संयमे स्थितरिति । Page #383 -------------------------------------------------------------------------- ________________ [धम्मिअजणसंसग्गो [31-धार्मिकजनसंसर्गः] अथ धम्मिअजणसंसग्गो । धार्मिका ये जिनधर्ममर्मविदः सम्यक्तया तेषां संसर्ग: परिचयः स कर्तव्यः । यत: - "आययणसेवणाओ दोसा झिज्जंति वड्डइ गुणोहो । परगिहगमणं पि कलंकपंकमूलं सुसीलाणं । / " [धर्मरत्नप्रकरण - 39] आयतनं धार्मिकजनमीलनस्थानम् । उक्तं च - "जत्थ साहम्मिया बहवे, सीलवंता बहुस्सुया । चरित्तायारसंपन्ना, आययणं तं वियाणाहि । " [ओघनियुक्ति - 783] तस्य सेवनात् दोषा मिथ्यात्वादयो हीयन्ते, गुणौधो वर्धते । अनायतनसेवनेन च वैपरीत्यम्, अनायतनं चेदम् - "दंसणनिब्भेयणिया, चरित्तनिब्भेयणीया अणवरयं । जत्थ पयट्टै विगहा, तमणाययणं महापावं । / " तथा - "न भिल्लपल्लीसु न चौरसंश्रये, न पार्वतीयेषु जनेषु संवसेत् । न हिंस्रदुष्टाशयलोकसन्निधौ, कुसङ्गतिः साधुजनस्य निन्दिता । / " "सतप्तायसि संस्थितस्य पयसो नामाऽपि न ज्ञायते, मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । 1. आयतनसेवनातो दोषाः क्षीयन्ते वर्द्धते गुणोघः । परगृहगमनमपि कलङ्कपङ्कमूलं सुशीलानाम् । / 2. यत्र साधर्मिका बहवः शीलवन्तो बहुश्रुताः । चारित्राचारसम्पन्ना आयतनं तं विजानीहि । / 3. दर्शननिर्भेदनीया चारित्रनिर्भेदनीयाऽनवरतम् । यत्र प्रवर्तते विकथा तमनायतनं महापापम् । / Page #384 -------------------------------------------------------------------------- ________________ धम्मीअजणसंसग्गो म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्म्म्म् 325 स्वातौ सागरशुक्तिसंपुटगतं तन्मौक्तिकं जायते, प्रायेणाधममध्यमोत्तमगुणाः संवासितो जायते । / " यथा श्रीजम्बूस्वामिसंसर्गश्चौरप्रभवस्य, यथा वा श्रीस्थूलभद्रसंसर्गो वेश्यायाः, यथा वाऽऽर्द्रकुमारस्य श्रीअभयकुमारसंसर्गः, एतेषां धार्मिकाणामेव संसर्गे तत्त्वनिपुणाश्चारित्रदेशविरतिभाजोऽभूवन् । अत एव कुमतीनामनाचारिणां कदाग्रहिणां संसर्गेण धर्मवतामपि धर्महानिः स्यान्न वृद्धिः, अत एवेते त्याज्य्त्योक्ताः। सुसाधवः सेव्या एव, ते सेविताः परमपददायकाः स्युः । तद्यथा - "सा उण धम्मकहा नाणाविहजीवपरिणामभावविभावणसव्वोवायनिऊणेहिं जिणवरिंदेहिं चउब्विहा भणिआ । तं जहा - अक्खेवणी-1, विक्खेवणी-2, संवेअजणणी-3, निव्वेअजणणी 4 / तत्थ अक्खेवणी मणोणुकूला, विक्खेवणी मणोपडिकूला, संवेगजणणी नाणुप्पत्तिकारणं, निव्वेअजणणी वेरुग्गुप्पत्ती [कारणं] / भणियं च गुरुणा सुहम्मसामिणा - अक्खेवणि अक्खित्ता, पुरिसा विक्खेणीइ विखित्ता । संवेअणी संविग्गा, निम्विन्ना तह चउत्थीए । / [अथ अक्खेवणी] 'जहा तेण कविलकेवलिणा अरण्णं पविसिऊण पंचचोरसयाइं रास-नच्चणच्छलेण महामोहगहगहिआई अक्खिविऊण इमाए चच्चरीए संबोहिआणि । अवि अ - संबुज्झह किं न बुज्झहा एत्तिए वि मा किंचि मुज्झहा । कीरौ जं करिअव्वयं पुण दु[चुक्कै तं मरिअव्वयं । / इति धुवयं । / 4. सा पुनः धर्मकथा नानाविधजीवपरिणामभावविभावनसोपायनिपुणैः जिनवरेन्द्रैश्चतुर्विधा भणिता । सा यथा - आक्षेपनी, विक्षेपनी, संवेगजननी, निवेदजननी । तत्राक्षेपनी मनोऽनुकुला, विक्षेपनी मनःप्रतिकुला, संवेगजननी ज्ञानोत्पत्तिकारणम्, निर्वेदजननी वैराग्योत्पत्तिः । भणितं च गुरुणा सुधर्मस्वामिना - 5. आक्षेपण्या आक्षिप्ता पुरुषा विक्षेपण्या विक्षिप्ता । संवेदन्या संविग्ना निर्विण्णा तथा चतुर्थ्या । / 6. यथा तेन कपिलकेवलिनाऽरण्यं प्रविश्य पञ्चचौरशताः रास-नर्तनच्छलेन महामोहग्रहग्रहीता आक्षिप्यानया __ चर्चया सम्बोधिताः । अपि च - 7. सम्बुध्यथ किं न बुध्यथ एतावतपि मा किञ्चित् मुह्यथ । करोतु यद् कर्तव्यं पुनः भ्रश्यते तन् मरितव्यम् । / . इति ध्रुवपदम् । / Page #385 -------------------------------------------------------------------------- ________________ 326 कसिणकमलदललोअणंचलरेहन्तओ, पीपिहुल- थण- कडिअलभारकिलन्त । तालविलिरलयावलिकलयलसद्दओ, रासयंमि जै लब्भइ जै जुवईसत्थओ ॥ संबुज्झ0 / / तओ [विक्खेवणी] विक्खित्ता... असुइ-मुत्त-मल-पवाह-रुवयं, वंत- पित्त-वस-मज्ज-फोफसं । मेअ-मंस-बहु-हड-करंडयं, चम्ममित्तपच्छाइयजुवै- अंगयं । / बुझ । तओ [संवेअणी] संविग्गा... कमलचंदनालुप्पलकंति समाणयं, मूढएहि उवमिज्जइ जुवै - अंगयं । रै पि भह तत्थ रसणिज्जयं, असुईअं तु सव्वं चिअ ईअ पच्चक्खयं । / " 10 मन्नह जिणाण आणं' स्वाध्यायः बुझ । / ओ [ निव्वेअणी] निव्विन्ना... 11 जाणिऊण एअं चिअ असारए, असुइ-मित्तरमणूसवकयवावार । कामि मा गलसग्गह भवसयकारए, विरम विरम मा हिंडह भवसंसारए । / बुझ । / 1. 'दुग्गंधिसहाविवरूवयं । मेअ - मज्ज-वस- पुप्फोस हडी करंकयं रम्ममित्त पच्छायण जुवई सत्थयं । / हस्त0 / ' 8. कृत्स्नकमलदललोचनांचलराजन्; पीनपृथुलस्तनकटीतलभारक्लान्तः । तालविलिरलतावलिकरतलशब्दकः, रासे यदि लभ्यते यदि युवतिसार्थकः । / सम्बुध्यथ... / 9. अशुचि - मूत्र - मल-प्रवाहरूपकं वान्त-पित्त - वसा- मज्जा - फोफसम् । मेद-मांस - बहुहडकरण्डकं चर्ममात्रप्रच्छादितं युवत्यङ्गम् । / 10. कमलचन्दनोत्पलकान्तिसमानकं, मूढैरुपमियते युवत्यङ्गकम् । स्तोकमपि भणत तत्र रसनीयकं, अशुचिकं तु सर्वमेविति प्रत्यक्षकम् । / सम्बुध्यथ... / 11. ज्ञात्वा एतदेवासारके, अशुचिमात्ररमणोत्सवकृतव्यापार । काये मा गलासद्ग्रहं भवशतकारके, विरम विरम मा हिण्डत भवसंसारके । / सम्बुध्यथ... / सम्बुध्यथ... / Page #386 -------------------------------------------------------------------------- ________________ धम्मीअजणसंसग्गो म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् ओम्म्म्म्म्म्म्म्म्म्म्म् 327 एवं च जहा कामे निव्वेओ तह कोह-लोह-माण-मायाईणं कुतित्थाणं च समकालं चिअ सव्वभाव-विभावएण गुरुणा सव्वत्थुणा हारगायण पंच वि चोरसयाइं संभरिअ पुव्वजम्मवुत्तं ताइं पडिवन्नसमणलिंगाणि तहा कयं जहा संयमपवन्नाइंति । / इति 4 कथास्वरूपं श्रीउत्त0 la0 वृत्तौ । एवं धार्मिकाणां श्राद्धानां संसर्गान्मिथ्यादृष्टिनामपि सम्यक्त्वादिश्रीजिनधर्मप्राप्तिः स्यात् । यथा - / / अथ वरुणश्राद्धस्य कथा । / चम्पायां कूणिको राजा, हल्लविहल्लौ भ्रातरौ, तौ सेचनकगन्धहस्तिसमारुढौ दिव्यकुण्डल-हार-वस्त्रविभूषितौ दृष्ट्वा कूणिकभार्या पद्यावती नृपं प्रेरयत् । राज्ञा तौ याचितौ, तद्भयात्तौ वैशाल्यां चेटकनृपस्य स्वमातामहस्यान्तिकं गतौ । कूणिकेन दूतप्रेषणेन याचितौ । चेटको नार्पयत् । कूणिको भिन्नमातृकैः कालादिदशभ्रातृभिर्युत: प्राप्तो वैशाल्याम् । तत्रैकैकस्य त्रीणि त्रीणि सहस्राणि गजानामश्वानां रथानांच, पत्तीनां तिस्त्रस्तिस्त्र: कोट्यः । कूणिकस्याप्येवम् । ततश्चेटकोऽपि अष्टादशगणराजयुत आगतः । चेटकस्य अष्टादशगणराज्ञां च सैन्यमानं कूणिकवत् । ततो युद्धं लग्नम् । हल्लविहल्लौ विभंगज्ञानिसेचनकगजारूढौ कूणिकसैन्ये रात्र्यवस्कन्दं दत्वा गजाश्वरथाद्यानयत । एकदा कूणिककारितां मार्गे उपरिच्छन्नखादिराङ्गारखातिकां विभङ्गेन ज्ञात्वा ताभ्यां प्रेरितोऽपि न चलति हस्ती । त्वदर्थं युद्धमारब्धं त्वं चेदृश इति ताभ्यामाक्रुष्टस्तौ दूरे क्षिप्त्वा हस्ती खातिकायां पतित्वा मृत्वाद्यनरके उत्पन्नः । ततो हल्लविहल्लौ देवतया श्रीवीरसमीपे तौ दीक्षां प्र्प्न्नौ। अनुत्तरविमाने चोत्प्न्नौ। चेटकः प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोघबाणश्च सः । कूणिकस्य गरुडव्यूहः, चेटकस्य सागरव्यूहः, दशदिनैश्चेटकेनैकैकशरेण दशाऽपि कालादयो हताः । तुर्य नरके उत्पन्नास्ततो विदेहे सेत्स्यन्ति । तज्जनन्यो वीरपार्श्वे प्रव्रजिताः । एकदा दशदिग्विजयार्थमष्टमभक्तेन पूर्वभवसंगतिको कार्तिकश्रेष्ठिभवे शक्रस्य कूणिको मित्रमभूत्, पूरणतापसावस्थायां चमरस्यासौ मित्रं सौधर्मेन्द्रचमरेन्द्रावाराधितौ । चेटकं श्रावकमहं न हन्मीति शक्रेण वज्रकवचोऽभेद्यो दत्तः, चमरेण महाशिलाकण्टक-रथमुशलाभिधौ सङ्ग्रामौ च । यत्र तृणादिनाप्यभिहतस्य गजाश्वादिमहाशिलाकण्टकेनेवाहतस्य वेदना स्यात्, स सङ्ग्रामोऽपि तथा, यत्र रथोऽनश्वोऽसारथिरनारोहक एव मुशलेन युक्तः परिधावन् कल्पान्त इव जनक्षयं करोति स तथा, 2. श्रीउत्तराध्ययनस्य वृत्तिषट्कं दृष्टमस्माभिः परं न दृष्टान्यक्षराण्यमूनि । - संपा0 / 12. एवं च यथा कामे निर्वेदस्तथा क्रोध-लोभ-मान-मायादिनां कुतीर्थानां च समकालमेव सर्वभावविभावनेन गुरुणा सर्वस्थम्ना गायनं पञ्चापि चौरशतानि सम्भार्य पूर्वजन्मवृत्तं तानि प्रतिपन्नश्रमणलिङ्गानि तथा कृतं यथा संयमप्रपन्नानीति । Page #387 -------------------------------------------------------------------------- ________________ 328 .म्म्म्म्म्म्म्म्म्म्म् NNNNNNNNNN ~~ 'मन्नह जिणाण आणं' स्वाध्यायः 13 14 "महासिलाकण्टए णं भन्ते ! संगामे कै जणसयसाहस्सीओ हयाओ?" गोयमा ! चौरासीइं जणसयसाहस्सीओ हयाओ, भन्ते ! [मणुया निस्सीला निग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा रुट्ठा परिकुविया समरवहिया अणुवसंता कालमासे कालं किच्चा कहिं गया ?] कहिं उववण्णा ? गोयमा ! उसण्णं नरयतिरिक्खजोणिएसु उववण्णा । / रहमुसले णं संगामे कै जणसयसाहस्सीओ हयाओ ? गोयमा ! छण्णौतिं जणसयसाहस्सीओ हयाओ । तेणं भन्ते ! मणुआ कहिं गया ? गोयमा ! तत्थ णं दससाहस्सीओ एगाए मच्छिआए कुच्छिंसि उववण्णा । एगो देवलोए, एगो मणुस्से सुकुले, सेसा नरय-तिरिएसु उववण्णा । बहुजणो भंते ! अन्नमन्नस्स एवमाइक्खइ, जं संगामे मया देवलोए उववज्जन्ति । से कहमेअं भन्ते ? गोयमा ! जं बहुजणो एवमाइक्खइ तं मिच्छा, अहं पुण एवमाइक्खामि । जहा वेसालीए नयरीए वरुणे नामं नागनत्तूए अड्डे जाव समणोवासए, [अभिगयजीवाजीवे जाव समणे निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थपडिग्गहकंबल-पायपुंछणेणं पीढ-फलग-सेज्जा-संथारएणं ओसहभेसज्जेणं पडिलाभेमाणे] छटुं-छट्टेणं अणिखित्तेणं तवोकम्मेणं अप्पाणं भावमाणे विहरै । अण्णया रायाभिओगेणं रहमुसले संगामे आणत्ते समाणे वरुणे छटुभत्तिए अट्ठमभत्तं bar3हेत्ता, हयगयरह जाव संणढे संगामंमि आगच्छइ । कप्पइ मे पुदि जे पडिहणइ से पडिहणित्तये, नो सेसे, एवं अभिग्गहं अभि13. महाशिलाकण्टके भदन्त । सडग्रामे कति जनशतसाहस्रयो हताः ? गौतम ! चतुरशीतिः जनशतसाहस्रयो हताः । भदन्त ! [मनुजा निश्शीलाः, निर्गुणाः, निर्मर्यादाः, निष्प्रत्याख्यानपौषधोपवासाः, रुष्टाः, परिकुपिताः, समरहताः, अनुपशान्ताः, कालमासे कालं कृत्वा कुत्र गताः ?] कुत्रोपपन्ना : ? गौतम ! अवसन्नं नरक तिर्यग्योनिकेषूपपन्नाः । 14. रथमुसले भदन्त ! सङ्ग्रामे कति जनशतसाहस्रयो हताः ? गौतम ! षण्णवतिः जनशतसाहस्रयो हताः । ते भदन्त ! मनुजा कुत्र गताः ? गौतम ! तत्र दशसाहस्रय एकस्या मत्स्याः कुक्षौ उपपन्ना; / एको देवलोके, एको मनुष्ये सुकुले, शेषा नरक-तिर्यग्सु उपपन्नाः । बहुजनो भदन्त ! अन्योन्यस्य एवमाचक्षते, यद् सङ्ग्रामे मृता देवलोके उपपद्यन्ते । तत् कथमेतत् भदन्त ! ? गौतम ! यद् बहुजनः एवमाचक्षते तद् मिथ्या । अहं पुनः एवमाचक्षे, यथा - वैशाल्यां नगर्यां वरुणो नाम नागनप्तृक आढ्यो यावत् श्रमणोपासकः [अभिगतजीवाजीवो यावत् श्रमणान् निर्ग्रन्थान् प्रासुक-एषणीयेनाशन-पान-खाद्य-स्वाद्येन वस्त्र-पतद्ग्रहकम्बल-पादप्रोञ्छनेन पीठ-फलक-शय्या-संस्तारकेण औषध-भैषज्येन प्रतिलाभयन् षष्ठ-षष्ठेणानिक्षिप्तेन तपःकर्मणाऽऽत्मानं भावयन् विहरति । 15. अन्यदा राजाभियोगेन रथमुसले सङ्ग्रामेऽऽज्ञप्तः सन् षष्ठभक्त्याऽष्टमभक्तमनुवर्तते, हय-गज-रथ-यावत् सन्नाहः सङ्ग्रामेऽऽगच्छति । कल्पते मम पूर्वं यः प्रहन्ति तं प्रतिहन्तुं न शेषानेवमभिग्रहमभिगृह्णाति, सङ्ग्रामयति । ततः स वरुणेन युद्धं कृते सति प्रहतो गाढप्रहारीकया । अस्थामः, अबलो यावत् सङ्ग्रामात् निष्क्रामति । दर्भसंस्तारकं संस्तृणोति । पूर्वाभिमुखः सपर्यंकनिषण्णः करतल-यावत् अवादीत् - नमोऽस्तु अर्हद्भ्यो भगवद्भ्यो यावत् सिद्धिगतिनामधेयं स्थानं सम्प्राप्तेभ्यः, नमोऽस्तु श्रमणाय भगवते महावीराय यावत् सर्वं व्युत्सृष्टालोचित-प्रतिक्रान्तरुद्धरितो भावशल्य: कालगतः । Page #388 -------------------------------------------------------------------------- ________________ धम्मीअजणसंसग्गो गिओइहत्ता संगामेइ । तए णं से वरुणेणं झुज्जं करिन्ते पहण गाढप्पहारीकए, अत्थामे अबले जाव संगामाओ निक्खमै । एगन्तमवक्कमै । दब्भसंथारगं संथरै, पुरच्छाभिमुहे संपलियंकनिसणे करयलजाव वयासीअरिहंताणं भगवंताणं जाव सिद्धिगइ-नामधेयं ठाणं संपत्ताणं, नमोऽत्यु णं समणस्स भगवओ महावीरस्स जाव सव्वं वोसिरिअ आलोइअ पडिक्कन्ते उद्धरिअ भावसल्ले कालगए । 329 / / इति वरुणश्राद्धस्य कथा । / यथा वरुणधार्मिकश्राद्धसंसर्गेण तन्मित्रस्य सुधर्मप्राप्तिः । / [ई धम्मिअजणसंसग्गो] 16 तए णं वरुणस्स पिअबालवयंसए एगे जाव तत्थागच्छइ, जाव वयासी, जाई मम पिअबालवयंसस्स वरुणस्स सीलाइं जाव पच्चक्खाणपोसहोववासाई ताई ममं पि भवन्तु ति कट्टु समाहीए कालगए, सुकुले पच्चाया विदेहे सिज्झिस्सइ । वरुणे नागनत्तुए सोहम्मे कप्पे अरुणाभविमाणे चौपलिओवमाऊदेवे उआण्णे । महाविदेहे सिज्झिस्सइ । तए णं वरुणं कालगयं जाणित्ता, अहासण्णिहिएहिं वाणमन्तरदेवेहिं दिव्वसुरभि - गन्धोदकवासे जाव दिव्वे निनाए कए । तओ तं दिव्वं देवट्ठि पासित्ता बहुजणो अन्नमन्नस्स एवमाइक्खइ । जं संगामे मया देवलोए उववज्जन्ति । भगवती 7 शतक उद्देश 9 / - - 16. ततो वरुणस्य प्रियबालवयस्यः एको यावत् तत्रागच्छति यावदवादीत् यानि मम प्रियबालवयस्यस्य वरुणस्य शीलानि यावत् प्रत्याख्यानपौषधोपवासास्तानि ममाऽपि भवन्तु, इति कृत्वा समाधिना कालगतः । सुकुले प्रत्याख्यातो विदेहे सेत्स्यति । वरुणो नागनप्तृकः सौधर्मे कल्पेऽरुणाभविमाने चतुः पल्योपमायुः देव: उत्पन्नः । महाविदेहे सेत्स्यति । ततो वरुणं कालगतं ज्ञात्वा यथासन्निहितैः वाणमन्तरदेवैः दिव्यसुरभिगन्धोदकवासांसि यावत् दिव्यो निनादः कृतः । ततस्तां दिव्यां देवद्धिं दृष्ट्वा बहुजनोऽन्योन्यस्य एवमाचक्षते । यद् सङ्ग्रामे मृता देवलोके उपपद्यन्ते । Page #389 -------------------------------------------------------------------------- ________________ [करणदमो] [32-करणदमः] अथ करणदमः । करणानि-इन्द्रियाणि तेषां दमः स्ववशीकरणम् । एतावता मुत्कलानि मोक्तव्यानि । यदुक्तमुपदेशमालायाम् - "निहयाणि हयाणि य इंदियाणि ghAeha'NaM पयत्तेणं । अहियत्थे निहियाइं, हियकज्जे पूयणिज्जाइं । / " [उपदेशमाला-328] अत्र शिष्यप्रश्न:- मुत्कलमुक्तैर्निजेन्द्रियैर्जीवाः स्वेच्छया यथेष्टं स्वकरणोचितं सुखमनुभवन्तो न केनाऽपि निवार्यन्ते, न बन्ध्यन्ते न पीड्यन्ते च । तत: कस्माद्दांतत्वोपदेशः ? वत्स ! मैवं वद, शृणु । "अदान्तैरिन्द्रियहयै-चलैरपथगामिभिः । आकृष्य नरकारण्ये, जन्तुः सपदि नीयते । / इन्द्रियैर्विजितो जन्तुः, कषायैरभिभूयते । वीरैः कृष्टेष्टकः पूर्वम्, वप्रः कैः कैर्न खण्ड्यते ? / / कुलघाताय पाताय, बन्धाय च वधाय च । अनिर्जितानि जायन्ते, करणानि शरीरिणाम् । / " [योगशास्त्र-4/25-27] स्वेन्द्रियनियन्त्रणे त्वयं लाभ: / यदुक्तम् - "जितेन्द्रियत्वं विनयस्य कारणं, गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते, जनानुरागप्रभवा हि सम्पदः । / " [सु. मु.-51/2] न हि जितेन्द्रियत्वं सर्वथा सर्वेषामिन्द्रियाणां निरोध एव, किन्तु तद्विषयेषु रागद्वेषनिरोधः । पुराततैरपि मुनीन्द्रैरिन्द्रियाणां स्व-स्वविषयनिरोध एव विरचितः । अन्यथा श्रीस्थूलभद्रप्रमुखाणां वेश्यादिगृहस्थितानां वेश्याप्रदत्तषविकृत्याहारभुजां कथं शुद्धिः ? श्रीआचाराङ्गेऽपि तथैवोक्तेः । 1. निहतानि हतानि चेन्द्रियाणि घातयत प्रयत्नेन । अहितार्थे निहतानि हितकार्ये पूजनीयानि । / Page #390 -------------------------------------------------------------------------- ________________ करणदमों "न सक्का न सौ सद्दा, सोतविसयमागया । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए । / 3 4 न सक्का रूवमद्दट्टु, चक्खुविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए । / न सक्का गंधमग्घाउं, नासाविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए । / नसक्का रसमस्साउं, जीहाविसयमागयं । दोसा उ जे तत्थ, भिक्खू परिवज्ज । / 6 नसक्का फासमवेएउं, फासविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए । / " 331 अत्रेन्द्रियपञ्चकथा यथा कर्णेनोक्तम् - 'उन्नतोऽहं विज्ञानताहेतुः, शास्त्रस्थानम्, संसारे प्रथमविषयोपभोगस्थानम्, जन्मनि प्रथमं शब्दः श्राव्यते, सर्वदिग्भ्यः श्रावी । ' - - [आचाराङ्ग-2/3/179] अपरैरुक्तम् - 'त्वं सच्छिद्रो मध्यकुटिलः, अन्तर्मलिनः । ' अथ नेत्रम् 'अहं सच्छत्रं सतेजः सस्नेहम् । ' अन्यैरुक्तम् - 'त्वं हृदये मलिनम्, कातरम्, सजलम् । ' अथ नासिका - 'उन्नता, प्रतिष्ठाहेतुः, सरला, माध्यस्थमेव सर्वतः, सर्वेन्द्रियमध्ये मुखमण्डनं नासिका|' अन्यैरुक्तम् - परमन्तर्मलिना, हृद्शून्या, द्विमुखा, वादिते शुभकार्यनिवारका । अथ स्पर्शनम् - अहं सर्वेन्द्रियाणां मूलभूतम्, ममेन्द्रियमुख्यता दीयताम् । अन्यैरुक्तम्- मा ब्रूहि त्वं बीभत्सम् । 2. न शक्या न श्रोतुं शब्दाः श्रोत्रविषयमागताः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत् । 3. न शक्यं रूपमद्रष्टुं चक्षुर्विषयमागतम् । रागद्वेषौ तु यौ तत्र तो भिक्षुः परिवर्जयेत् । / 4. न शक्यो गन्ध आघ्रातुं नासाविषयमागतः । रागद्वेषौ तु यौ तत्र तो भिक्षुः परिवर्जयेत् । / 5. न शक्यो रसः अस्वादयितुं जिह्वाविषयमागतः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत् । / 6. न शक्यः स्पर्शः अवेदयितुं स्पर्शविषयमागतः । रागद्वेषौ तु यो तत्र तौ भिक्षुः परिवर्जयेत् । / Page #391 -------------------------------------------------------------------------- ________________ 332 मम्मम् र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्. 'मन्नह जिणाण आणं' स्वाध्यायः अथ जिह्वा - अहं सरागा, विषयाधिका, रसज्ञा, सर्वपोषका । अन्यैरुक्तमस्या: प्रतिष्ठा योग्या, ओष्ठौ प्राकारः, अग्राशिनो द्वात्रिंशद्दन्ताः, सर्वेन्द्रियाणि [वदन्ति-] शिक्षवम्- मात्राधिकं न वक्तव्यं न च भोक्तव्यम्, तवोपराधेऽस्माकमपि क्षतिः, अस्मत्क्षये तवापकीर्तिश्च नाशश्च, अस्यां जितायां सर्वमपि जितम् । यत: - "अक्खाण रसणी कम्माण मोहणी तह वयाण बंभवयं । गुत्तीण य मणगुत्ती चौरो दुक्खेण धिप्पंति । / जिहवे प्रमाणं जानीहि, भोजने वचने तथा । अतिभुक्तमतीवोक्तं, प्राणिनां प्राणघातकम् । / जिह्वाग्रे वसते विद्या, जिह्वाग्रे च सरस्वती । जिह्वाग्रे बन्धमोक्षश्च, जिह्वाग्रे परमं पदम् । / " अपरेषामेक एव विषयो जिह्वायास्तु विषयद्वयम्, जल्पनं भोजनं च । वचनं विमृश्य यत्र यदुचितं तत्तदेव वक्तव्यम्, शोभापि तथैव । यतः - ___कागकिसिउं ते धन हरै, जीभतणइ ह ल्लोह लै जग अप्पणौं करेइ । / " भोजनेऽपि यत्कुलोचितं बह्वसावा मात्रया च भोक्तव्यम् । अजितेन्द्रियत्वे फलाफलं श्रीस्थानाङ्गोक्तम् "चौहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अस्सिं समयंसि अतिसेसे नाणदसणे 1. अयं श्लोकस्यार्थः सम्यग् न ज्ञायतेऽतः स्वमत्या संशोध्यः । सम्पा0 / 7. अक्षाणां रसना कर्माणां मोहस्तथा व्रतानां ब्रह्मचर्यम् । गुप्तीनां च मनोगुप्तिश्चतस्रो दुःखेन गृह्यन्ते । / 8. चतुर्भिः स्थानैः निर्ग्रन्थानां निर्ग्रन्थीनां वाऽस्मिन् समयेऽतिशेषं ज्ञान-दर्शनं समुत्पादयितुकाममपि न समुत्पद्यते, तद्यथा-अभीक्ष्णमभीक्ष्णं स्त्रीकथाम, भक्तकथाम, देशकथाम्, राजकथां कथयिता भवति-1, विवेकेन, व्युत्सर्गेण नो सम्यगात्मानं भावयिता भवति-2, पूर्वरात्रापररात्रकालसमये नो धर्मजागरिकां जागरयिता भवति-3, प्रासुकस्य, एषणीयस्य, उञ्छस्य, सामुदानिकस्य नो सम्यग्गवेषयिता भवति-4, इत्येतैश्चतुर्भिः स्थानः निर्ग्रन्थानां निर्ग्रन्थीनां वा यावत् नो समुत्पद्यते । चतुर्भिः स्थानः निर्ग्रन्थानां निर्ग्रन्थीनां वाऽतिशेष ज्ञान-दर्शनं समुत्पादयितुकामं समुत्पद्यते, तद्यथा - स्त्रीकथाम्, भक्तकथाम, देशकथाम्, राजकथां नो कथयिता भवति, विवेकेन व्युत्सर्गेण सम्यगात्मानं भावयिता भवति, पूर्वरात्रापररात्रकालसमये धर्मजागरयिकां जागरयिता भवति, प्रासुकस्य, एषणीयस्य, उञ्छस्य, सामुदानिकस्य सम्यग्गवेषयिता भवति । इत्येतैश्चतुर्भिः स्थानः निर्ग्रन्थानां निर्ग्रन्थीणां वा यावत् समुत्पादयितुकामः समुत्पद्यते । Page #392 -------------------------------------------------------------------------- ________________ करणदमो म्म्म्म्म्म्म्म्म् म्म्म्म्म्म्म्म् 333 समुप्पज्जिउकामे वि न समुप्पज्जेज्जा, तं जहा-अभिक्खणं अभिक्खणमित्थिकहं भत्तकहं देसकहं रायकहं कहेत्ता भवति 1, विवेगेणं विउसग्गेणं णो सम्ममप्पाणं भाविता भवति 2, पुव्वरत्तावरत्तकालसमयंसि णो धम्मजागरित्तं जागरतित्ता भवति 3, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स णो सम्मं गवेसित्ता भवति 4, इच्छेतेहिं चौहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव नो समुप्पज्जेज्जा । __चौहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे णाणदंसणे समुप्पज्जिउकामे समुप्पज्जेज्जा, तं जहा-इत्थीकहं भत्तकहं देसकहं रायकहं णो कहेत्ता भवति, विवेगेणं विउसग्गेणं सम्ममप्पाणं भवित्ता भवति, पुव्वरत्तावरत्तकालसमयंसि धम्मजागरितं जागरतित्ता भवति, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स सम्मं गवेसित्ता भवति, इच्चेतेहिं चौहि ठाणेहिं णिग्गंथाण वा णिग्गंथीण वा जाव समुष्पज्जिउकामे समुप्पज्जेज्जा । " षट्सु [रसेसु] चेन्मनो नियन्त्रितं तदाऽपरेन्द्रियदमः सुकर एव । यतः - "मणमरणे इंदियमरणं, इंदियमरणे मरंति कम्माइं । कम्ममरणेण मुक्खो, तम्हा मणमारणं बिंति । / " अत्र कथा - / / अथ मनोदमने मन्त्रीकथा । / कश्चनाऽपि राजा साधुगुणरक्तः साधुं स्तौति - 'अहो ! एते मुनीन्द्रा इन्द्रियदमनपरा मनोनियन्त्रणपराः' इत्यादि । तन्मन्त्री मिथ्यादृक्कथयति - 'देव ! मनो न जीयते केनाऽपि, कथमपि,' स तु मनोनियन्त्रणं सर्वथा न मन्यते । ततो राज्ञा सर्वथा पर्यवसापनाय तद्गृहमध्ये प्रच्छन्नं मञ्जूषान्तः स्वनामाङ्कममूल्यं मुद्रारत्नं देशान्तरादागतं श्राद्धमहेभ्यपात्क्षेइपितम् । ततो राज्ञा पटहो दापितः । यः कश्चनाऽपि राज्ञो मुद्रारत्नमधुना स्वयमेव समानीय समर्पयति तस्य न दोषः । पश्चाद्यस्य पार्श्वे नि:सरिष्यति तस्य चौरदण्ड इति । ततः प्रतिगृहं शोधयति, प्रथममात्मीयं गृहम्, ततः क्रमेण सेनान्यमात्यादीनाम्, ततो मन्त्रिगृहम्, तत्र मञ्जुषान्तः लब्धं मुद्रारत्नम्, राजा रुष्टः । चौरो निग्रहायार्पितो दण्डपाशिकानाम्, अमात्यादिभिरभ्यर्थ्य किमपि दण्डं कृत्वा मुच्यत इत्यादि पर्यवसापितो नृपः । ततो राजाह - 'यद्ययं जलभृतकच्चोलकं हस्तद्वयेन गृहीत्वा नगरं परितः परिक्रम्यागच्छति, जलबिन्दुरपि यदि भूमौ न पतति तदा जीवितमेतस्य मन्त्रिणो नान्यथा । ततो 2. 'विवेकेने' ति- अशुद्धादित्यागेन, 'विउस्सग्गेणं ति कायव्युत्सर्गेण । 9. मनोमरणे इन्द्रियमरणमिन्द्रियमरणे नियन्ते कर्माणि । कर्ममरणेण मोक्षस्तस्मात् मनोमारणं ब्रुवन्ति । / Page #393 -------------------------------------------------------------------------- ________________ 334 म्म्म्म्म्म्म्म्म्म् र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्- 'मन्नह जिणाण आणं' स्वाध्यायः मन्त्रिणो haste jlkccolkmrpitm| asikarau घातको द्वौ पुरुषावुक्तौ च, यदास्य मनोव्याक्षेपाज्जलबिन्दुरपि भूमौ पतति तदा खड्गघातेन खण्डशः करणीय एवेति । तत: स्थाने स्थाने नाटकानि मण्डापितानि । ततः क्रमेण नगरं परितः परिभ्रम्य राज्ञः सभायामागतः । ततो राज्ञा पृष्टम् - 'भो मन्त्रिन् ! क्वाऽपि किमपि दृष्टम् ? मन्त्रिणोक्तम् 'देव ! न दृष्टं किमपि । ' राजाह - 'कस्मान्न दृष्टम् ?' ततो मन्त्री कथयति - 'मम मनो जलभृतकच्चोलक एव स्थितं नान्यत्र । ततो राज्ञा बोधितः । मानितं च मनोनियन्त्रणं तेन मन्त्रिणा । यथा तस्य मन्त्रिण एकमनोनिरोधेन सर्वेन्द्रियरोधः । कर्णाभ्यां गीतवाद्यनिनादाश्रवणम्, लोचनाभ्यां नाटकाप्रेक्षणम्, घ्राणेन गन्धापरिज्ञानम् जिह्वया स्वादावेदनम्, स्पर्शनेन्द्रियेण शीततापाद्यननुभूतिस्तथा सर्वेषामपि ज्ञेयम् । ॥ इति मनोदमने मन्त्रीकथा । / अथ स्पर्शनेन्द्रिये सम्बन्धः - ॥ अथ मूलराजकथा । / ___पुरा पत्तने मूलराजेन त्रिपुरुषः प्रासादः कारितः । तच्चिन्तार्थं कमप्यालोकमानेनैकान्तरपारणे पञ्चग्रासीकृत्सांघटिकयोगो दृष्टः । तं नन्तुं यावत् याति तावत्तेन तृतीयद्वारेणास्वस्थेन राजानं वार्त्तयितुं ज्वरः कन्थायां मुक्तः । कन्थाकम्पं प्रावीक्ष्य पृष्टे, सद्भावे प्रोक्ते, विस्मितो राजाह-'यद्येवं शक्तिस्तर्हि सर्वथा [ज्वरः] किं न स्फेटयति । स आह - "उपतिष्ठन्तु मे रोगा, ये केचित्पूर्वसञ्चिताः । आनृण्ये गन्तुमिच्छामि, तच्छम्भोः परमं पदम् । / [प्रबन्धचिन्तामणि] "नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव हि भोक्तव्यं, कृतं कर्म शुभाशुभम् । / " [ ] ततस्तत्समर्थयितुं नृपेणोक्तम्, स आह - "अधिकारात्त्रिभिर्मासइ - उठापत्यात्त्रिभिर्दिनैः । शीघ्रं नरकवाञ्छा चेद्दिनमेकं [दिनं भव] पुरोहितः । / " [प्रबन्धचिन्तामणि] इत्यादि जानन् कथं लोभेनाभिभूये । ततो नृपस्ताम्रशासनं मण्डकवेष्टितं कृत्वा भिक्षागतस्य तस्य प्त्र्पुत्तेऽमोच्य्त्। सोऽज्ञानान्मठं प्रत्यावृत्तः सरस्वती तद्दिने पूरान्तर्मागं न दत्ते । "सर्वः स्वात्मनि गुणवान्, सर्वः परदोषदर्शने कुशलः । सर्वस्य चास्ति वाच्यं, न चात्मदोषान् वदति कश्चित् । / " Page #394 -------------------------------------------------------------------------- ________________ करणदमो तथापि स चोत्तमत्वेनाजन्म स्वानेव दोषान् पश्यन् विमृशन् पात्रं पश्यंश्च ददर्श ताम्रशासनं कुद्धश्च । राजा तु क्षान्त्वा सान्त्वनायागतो नमति । तावत्तेनोचे - मया दक्षिणहस्तेन गृहीतं [भवत्ताम्रशासन] कथमन्यथा स्यात् ? यत: - "पत्थरे रेहा विहडै, घडीअ मुहुत्तेहिं जं न दीहेहिं । सप्पुरिसाण न लुप्पइ, पडिवन्नं जाव जीवंमि । / " / ___ वयजल्लदेवनाम्नः स्वशिष्यस्यार्पितम् । स भूपमाह - चेन्मे सदाङ्गोद्वर्त्तनाय जात्यकुंकुमपलान्यष्टौ, कस्तूरीपलानि चत्वारि, कर्पूरपलानि दश, पञ्चशतनागवल्लीपत्रम्, द्वात्रिंशद्वाराङ्गनास्तासां ग्रासं सितच्छत्रं च ददासि, तदा चिन्तकत्वं स्वीकुद्धे । राज्ञा सर्वं प्रपन्नम् । तत्र नियुक्तः, एवं भुञ्जानोऽपि स ब्रह्मचारी त्रिधा shuddhyaa। यत: - अन्यदा श्रीहेमसूरीणां मानदानपरे श्रीसिद्धराज्ञि गुणद्वेषी चाचिगपुरोधाः प्राह - "विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । आहारं सघृतं पयो दधियुतं भुञ्जन्ति ये मानवा स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् । / " [उपदेशप्रासादव्या0 32] तस्मिन्नुक्ते श्रीहेमसूरिराह - "सिंहो बली द्विरदसूकरमांसभोजी, संवत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणमात्रभोजी, कामी भवत्यनुदिनं ननु कोऽत्र हेतुः । / " [उपदेशप्रासादव्या0 32] एकदा मूलराजपत्न्या निशि परीक्षितुमारब्धस्तदा ताम्बूलप्रहारेण तां कुष्टिनीं चक्रे । अनुनीतः सन् स्वोद्वर्त्तनविलेपनात्स्नानोन्मृष्टपयःप्रक्षालनाञ्च तां सज्जीचक्रे । / ॥ इति मूलराजकथा । / अथेन्द्रियादमने दृष्टान्तः । न नृपादिपदैनैव लक्ष्म्या न च कुलादिभिः। महान्तः किन्तु यः पुण्यैर्महान् पुण्यप्रकाशवत् । / ॥ अथ cndrshekhrraajkthaa|| वाणारसी नगरी, चन्द्रशेखरः राजा मिथ्यादक, गुणप्रभसूरिपार्श्वे शाठ्येन जगति को महानिति स्वं महान्तं मन्यमान: पप्रच्छ । गुरुः प्राह: - 'न नृपादिपदै0' / / राजाह - 'किं प्रमाणम् ?' गुरुः प्राह - 10. प्रस्तरे रेखा विघटति घटिक-मुहूर्त्तः यन्न दिवसैः । सत्पुरुषाणां न लुप्यति प्रतिपन्नं यावज्जीवे । / Page #395 -------------------------------------------------------------------------- ________________ 336 'मन्नह जिणाण आणं' स्वाध्यायः 'वटवृक्षस्य दूरस्याधो विभ्राम्यन्त्रयं मूलीवाहकप्रमाणम् । ' राजाह - 'कथम् ?' गुरुः प्राह - 'अयं दारिद्र्यभग्नो निर्वेदमापन्नः, क्वचिद्गिरौ भृगुपातं कुर्वन् कायोत्सर्गस्थऋषिणा निषिद्धः । तद्गुहास्थजिनप्रतिमां त्वं पूजय सदा । भवतो भव्यं भावि । इत्युपदेशेन स तामर्चयति । तत्पुण्यबलात्तवापुत्रस्य साधिकनवमास्या राज्याधिपः पुत्रो भावी । ' राजाह - 'सरोषमहं कीदृशो भविष्यामि ?' गुरुः प्राह - सर्पदंशमृत्युना सञ्चारकस्य स्वस्य मध्ये मेहरो भावी । इदं श्रुत्वा गुरुपार्श्वे तलारक्षकान् मुक्त्वा रोषात्तं जघान । स मृत्वा वाणारस्यामेव निरङ्गव्यवहारिणो जिनश्रियः कुक्षाववतीर्णः, परं सदन्तः, जातमात्र एव वक्ति - 'राजाऽहं नाऽत्र गृहे स्थास्यामि । ' भयात्पित्रा बहिरुद्याने मुक्तः । राज्ञा सर्पभयादुभयोः पार्श्वयोः समर्थरक्षकपुंधृतझोलिकायां बालवत्तिष्ठति । द्वयोर्वैरिणोविंद्याधरयोर्युद्धं, विद्याभिमन्त्रितकुसुमपातः । राज्ञा परिमलाढ्यं तदाघ्रायि । घ्राणश्वासयोगेनोत्पन्नसर्पेण दष्टो मृतः । सञ्चारके मेहरः । देवताधिष्ठितगजादिपञ्चकमुद्याने गतम् । बालकोपरिपूर्णकलशढालनम्, राज्यम्, जातिस्मरणं समये प्रतिमां दृष्ट्वा, स्वमारकस्याऽपि राजजीवस्य प्रतिबोधाय सर्वत्र गृहद्वारशाखायां paTavAdanapUrvakaM'na nRpAdI'ti श्लोकलेखनम्, सप्तभवान् भ्रान्त्वा राजाऽपि मनुजोऽभूत् । श्लोकार्थं विचारयतस्तस्य जातिः । देवार्चापुण्येन द्वादशमे स्वर्गे गतः । ततश्च्युत्वा विदेहे नृपः सिद्धः । मूलीवाहकजीवः राज्यं प्रतिपाल्य सिद्धः । / / / इति चन्द्रशेखरराजकथा । / [ई करणदमो] Page #396 -------------------------------------------------------------------------- ________________ [चरणपरिणामो] [33-चरणपरिणामः] अथ चरणपरिणामः । चरणं चारित्रं तत्र परिणामः श्रद्धा भाववासना तस्यां यतनीयम् । यथा " त्यक्तसङ्गो जीर्णवासा, मलक्लिन्नकलेवरः । भजन् माधुकरीं वृत्तिं, मुनिचर्यां कदा श्रये ? / / त्यजन् दुःशीलसंसर्गं, गुरुपादरजः स्पृशन् । कदाहं योगमभ्यस्यन्, प्रभवेयं भवच्छिदे ? / / महानिशायां प्रकृते, कायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकर्षणं, वृषाः कुर्युः कदा मयि ? / / वने पद्मासनासीनं, क्रोडस्थितमृगार्भकम् । नैस्सआस्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः ? / / शत्रौ मित्रे तृणे स्त्रैणे, स्वर्णेऽश्मनि मणौ मृदि । मोक्षे भवे भविष्यामि, निर्विशेषमतिः कदा ? / / अधिरोढुं गुणश्रेणि निःश्रेणीं मुक्तिवेश्मनः । परानन्दलताकन्दान् कुर्यादिति मनोरथान् । / इत्याहोरात्रिकीं चर्या -मप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति । / " [योगशास्त्र-3/141-147] श्रीस्थानाङ्गेऽपि साधूनाश्रित्य - 1 तिहिं ठाणेहिं समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवति, तं जहा- कया णं अहं अप्पं वा बहुं वा सुयं अहिज्जिस्सामि - 1, कया णं अहमेकल्लविहार-पडिमं उवसंपज्जित्ता 1. 'भावासना' हस्त0 / 1. त्रिभिः स्थानैः श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति, तद्यथा - कदा खलु अहमल्पं वा, बहुवा, श्रुतमध्येष्ये, कदा खलु अहमेकाकिविहारप्रतिमामुपसम्पद्य विहरिष्यामि कदा खलु अहमपश्चिममारणान्तिकसंलेखना - जोषणाजोषितो भक्तपानप्रत्याख्यातः पादोपगतः कालमनवकांक्षन् विहरिष्यामि, एवं स्वमनसा, स्ववचसा, स्वकायेन जागरयन् निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति । Page #397 -------------------------------------------------------------------------- ________________ 338 णं विहरिस्सामि - 2, कया णं अहमपच्छिममारणंतित-संलेहणा-झूसणाझूसिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि - 3, एवं समसा सवयसा सकायसा जागरमाणे निग्गंथे महानिज्जरे महापज्जवसाणे भवति । 'मन्नह जिणाण आणं' स्वाध्यायः श्राद्धानाश्रित्य "तिहिं ठाणेहिं समणोवासते महानिज्जरे महापज्जवसाणे भवति, तं जहा- कया णमहमप्पं वा बहुं वा परिग्गहं परिचैस्सामि 1, कया णं अहं मुंडे भवेत्ता अगारातो अणगारितं पव्वैस्सामि 2, कया णं अहं अपच्छिममारणंतियसंलेहणाझूसणाझूसिते भत्तपाणपडियातिक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि 3, एवं समणसा सवयसा सकायसा जागरमाणे सोवासते महानिज्जरे महापज्जवसाणे भवति । " इयं भावना ज्ञेया । - भरतस्य भरताधिपत्यभोक्तुर्यत्केवलज्ञानमन्तः पुरमध्ये आदर्शगृह एवोत्पन्नं तद्भावनाया माहात्म्यम् । यन्मरुदेवास्वामिन्या गजारूढाया एव केवलोत्पत्तिस्तत्राऽपि भावनैव । 3 "कैया संविग्गाणं, गीयत्थाणं गुरूण पयमूले । सयणाइसंगरहिओ, पव्वज्जं संपवज्जिस्सं ? | 4 कैया सारणवारण- चोयणपडिचोयणाई सम्ममहं । कम्म विमाखलिए, साहूहिं कयं सहिस्सामि ? / / 5 कैया कालविहाणं, काउं आयंबिलाइतवोकम्मं । कयजोगो जुग्गसुयं, अंगोवंगं पढिस्सामि ? / / " [ चारित्रमनोरथमाला-2,6,12] 2. त्रिभिः स्थानैः श्रमणोपासको महानिर्जरो महापर्यवसानो भवति, तद्यथा-कदा खलु अहमल्पं वा, बहुं वा परिग्रहं परित्यक्ष्यामि - 1, कदा खलु अहं मुण्डो भूत्वा अगाराद् अनगारितां प्रव्रजिष्यामि - 2, कदा खलु अहमपश्चिममारणान्तिक-संलेखना - जोषणाजोषितो भक्तपानप्रत्याख्यातः पादोपगतः कालमनवकांक्षन् विहरिष्यामि - 3, एवं स्वमनसा, स्ववचसा, स्वकायेन जागरयन् श्रमणोपासको महानिर्जरो महापर्यवसानो भवति । 3. कदा संविग्नानां गीतार्थानां गुरूणां पादमूले । स्वजनादिसङ्गरहितः प्रव्रज्यां सम्प्रव्रजिष्यामि ? / / 4. कदा सारणावारणाचोदनाप्रतिचोदनादि सम्यगहम् । कस्मिन्नपि प्रमादस्खलिते साधुभिः कृतं सहिष्यामि ? / / 5. कदा कालविधानं कृत्वाऽऽचाम्लादितपः कर्म । कृतयोगो योग्यश्रुतमङ्गोपाङ्गं पठिष्यामि ? / / Page #398 -------------------------------------------------------------------------- ________________ चरणपरिणामो ये चान्तकाले प्रव्रज्यार्थिनो वेषं प्रपूजयन्ति तेषामपि प्रव्रज्याप्रतिपत्तिसाध्यं फलं संभवति । यतः #आलोअणापरिणओ, सम्मं संपट्टिओ गुरुसगासे । अंतरावि कालं करिज्ज आराहओ तह वि । / तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणंतो । तित्थयत्ति नमंतो सो पावै निज्जरं विउलं । / श्री आवश्यके । कल्याणमन्दिरस्तोत्रेऽपि - आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या, ध्यातो जिनेन्द्र ! भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानम्, किं नाम नो विषविकारमपाकरोति ? / / अत्र कथा 8 - - 44 'वाससहस्सं पि जई, काऊणं संजमं सुविउलं पि । अंते किलिट्टभावो, न विसुज्झइ कंडरीओ व्व । / 339 [ पुष्पमाला - 365 ] [आवश्यकनिर्युक्ति-1130] [कल्याणमन्दिर-17] [उपदेशमाला-251-252] अप्पे विकणं, केइ जहागहियसीलसामन्ना । साहंति निययकज्जं, पुंडरीयमहारिसि व्व जहा । / " पुण्डरीककण्डरीको पौण्डरिकिण्यां पुरि राजानो ऽभ्रातरावभूताम् । अन्यदा कश्चित्सूरि । `तद्धर्मदेशनया प्रतिबुद्धः पुण्डरीकः प्रविव्रजिषुर्लोकानाहूय सहोदरमुवाच - भवन्तं राज्येऽभिषिच्य प्रव्रजामीति । सोऽब्रवीत्, तत्किं मया नरके यातव्यम् ? अलं मे राज्येन, अहमपि प्रव्रजामि । प्रभुराहकृत्यमिदं भवादृशाम्, किन्तु दुःशक्यमिति । तेनोक्तं न किञ्चिद् दुष्करं समर्थानां, 2. 'महापद्मराजपद्मावतीदेव्योरङ्गजातौ । ' 3. 'तद्धर्मेन' हस्त0 / 4. 'प्रविव्रजिषुः ' हस्त0 नास्ति । 6. आलोचनापरिणतः सम्यक् सम्प्रस्थितो गुरुसकाशे । यद्यन्तरापि कालं कुर्यात् आराधकस्तथाऽपि । / 7. तीर्थकरगुणाः प्रतिमासु न सन्ति निःसंशयं विजानन् । तीर्थकरः इति नमन् स प्राप्नोति निर्जरां विपुलाम् । / 8. वर्षसहस्रमपि यतिः कृत्वा संयमं सुविपुलमपि । अन्ते क्लिष्टभावो न विशुध्यति कण्डरीकरिव । / 9. अल्पेनापि कालेन केचित् यथागृहीतशीलश्रामण्याः । साधयन्ति निजककार्यं पुण्डरीकमहर्षिरिव यथा । / Page #399 -------------------------------------------------------------------------- ________________ 340 mom wrommaraaman. 'mannaha जिणाण आणं' स्वाध्यायः "ता तुंगो मेरुगिरी, मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगइ, जाव न धीरा प्व्ज्ज्ति॥ [पवज्जाविहाणकुलक - 22] ता विच्छिन्नगयणं, तावच्चिअ जलहिणो अ गंभीरा । ता गुरुआ कुलसेला, धीरेहिं न जातु लिज्झति । / " ततो वार्यमाणोऽपि स निष्क्रान्तः, अनायकं राज्यमित्यन्यो भ्राता वारितो लौकैः । पश्चाद् बहुकालं प्रव्रज्यां विधायान्यदा दुस्सहतया परीषहोपसर्गाणां विचित्रत्वात्कर्मपरिणत:, अनादिभवाभ्यस्ततया विषयलोलतायाः, जातभग्नव्रत-परिणाम: कण्डरीकोऽचिन्तयदधितिष्ठामि तत्प्राक्प्रतिपन्नं राज्यमित्याकूतेनागच्छत्स्वपुरम्, स्थितो बहिरुद्याने, निवेदितस्तत्पालेन राजे, किमेकाकी ? इति विमर्शात्कतिचिदाप्तपुरुषपरिकरः समागतो राजा । दृष्टोऽव-लम्बिततरुशाखापात्रो दूवितानोपरिवर्ती स तेन । ततो लक्षिततदभिप्रायो राजामात्यादीनुवाचमया वार्यमाणेनानेनाग्राहि व्रतम्, अधुनाऽयं राज्यं गृह्णातु, वयं पुनरेतदिति वदता च ददिरे तस्मै राज्यचिह्नानि, जगृहे तल्लिङ्गम् । जगाम गुर्वभिमुखम्, इतरोऽपि राज्यविष्टरमध्यास्य तद्दिन एव भूयो भक्षयित्वोत्पन्नविसूचिको रारट्यमानो भ्रष्टप्रतिज्ञोऽद्रष्टव्योऽयमिति लोकैनिन्दनादुल्लसिततीव्ररौद्रध्यानो मृत्वा गतः स्प्त्म्न्र्क्पृथिवीम्। पुण्डरीकः पुनर्गत्वा गुर्वन्तिकं करोमि निष्कलङ्कं संयममित्याविर्भूततीव्रशुभपरिणामोऽनुचितानुपानत्काऽवनिगमनेन गलच्चरणरुधिरः समुदीर्णक्षुत्पिपासापरीषहस्तथाप्यविचलितसत्त्वस्तद्दिन एव मृत्वा गतः सर्वार्थसिद्धिमिति । / ॥ इति पुण्डरीक-कण्डरीककथा । / एवं तस्य तद्दिन एव सर्वार्थसिद्धगमने प्रधानं कारणं परिणाम एव । यदुक्तम् - एगदिवसं पि जीवो, पव्वज्जमुवागओ अनन्नमणो । जै वि न पावै मोक्खं, अवस्स वेमाणिओ होइ । / उपदेशमाला-90] / / अथ श्रीस्कंदमुनिसम्बन्धः । / कार्तिकपुरेऽग्निर्नृपः वसुमती राज्ञी पुत्र्यः - बन्धुमती, शिवसेना, श्रीमती, स्वयम्प्रभा, लक्ष्मीवती, कृत्तिका चेति । अन्यदा कृत्तिका रक्तेन पित्रैव परिणीता । गर्भे नवमासिके शरोवनोद्यानवाप्यां 5. 'विषयलोलतया च' हस्त0 / 6. 'परिणामः' हस्त0 नास्ति । 7. व्रतम् । 8. धर्मं गृहीत्वा ततो गुर्वन्तिके पुनव्रतं गृहीत्वा सर्वार्थसिद्धौ गतः इति । 10. तावत् तुङ्गो मेरुगुरिः, मकरध्वजस्तावद् भवति दुस्तरः । , तावत् विषमा कार्यगतिः, यावत् धीरा न प्रव्रजन्ति । / 11. तावदविच्छिन्नगगनं, तावदेव जलधयश्च गंभीरा । तावद् गुरुकाः कुलशैला, धीरैः न जातु लज्ज्यते । 12. एकदिवसमपि जीवः प्रव्रज्यामुपागतोऽनन्यमना । यद्यपि न प्राप्नोति मोक्षमवश्यं वैमानिको भवति । / Page #400 -------------------------------------------------------------------------- ________________ चरणपरिणामो म्म्म्म्म्म्म्म् म्म्म्म्म्म् 341 स्नानदोहदो जातः । जातः पुत्रः । स्वामिनो कार्तिकेय इति नाम । वीरश्रीश्च पुत्री । सा रोहीडकपुरस्य क्रौञ्चनृपाय दत्ता । कार्तिकेयश्चतुर्दशवर्षो जातः । अन्यदा वसन्तेऽन्यकुमाराणां मातामहशालेभ्य: प्राभृतागमं दृष्ट्वा मातरं पृष्ट्वा ज्ञातस्वरूपो वैराग्यात्प्रव्रजितोऽनुरागेण पित्रा धार्यमाण-शतशलाकश्वेत-च्छत्रोऽभूत् । सोऽन्यदा गतः किष्किन्धपर्वतम्, तत्र पाण्डूनकनगरे रात्रौ प्रतिमायां स्थितः मेघो वृष्ट: / जलं मुनिशरीरं प्रक्षाल्य महाद्रहे प्रविष्टं सर्वोषधं जातम् । तेण लोगो पहाओ । सव्ववाहीहिं मुञ्चै । ततो दक्षिणापथे तत्तीर्थजातम्, अन्यदा मुनिः रोहीडकं गतः । क्रौञ्चनृपगृहे भिक्षार्थं प्रविष्टः । तत्र वीरश्रिया भगिन्या गवाक्षस्थया तं दृष्ट्वा भ्रातृस्नेहात्प्ररुन्नम् । राज्ञा रुदन्तीं दृष्ट्वाऽज्ञातपरमार्थेन क्रोधाद्गवाक्षस्थेनैव गृहानिर्गच्छन्मुनिः पृष्टौ शक्त्या हतः । तओ तक्खणामेव सोरिविज्जाए पुव्वसिद्धाए दक्षिणावहे महायरेणं मोरिअखंडिपव्वए नीओ । तत्थ सो समाहिणा मओ दिवंगओ । तस्स पएसस्स सामिगिहमिति संज्ञा जाता । तयाए इच्छेव विज्जाए रओहरणं भाउआओ आणीय पाडियं । वीरश्रीरपि हा भ्रातः ! ते भगिनीपतिना भव्यमातिथेयं कृतमित्यादि व्यलपत् । ततो ज्ञातस्वरूप: क्रौञ्चनृपो हा ! धिग्मामविमृश्यकारिणमित्यादि स्वं निन्दन् प्रव्रजितः । वीरश्रीरपि तपः कृत्वा त्रिवर्षेरुत्तमार्थमाराध्य दिवंगता । क्रौञ्चनृपोऽपि । / / इति चरणपरिणामे स्कन्दमुनिसम्बन्धः । / [ई चरणपरिणामो] / / इति प्रबोधदीपिकायां चतुर्थप्रस्तावः । / 9. अत्र 'तयाएई चेव विज्जएकारोहणं भाउआई आय उप्पाइआ । ' पाठो दृश्यते परं भ्रष्टोऽयं पाठः सम्बन्धेन शुद्धीकृतः । सम्पा0 / 13. तेन लोकः स्नातः । सर्वव्याधिभिः मुच्यते । 14. ततस्तत्क्षणामेव सौर्यविद्यया पूर्वसिद्ध्या दक्षिणपथे महादरेण मौर्यखण्डपर्वते नीतः । तत्र स समाधिना मृतः, दिवंगतः । तस्य प्रदेशस्य स्वामिगृहमिति संज्ञा जाता । तदा एतया चैव विद्यया रजोहरणं भ्रात्रोः आनीय पातितम् । Page #401 -------------------------------------------------------------------------- ________________ / / अथ पञ्चमगाथाव्याख्याने प्रबोधदीपिकायां पञ्चमः प्रस्तावः । अथ पञ्चमी गाथा 'संघोवरि बहुमाणो, पुत्थयलिहणं पभावणा तित्थे । 'सड्डाण किच्चमेअं, निच्चं सुगुरूवएसेणं । / [सङ्घोपरि बहुमानः, पुस्तकलेखनं प्रभावना तीर्थे । श्राद्धानां कृत्यमेतत्, नित्यं सुगुरूपदेशेन । / ] [ सङ्घोवरि बहुमाणो ] [34 -सङ्गोपरि बहुमान: ] सङ्घः साधु-साध्वी-श्रावक-श्राविकारूपश्चतुर्विधः तस्योपरि बहुमानं हार्दभक्तिः, सा विधेया । सङ्घादन्यत्तत्किमपि वस्तु नास्ति यन्महदुच्यते । यतः "उर्वी गुर्वी तदनु जलदः सागरः कुम्भजन्मा, व्योमायातौ रविहिमकरौ तौ च यस्यांहिपीठे । स प्रौढ श्रीर्जिनपरिवृढः सोऽपि यस्य प्रणन्ता, स श्रीसङ्घत्रिभुवनगुरुः कस्य न स्याद् नमस्यः ? / / " 1. विचारसत्तरीग्रन्थे चतुर्थगाथास्थाने ऽसंघोवरि बहुमाणो, पुत्थयलिहणंमि पभावणा तित्थे । नवखित्ते धणववणं, समाईयमुभयकालम्मि । / इति पाठस्तथा अस्याः पञ्चमगाथायाः स्थाने ऽपरिग्गहमाणाभिग्गह, इक्कारसपडिम-भावणया । सव्वविरई - मणोरह, एमाइ सड्ढकिच्चाई । / ' श्री महेन्द्रसूरिविरचितायां विचारसप्ततिकायाम् चतुर्थ-पञ्चमगाथास्थाने ऽसंघोवरि बहुमाणो, धम्मिअ-मित्ती पभावणा तित्थे । नवखित्ते धणववणं, पुत्थयलिहणं विसेसेण । / " परि xx इक्कारससढपडिम- फासणया । सव्व xx किच्चाई । / ' इति पाठः । 2. जिणसासांमि राओ, णिच्चं सुगुरूण विणयपरो । / ' इति सम्बोधप्रकरणे । Page #402 -------------------------------------------------------------------------- ________________ सङ्घोवरि बहुमाणो म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् म्म्म् 343 अत्र श्रीवस्तुपालमन्त्रिसम्बन्धः । तथाहि - नागपुरीयसा0- देल्हासुतः sA0-पूनडः श्रीमोजदीनसुरत्राणबीबी[प्रेमकला-]प्रतिपन्नबान्धवोऽश्वपतिगजपतिनरपतिमान्योऽस्ति, तेन श्रीशत्रुञ्जय प्रथमयात्रा saM0 1273 वर्षे बिब्बेरपुरात् कृता, द्वितीया सुरत्राणादेशात् saM0 1286 वर्षे नागपुरात् कर्तुमारब्धा, तत्र 1800 शकटानि, बहवो महीधराः, माण्डलिग्रामासन्ने यावदायातस्तावत्संमुखमागत्य तेजपालेन धवलक्कमानीतः श्रीसङ्घः, श्रीवस्तुपाल: संमुखमागात् । श्रीसङ्घधूली पवनानुकूल्यतो यां यां दिशमनुधावति तां तां गच्छति । सङ्घजनैरभाणि- मन्त्रीश ! इत इता रजः, इत इत: पादोऽवधार्यताम् । मन्त्रिणा चोक्तम्- इदं रज: पुण्यैः स्प्रष्टुं लभ्यते । अस्मिन् स्पृष्टे पापरजो दूरे nshyti। यत: - श्रीतीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु च भ्रमणतो न भवे भ्रमन्ति । द्रव्यव्ययादिह नराः स्थिरसम्पदः स्युः, पूज्या भवन्ति जगदीशमथार्चयन्तः । / "मन्त्रिपूनडौ गाढालिङ्गनप्रियालापौ संवृत्ती, सरस्तीरे सङ्घः स्थितः । रात्रौ मन्त्रिणा कथापितं sA0 पूनडाय-'प्रातीसचेनास्मदावासे भोक्तव्यम् । ' तथेत्यादृतम् । भोजनमण्डपे रसवती निष्पन्ना, प्रातरायाति नागपुरीयाः, सर्वेषां पादप्रक्षालनं तिलकं च वस्तुपालः स्वयमेव करोति स्म, एवं द्विप्रहरी लग्ना । मन्त्री तथैवानिर्विण्ण: / तदा तेजपालेन विज्ञप्तम्- देव ! अन्यैरपि "सङ्घभक्ति: कारयिष्ये यूयं भुध्वम्, तापो भावी, मन्त्री- मैवं वद, पुण्यैरयमवसरो लभ्यते । तदा गुरुभि: कथापितम् जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज्जा । न हु तुंबम्मि विणढे अरया साहारया हुन्ति । / तदनु मन्त्रिणैकं काव्यं गुरुभ्यः प्रहितम् - "अद्य मे फलवती पितुराशा मातुराशिषि शिखाऽङ्कुरिताऽद्य । यद्युगादिजिनयात्रिकलोकं पूजयाम्यहमशेषमखिन्नः । / " एवं भोजयित्वा परिधाप्य च रञ्जितः श्रीसङ्घः । / / अथ साधर्मिक सङ्घबहुमाने आभूसम्बन्धः । / 3. 'आद्यायात्रा' हस्त0 / 4. 'सा. पूनडमन्त्रिणाः' हस्त0 / 5. 'देवभक्तिः' हस्त0 / 6. 'मन्त्रिणेर्दकाव्यं श्रीगुरूणां' हस्त0 / 1. येन कुलमायतं तं पुरुषमादरेण रक्षेत । न हु तुम्बे विनिष्टेऽऽरकाः साधारका भवन्ति । / Page #403 -------------------------------------------------------------------------- ________________ 344 म्म्म्म्म्म्म्म् ~~~~~~~~~ 'मन्नह जिणाण आणं' स्वाध्यायः यथा थारापद्रासन्ने कस्मिंश्चिद्ग्रामे कोऽपि धन्यभूत् । स चाभूरिति प्रसिद्धे सुते बालक एव विपन्नः । ततो जननी निर्धनतया तत्रानिर्वहमाणा तं स्वसुतमादाय बहुव्यवहारिप्रवरे थारापद्रे कस्याऽपि व्यवहारिणो गृहासन्ने स्थाने तेन प्र्तिप्न्न्भ्गिनीभावात्त्स्थौ। सुतश्च तद्गृहे पशुरक्षणप्रमुखं यथोचितकर्मादि क्रोति। परं रूपवान् वचनचातुर्य-लोकप्रियत्व-भाग्यवदृशादिगुणवांश्च शनैः पाणिग्रहणयोग्योऽभूत् । प्रतिपन्नमातुलप्रसिध्या च जने प्रसिद्धिमान् [अभूत् । ___ अन्यदा श्रीस्तम्भनतीर्थत: केनापि व्यवहारिणा बहुग्रामेषु विवाहमेलनाय भ्राम्यन्ता शकुनाभावादिनाऽसम्पद्यमानतत्प्रयोजना थारापद्रप्रवेशे कारिखडकनावसरे वैकालिकायोत्थापनावसरे कालर्युपरि त्रिकलशीकृताध्वमारोप्यागच्छामीति तेनैवाभूकेन व्याहते सुशब्दः शकुनोऽयमिति मनसिकृत्य तस्मिन्नेव गृहे गते समाजग्मुः । तन्मातुलेन कृतादरास्तत्रैव तस्थुः । तस्य शकुनस्याभिधायकं तमेव ज्ञात्वा तेनैव सह विवाहं मेलयामासुः । भोजिताश्च मातुलेन आभूजनन्याश्चामिलन् । तद्गृहं कर्तनाद्युपस्कारादिमन्निर्धनं प्रेक्ष्य खिन्ना अपि गम्भीरत्वेन किमपि नोचुर्विरुद्धम्, किन्तु टंकसहस्रादि विवाहाय विलोक्यते यद्ग्राह्यं विस्तरेण जनन्या यात्राद्युत्सवाश्च कार्याः इत्यादिशोभनमेव ते प्रोचुः । तावता ग्राममध्ये वार्ता विसृता । जनैरुक्तम्-'एवंविधे ग्रामे सत्यपि भवद्भिरेवं किं कृतम् ?' तावता तत्रत्यराज्ञाऽपि वार्ता श्रुता । आभूराकारितस्तद्भाग्यवृष्टेन राज्ञोक्तम्- 'चतुर्दिनी शुल्कं वर्षमध्ये मया तव मुक्तम् । ' आभूर्हष्टः । तावता तद्भाग्यात् खण्डादिबालदिरागता, तेन सम्मुखं गत्वा रूप्यमुद्रा सत्यकाराद्यर्पयित्वा गृहीता, अपरं च वस्त्वर्पिता । शुल्कं च राज्ञो न दत्तम्, इत्यादि युक्त्या टंकसहस्राण्यर्जितानि सविस्तरो विवाहमहो जज्ञे । शनैः शनैर्द्रव्यकोट्यो जाताः । यथा-लघुकाश्मीरे थारापद्रे श्रीश्रीमालीसङ्घवी-आभः पश्चिममण्डलीकबिरुदधारी प्राघूर्णकसार्मिकवात्सल्यभोजनदानं विना न भुङ्क्ते [saM0-आभूरित्यादिगुणवर्णनं कृतम्, ततः] तद्गुणश्रवणचमत्कृतेन तत्परीक्षार्थं प्रच्छन्नवृत्त्या पृथक् पृथक् वर्त्मना सङ्केतितदिने समकालं द्वात्रिंशत्सहस्रसाधर्मिकसङ्घन सार्द्ध श्रीझाञ्झणोऽविच्छिन्नप्रयाणैरश्ववारैर-ज्ञातागमनस्वरूप: समागतश्चतुर्दशीदिने सङ्घची-आभूप्रधाने गृहीतपौषधे निसीहीत्रिकुर्वाणो जिनालये देवान्नत्वा शालायां गुरून vnditvaatisstthn| saM0 आभूलघुभ्रात्रा जिनदासेन निमन्त्रितः दुग्धपादप्रक्षालनपूर्वमासनेषूपवेशितः, saM0-आभूनमस्कारं गुणन् गृहं समागतः । लघुभ्रात्रा पृष्टः, 'भ्रात: ! स्थालानि कीदृशानि कर्षयामि ? / ' सङ्घपतिनोक्तम्-'स्वर्णरूप्यमयान्येव । ' तदा पञ्च पञ्चशती पङ्क्त्तौ पङ्क्तौ स्वर्णरूप्यमयानि मण्डितानि । एवं याममध्ये सकलोऽपि श्रीसङ्घो भोजित: परिधापितश्च पञ्चवर्णपट्टदुकूलमटीभिः । तदनु सङ्घवी-झाझणः सङ्घवी-आभूपादयोर्लग्नः । मदीयोऽपराधः क्षन्तव्यः, किं सुवर्णेश्यामिका लगति ? त्वं भाग्यवान्, यस्येदृशमौदार्यमित्यादि saM0-आभूगुणोपबृंहणां कृत्वा मण्डपंप्राप । [ई संघोवरि बहुमाणो] 7. काल्हरी-कल्हरी = तृणानां राशिः, घासनो ढगलो इति भाषायाम् । - संपा0 / Page #404 -------------------------------------------------------------------------- ________________ [पुत्थयलिहणं] [35-पुस्तकलेखनम् ] पुत्थयलिहणं । पुस्तकानां श्रीजिनागमानां लेखनम्, तत्र महालाभं ज्ञानावरणीयकर्मनिर्जरात्मकत्त्वाद्विज्ञाय यथाशक्तिः यतनीयं सर्वैः श्राद्धैः साधुभिश्च पठन-पाठन-शोधनभाण्डागारसारादिविधौ च । यतः - "लेखयन्ति नरा धन्याः, ये जैनागमपुस्तकान् । ते सर्ववाङ्मयं ज्ञात्वा, सिद्धिं यान्ति न संशयः । / न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । नैवाऽन्धतां बुद्धिविहीनतां च, ये लेखयन्त्यागमपुस्तकानि । / " श्रीजिनागमस्य लेखनं वाचनं स्वयं लिखनं पठनं पाठनं सारकरणादि च सर्वं सफलमेव । "ये लेखयन्ति जिनशासनपुस्तकानि व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रियन्ते, मर्त्यदेव शिवशर्म नरा लभन्ते । / " [सुक्तमुक्तावली-42/2] भक्तपरिज्ञायां श्राद्धकृत्ये "अह हुज्ज देसविरओ सम्मत्तरओ रओ अ जिणवयणे । तस्स वि अणुव्वयाई आरोविज्जंति सुद्धाई । / अनियाणोदारमणो हरिसवसविसकंचुयकरालो । पूएइ गुरुं संघं साहम्मिअमाइ भत्ती । / निअदव्वमपुव्वजिणिंदभवणजिनबिंबवरपइट्ठासु । विअरै पसत्थपुत्थयसुतित्थतित्थयरपूआसु । / 1. अथ भवेद्देशविरतः सम्यक्त्वरतो रतश्च जिनवचने । तस्याप्यनुव्रतान्यारोप्यन्ते शुद्धानि । / 2. अनिदानोदारमना हर्षवशविसर्पद्रोमाञ्चकञ्चककरालः । पूजयति गुरुं सङ्घ साधर्मिकादि च भक्त्या । / 3. निजद्रव्यमपूर्वजिनेन्द्रभवनजिनबिम्बवरप्रतिष्ठासु । वितरति प्रशस्तपुस्तकसुतीर्थतीर्थकरपूजासु । / Page #405 -------------------------------------------------------------------------- ________________ 346 4 जै सोऽवि सव्वविरईकयानुराओ विसुद्धमैकाओ । छिन्नसयणाणुराओ विसयविसाओ विरतो अ । / 5. 'मन्नह जिणाण आणं' स्वाध्यायः संथारयपव्वज्जं 'पव्वज्जइ सोऽवि निअम निरवज्जं । सव्वविरैप्पहाणं सामाइअचरित्तमारुहै । / " [भक्तपरिज्ञा-29-33] यथा स्वज्ञानावरणीयकर्मनिर्जरार्थिना पश्चिममण्डलीकश्री आभूसङ्घपतिना एककोटिटङ्कव्ययेन सरस्वतीभाण्डागारे सर्वागमप्रतिरेका सौवर्णाक्षरा, द्वितीया सर्ववर्तमानग्रन्थानां मष्यक्षरमयी प्रतिर्लेखिता, तथा 360 आत्मसदृशाः श्राद्धाः कृताः, तेनैव च भूनेतामहांकूग्रामयोः अन्ये सामान्याः कोरणीरहिताः 84 प्रासादा निष्पद्यन्ते इत्येतावद्द्रव्यव्ययौ द्वौ प्रासादौ कारितौ । संस्तारकदीक्षाक्षणे सप्तकोटीद्रव्यव्ययः सप्तक्षेत्र्यां चक्रे तेन । यथा वा sA0 पेथडः । तत्स्वरूपं चेदम् आडदेशे नान्दरीनगरे नरसिंहो राजा, नानाक: प्रधानः, नागलदेवेश्या इत्यादि द्वात्रिंशन्नकाराः ख्याताः । तत्र सुवर्णसिद्धिमान् प्रवाहेन सौवर्णकदानी कणयगिरिबिरुदो देदाको व्यवहारी । तत्सुतः स्वेच्छया लीलया वाणिज्याद्यनभिज्ञः पेथडाभिधो जातः । स स्वल्पद्रव्यः पितरि मृते दुर्गादिशुभविहागे मण्डपे प्राप्तः । लवणादि वाणिज्येन 'लूणिउ पेथड : ' इति ख्यातः । क्रमेण जयसिंहराज्ञो मन्त्री जातः । तेन भृगुकच्छे भारतीकोशोऽलिखि ताम्रपूठांरीरीकीलकदुकूलवेष्टनकपट्टसूत्रमयदवरकाद्यलङ्कृतबाहुदण्डपुस्तकरूपः । - श्रीपत्तनगरे आभडेन नानापुस्तकानि लेखितानि । चतुरशीतिवर्षायुः प्रान्ते धर्मविहिकावाचने भीमप्रियः 98 [अष्टनवति-] लक्षा व्ययिताः श्रुत्वा च साधुर्विषण्णः प्राह - 'हा ! कृपणेन मया एककोट्यपि न व्ययिता । तदा तस्यासपालादिपुत्रैरुक्तम्- कोटी तदा पूर्णा यद्यष्टोत्तरेति, तैर्दशलक्षास्तदैव सप्तक्षेत्र्यां व्ययिताः, एवमष्टोत्तरकोटी जाता । अष्टौ पश्चाद्धर्मव्यये मानिताः सोऽनशनात्स्वर्गतः । सम्प्रत्यपि अनेकैः श्राद्धजनैर्भाण्डाकाराः सर्वशास्त्रमया लेखिताः सन्ति । श्रीपत्तने vya0 खीमसीसहसाभ्याम्, pA0 पासवीररामादेवादिभिः । अहम्मदे मंसुन्द्रगदाभ्याम्, वत्सेरादेवाजीवाभ्याम् । पुरा श्रूयते एकदा श्रीहेमसूरिर्जिनशासनोन्नतिपरायणो राज्ञः 4. यदि सोऽपि सर्वविरतिकृतानुरागो विशुद्धमतिकायः । छिन्नस्वजनानुरागो विषयविषाद्विरक्तश्च । / 5. संस्तारकप्रव्रज्यां प्रव्रजति सोऽपि नियमान्निरवद्याम् । सर्वविरतिप्रधानं सामायिकचारित्रमारोहति । / Page #406 -------------------------------------------------------------------------- ________________ पुत्थयलिहणं रोम्म्म्म्म्म्म्म्म्म्म्म् wromromrom 347 श्रीताडलिखितपुस्तकानां चिरस्थायित्वादिमहापुण्यप्राग्भारसम्भूतिमुक्तवान्, श्रुत्वा सकलश्रीजिनधर्मकर्मसज्जेन श्रीकुमारपालराज्ञा श्रीज्ञानभक्तिवता सहसैवान्नपानग्रहणं तदैव कुर्वे यदा श्रीताडसम्पत्तिः स्यादित्यभिग्रहो जगृहे, श्रीहेमसूरिश्रीउदयनमन्त्र्यादिभिर्वार्यमाणेऽपि । श्रीराज्ञः साहसाद् धर्मदाढ्यात् श्रीहेमसूरेर्जागरुकप्रभावाच्च तृतीयदिने गृहवाटिकामध्यस्थाः खरताडा एव श्रीताडा जाताः । प्रातस्तद् दृष्ट्वा प्रमुदितेन पारणकं कृत्वा श्रीगुरवो विज्ञप्ताः प्रसन्नहदया: प्रमोदभरपूरिताः काव्यमेकमेनमाहुः । "अस्त्येवातिशयो महान् भुवनविद्धर्मस्य धर्मान्तराद्, यच्छक्त्यात्र युगेपि ताडतरव: श्रीताडतामागताः । श्रीखण्डस्य न सौरभं यदि भवेदन्यद्रुतः पुष्कलम्, तद्योगेन तदा कथं सुरभितां दुर्गन्धयः प्राप्नुयुः । / " एवं यथा पूर्वकालीनैः स्वधर्मवृद्धिकृते लेखितं तथा साम्प्रतीतानामपि पुण्यवृद्धिहेतव एषां पुस्तकानां लेखनं सम्भाव्यमानमस्ति, तेन तत्रोपक्रम्यमेव । [ई पुत्थयलिहणं] Page #407 -------------------------------------------------------------------------- ________________ [ पभावणा तित्थे ] [36-प्रभावना तीर्थे] अथ पभावणा तित्थेत्ति । प्रकृष्टा भावना [ प्रभावना], भावना स्वार्थसाधनी, प्रभावना तु स्वार्थ-परार्थयोरपि । यदुक्तम् - "जगति विदितमेतद्भावनारूपधर्मादधिकगुणवतीयं वर्णसंख्यातिगा च । निजमनसि निविष्टा स्वप्रबोधे पटिष्ठा, स्वपरजननिबोधे प्रत्यलान्याप्रयुक्ता । / " तित्थं चाउव्वण्णो [तीर्थं चतुर्विधः ] सङ्घः शासनं वा, तस्मिन्महामहकरणश्रीतीर्थयात्राप्रासादप्रतिमाप्रतिष्ठा-श्रीजिनस्नात्रमह - सविस्तर- महाध्वजप्रदान-17भेदविधिसत्यापन-प्रतिग्रामप्रतिनगर-प्रतिगृह-केवलसम्यक्त्वमोदक-सनाणक-सभाजनमोदक- घृत-गुड-खण्डादि-लम्भनतपस्तपन - तदुद्यापनढौकन- श्रीसङ्घ भक्ति-साधर्मिकवात्सल्य-श्रीगुरुप्रवेशमहादिकरणसर्वजनविज्ञातधर्मकरणीयैस्तीर्थस्य प्रभावना श्राद्धानां युक्तिमती । यतः "प्रतिवर्षं सहर्षेण निजवित्तानुमानतः । पूजनीयाः सधर्माणो धर्माचार्याश्च धीमता । / पुत्रजन्मविवाहादि - मङ्गलानि दिने दिने । परं भाग्यवतां पुंसां श्रीसङ्घार्चादिमङ्गलम् । / " श्री आवश्यकेऽप्युक्तम् "वित्ती उ सुवण्णस्स बारस अद्धं च सयसहस्साइं । अरसि चिकोडी पीतीदाणं त चक्किस्स । / एयं चेव पमाणं णवरं रययं तु सवादिति । मंडलिआण सहस्सा पीईदाणं सयसहस्सा । / 1. वृत्तिस्तु सुवर्णस्य द्वादश अर्द्ध च शतसहस्राणि । तावत्य एव कोट्यः प्रीतिदानं तु चक्रवर्त्तिनाम् । / 2. एतदेव प्रमाणं नवरं रजतं तु केशवाः ददति । माण्डलिकानां सहस्राणि प्रीतिदानं शतसहस्राणि । / Page #408 -------------------------------------------------------------------------- ________________ पभावणा तित्थे म्म्म् 349 भत्तिविहवाणुरूपं अण्णेऽवि य देंति इब्भमाईया । सोऊण जिणागमणं निउत्तमणिओइएसुं वा । / " फलमपि - "देवाणुअत्ति भत्ती पूया थिरकरण सत्ताणुकंपा । साओदय दाणगुणा पभावणा चेव तित्थस्स । / " [आवश्यकनियुक्ति-580-583] तथा ततो मासपूर्त्यनन्तरं गच्छासन्नस्थाने आयाति, आचार्यास्तु तत्प्रवृत्तिमन्विच्छन्ति । ततो नृपादीन्निवेद्यते प्रतिपालिततपःक्रमः साधुरिहायातस्ततो विभूत्या तस्योपरि चन्द्रोदयधारणं नान्दीतूर्यास्फाल्न्-सुग्न्ध्वास्प्र्क्स्सेपादिरूप्या। तत्रेमे गुणा: - "उब्भावणा पवयणे, सद्धाजणणं तहेव बहुमाणो । ओहावणा कुतित्थे, जीअं तह तित्थवृड्ढि अ । / " [व्यवहारभाष्य-800 प्रवचनस्योत्प्राबल्येन भ्राजमानं प्रकाशनम् । अन्येषां साधूनां श्रद्धाजननम्, वयमप्येवं कुर्मो येन महती शासनप्रभावना भवति । श्राद्ध-श्राविकाणामन्येषां च शासनोपरि बहुमानः । कुतीर्थानामपभ्राजना तत्रेदृशां महासत्त्वानामभावात् । जीतमेतद्यत्समाप्तप्रतिमानुष्ठानः सत्करणीयः । तीर्थवृद्धिः प्रवचनस्य ह्यतिशयं वीक्ष्य बहवः संसाराद्विरज्यन्ते प्रव्रज्यां च प्रतिपद्यन्ते । श्री व्यवहारभाष्यवृत्तौ । नृपादिभिः श्रीसङ्घन चाभिनन्द्यमानः प्रवेश्यते, तस्य बहुमानार्थमन्येषां श्रद्धावृद्ध्यर्थं प्रभावनार्थं च । केऽपि कथयिष्यन्ति प्रभावका: श्रीजिनाज्ञाविराधकास्तन्नासम्भाव्यमानमस्ति । तथापि ये केऽपि प्ररूपयन्तः सन्ति ते प्रष्टव्याः, 'क्वाप्यागमादिशास्त्रेषु प्रभावका दुर्गतिगामिनः कैदृष्टाः श्रुता वा ? ttprkaashyt। नो चेत्, प्ररूपका एव श्रीजिनाज्ञाफलं प्राप्स्यन्तीति 3. भक्तिविभवानुरूपमन्येऽपि च ददाति इभ्यादयः । श्रुत्वा जिनागमनं नियुक्तानियोजितेभ्यो वा । / 4. देवानुवृत्तिः भक्तिः पूजा स्थिरकरणं सत्वानुकम्पा । सातोदयो दानगुणाः प्रभावना चैव तीर्थस्य । / 5. उद्धाजना प्रवचने, श्रद्धाजननं तथैव बहुमानम् । अपभ्राजना कुतीर्थे, जीवं तथा तीर्थवृद्धिश्च । / Page #409 -------------------------------------------------------------------------- ________________ 350 र्र्र्र्र्र्रोर् wommmmmmmmmm 'मन्नह जिणाण आणं' स्वाध्यायः सम्भाव्यम् । ' यतः सिद्धान्तादावाराधकतया ज्ञापिता: सन्त्यष्टधा । तथा हि - "पावयणी धम्मकही, वाई नेमित्तिओ तवस्सी अ । विज्जा सिद्धो अ कई अटेव पभावगा भणिआ । / " [प्रवचनसारोद्धार-934] वर्तमानकालोचितश्रीआगमज्ञाता धारकश्चतुर्विधश्रीसङ्घरूपतीर्थप्रवर्तकः श्रीसूरिः प्रावचनिक: / व्याख्यानलब्धिवान् सम्यक्ज्ञानप्रकाशनेन भव्यजीवप्रतिबोधको धर्मकथकः । कर्कशतरतमतर्कशास्त्रकुशल: प्रत्यक्षादिप्रमाणकुशलता-परवादिनिर्धीष्टन-राजसभालब्धजयपत्रो वादी, अत्र मल्लवादी दृष्टान्तः । अतीतानागताद्यष्टाङ्गनिमित्तवेत्ता महत्श्रीसङ्घकार्ये निमित्तप्रयुञ्जको नैमित्तिकः, अत्र बहवो वार्त्त्कादिस्म्ब्न्धाः। पक्षक्षपण-मासक्षपणषाण्मासिकाष्टमासिक-सांवत्सरिकान्तानि विकृष्टतपांसि तेषां बलोत्पन्नसामर्थ्य: प्रभावकस्तपः शक्तिमान्, अत्र विष्णुकुमारादिसम्बन्धः । जाप-होमासनादिमहाकष्टः साधितोऽनेकमन्त्राद्याम्नायैर्विद्यावान्, आर्यखपुटादिसम्बन्धः । अञ्जनचूर्णादृशीकरणसुवर्णसिद्धि-निधिप्रगटीकरण-व्योमोत्पतन-पादलेपादिकाः जानाति, जिनगृहप्रतिमाश्रीसङ्घप्रौढकार्ये प्रकाशयति स सिद्धः, अत्र पादलिप्तसूर्यादिसम्बन्ध: / काव्यकलाकुशलो नानाविधशास्त्रनिष्पादननिपुणस्तद्वलेन राज्ञः प्रतिबोधश्रीसङ्घप्रौढकार्यसंसाधकः कविः, अत्र सिद्धसेनदिवाकरादिसम्बन्धः - ॥अथ् श्रीजीवदेवसूरिसम्बन्धः । / जगत्प्राणः पुरा देवो जगत्प्राणदायकः । स्वयं सदाऽनवस्थान: स्थानमिच्छन् जगत्यसौ । / वायटाख्यं महास्थानं गुर्जरावनिमण्डनम् । ददौ श्रीभूमिदेवेभ्यो बमभ्य इव मूर्तिभिः ॥(युग्म्म्) शालातालकसम्बन्ध-निवेशेन तदा मरुत् । निदधे बह्मशालायां चैत्ये च परमेष्ठिनम् । / मलयाद्रौ यथा सर्वे चन्दनन्ति महीरूहः । ब्राह्मणा वणिजश्चात्र तथासन् वायटाख्यया । / अभूज्जाति: स्फुरज्जातिपुष्पसौरभनिर्भरा । सरसालिभिराराध्या तन्नाम्ना सर्वमूर्द्धगा । / धर्मदेवः श्रियां धाम श्रेष्ठी तत्रास्ति विश्रुतः । साक्षाद्धर्म इव न्यायार्जितद्रव्यप्रदानतः । / 1. वायुः। 2. प्रथमतः षष्टश्लोकस्थाने हस्तप्रतौ 'पुरा वायुदेवः स्वयं सदानवस्थानः स्थानं जगच्छन् गुर्जरावनिमण्डलं वायटाख्यया प्रसिद्धाऽऽभूवन् । तत्र पुरे वायरजातिमुख्यः श्रेणी जज्ञे । ' 6. प्रावचनिको धर्मकथिको वादी नैमित्तिकस्तपस्वी च । विद्यावान् सिद्धश्च कविः अष्टौ एव प्रभावका भणिताः । / Page #410 -------------------------------------------------------------------------- ________________ पभावणा तित्थे । म्म्म्म्म्म्म्म् 351 तद्भार्या शीलवती, तयोः पुत्रौ महीधर-महीपालाख्यौ । कर्मदोषान्महीपालो देशान्तरभ्रमी जातः, तत्स्नेहान्महीधरो विरक्तोऽभूत् । तत्र श्रीजिनदत्तसूरिरस्ति । अन्यदा भवोद्विग्नो महीधरस्तत्पार्श्वे प्र्व्र्ज्याम्याचीत्। सूरिस्तत्पितरौ पृष्ट्वा तं च योग्यं ज्ञात्वा प्रव्रज्यां तस्य ददौ । अनेकविद्याभृतं स्वपदे न्यस्य श्रीगुरु: स्वर्गतः । शाखानुगतनाम्नाऽसौ श्रीराशिलगुरुस्तत: / विद्याविनोदत: कालं गच्छन्तमपि वेद न । / महीपालोऽपि राजगृहे श्रुतकीर्तिदिगम्बरैः प्रबोध्य प्रव्राजितः । सुवर्णकीर्तिरिति तस्य नाम दत्तम् । श्रुतकीर्तिगुरुस्तस्यान्यदा निजं पदं ददौ । श्रीमदप्रतिचक्राया विद्यां च धरणार्चिताम् । / परकायप्रवेशस्य कलां चासुलभां कलौ । भाग्यसिद्धां प्रभुः प्रादात् तादृग्योग्या हि तादृशः । / तत्पुरागतवाणिज्यकृद्भ्यो ज्ञात्वा जनन्यथ । जगाम मिलनायास्य भर्तरि त्रिदिवं गते । / तत्र सा मिलिता, आह च - 'जैनधर्मेक्येऽपि द्वयोः पुत्रयोः सामाचारिभेदः कुत: ?' ततस्त्वं पूर्वजस्थाने, समागच्छ मया सह । यथोभौ भ्रातरौ सम्यक् गृहीत धर्ममेककम् । / अहमप्येकस्मिन् धर्म लगामि, स मातुरुपरोधेन विजहे वायटे पुरे, सोदरौ मिलितौ तत्त्वं विचारयतः । दिगम्बर: श्वेताम्बरेण प्रबोधितः । तावन्यदा सवित्र्या च भिक्षावृत्त्यै निमन्त्रितौ । महाभक्त्या तदाचारदर्शनार्थं च किञ्चन । / एकः शुश्रुषितस्थालीवृन्दे भोज्यविधिः कृतः । सामान्यो मध्यमस्थानेष्वपरः प्रवरः पुनः । / पूर्वं दिगम्बर आकारितः, तेन रम्यभाण्डस्थो भोज्यविधिरादृतः, मध्यमस्थानस्थं शीतं दग्धं कदन्नं दृष्ट्वा मुखादिविकारः कृतः । द्वितीयपुत्रस्य साधुयुग्ममागतं प्राह-'भोज्यद्वयमप्याधाकर्मदोषेण दुष्टमस्माकं न कल्पते' इत्युक्त्वा पश्चाद्गतम् । इति श्वेताम्बरगिरा मातृप्रतिबोधगिरा च स प्रबुद्धः स्वबन्धुना प्र्व्राजित्ः। योग्यं ज्ञात्वा तं श्रीराशिलगुरुः स्वपट्टे न्यस्य स्वर्जगाम । श्रीजीवदेवसूरिनाम्ना ख्यातः, यतिपञ्चशतीरूपतत्परिवार:, सोऽन्यदा वीरभवने व्याख्यां कुर्वन्नेकेन मन्त्रशक्तिमता योगिना दृष्ट: / चिन्तितं च तेन, अस्य चेत्किमपि छलं कुर्वे तदा मम शिक्षितं प्रमाणं विमृश्येति सभामध्यमध्यासीन: स्वलोलया पर्यंकमाबध्य भुमावुपविष्टः । वाचकस्य रसज्ञां च स्तब्धवान् । स्वशक्त्या वाचने शक्तं स्वं विनेयं विधाय च । अमुञ्चत् समये व्याख्यामव्याकुलमनाः प्रभुः । / तस्य पर्यस्तिकाभूमावासनं वज्रलेपवत् तस्थौ । ततः स आह - 'करसम्पुटं संयोज्य महाशक्ते ! मां मुञ्च । ' कैश्चित् दयालुभिः श्राद्धैर्विज्ञप्तः प्रभुस्तममुञ्चत् । 3. 'श्रीजिनसूरि' हस्त0 / 4. 'दृष्ट्वा' हस्त0 / 5. 'भाग्य... तादृशः । / ' हस्त0 नास्ति । 6. 'तत्रा' हस्त0 / 7. 'सामाचारीभेदः' हस्त0 / 8. 'धर्म संविचार्यार्यसम्मतम् । ' प्रभावकचरित्रे । Page #411 -------------------------------------------------------------------------- ________________ 352 मन्नह जिणाण आणं' स्वाध्यायः प्रभुर्न्यषेधयत् तत्र साधुसाध्वीकदम्बकम् । उदीच्यां दिशि गच्छन्तं स्वीकृतायां कुयोगिना । / धर्मकर्मनियोगेन साध्वीयुगमगात् ततः । तत्र कासारसेतौ च तिष्ठन् योगी ददर्श तत् । / ततः सन्मुखमागत्य लाघवादेकस्या मूर्ध्नि चूर्णं चिक्षेप । तस्य सा पृष्ठतो गत्वा पार्श्वे निविविशे ततः । वृद्धयोक्ता न चायाति धिक्कष्टं पूज्यलङ्घनम् । / सा शीघ्रं श्रीगुरुपार्श्वे वृत्तान्तं व्यजिज्ञपयत् । सूरिराह मा विषीद । अत्र कार्ये वयं भलिष्यामहे । ततः कुशमयं तत्र पुत्रकं ते समार्पयन् । चतुर्णां श्रावकाणां च शिक्षित्वा तेऽप्यथो ययुः । / निर्गत्य च बहिश्चेत्याच्छित्त्वा तस्य कनिष्ठिकाम् । तत्पार्श्वगाः करं तस्य ददृशुस्ते निरङ्गुलिम् । / पृष्टः कस्मादिदं जातमकस्मादिति सोऽवदत् । ऊचे तैर्मुच्यतां साध्वी बहुप्रत्यूहकारिणी । / अमानयति तां वाचं तत्र ते पुत्रकाङ्गुलिम् । द्वितीयां पश्यतस्तस्याछिन्दन् साऽप्यत्रुटद् द्रुतम् । / तत आहुः अद्यापि साध्वीं मुञ्च, नो चेच्छिरः छेत्स्यामि । सम्यग्भीतस्ततः सोऽपि प्राह नीरेण सिच्यताम् । अस्याः शिरस्ततो यातु निजं स्थानमनाकुला । / तथा कृते च तैः साध्वी तत्र साऽभूत् सचेतना । आगत्य च निजं स्थानं सा बालाऽऽलोचनां ललौ । / ततो भीतो देशान्तरं ययौ योगी । इतः श्रीविक्रमादित्यः शास्त्यवन्तीं नराधिपः । अनृणां पृथिवीं कुर्वन् प्रवर्तयति वत्सरम् । / वायटे प्रेषितोऽमात्यो लिम्बाख्यस्तेन भूभुजा । जनानृण्याय जीर्णं चापश्यच्छ्रीवीरधाम तत् । / तत् स उद्दधार । संवत्सरे प्रवृत्ते षट्सु वर्षेषु पूर्वतः । गतेषु सप्तमस्यान्तः प्रतिष्ठां ध्वज- कुम्भयोः ॥ श्रीजीवदेवसूरिभ्यस्तेभ्यस्तत्र व्यधापयत् । अद्याप्यभङ्गं तत्तीर्थममूदृग्भिः प्रतिष्ठितम् । / इतश्च वायटे वणिग् मुख्यो लल्लः श्रेष्ठी अस्ति । महामहेश्वरः कोटिसंख्यद्रव्येण भास्वरः । महादानं मुदा सोऽदात् सूर्यग्रहणपर्वणि । / तथा होमं समारब्धवता तेन यायजूकारुत्विजश्च बहवः समाहूताः । तानभ्यर्च्य होमः प्रावर्त्यत । तत्र कुण्डोपकण्ठेऽहिस्तदूर्ध्वस्थाम्लिकाद्द्रुमात् । धूमाकुलाक्षियुग्मोऽसौ फटत्फटिति चापतत् । / आदातुमेष भोगीन्द्रः स्वयमागत आहुतीः । वाचालेषु द्विजेष्वेवं कोऽपि वह्नौ तमक्षिपत् । / Page #412 -------------------------------------------------------------------------- ________________ पभावणा तित्थे म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 353 जाज्वल्यमानमुद्वीक्ष्य यजमान: सुधीश्च तम् । कृपया कम्पमानाङ्गः प्राह किं दुष्कृतं कृतम् । / क एष वो धर्मो जीवहिंसामयः, अध्वर्युराह-भो ! सुमन्त्रसंस्कृते वह्नौ पतितोऽहिः पुण्यवान्, तेन न दोस्स्ः। यतोऽत्र पतिता हिंस्रजीवा महांहसोऽपि दैवीभुवं गच्छन्ति, कृपालुत्वात् तव चेन्मनो न मन्यते तदा प्रायश्चित्तं कुरु । द्विजेभ्यो द्विगुणं सौवर्णमहिं दद्याः । तदादेशादसौ सर्प क्षिप्रं हेममचीकरत् । मन्त्रस्तं संस्कृतं दृष्ट्वा छेदकाले तमब्रवीत् । / पूर्वस्य फणिनो हिंसापापेऽसौ कारितो मया । एतद्वनेऽपरः कार्योऽनवस्थाऽऽपद्यतात्र तत् । / ततोऽहमेनं धर्म नावगच्छामीत्युक्त्वा vahniwdhApitaH । कुण्डमुद्धृत्तं द्विजा: प्रेषिताः । ततः सम्यग्धर्मप्राप्त्यै दर्शनानि विलोकते । तद्गृहे श्वेताम्बरमुनिद्वयं भिक्षायै प्राप्तम् । अन्नं संस्कृत्य RSINAM यच्छतेत्युक्ते तेन मुनिः प्राह - पृथिव्यादिषड्जीवनिकायो यत्र हन्यते स आहारो न कल्पते न: / श्रेष्ठी दध्यौ - 'अमी सम्यग्धर्माराधका:' ततोऽसौ प्राह - 'धर्मं कथयत । ' तैरुचे- चैत्यस्थः प्रभुः कथयिष्यति । इत्युक्त्वा मुनिद्वयं पश्चाद्गतम् । अन्येधुर्लल्लः प्रभोः पार्श्वे गतः, धर्मपृच्छां [कृतः] / तैर्दयादिधर्मः प्रोक्तः देवगुरुस्वरूपं च । ततः स श्राद्धधर्मं प्रपेदे । आह च- प्रभो ! मया सूर्यपर्वणि द्रव्यलक्षस्य संकल्पो विहितः, तदर्धं कुधर्मे व्ययितम् । पूज्यानां दत्तं बहुफलं भवेत्, इति शेषमधु यूयं प्रसद्य गृह्णीत । गुरु: प्राह - वयमकिञ्चनाः, द्रव्यं स्पृशामोऽपि न । चिन्तां भवांस्तु मा कार्षीत् श्व: सन्ध्यासमये तव । प्रक्षालितैकपादस्य प्राभृतं यत्प्रढौकते । / तन्नः पार्श्वे आनेयं ततः कथयिष्यामहे । परेऽह्नि चोक्तवेलायां कश्चिद् वर्द्धकिरानयत् । तां शय्यापालिकां नो या भूपस्यापि परिग्रहे । / स्मरन् गुरुवचः श्रेष्ठी तेन सार्द्धमुपाश्रये । गत्वा व्यजिज्ञपत् पूज्यपुरतो [विस्मयोन्मुखः । / प्रभवः पुनरागत्य वासान् निक्षिप्य धूर्वहौ । तदाधिवासयामासुरादिशंश्चेति [तं स्फूटम् । / धुरंधराविमौ यत्र प्रयान्तौ तिष्ठतः स्वयम् । तत्र जैनालयं रम्यं द्रव्येणानेन कारय । / ओमिति प्रतिपद्याथ धौरेयौ मुञ्चति स्म सः । मुत्कलौ जग्मतुर्ग्रामे पिप्पलामकानामानि] / / तत्रावकरदेशे च स्थितौ न चलतस्ततः । ग्रामाधिपतिरेतस्य गौरवाद् भूमिमार्पयत् । / तत्र समण्डपः प्रासादः कारितः । अन्येद्युः कश्चिदवधूतः पुमान् समाययौ, प्रासादं दृष्ट्वा घ्राणकूणकश्चके । जनैः पृष्टः, प्राह - 'स्त्रियोऽस्थिशल्यमत्रास्ति, पूज्यानां तदाज्ञापितं प्रासादमुत्शल्यमुत्कील्य पुनः प्रासादमारभ्यताम् । 9. 'tadvidhi' hasta0 / Page #413 -------------------------------------------------------------------------- ________________ 354 xmmmmmmmmmm rammar- 'mannaha जिणाण आणं' स्वाध्यायः द्रव्याभावोद्भवा चिन्ता कार्यालल्ल ! नहि त्वया । द्रव्यं ते तदधिष्ठात्र्यः पूरयिष्यन्ति पुष्कलम् । / उत्कीलने समारब्धे निशि शुश्रुविरे स्वराः । नोत्कील्यमित्यवज्ञाते निपतन्त्यत्र लोष्टकाः । / पुनः पूज्यानां ज्ञापितम्, ध्याने कृते साक्षाद्देवी आगता । आह च - कन्याकुब्जराज्ञो दुहिता निजे सुखादिकादेशे गुर्जरे तिस्स्त्थ्न्ती। म्लेच्छभङ्गभयादत्र कुपेऽहं न्यपतं तदा । अभूवं भूम्यधिष्ठात्री मृत्वा स्वं चास्ति मे बहु । / ततः स्वाङ्गास्थिशल्यानि नानुमन्ये विकर्षितुम् । ममाननुमतौ कोऽपि किंचित् कर्तुं नहि प्रभुः । / ततो गुरुरेनामन्वनयत् सातङ्गी: सुधाभि: शाताऽभूत् । अवोचद् यदि मामत्राधिष्ठात्री कुरुताधुना । तद्र्व्यसहिताभूमिधर्मस्थानाय गृह्यताम् । / गुरुभिः प्रतिपन्ने च चैत्ये निवृत्तिते वरे । ते देवकुलिकां तस्या योग्यां पृथगचीकरन् । / भवनदेवीति आख्या च कृता । अथ जिनधर्मरक्तं लल्लं ज्ञात्वा विप्रा जैनेषु द्वेषं चक्रुः । ततस्ते गोचरचर्यादौ गच्छतां साधूनामुद्वेगं कुर्वन्ति । साधुभिस्तत्स्वरूपे प्रोक्ते गुरुः प्राह- 'क्षमावशातुपसर्गा विलीयन्ते, इदं नस्तत्त्वम् । ' अन्यदा विप्रा आलोच्य काञ्चिन्मरणोन्मुखीं सुरभिं चरणेषूत्पाट्योत्पाट्य श्रीवीरचैत्यान्तः प्रावेशयन् । निशिगतप्राणां तां मत्वा ते बहिस्था: प्राहु:-'अत्र जैनमहिमा कोऽपि विलोक्य: जैनानां विडम्बना वा|' ब्राह्म मुहूर्ते यतयोऽङ्गणे प्राप्तास्तां परासुं ददृशुः । तैर्गुरुणां निवेदिते तत्स्वरूपे गुरवोऽक्षुभ्यन्तोऽङ्गरक्षायै साधून मुक्त्वा ध्यानं भेजुः । अन्तर्मुहूर्तेन सा धेनुः स्वयमुत्थाय चैत्याबहिर्निगत्य बह्मभवनोन्मुखं गच्छन्ती विप्राणां विस्मयाद्वैतं कुर्वन्ती दृष्टा । यावत्पूजक: प्रातभरमुद्घाटयति तावत्शीघ्रं सुरभिर्बह्ममन्दिरेऽऽविशत्, बहिःकर्षन्तं शृंगयुगलेन प्रपात्य गर्भागारे प्रविश्य बह्मपुरोऽपतत् । गुरवो ध्यानं मुमुचुः । पूजको झल्लरीनादान्महास्थानममेलयत् । आगता विप्रादयः, हाहाकारः सर्वेषां मतिमूढताश्चर्यगुरुभयानि । ही ही मतिभ्रमो वा स्वप्नो वायम् । यद् gauma'tA'traivAgatA च । वायो: कीर्तिर्वायुनैव गता । हा उच्चल्यते इतः । अन्ये प्राहुः - 'तव डिम्भैविराधिता जैनर्षयः । ' अन्ये प्राहुः - 'न मम किन्तु तवेऽत्यादि मिथः कलहाः, निपुणाः प्राहुः - 'चैत्यस्था गुरवः शरणं प्रपद्यन्ते तदा कोऽपि शुभसम्भवः । प्रणामं विना प्राकृतोऽपि कोऽपि न प्रशन्नो भवति, किममानुषसामर्थ्य: / ' एवंमेकमतीभूय श्रीवीरमन्दिरे प्राप्ताः । हस्तौ शीर्षे योजयित्वा बहुभक्तिविनयपूर्वकं श्रीगुरुन् विज्ञपयामासुः । इत्युक्तेऽपि गुरौ तुष्णीके लल्लो जीतकाशी प्राह - 'जैनेषु द्विष्टैर्विशिष्य तु मयि भवद्भिरसूययापराधा भृशं क्रियन्ते, तथापि यदि यूयं किञ्चिद्दण्डं मर्यादारूपं प्रतिपद्यध्वे तदाऽहं पूज्येभ्यः किञ्चिद्विज्ञपयामि । ' विप्राः प्राहुः - 'युक्त्म्वोच्ः|' 'स्वरुच्या साम्प्रतं जैनधर्मे सततमुत्सवान् । कुर्वतां धार्मिकाणां न कोऽपि विघ्नान् करिष्यति । / 10. ....द्भिसूरयाय...' हस्त0 / Page #414 -------------------------------------------------------------------------- ________________ पभावणा तित्थे म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 355 अस्तु च प्रथमो बण्ट: श्रीवीरव्रतिनां तथा । सदाऽन्तरं न कर्त्तव्यं भूमिदेवैरतः परम् । / प्रतिष्ठितो नवाचार्य: सौवर्णमुपवीतकम् । परिधाप्याभिषेक्तव्यो ब्राह्मणैर्ब्रह्ममन्दिरे । / ' इत्यङ्गीकृते तैर्लल्लो गुरुपादयोर्मोलिं निवेश्याह - 'प्रभो ! महास्थानं समुद्धर । ' श्रीजीवदेवसूरिश्च प्राहोपशमवर्मित: / कालत्रयेऽपि नास्माकं रोष-तोषौ जनद्विषौ । / प्रत्युहव्यूहघातिन्यः परं शासनदेवताः । इदानीमपि ता एव भलिष्यन्ति मम स्मृतौ । / ___ इत्युक्त्वा सूरयो ध्यानेऽऽसीना: / अन्तर्मुहूर्तेन गौर्ब्रह्मवेश्मत उत्थाय बहिर्निर्गत्य ब्राह्यप्रदेशभूमौ निरालम्बाऽपतत् । गुरव आस्थानमाजग्मुः, वेदोदिताभिराशीभिर्विप्रैश्चक्रे जयध्वनिः । जिनधर्मः स्फातिमान्। श्रीसङ्घमुखानि सप्रकाशानि, पूज्या अन्यत्र विजहुः । कालं ज्ञात्वा योग्यं शिष्यं पट्टे न्यवीविशन् । गच्छप्रवर्तकस्याथादेशं राहस्यिकं ददुः । योगी प्रतिहतोऽस्माभिर्यः पुरा सिद्ध एव सः । / अनेकसिद्धिसंयुक्त एकखण्डकपालवान् । अस्माकं निधनं ज्ञात्वा स चागन्तात्र निश्चितम् । / अप्यस्माकं कपालं चेत् सैष प्राप्स्यत्यधर्मधीः । शासनस्योपसर्गास्तद् विधास्यति तथाविधान् । / तत: स्नेहं परित्यज्य निर्जीवेऽस्मत्कलेवरे कपालं चूर्णनीयम् । इहार्थे मामकीनाज्ञा, यत इत्थं शासनरक्षा भाविनी । इति नवसूरेः शिक्षा प्रदाय सम्यगाराध्य वैमानिकसुरेषूत्पद्यन्त । ततो लब्धलक्षः सदण्डमुद्दण्डं परिगृह्य कपालं तथा चूर्णयामास यथाऽऽकारोऽपि नेक्ष्यते । सङ्घ शोकाद्वैतं महत्युत्सवे गुरुशिबिकां गीतार्था वहन्ति । अस्मिन्नवसरे डमरुकध्वानभैरवो योगी तत्राययौ । पुरुषोऽयं कोऽतीत इत्यपृच्छच्च लोकम्, तत्रैको विप्रोऽश्रूणि मुञ्चन्-'महाभाग ! महास्थानधरोद्धारवराहः श्रीजीवदेवसूरिर्दिवमीयिवान्,' इत्याह । इदं श्रुत्वा कूटशोकः स वक्षोध्नन् पूत्कारमुच्चैः कृत्वा भृशमरोदत् । एकदा भो ! मदीशस्य मुखं दर्शयत, अन्यथा स्वशिरोधातं कृत्वा प्राणान्त्यक्ष्यामि । प्रवर्तकेन शिबिकां भुवि मोचिता, तन्मुखमुद्घाटितम्, तच्चूर्णितं दृष्ट्वा हस्तौ घृष्टवान् । एकखण्डं कपालं श्रीविक्रमादित्यभूपते: ममाचार्यस्यास्य स्यात्पुन्न्य्पुरुस्स्ल्क्स्स्न्न्म्। करे चेन्ममेदमचटिष्यत् तदा मन्मनोरथाः सिद्धिमयास्यन् । किं कुर्वे, अभाग्यरिदृशं न प्राप्यते । जीवता च मृतेनाप्यनेनाहं घृष्ट एव मित्रेण । परं तथापि लोकोऽस्य संस्कारे मां दिशत्वसौ ममाऽपि पुन्न्य्विभागोऽस्तु। अनुमतं सङ्घन ततस्तेन मलयाचलात् व्योम्ना श्रीखण्डागरुकाष्ठान्यानीय तदङ्गसंस्कारश्चक्रे । / / इति प्रभावनायां श्रीजीवदेवसूरिचरित्रम् । / अथ वीराचार्यः - / / अथ श्रीवीराचार्यसम्बन्धः । / श्रीचन्द्रगच्छेऽवान्तरः खण्डिलाख्यया गच्छा तत्र श्रीभावदेवसूरिरासीत् । तत्पट्टे श्रीविजयसिंहसूरयः, तत्पट्टे श्रीवीरसूरयो राज्ञः श्रीसिद्धराजस्य मित्रम् । अन्यदा सभायां राजा नर्मणाह गुरुम्- 'तेजो वो भूपाश्रयाबहुः । ' सूरिः प्राह :- 'स्वस्वभाग्यैः सर्वेषां प्रतिष्ठा स्यात्, नान्यत: / ' राजाह- 'मत्सभा मुक्त्वा Page #415 -------------------------------------------------------------------------- ________________ 356 मन्नह जिणाण आणं' स्वाध्यायः भवतां विदेशगमने भिक्षाचरत्वमात्रमेव ननु । ' सूरिराह- 'राजन् इयन्ति दिनानि भवत्प्रेमतः स्न्दान्मिवासीत्। आपृष्टोऽसि गच्छामो वयम् । ' नृपः प्राह- 'स्वपुरान्न दास्यामि भवतो गन्तुम् । ' सूरिः प्राह - 'केन वयं यान्तो निषिध्यामहे ?' इत्युक्त्वा स्वाश्रयं ययौ सूरिः । राजा नगरद्वाराणि सर्वाण्यपि नरै रुरोध । इतश्च गुरवः सान्ध्यक्रियां कृत्वा ध्यानेन तस्थुः । प्राणनिरोधाद्विद्याबलाच्च ते गगनाध्वना पल्लीनाम्नीं पुरीं प्रापुः । प्रातविलोक्यतेऽदृष्टे च राजा दध्यौ, 'किं मित्रं गत एवायं सदा शिथिलमोहः, परमीदृक् कलानिधिः पुनः कथं प्राप्यः ? मन्दपुण्योऽहमिति । इतश्च ततः पल्लीवासिविप्रैः पत्तने राजा जयसिंहो व्यज्ञपि । अमुके तिथी, नक्षत्रे, वारे दिने च श्रीवीरसूरयोऽत्र प्राप्ताः । राजा दध्यौ, नर्मेव मे विकृतम् । तद्रात्रावेवासौ व्योममार्गेण पल्यां ययौ । उत्कण्ठितेन राज्ञा तदाकरणार्थं प्रहिताः प्रधानाः पल्लीं प्रापुः । प्रकाशितं तदग्रे ते नृपस्य तद्वियोगदुःखादि । उदासीनस्था गुरवः प्राहुः - 'स्वविद्याबलं ज्ञातुं वयं प्रागपि विजिहीर्षवः, स्थानस्थैर्न ज्ञायते तत् । राजा उच्चावचं तु वच: सहकारिकारणम् । ततो देशेषु विहृत्य भवत्पुरे आगमिष्यामश्चेत्पुनः, प्रधानैर्महाग्रहकरणेन प्रतिपन्नं गुरुभिः पत्तनागमनम् । ' महाबौद्धपुरे बौद्धान्वादे जित्वा बहूनथ । गोपालगिरिमागच्छन् राज्ञा तत्रापि पूजिताः । / परप्रवादिनस्तैश्च, जितास्तेषां च भूपतिः । छत्रचामरयुग्मादि- चिह्नान्यदान्मुदा । / राज्ञा कारितास्ते, गोपगिरिभूपार्पितं छत्राद्यप्रेषयन् सत्वरम्, स्वयं तु शनैर्नागपुरमार्गेण पत्तनासन्नचारूपग्रामे प्रापुः । तावन्तं पन्थानं यावद् भूपकृतप्रवेशमहा गुरवः पत्तनं प्रापुः । अथात्र वादिसिंहाख्य: सांख्यवादी समागतः । पत्रावलम्बने तस्याऽयं श्लोकः - "उद्धृत्त्य बाहू किल रारटीति; यस्यास्ति शक्तिः स च तावदैतु । मयि स्थिते वादिनि वादिसिंहे; नैवाक्षरं वेत्ति महेश्वरोऽपि । / " श्रीकर्णबालमित्रं श्रीवीराचार्यकलागुरुर्गोविन्दाचार्योऽस्ति, तत्पार्श्वे प्रच्छन्नवेषेण राज्ञा आगत्य पृष्टम्भगवन् ! वादिसिंहेन सह वादः करिष्यते ? गोविन्दाचार्यैरुक्तम्-वीरस्तं प्रातर्जेष्यति सभायाम् । प्रातर्भूपे वादिसिंह आकारितः प्राह निःस्पृहत्वदम्भेन वयं कस्मात् तत्रागच्छामो निःसङ्गाः ?, राजा चेत् कौतुकी तदा पादचारेणात्रागमिष्यति । राज्ञा कौतुकात् तथैव कृतम् । सांख्यपार्श्वे गोविन्दाचार्य: सभ्यतयाऽऽकारितः, तत्र प्राप, अपरेऽपि वीराचार्यप्रमुखा विदुराः । राजाऽऽह - ' को वक्ताऽत्र ?' श्रीगोविन्दाचार्यः prAha'zrIvIrAcAryaH / ' सांख्यः प्राह- 'एष दुग्धगन्धमुखो मया सह किं वदिष्यति ? / ' राजाऽऽह - 'त्वन्मदधत्तूरविभ्रमो दुग्धादेव विलेष्यते । ' इति श्रुत्वा स उर्ध्वहस्तस्थशिराः सुप्त एवोपन्यासमवहीलया चक्रे । तदनु वीरः प्राह-गद्यात् पद्याद् वा वच्मि ?, छन्दाऽलङ्कारावपि कथय । सांख्यः प्राह- 'भो बाल ! गौर्जराडम्बरो मत्पुरो न क्रियते । चेत् ते शक्तिरस्येव तदा मत्तमयूरच्छन्दसा निह्नवालङ्कारेण च वद । ' वीरः - 'गिरां देव्यास्त्वयेव मयाऽऽशातना न क्रियते' इत्युक्त्वा ऊर्ध्वभूय सर्वानुवादपूर्वं प्रत्युपन्यासं चक्रे, सांख्योऽपि तदासनस्थोऽभूत् । श्रीवीरे मत्तमयूरच्छन्दसा I Page #416 -------------------------------------------------------------------------- ________________ पभावणा तित्थे र्र्र्र्र्र्रोर् मोम्म्म्म्म् 357 निह्नवालङ्कारेण च तं कृत्वा विरते सर्वानुवादकरणाशक्तः सांख्यः प्राह-'नाहं सर्वानुवादोपन्यासे समर्थः । ' ततो राजा बाहौ विधृत्य भूतलेऽमुं पातयामास । वक्तुं चेन्न शक्तस्तदा आसनस्थः कथं ब्रूषे ? तदा कविराजश्रीश्रीपाल: प्राह - "गुणैरुत्तुङ्गतां याति, नोच्चैरासनसंस्थितः । प्रासादशिखरस्थोऽपि, काक: किं गरुडायते ? / / " विडम्ब्यमान: स वीराचार्येण न्यवारि । राज्ञा सांख्यो देशात् कर्षितः, श्रीवीराचार्यस्य tu jyptrmrpitm। अन्यदा जययात्रायां चतुरङ्गचमूवृते गूर्जराधीशे चलिते श्रीवीराचार्यचैत्यपुरः सञ्चरिष्णौ भूपं दृष्ट्वा कश्चित् कविः समस्यापदमाह, तदुद्दिश्य वीराचार्य दृष्टिं राजा चिक्षेप । तेन लीलयैवापूरि । तथाहि - "कालिन्दि ! ब्रूहि कुम्भोद्भवजलधिरहं नाम गृह्णासि कस्मात् ?, शत्रोमें नर्मदाऽहं त्वमपि मम सपन्त्याश्च गृह्णसि नाम । मालिन्यं तर्हि कस्मादविरलविगलत्कज्जलैर्मालवीनाम्, बाष्पाम्भोभिः किमासां समजनि चलितो गूर्जराणामधीशः । / " नृपः प्राह - 'अनया तव सिद्धवाचा मालवं ग्रहीष्याम्येव । ' "त्वया बलानकस्थेन, प्रोक्तो मे शत्रुनिग्रहः । विजयस्य पताकेयं, ततस्तत्रास्तु सा दृढम् । / " ततः सा तत्र तैर्बन्धिता । कमलकीर्तिदिगम्बरवादी अन्यदा श्रीसिद्धराजसभामागत्य वादार्थं वीराचार्य्माह्वास्त्। वीरोऽपि पञ्चवर्षीयबाला सहादाय तत्र प्राप्त्ः। अवज्ञया वीक्ष्य तं वादिनमासने निविष्टः । वादी prAha'rAjan! तव सभा विदुषामयोग्या बालिकाविप्लुता । ' राजाऽऽह-स्वप्रमाणेन क्रीडत्येष बुध इत्युक्त्वा वीरो वीक्षितः प्राह-समानवयसोर्वाद इति ध्यात्वा बालैषा नग्नाऽऽनीता, एषोऽपि नग्नत्वाद् दृश्यते बाल इव, ततः स्त्रीमुक्तिनिषेधकुपितयाऽनयैव वादेऽसौ विजेष्यते इति । ततो हस्तं तन्मौलौ प्रदाय वीर: प्रोचे-बाले ! वदानेन सह, स्थापय स्त्रीमुक्तिम् । ततः सा गङ्गापुरमिव दुरुत्तरं व्यक्तमुपन्यास मेघगम्भीरगिरा स्त्रीमुक्तिस्थापकं चक्रे । तं श्रुत्वा वादी अनेडमूक एव जातः । जातो जिनधर्मे जयजयारवः । राजाऽऽह-'यस्य हस्तस्पर्शन यत्र तत्र सङ्क्रान्ता वाग्देवी भाषते स वीरार्यो जगत्यजय्य एवेति । ' / / इति वीराचार्यसम्बन्धः । / श्राद्धानां कृत्यमेतत्, न केवलं श्राद्धानां किन्तु किञ्चिद् किञ्चिद् धनीनामपि कृत्यम् । ई पभावणा तित्थे] / / इति प्रबोधदीपिकायां पञ्चमः प्रस्तावः । / Page #417 -------------------------------------------------------------------------- ________________ ...'मन्नह जिणाण आणं' स्वाध्यायः संतिकरस्तवनिर्मितविनिवारित-निखिलदेशमारिभयाः । श्रीमुनिसुन्दरगुरवः प्रभावका: शासनोद्योताः । / 1 / / तपगणसुरगिरिशिखरे सुरपादपसंनिभत्वमभिदधतः । श्रीरत्नशेखरगुरुप्रवराः शिष्ये हितार्थकराः । / 2 / / अभवन् भृगुपुरविदितप्रभावविभवाः कलिन्दिकाकलिताः । नानागमार्थगर्भितशास्त्रैरिहमूर्तिमन्तोऽपि । / 3 / / युग्मम् । / तत्पट्टालङ्कृतिकृतिनिपुणाः श्रीलक्ष्मीसागरगुरवः । तैयस्ताः सौवपदे जाता: श्रीसुमतिसाधुवराः । / सम्प्रति तेषां पदे वपुः प्रसपत्प्रभावः भृशपटवः । नन्दन्तु चिरं सङ्घ गणपाः श्रीहेमविमलाख्याः । / श्रीरत्नशेखरगुरूत्तमशिष्यमुख्या आबाल्यकालगुणगौरवलब्धवर्णाः । श्रीसूरिराज-जिनहंसमुनीशहंसास्तेषां विनेय-परमाणुरिमां लिलेख । / इति मन्नह जिणाण आणं इति कुलकस्य वृत्तिर्नटीपद्रनगरे तपागच्छाधिराज-श्रीश्रीश्रीहेमविमलसूरि-विजयराज्ये पोषमासे शुक्लपक्षे प्रतिपदिने बुधे सकलानूचानशिरोवतंसस्वयशोनिर्जितराजहंस-श्रीश्रीश्री-जिनहंससूरिशिष्य-भूजिष्येण [सुशिष्येण] पं. राजमाणिक्यगणिना स्व-परोपकारविनोदाय सादरं लिखिता॥ / श्रीरस्तु । / / / कल्याणमस्तु । / / / शुभं भवतु । / स्वस्ति संवत् एकसप्ततिः अधिकः पञ्चदशशत 1571 वर्षे वैशाखमासे कृष्णपक्षे तृतीया 3 बुधे । भट्टमेदपाटज्ञातीयेन नटपद्रवास्तव्य-जोसीकडूआ-लिखितम् । / छ । / शुभमस्तु । / / / छ । / / / श्रीरस्तु । / / / क्ल्यान्न्म्स्तु॥ संवत् 1638 वर्षे श्रीखरतरगच्छे श्रीपत्तननगरे श्रीजिनचन्द्रसूरिभिः पाठनार्थः । / Page #418 -------------------------------------------------------------------------- ________________ परिशिष्टः-1 'मन्नह जिणाणं आणं' स्वाध्यायवृत्तौ समुद्धृतानां प्राकृतपद्यानां अकारादिक्रमः । पद्याऽद्यपदम् विषयः ग्रन्थनामादिकम् पृष्ठम् अंगंमि पढमपूआ जिनपूजा उपदेशतरङ्गीणी, चै. महाभाष्य-199 249 अंगग्गभावभेया जिनपूजा चैत्यवन्दनभाष्य-10 249 अंगपच्चंग शीलम् दशवैकालिक-8/58 181 अंगुट्ठमुट्ठिगंठीघर प्रत्याख्यानम् आवश्यकनियुक्ति-1578 134 अंगुढे मेलविउं कायोत्सर्गः आवश्यकनियुक्ति-1547 वृत्ति 127 अंगुलिभमुहाओऽवि कायोत्सर्गः प्र.सारोद्धार-2160, A.ni.1547 वृत्ति, 127 अंतिमकोडाकोडीइ मिथ्यात्वम् गु.स्था.क्र.-22 वृत्ति, vi.A.bhA.-1194, 30 अंतोमुत्तमित्तं कायोत्सर्गः आवश्यकनियुक्ति-1463 119 अईअं निंदामि जीवकरुणा पाक्षिकसूत्र 312 अईयं निंदामि सामायिकम् पाक्षिकसूत्र 82 अकसिणपवत्तगाणं जिनपूजा महानिशिथ-3/00, पञ्चवस्तु-1224 A.bhA. 994, पञ्चाशक-4/42, 242 अक्खरस्स अणंतभागो अक्खाण रसणी शीलम् सुभाषितसुक्तसन्दोह 179 अक्खाण रसणी करणदमः रत्नसञ्चय-320 332 अक्खे वराडए वा आवश्यकम् A.ni.- 1432, ओधनि.-335, पिण्डनि.-7, गुरुवन्दनभाष्य-29 78 अक्खेवणि अक्खित्ता धार्मिकजनसंसर्गः 325 अगणीओ छिंदिज्ज कायोत्सर्गः आवश्यकनियुक्ति-1516 122 अगारिसामाइअंगाइ पौषधः उत्तराध्ययन - 5/23 158 अट्ठ न कीरन्ति सया नमस्कारः अट्ठविहंपि अ कम्म कायोत्सर्गः आवश्यकनियुक्ति-1456 118 अट्टेव य अट्ठसया नमस्कारः चंदकेवलिचरिय-60 215 अडविं सपच्चवायं नमस्कारः आवश्यकनियुक्ति-905 216 अडवीइ देसिअत्तं नमस्कारः आवश्यनियुक्ति-904 216 अणभिग्गहिरं पुण मिथ्यात्वम् चतुर्थकर्मग्रन्थ-75वृत्ति 25 मिथ्यात्वम् 214 Page #419 -------------------------------------------------------------------------- ________________ ~~~~-'मन्नह जिणाण आणं स्वाध्यायः' अणसणमूणोअरिआ प्रत्याख्यानम् प्रत्याख्यानम् मिथ्यात्वम् वन्दनकम वन्दनकम् प्रत्याख्यानम् दशवैकालिकनियुक्ति-47, प्रवचनसारोद्धार-270 152 आवश्यकनियुक्ति-1564 132 चतुर्थकर्मग्रन्थ-75 वृत्ति 26 योगशास्त्र-3/129 वृत्ति 98 योगशास्त्र-3/129 वृत्ति 99 152 आवश्यकभाष्य-249 136 A.ni., ध्यानशतक-49 08 उपदेशमाला-215 29 आवश्यकनियुक्ति.पृष्ट-231 175 A.ni.92, vi.A.bhA. 1119 229 श्रा.प्र.-6 वृत्ति 60 भगवती 1/3/37 31 प्रत्याख्यानम् जिनाज्ञा मिथ्यात्वम् दानम् परोपकारः 106 अणागयमैक्कंतं अणाभोगं एगिदिआ अणुजाणह मे अणुदत्तो अ जकारो अणुपुखमावयंता अणुभासइ गुरुवयणं अणुवकयपराणु अणुसिट्ठा य बहुविहं अतिहिसंविभागो अत्थं भासइ अरहा अस्थि जिओ तह अस्थि णं भंते ! अद्धनिब्बुडे सूरे अद्धा पच्चक्खाणं अनियाणोदारमणो अनिरिक्खिया अन्नं इमं सरीरं अन्नद्रं पगडं अन्नत्थ निवडिए अपडिक्कम सोहम्मे अप्पिणह तं बैल्लं अप्पुवो कप्पतरू अप्पे वि कालेणं अब्भंतरपरिअट्टिय अब्भुट्ठाणे विणये अभविअमहिलाणं अभिग्गहिअं अभिनिवेसिअं तु अमज्जमंसासि अमोहं वयणं कज्जा सम्यक्त्वम् मिथ्यात्वम् प्रतिक्रमणम् प्रत्याख्यानम् पुस्तकलेखनम् सामायिकम् कायोत्सर्गः शीलम प्रत्याख्यानम् उपशमः उपशमः नमस्कारः चरणपरिणामः आवश्यकनियुक्ति-1579 134 भक्तपरिज्ञापयन्ना-30 345 श्रावकप्रज्ञप्ति-315, प्र.सा.-209 83 आवश्यकनियुक्ति-1552 131 दशवैकालिक-8/52 180 आवश्यकनियुक्ति-1592 136 निशिथभाष्य-3199 292 निशिथभाष्य-3181 295 सुक्तमुक्तावली-65/5 213 उपदेशमाला-252 339 योगशास्त्र-3/129 वृत्ति 98 आवश्यकनियुक्ति-848 67 vi.A.bhA. 803, वृत्ति, प्र.सा.-1508 58 चतुर्थकर्मग्रन्थ-75 25 चतुर्थकर्मग्रन्थ-75 वृत्ति 25 दशवैकालिक-10/2/7 210 दशवैकालिक-8/33 261 वन्दनकम् सम्यक्त्वम् सम्यक्त्वम् मिथ्यात्वम् मिथ्यात्वम् स्वाध्यायः गुरुस्तुतिः Page #420 -------------------------------------------------------------------------- ________________ परिशिष्टः-1 NNNNNNNNNNNANNNNNNNNNN xxxxxxxxx 361 नमस्कारः नमस्कारः परोपकार: सम्यक्त्वम् नमस्कारः नमस्कारः गुरुस्तुतिः नमस्कारः कायोत्सर्गः आवश्यकनियुक्ति-923 218 आवश्यकनियुक्ति-925 218 उपदेशमाला-447 227 चउसरणपयन्ना-56 . 64 आवश्यकनियुक्ति-926 218 आवश्यकनियुक्ति-924 218 आवश्यकनियुक्ति-1021 259 आवश्यकनियुक्ति-908 217 आवश्यकनियुक्ति-1547 वृत्ति 126 आवश्यकनियुक्ति-1203 96 श्राद्धविधिवृत्ति 244 दशवैकालिक-9/3/9 308 वन्दनकम् जिनपूजा भाषासमितिः शीलम् वन्दनकम् शीलम पौषधः अरहंतनमुक्कारो अरहंतनमुक्कारो अरहंता भगवंतो अरिहत्तं अरिहंतेसु अरिहंतनमुक्कारो अरिहंतनमुक्कारो अरिहंतुवएसेणं अरिहो उ नमुक्कारस्स अवणमिउत्तमंगो अवणामा dunna'hAjAyaM अवणिअकुसुमा अवण्णवायं च अवि मायरंपि सद्धिं अबुच्छिन्नं वामय असंख्या थीनर असरसरं अचब असहाइ सहायत्तं असुइ मुत्तमल अस्सावगपडिसेहो अह भावदसणंमि अहमवि खामेमि अहव न जमिज्ज अह सीसो रयहरणे अह हुज्ज देसविरओ आइमकाउस्सग्गे आउट्टिथूलहिंसाइ आगारेऊण परं आगासगामिणी विज्जा आजम्मेणं तु जं आणं ताण कुणंति आणं सव्वजिणाणं आणाइ च्चिअ चरणं योगशास्त्र-3/129 वृत्ति 98 सम्बोधसित्तरी-87 189 163 आवश्यकनियुक्ति-1013 222 इन्द्रियपराजयशतक-50 326 आवश्यकनियुक्ति-365 204 नमस्कारः धार्मिकजनसंसर्गः भाव: शीलम् वन्दनकम् योगशास्त्र-3/129 वृत्ति 100 संवरः 306 वन्दनकम् पुस्तकलेखनम् कायोत्सर्गः योगशास्त्र-3/129 वृत्ति 100 भक्तपरिज्ञापयन्ना-29 345 आवश्यकनियुक्ति-1502 121 गाथासहस्री-405, गु.स्था. 24 वृत्ति 67 आवशयकनियुक्ति-1455 118 सम्यक्त्वम् कायोत्सर्गः नमस्कारः शीलम् शीलम् जिनाज्ञा जिनाज्ञा महानिशिथ-6/124, सं.सि. 90 190 ___कुमारपालप्रतिबोध-पृ. 127 179 उपदेशमाला-499, पिण्डनि. - 84 02 उपदेशमाला-504 03 Page #421 -------------------------------------------------------------------------- ________________ B&R ~~~~~~~~~ ANA तव आणाइ आणागिज्झो अत्थो आभोगे जाणतेण आमंतेइ करेमि आमे घडे निहित्तं आययणसेवणाओ आयरिय आयरिअ उवज्झाए आयरिअ उवज्झाए आयरियनमुक्का आयरन आयरियनमुक्का आयरियनमुक् आयारवत्थु अं आयास्स उमूलं आयारो नाणाई आयावयंति गम् आरंभपसत्ताणं आरंभाण निवारणं आरत्तियं नियच्छह आरभडा संमद्दा आलंबणाण लोगो आलो अणापरिणओ आलोअचलं चक्खू आलोइऊण दोसे आवस्सगाहिगारी आवस्सयमुभयकालं आवस्यं पि आसंसारं सरिआसएहिं आसायण मिच्छत्तं आसुव्व विसमपायं जिनाज्ञा प्रत्याख्यानम् प्रतिक्रमणम् म जिनाज्ञा धार्मिकजनसंसर्गः गुरुस्तुति: वन्दनकम् कायोत्सर्गः नमस्कारः नमस्कारः नमस्कारः नमस्कारः परोपकारः वन्दनकम् नमस्कारः संवरः जिनपूजा आवश्यकम् जिनपूजा पौषधः वन्दनकम् चरणपरिणामः कायोत्सर्गः कायोत्सर्गः प्रतिक्रमणम् आवश्यकम् सामायिकम् स्तवनम् पौषधः कायोत्सर्गः INNNNNNNNNN मन्नह जिणाण आणं स्वाध्याय: ' सम्बोधसित्तरी- 40 आवश्यक नियुक्ति - 1619 आवश्यक नियुक्ति - 1249 वृत्ति विशेषावश्यकभाष्य- 3457 महानिशिथ -5/ धर्मरत्नप्रकरण- 39 भगवती-5/6/210 A.ni. 1995, प्र. सा. 102 आवश्यक निर्युक्ति-1522 वृत्ति आवश्यक नियुक्ति - 996 आवश्यक निर्युक्ति-997 आवश्यक नियुक्ति - 998 आवश्यक नियुक्ति - 999 बृहत्कल्पभाष्य- 1385 योगशास्त्र - 3 / 129 वृत्ति आवश्यकनिर्युक्ति-995 दशवैकालिक - 3/12 सम्बोधप्रकरण-216 ठाणाङ्ग - 43, o.ni. 267, पञ्चवस्तु-245 आवश्यक निर्युक्ति - 1188 आराधनापडागा - 166, पु. मा. - 365 आवश्यकनिर्युक्ति-1514 आवश्यक निर्युक्ति - 1522 वृत्ति 03 139 111 90 17 324 262 77 श्राद्धविधिवृत्ति 246 103 122 220 220 220 221 226 97 सुक्तमुक्तावली -2/13 विशेषावस्यकभाष्य- 3461 220 304 249 160 101 339 121 122 107 77 90 256 160 उपदेशमाला - 409 आवश्यकनिर्युक्ति- 1547 वृत्ति 126 Page #422 -------------------------------------------------------------------------- ________________ परिशिष्टः-1 .xxxxxxx wrrrrrrr. 363 चतुर्विंशतिस्तवः प्रत्याख्यानम् पौषधः पौषधः व्यवहारशुद्धिः व्यवहारशुद्धिः नमस्कारः नमस्कारः गुरुस्तुतिः जीवकरुणा जिनाज्ञा दानम् गुरुस्तुतिः वन्दनकम् मिथ्यात्वम् जिनाज्ञा प्रत्याख्यानम् नमस्कारः भक्तामरस्तोत्र-9 93 A.ni. 1521, प्र.सा. -249 134 पञ्चाशक-1/29 161 श्रावकप्रज्ञप्ति-321 162 अन्नायउंछकुलक-2 277 श्राद्धप्रतिक्रमणसूत्र-22 276 आवश्यकनियुक्ति-986 219 आवश्यकनियुक्ति-984 219 269 सम्बोधप्रकरण-1125 जैनस्तोत्रसन्दोह-88/2 03 313 175 ra68 योगशास्त्र-3/129 वृत्ति आस्तां तव स्तवन आह जह जीवघाए आहारदेहसक्कार आहारपोसहो खलु आहारे खलु सुद्धि इंगालीवणसाडी इअ सव्वकाल इअ सिद्धाणं इक्काण वि तरुवर इक्कासीइ करण इक्कु च्चिय तुह इक्केण कुण इक्को वि नमुक्कारो इच्छामि खमासमणो इत्तिअरूवं च इमे इत्तोच्चिअ अच्च इत्थं पुण चउभंगो इत्थ य पओअण इत्थीण कहित्थ इत्थीजोणीए इयरहवि ता न इह दुविहं वयं इह लोइ अत्थकामा इहलोगंमि सुभद्दा इह विण्णत्तो जिण ईर्यापथिक्याः उक्कोसं दव्वत्थयं उक्कोसेणं तु सट्ठो 98 तपः शीलम् आवश्यनियुक्ति-1616 138 आवश्यकनियुक्ति-1022 223 उत्तराध्ययननियुक्ति-327 201 गाथासहस्री-330, सम्बोधसप्तति-83 189 118 318 कायोत्सर्गः जीवकरुणा नमस्कारः कायोत्सर्गः जिनाज्ञा सामायिकम् जिनपूजा सम्यक्त्वम् आवश्यकनियुक्ति-1023 223 आवश्यकनियुक्ति-1550 128 जैनस्तोत्रसन्दोह-88/11 04 दशवैकालिकद्वितीयचूलिकावृत्ति 85 दर्शनशुद्धिप्रकरण-82, सं.सि.-45 243 श्राद्धदिनकृत्यावचूरि-226 गुणस्थानकक्रमारोह-24 वृत्ति 67 महानिशिथ-3/112 156 पाक्षिकसप्ततिका-9 106 पञ्चवस्तु-548, प्र.सा.-213 137 उग्गमउप्पायण उग्घाडपोरिसिं जा उचिए काले विहिणा प्रत्याख्यानम् प्रतिक्रमणम् प्रत्याख्यानम् Page #423 -------------------------------------------------------------------------- ________________ 364. उच्चारं पासवणं उच्चारे पासवणे उच्चालियंमि उच्च फलकुसुमं उच्छाईऊण य उज्जत सेलसिहरे उडुमहतिरियलोए उट्टे परिसंठिअ उड्डम तिरिमि उत्तमगुणबहुम उत्तमपत्तं साहू उत्तिउवओग उत्तिउवौग उद्धावणापहा उप्पण्णंम अणते उभावणा पवयणे उयह पडिभग्ग उवउत्तस्स उ तं उवएस पुण उवगओ सिव उवज्झायनमुक्का उवज्झायनमुक्कारो उवज्झायनमुक्का उवज्झायनमुक्का उअल्स् मंगलं वो उवयारो पडिवन्नं उवसमसारं उवसमसम्मदि उवसमेण हणे कोहं उस्सग्गेण उस्सास न निरंभइ उस्सि अनिसन्नग प्रतिक्रमणम् प्रतिक्रमणम् जीवकरुणा जिनपूजा कायोत्सर्गः गुरुस्तुतिः स्वाध्यायः वन्दनकम् प्रत्याख्यानम् जिनपूजा सम्यक्त्वम् नमस्कारः नमस्कारः वन्दनकम् परोपकारः प्रभावनातीर्थे जिनपूजा प्रतिक्रमणम् परोपकारः सामाइ नमस्कारः नमस्कारः नमस्कारः नमस्कारः जिनपूजा नमस्कारः उपशमः सम्यक्त्वम् उपशमः कायोत्सर्गः कायोत्सर्गः कायोत्सर्गः 'मन्नह जिणाण आणं स्वाध्यायः ' आवश्यक निर्युक्ति- 1249 वृत्ति आवश्यकनिर्युक्ति-1249 ओघनिर्युक्ति - - 749 श्राद्धविधिवृत्ति A. नि. 1547 वृत्ति, प्र. सा. - 254 उपदेशमाला - 338 योगशास्त्र - 3/129 वृत्ति महानिशिथ - 3/109 उपदेशपद - 1024, पञ्चाशक - 192 गाथासहस्त्री - 144, गु.ष. - 18 वृत्ति आवश्यक नियुक्ति - 1002 आवश्यक नियुक्ति - 1003 आवश्यक नियुक्ति - 1995 वृत्ति आवश्यक निर्युक्ति-539 विशेषावश्यकभाष्य-863 उपदेशमाला - 448 वसुदेव आवश्यक निर्युक्ति-1004 आवश्यक नियुक्ति - 1005 आवश्यक नियुक्ति - 1006 आवश्यक निर्युक्ति-1007 शतकबृहच्चूर्णि दशवैकालिक - 8/39 पञ्चाशक- 762 आवश्यक निर्युक्ति- 1510 आवश्यकनिर्युक्ति-1461 111 111 313 251 127 ` 269 208 97 156 248 64 221 221 103 228 349 246 112 227 85 221 221 221 222 246 215 293 65 289 198 121 119 Page #424 -------------------------------------------------------------------------- ________________ परिशिष्टः-1 .xxx र्र्र्र्र्- 365 उस्सिउस्सिओ अ ओणयदेहो ओसन्नस्स ओहो सुओवउत्तो ओहो सुओवउत्तो एअं कीकम्मविहिं एअं पच्चक्खाणं एअं पुण पंचविह एएणं बीएणं एए काउस्सग्गं एएहिं अद्धभरहं एएहिं छहिं ठाणेहिं एक्कं पि अह एगं पि उदगबिंदु एगग्गया य झाणे एगदिवसं पि जीवो एगदुतिमास एगनिक्खमणं एगबैल्लागड्डी एगविहं दुविहेणं एगविहदुविह एगा हिरण्णकोडी एत्थ पढमो चरित्ते एमेव बलसमग्गो एवं चेव पमाणं एवं चिय सव्वावस्स एवं मुहत्तवुड्डी एवं सुसावओ वि एवमहाजाएगं एवमाइ उ जा भासा एस चरित्तुस्सग्गो एस विसेसो नेओ कायोत्सर्गः आवश्यकनियुक्ति-1459 119 वन्दनकम् योगशास्त्र-3/129 वृत्ति 100 परोपकारः ठाणांग-3/1/143 229 सामायिकम् पिण्डनियुक्ति-524, 87 दानम् योगशास्त्र - 3/119 वृत्ति 170 वन्दनकम् आवश्यकनियुक्ति-1230 104 प्रत्याख्यानम् आवश्यकनियुक्ति-1572 133 मिथ्यात्वम् चतुर्थकर्मग्रन्थ-75 वृत्ति 26 जिनपूजा सम्बोधप्रकरण-201 249 कायोत्सर्गः आवश्यकनियुक्ति - 1547 वृत्ति,प्र.सा. 262 128 भावः आवश्यकनियुक्ति-364 204 प्रत्याख्यानम् आवश्यकभाष्य-252 136 प्रत्याख्यानम् पद्मचरित्र-14/125 153 जिनपूजा u.pa. - 1023, पञ्चाशक-191 248 वन्दनकम् आवश्यकनियुक्ति-1195 वृत्ति 103 चरणपरिणामः उपदेशमाला-90 340 प्रत्याख्यानम् महानिशिथ-3/111 156 वन्दनकम् आवश्यकनियुक्ति-1204 96 उपशमः निशिथभाष्य-3180 294 सम्यक्त्वम् आवश्यकनियुक्ति-1559 65 सम्यक्त्वम् प्रवचनसारोद्धार-943 58 दानम् तित्थोगालिपइन्ना-1061 167 कायोत्सर्गः आवश्यकनियुक्ति-1526 123 कायोत्सर्गः आवश्यकभाष्य-236 125 प्रभावना आवश्यकनियुक्ति-581 348 सामायिकम् विशेषावश्यकभाष्य-3462 91 प्रत्याख्यानम् पद्मचरित्र-14/131 154 सामायिकम् वन्दनकभाष्ये 86 वन्दनकम् योगशास्त्र-3/129 वृत्ति 101 भाषासमितः दशवैकालिक-7/7 308 कायोत्सर्गः आवश्यकनियुक्ति-1523 122 मिथ्यात्वम् Page #425 -------------------------------------------------------------------------- ________________ 366 ~~~~~~ mmarar'mannaha जिणाण आणं स्वाध्यायः' तपः सु.मु.65/4, उपदेशतरङ्गीणी 213 महानिशिथ-3/55 07 उपदेशमाला-493 242 सम्बोधप्रकरण-130 92 आवश्यकभाष्य-250 136 मुखवस्त्रिकास्थापनाकुलक-10 86 उपदेशमाला-52 198 176 आवश्यकनियुक्ति-1011 222 सम्बोधप्रकरण-1135 312 चारित्रमनोरथमाला-12 चारित्रमनोरथमाला-2 338 चारित्रमनोरथमाला-6 338 श्रावकप्रज्ञप्ति-314 83 107 आवश्यकनियुक्ति 1547 वृत्ति, प्र.सा. 257 127 एसो मंगलनिलओ नमस्कारः कंचणमणिसोवाणं जिनाज्ञा कंचणमणिसोवाणं जिनपूजा कंचणमणिसोवाणं सामायिकम् कंतारे दुभिक्खे प्रत्याख्यानम् कंपिले सावय सामायिकम् किं आसि नंदिसेणस्स किं ताणं जप्पेण दानम किं पिच्छसि साहूणं नमस्कारः किं सुरगिरिणो जीवकरुणा कइआ कालविहाणं चरणपरिणामः कइआ संविग्गाणं चरणपरिणामः कइआ सारण चरणपरिणामः कडसामायिओ पुव्वं सामायिकम् कत्थ वि अजं च प्रतिक्रमणम् कप्पं वा पट्टं वा कायोत्सर्गः कमलचंदनालुप्प धार्मिकजनसंसर्गः कमलवणभमण जिनाज्ञा कम्ममसंखिज्ज स्वाध्यायः कयपच्चक्खाणोवि प्रत्याख्यानम् करआवत्ते जो नमस्कारः करावत्ते अ जो नमस्कारः कसिणकमलदल धार्मिकजनसंसर्गः कहं णं भंते जीवा साधर्मिकवात्सल्यम् काउं हिअए दोसे कायोत्सर्गः काउस्सग्गंमि ठिओ कायोत्सर्गः काउस्सग्गंमि ठिओ कायोत्सर्गः काउस्सग्गं मुक्ख कायोत्सर्गः काउस्सग्गे जह कायोत्सर्गः काऊण चोलपट्टे कायोत्सर्गः काऊण तक्खणं सामायिकम् कारण बंभचेरं शीलम् 326 12 पुष्पमाला-430 208 आवश्यकनियुक्ति-1585 135 कहारयणकोस-143 215 213 326 271 आवश्यकनियुक्ति-1500 120 आवश्यक-1 120 आवश्यकनियुक्ति 1547 वृत्ति, प्र.सा.-261 127 आवश्यनियुक्ति-1497 120 आवश्यकनियुक्ति-1551 131 आवश्यकनियुक्ति 1547 वृत्ति, प्र.सा.-253 126 श्रावकप्रज्ञप्ति-317 83 सुक्तमुक्तावली-95/6 191 Page #426 -------------------------------------------------------------------------- ________________ पाराशष्टः-1 MMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMMM 357 वन्दनकम् करणदमः योगशास्त्र-3/129 वृत्ति 99 332 215 श्राद्धदिनकृत्य-58, सम्बोधप्रकरण-59 250 उपदेशमाला-293 236 260 काकारसमुच्चारण काग किसिउं कामभुअंगमजल कायकंड्रयणं वज्जे कालस्स य परिहाणी कालैदोसवसओ कालीपव्वंगसंकासे काले सुपत्तदाणं कासखुअजंभिए कीकम्मं च पसंसा कीकम्मं च पसंसा कीकम्मं पि करितो कीकम्मं पि करितो कीकम्माइ कीकम्मस्स किच्चाकिच्चं गुरवो कित्ति कडं मे पावं कुणमाणोऽवि कुरंडरंडत्तण कुसमयसुईणं कोडीसएहिं कोवानलसगाणं कोसंबि संठिअस्सव कोहवसट्टे णं कोहो अ माणो अ कोहो पीइं पणासेर्3a खंभे वा कुड्डे वा खइअं खओव खणमित्तसुक्खा खमणिज्जो भे खलसंगो कुकलत्तं खलियस्स य तेसिं नमस्कारः जिनपूजा यतना गुरुस्तुतिः साधर्मिकवात्सल्यम् सम्यक्त्वम् कायोत्सर्गः वन्दनकम् वन्दनकम् वन्दनकम् वन्दनकम् प्रत्याख्यानम् प्रत्याख्यानम् सामायिकम् प्रतिक्रमणम् मिथ्यात्वम् शीलम् सम्यक्त्वम् विवेकः उपशमः जिनपूजा उपशमः उपशमः उपशमः कायोत्सर्गः सम्यक्त्वम् शीलम् वन्दनकम् नमस्कारः सामायिकम् उत्तराध्ययन-2/3 272 सम्यक्त्वकौमुदीवृत्ति 57 आवश्यकनियुक्ति-1511 121 आवश्यकनियुक्ति-1192 102 आवश्यकनियुक्ति-1194 102 आवश्यकनियुक्ति-1205. 96 आवश्यकनियुक्ति-1212 104 आवश्यकनियुक्ति-1615 138 आवश्यकभाष्य-248 135 विशेषावश्यकभाष्य-3464 91 आवश्यकनियुक्ति-1506 114 आचा.नि.-221, द.शु.-246 23 कल्पसूत्र-92/20 190 उपदेशमाला-270 57 उपदेशमाला-47 296 क्षमाकुलक-24 290 247 295 दशवैकालिक-8/40 288 दशवैकालिक-8/38 288 आवश्यकनियुक्ति 1547 वृत्ति, प्र.सा.-250 126 प्रवचनसारोद्धार-947 58 उत्तराध्ययन-14/13, ह.प.श.-25 184 योगशास्त्र-3/129 वृत्ति 99 214 चउसरणपयन्ना-5 84 Page #427 -------------------------------------------------------------------------- ________________ 368 ~~~~~~~~~ खवगनिमंतणपु खामित्ता विणणं खीरोअजल खेलं सिघाणं वा गठित सुदुओ गंधाय अम गच्छं तु उवेहंतो गमणागमण गयमाणसचंदण गयाज्ज गयमे अज्ज गरहावि तहा गुणचन्दवाणवंतर गुणधारणरूवेणं गुणसे असम्मा गुरुणा तह ति गुरुदत्तसेस गुरुभत्तिखंति गुरु विरहमि अ गुरु विरहमिय गोअमा ! णं (आलापक) गोयमा ! जं (आलापक) गोयमा ! से (आलापक) गोमुत घरे पोसहसालाए घोडग लया य खंभे चकमिअव्वं निसि अग्ग चंचल चित्ती चौदसवी चौदसवी चौरंगुल मुहपत्ती चवीसाए (आलापक) भावः वन्दनकम् जिनाज्ञा प्रतिक्रमणम् मिथ्यात्वम् जिनपूजा गुरुस्तुतिः कायोत्सर्गः गुरुस्तुतिः जिनाज्ञा स्वाध्यायः भावः परोपकारः सामायिकम् परोपकारः वन्दनकम् प्रत्याख्यानम् गुरुस्तुतिः आवश्यकम् सामायिक स्वाध्यायः शीलम् जिनपूजा कायोत्सर्गः पौषधः कायोत्सर्गः विवेक : जिनाज्ञा प्रतिक्रमणम् प्रत्याख्यानम् कायोत्सर्गः गुरुस्तुतिः मन्नह जिणाण आणं स्वाध्याय: ' 203 भावनाकुलक-8 योगशास्त्र - 3 / 129 वृत्ति 100 12 111 30 श्राद्धविधिवृत्ति - 245 पुष्पमाला - 342, स. सि. - 49 262 आवश्यक निर्युक्ति-1533 124 270 10 211 206 234 चउसरणपयन्ना- 7 84 समरादित्यकेवलिचरित्र 234 योगशास्त्र - 3 / 129 वृत्ति 99 पं.व.-549, प्र.सा.-214 137 प्रथमकर्मग्रन्थ - 55 264 वि. A. भा. 3465, गु.वं. भा. - 30 78 विशेषावश्यकभाष्य- 3465 91 महानिशिथ 3/36 208 महानिशिथ -00 192 243 120 159 126 296 12 110 133 125 262 आवश्यक नियुक्ति - 1249 वृत्ति वि. A. भा. - 1995, गु. स्था. - 22 वृत्ति क्षमाकुलक- 2 क्षमाकुलक- 2 आवश्यकनिर्युक्ति-1050 समरादित्यकेवलिचरित्र. भगवती 3-2-142 आवश्यक निर्युक्ति - 1499 व्यवहारसूत्र चूलिका आवश्यक नियुक्ति 1547 वृत्ति, प्र. सा. - 247 पव्वज्जाविहाणकुलक- 11 - श्राद्धप्रतिक्रमणसूत्रवृत्ति आवश्यकनिर्युक्ति-1573 आवश्यक नियुक्ति - 1545 भगवती- 20/8/795 Page #428 -------------------------------------------------------------------------- ________________ परिशिष्ट:-1 मामर्र्र्र्र्र्र्र्र्र्र् दशवैकालिक-9/4/4 157 प्रत्याख्यानम् सम्यक्त्वम् सम्यक्त्वम् उपशमः करणदमः उपशमः करणदमः परोपकारः चउब्विहा (आलापक) चउसद्दहणतिलिंगं चउसुवि गईसु चउसु वि गईसु . चौहि ठाणेहि चौहि ठाणेहिं चौहि ठाणेहिं चक्किदुगं चत्तारि धम्मदारा चत्तारि दो दुवालस चत्तारि पडिक्कमणे चरणाइआइआणं चरणे दंसण-णाणे चाउम्मासिअवरिसे चारित्तस्स विसोही चीवंदण चित्तभित्तिं न चिरजीवियमारुग्गं चिरसंचिय चेइहरेण य कोई छज्जीवकायसंजम छबिहजयणा छुहवेअण वेआवञ्च जं अज्जि जंणेण जलं पीयं जं तस्स जत्तियं जं दिट्ठी करुणा जं मारेसि रसन्ते जै ठाणी jar3a मोणी जै ता जण जै देसओ आहार जइलिंगमिच्छदिट्ठी उपशमः कायोत्सर्गः वन्दनकम् सामायिकम् प्रतिक्रमणम् कायोत्सर्गः सामायिकम् प्रतिक्रमणम् शीलम् जीवकरुणा चतुर्विंशतिस्तवः जिनपूजा जिनपूजा सम्यक्त्वम् संवरः आवश्यकनियुक्ति-812 63 पुष्पमाला-289 289 ठाणांग-4/2/283 332 ___ठाणांग... 290 ठाणांग-4/2/284 333 आवश्यकनियुक्ति-421 229 ठाणांग-4/4/372 289 आवश्यकनियुक्ति-1531 124 A.ni. 1201, प्र.सा. 648 96 चउसरणपयन्ना-6 84 श्राद्धप्रतिक्रमणसूत्रवृत्ति 107 आवश्यकभाष्य-233 123 चउसरणपयन्ना-2 83 प्रवचनसारोद्धार-175 108 दशवैकालिक-8/55 180 320 सावगपडिक्कमणसुत्त-46 93 सम्बोधप्रकरण-71 250 आवश्यकभाष्य-993 242 उपशमः तपः शीलम परोपकारः पिण्डनियुक्ति-95 306 क्षमाकुलक-13 290 उपदेशमाला-199 199 महानिशिथ-6/104, सं. स. 92 190 233 211 उपदेशमाला-62 183 उपदेशमाला-70 182 163 बृहत्संग्रहणी-153 21 स्वाध्यायः शीलम् शीलम पौषधः मिथ्यात्वम् Page #429 -------------------------------------------------------------------------- ________________ 370.xxxxxxwwwww xxxxxx.'mannaha जिणाण आणं स्वाध्यायः' भक्तपरिज्ञापयन्ना-32 346 पुष्पमाला-338 260 ओघनियुक्ति 783, धर्मरत्न प्र.38 वृत्ति 324 महानिशिथ - 5/... 16 पुस्तकलेखनम् गुरुस्तुतिः धार्मिकजनसंसर्गः जिनाज्ञा नमस्कारः वन्दनकम् जीवकरुणा जीवकरुणा 225 सम्यक्त्वम् परोपकारः जीवकरुणा स्वाध्यायः जै सोऽवि सव्व जणणीए अनिसिद्धो जत्थ साहम्मिया जत्थित्थीकर जम्मि अज्ज वि जम्हा विणयै जयणा उ धम्म जयणाए वट्टमाणो जयणा वंदणनमणं जयविजया य जरजज्जरा य जललवचलंमि जलजलणरोग जस्स य इच्छा जह करगओ जह गेहं पैदियह जह चयै चक्कवट्टी जह जलै जलौ जह तमिह सत्थ जह दूओ रायाणं जह नाम कोइ जह सव्वकाम जह सव्वदोसरहि जह सीसाइं जहा उच्छुखंडाई जहा कामे निव्वेओ जहा कुक्कुडपोअस्स जहा केइ पुरिसे जहा मत्थय सूईए जहाविहि वत्थ जाईमयावलेवा जाए वि जो नमस्कारः प्रतिक्रमणम् कायोत्सर्गः प्रतिक्रमणम मिथ्यात्वम् परोपकारः आवश्यकनियुक्ति-1217 . 95 स्तवपरिज्ञा-153, u.pa.-769 319 स्तवपरिज्ञा-154, u.pa.-770 319 60 समरादित्यकेवलिचरित्र 234 रत्नसञ्चय-128 314 211 225 आवश्यकनियुक्ति-690 114 आवश्यकभाष्य-237 131 आवश्यकनियुक्ति-1247 वृत्ति 111 उपदेशमाला-173 31 समरादित्यकेवलिचरित्र 234 आवश्यकनियुक्ति-907 217 आवश्यकनियुक्ति-1229 101 आवश्यकनियुक्ति-983 219 आवश्यकनियुक्ति-985 219 विशेषावश्यकभाष्य-862 112 पुष्पमाला-337 260 महानिशिथ -2-161 320 327 दशवैकालिक-8/54 180 313 दशाध्ययन-5/11 नमस्कारः वन्दनकम् नमस्कारः नमस्कारः प्रतिक्रमणम् गुरुस्तुतिः जीवकरुणा धार्मिकजनसंसर्गः ___ शीलम् जीवकरुणा मिथ्यात्वम् जीवकरुणा तपः 319 201 नमस्कारः पञ्चनमस्कारफल-5 213 . Page #430 -------------------------------------------------------------------------- ________________ परिशिष्टः-1 wrrrrror NNNNA ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ - 7 1 59 294 326 श्राद्धप्रतिक्रमणचूर्णि 163 आवश्यकनिर्यक्ति-1553 131 आवश्यकचूणि 79 दर्शनशुद्धिप्रकरण-251 66 विशेषावश्यकभाष्य-803 वृत्ति 57 चै. महाभाष्य-142, सम्बोधप्रकरण-70 250 श्राद्धप्रतिक्रमणसूत्रवृत्ति सम्बोधप्रकरण-1389 165 प्रतिक्रमणम् पौषधः 59 जाणंतस्स वि आगम सम्यक्त्वम् जाणिलं जाणिउं जाण उपशमः जाणिऊण एअं धार्मिकजनसंसर्गः जायमायए पौषधः जावइआ किर कायोत्सर्गः जाहे खणिओ ताहे आवश्यकम् जिणगुरुसुअभत्ति सम्यक्त्वम् जिणबलचक्की सम्यक्त्वम् जिणभवणबिंब जिनपूजा जिणमुणिवंदण जिणसाहुगुण जिणसिद्धपडिम सम्यक्त्वम् जीवदयसच्चवयणं विवेकः जीवनिकाया गावो नमस्कारः जीववहं इच्छंतो जीवकरुणा जीवाइपयत्थेसुं मिथ्यात्वम् जे जत्थ जया जइआ वन्दनकम् जे जत्थ जया जइआ वन्दनकम् जेट्टब्बयपव्वय शीलम् जेण कुलं आयत्तं सङ्घोपरि बहुमानः जे भिक्खू तुयट्टते जिनाज्ञा जे भिक्खू (आलापक) जिनाज्ञा जो अविरओऽवि सम्यक्त्वम् जो किर पहणइ साधर्मिकवात्सल्यम् जो कुणै अप्प शीलम् जो खलु तीसइ कायोत्सर्गः जो गिहकुटुंबसामी मिथ्यात्वम् जो गुणै लक्खमेगं नमस्कारः जो जहवायं न मिथ्यात्वम् जो जाहे आवन्नो जो जेण सुद्ध परोपकारः जो तुह सेवा व्यवहारशुद्धिः 10192 07 दर्शनशद्धिप्रकरण-61 298 आवश्यकनियुक्ति-916 218 319 षडशीतिभाष्य-1, शतकप्रकरणभाष्य-82 24 आवश्यकनियुक्ति-1189 102 आवश्यकनियुक्ति-1190 102 उपदेशमाला-61 183 343 निशिथभाष्य-5/2192 महानिशिथपञ्चमाध्ययन 06 गुणस्थानकक्रमारोह-23 वृत्ति 66 सा.व.कु. 7, श्राद्धदिनकृत्य-204 271 उपदेशमाला-60 183 आवश्यकभाष्य-237 124 सम्यक्त्वरहस्यप्रकरण-34 28 पञ्चनमस्कारफल-12 215 u.mA.-503, पिं.नि.-186 23 आवश्यकनियुक्ति-1245 110 प्रतिक्रमणम् Pse 279 Page #431 -------------------------------------------------------------------------- ________________ 372.mararam ~~~'mannaha जिणाण आणं स्वाध्यायः' जिनाज्ञा स्वाध्यायः प्रतिक्रमणम् जिनपूजा जिनपूजा प्रतिक्रमणम् सामायिकम् पौषधः जैनस्तोत्रसन्दोह-88/4 03 उपदेशमाला-339 208 116 सम्बोधप्रकरण-218 248 उपदेशमाला-492 242 - 106 व्यवहारसूत्र 86 165 योगशास्त्र - 3/129 वृत्ति, 99 ध्यानशतक-46 175 महानिशिथ-6/115 192 निशिथभाष्य-3195 291 भगवतीसूत्र 61 वन्दनकम् जिनाज्ञा 07 दानम् शीलम् उपशमः 19 320 जो न कुणै तुह जो निच्चकालतव जो पुएइ जिणिदं जो पुएइ तिसंझं जो पुण निरच्चणो जो मासो वट्टतो जो मुहपत्ति जो मेरुगिरिसमाणं ज्जं अणुदत्तो अ झाइज्जा निरवज्जं णं जो दाणं भत्तीए णवरं नियमविहूणस्स णिवचिंत विगाल NeraiA णं (आलापक) तं ठाणं सो देसो तं दाणं तं च वयं तं धम्मस्स तावमूलं तं पुण्णं पडिपुण्णं तं तं बुद्धिमएण पडेण तं सत्तिओ करिज्जा तइए अणुव्वयम्मी तैया मह निग्गमणे तइए निसाइआरं तरुणो बलवं तरुणो तए णं अम्हे तएणं से पोक्खली तक्कविहूणो विज्जो तण्हावोच्छेएण ततो पोषहोववासो तत्तो चरित्तधम्मो तत्तो चुओ समाणो तत्थ णं सेयवियाए 320 सम्यक्त्वम् मिथ्यात्वम् जीवकरुणा जीवकरुणा जिनाज्ञा परोपकारः पौषधः व्यवहारशुद्धिः गुरुस्तुतिः कायोत्सर्गः कायोत्सर्गः पौषधः सामायिकम् जैनस्तोत्रसन्दोह-88/5 04 आवश्यकनियुक्ति 90 228 आवश्यकचूणि 163 श्राद्धप्रतिक्रमणसूत्र-13 276 269 आवश्यकनियुक्ति-1527 123 आवश्यकनियुक्ति-1542 125 भगवती-12/1 163 भगवती सुक्तमुक्तावली-111/2 203 आवश्यकनियुक्ति-1595 137 आवश्यकचूर्णि - 162 आवश्यकनियुक्ति-1596 137 पद्मचरित्र-14/127 154 राजप्रश्नीयोपाङ्ग, 263 भावः प्रत्याख्यानम् पौषधः प्रत्याख्यानम् प्रत्याख्यानम् गुरुस्तुतिः Page #432 -------------------------------------------------------------------------- ________________ परिशिष्टः-1 .म्म्म्म् ..... 37 जिनाज्ञा दानम् तत्थ य परिभासेमो वन्दनकम् तत्थ य मैदुब्बलेणं तत्थ आभिग्गहि मिथ्यात्वम् तत्थ उ दो आइल्ला कायोत्सर्गः तत्थायन्नणजाणण जीवकरुणा तमेव सच्चं निस्संकं सम्यक्त्वम् तम्हा उ निम्ममेणं कायोत्सर्गः तम्हा गच्छामो वक्खामो भाषासमितिः तम्हा सइ सामत्थे तय वत्थिन्नं सामायिकम तरिअव्वो अ समुद्रो विवेकः तवं चिमं संजमजोगयं स्वाध्यायः तवनियमनाणरुक्खं परोपकारः तवनियमसीलकलिया यतना तवसंजमजोएसुं वन्दनकम् तवसुसिअमंसरुहिरा तपः तवोगुणपहाणस्स विवेकः तस्स कसाया चत्तारि कायोत्सर्गः तह छक्कायमहव्वय जिनाज्ञा तह पण्हावागरणे सामायिकम् तहारूवस्सं णं भंते गुरुस्तुतिः तहिं पंचिंदिआ जीवा शीलम् ता तं गोअम । प्रत्याख्यानम् ता तुंगो मेरुगिरी चरणपरिणामः तास्सिओ वि णिवित्तिं शीलम् ता विच्छिन्नगयणं चरणपरिणामः तिण्णेव य कोडिसया तित्थयरगुणा चरणपरिणामः तित्थयरत्तं वन्दनकम् तिविहाणुवसग्गाणं कायोत्सर्गः तिविहे वि हु सम्मत्ते सम्यक्त्वम् तिहिं ठाणेहिं चरणपरिणामः योगशास्त्र 3/129 वृत्ति 99 ध्यानशतक-47, 08 चतुर्थकर्मग्रन्थ-75 वृत्ति 25 आवश्यकनियुक्ति 1464 119 धर्मरत्नप्रकरण-34 313 विशेषावश्यकवृत्ति 61 आवश्यकनियुक्ति-1554 131 दशवैकालिक- 7/6 307 योगशास्त्र-3/119 वृत्ति 171 वन्दनकभाष्ये 86 पवज्जाविहाणकुलक-10 297 दशवैकालिक-8/62 210 आवश्यकनियुक्ति-89 228 आवश्यकनियुक्ति-245 238 आवश्यकनियुक्ति 1195 वृत्ति 103 पुष्पमाला-77 197 दशवैकालिक-4/27 299 आवश्यकनियुक्ति-1457 119 उपदेशमाला-431 05 मुखवस्त्रिकास्थापनाकुलक-20 86 भगवती 2/5/21 259 महानिशिथ-6/98, सम्बोधसप्तति-81 190 महानिशिथ-3/113 156 पव्वज्जाविहाणकुलक-22 340 महानिशिथ-6/111 191 340 आवश्यकनियुक्ति-220 167 आवश्यकनियुक्ति-1130 339 सम्बोधसित्तरी-106 95 आवश्यकनियुक्ति-1549 128 षड्शीतिभाष्य-5, शतकप्रकरणभाष्य-86 63 ठाणांग 3/4/210 337 दानम् Page #433 -------------------------------------------------------------------------- ________________ 374.xxxx ~~'mannaha जिणाण आणं स्वाध्यायः' दानम् शीलम् तुब्भं पि वट्टै त्ति वन्दनकम् तुह ANA थंभेइ जिनाज्ञा तुह आणाभट्ठाणं जिनाशा तुह जिणवरिंद ! जिनाज्ञा तेणं कालेणं विवेकः तेणं कालेणं तेणं समएणं ते धन्ना ते साहू तेना हडप्पओगे व्यवहारशुद्धिः ते सरीरं सहत्थेणं शीलम् तो उवगारित्तणओ नमस्कारः तो पढिअं तो शीलम थंभाकोहा आणाभोगा प्रत्याख्यानम् थयथूइमंगलेणं जिनस्तवनम् थिरकरणा पुण थेरो वन्दनकम् थूलगपाणाइवाय जीवकरुणा थूलगपाणाइवायं जीवकरुणा थूला सुहुमा जीवा थोवंपि अणुट्ठाणं जिनाज्ञा दसणनाणचरित्ते वन्दनकम् दसणनाणचरित्ते वन्दनकम् दसणनाण चरित्ताचार गुरुस्तुतिः दंसणनाणुस्सग्गो प्रतिक्रमणम् दसणनिब्भेयणिया धार्मिकजनसंसर्गः दंसणायारविसोही सामायिकम् दडो अ तवो फुसिओ उपशमः दगुणं कुलिंगीणं यतना दढसीलभव्वयनियमो यतना दत्तीही व कवलेहि प्रत्याख्यानम् दव्वथओ पुष्फाई जिनपूजा दव्वथओ भावथओ दसवरिससहस्साऊ प्रत्याख्यानम् दाणं च माहणाणं भावः योगशास्त्र 3/129 वृत्ति 100 जयतिहुयणस्तोत्र-6 05 जैनस्तोत्रसंग्रह-88/7 04 जैनस्तोत्रसन्दोह-88/8 04 औपपातिकोपाङ्ग 296 भगवतीसूत्र 2/5/107 - 174 उपदेशमाला-58 182 श्राद्धप्रतिक्रमणसूत्र-14 276 महानिशिथ-6/110 191 आवश्यकनियुक्ति-917 218 उपदेशमाला-63 183 आवश्यकभाष्य-253 136 उत्तराध्ययन 29/14 255 आवश्यकनियुक्ति-1195 वृत्ति 103 आवश्यकनियुक्ति- 317 आवश्यकनियुक्ति- 315 आवश्यकनियुक्ति- 315 आगमाष्टोत्तरी-30 02 आवश्यकनियुक्ति-1191 __102 आवश्यकनियुक्ति-1193 102 260 प्रवचनसारोद्धार-176 108 धर्मरत्नप्रकरण-38 वृत्ति 324 चौशरणपयन्ना-3 84 क्षमाकुलक-23 290 उपदेशमाला-231 237 उपदेशमाला-233 237 आवश्यकनियुक्ति-1576 133 आवश्यकभाष्य-991 241 आवश्यकभाष्य-992 241 पद्मचरित्र-14/126 153 आवश्यकनियुक्ति-366 204 जीवकरुणा जिनपूजा Page #434 -------------------------------------------------------------------------- ________________ परिशिष्टः-1 ~~~~~~~ रोर्. 375 दिट्ठमदिटुं सिंग वन्दनकम् दिट्ठीविप्परिआसे सय कायोत्सर्गः दिणयरसरिसावयवा रथयात्रा दिवसे दिवसे लक्खं सामायिकम् दुओणयमहाजायं वन्दनकम् दुन्नि अ हुंति चरित्ते कायोत्सर्गः दुल्लहो माणुसो जम्मो साधर्मिकवात्सल्यम् दुविहतिविहेण सम्यक्त्वम् देवाणुअत्ति भत्ती प्रभावना देसावलोअणत्थं दानम् देसिअ राइअ पक्खिअ कायोत्सर्गः देसिअ राइअ पक्खिअ कायोत्सर्गः देसे सब्वे अ दुहा पौषधः देहमैजड्डसुद्धी कायोत्सर्गः देहो अ पुग्गलमओ व्यवहारशुद्धिः दो चेव जिणवरेहिं जिनपूजा दो चेव जिणवरेहि सामायिकम् दोच्चेव नमुक्कारे प्रत्याख्यानम् दो छच्च सत्त अट्ठ प्रत्याख्यानम् दोस अणाढिअथड्डिअ वन्दनकम् धम्मजुग्गगुणाइन्नो सम्यक्त्वम् धित्तुं च सुहं सुहगण परोपकारः धूमहिणो जहा मिथ्यात्वम् न कुणै निमेसजत्तं कायोत्सर्गः न कुलं एत्थ पहाणं तपः नणु केवईअं कम्म तपः नत्थि य सि अंगुवंगा जीवकरुणा नमुआईदसमेंहिं प्रत्याख्यानम् नमुक्कारपोरिसीए प्रत्याख्यानम् नयगमभंगपहाणा जिनाज्ञा न य तस्स तन्निमित्तो जीवकरुणा नरयगैगमणपडिहत्थए गुरुस्तुतिः गुरुवन्दनभाष्य-25 97 आवश्यकनियुक्ति-1533 वृत्ति 124 पदमचरित्र-8/207 282 सम्बोधप्रकरण-1233 90 आवश्यकनियुक्ति-1202 96 आवश्यकनियुक्ति-1522 122 श्राद्धदिनकृत्य-215 271 आवश्यकनियुक्ति-1558 65 आवश्यकनियुक्ति-583 349 177 आवश्यकनियुक्ति-1501 120 आवश्यकनियुक्ति-1529 123 श्रावकप्रज्ञप्ति-322 162 आवश्यकनियुक्ति-1462 119 पुष्पमाला-42 277 उपदेशमाला-490 242 उपदेशमाला-490 88 आवश्यकनियुक्ति-1599 138 आवश्यकनियुक्ति-1598 138 गुरुवन्दनभाष्य-23 96 गाथासहस्त्री-406, गुणस्थानक. 24 वृत्ति 67 आवश्यकनियुक्ति-91 229 दशाध्ययन-5/13 22 आवश्यकनियुक्ति-1515 121 उपदेशमाला-43 197 198 आचाराङ्गनियुक्ति-98 314 सुक्तमुक्तावली-108/1 152 आवश्यकनियुक्ति-1597 137 जैनस्तोत्रसन्दोह-88/1 03 ओघनियुक्ति-750 314 उपदेशमाला-102 253 Page #435 -------------------------------------------------------------------------- ________________ 376.... 205NNNNNNNNNNNNNNN NNNNNNNNNNNI waa...'mannaha जिणाण आणं स्वाध्यायः' जिनाज्ञा नमस्कारः तपः शीलम् जीवकरुणा नमस्कारः करणदमः करणदमः करणदमः नरयगई वि हु सग्गो नवकारैक्काक्खरं नव किर चाउम्मासे नवलक्खाणं मज्झे नवविहजिअवहकरणं नवि अस्थि माणुसाणं न सक्का गंध न सक्का न सौं न सक्का फासमवेएउं न सक्का रसमस्साउं न सक्का रुवमद्दटुं न सरै पमायजुत्तो न हु ताव रक्खसि नाणस्स होइ भागी नाणाईआ उ गुणा नाणावरणाईणं नामंठवणादविए नावाए उत्तरिउं नाहम्मकम्मजीवी निअगमैविगप्पि निअदब्वमपुव्व निउणमईगम्माणा निक्कूडं सविसेसं निक्खंतो हत्थिसीसा निक्खमण-नाण-निव्वाण निच्चं चिअ संपुन्ना निच्छइ जलूगवेज्ज निच्छयनयस्स निज्जामगरयणाणं निज्जायकारणंमी निंदं च न बहुमन्निज्जा निद्दामत्तो न सरै करणदमः करणदमः सामायिकम् दानम् सामायिकम् सामायिकम् नमस्कारः नमस्कारः कायोत्सर्गः यतना जिनाज्ञा पुस्तकलेखनम् जिनाज्ञा कायोत्सर्गः सामायिकम थतना जिनपूजा उपशमः शीलम् नमस्कारः प्रत्याख्यानम् स्वाध्यायः कायोत्सर्गः जैनस्तोत्रसन्दोह-88/6 04 पञ्चनमस्कारफल-29 213 आवश्यकनियुक्ति-528 200 सम्बोधसप्तति-62 वृत्ति 190 314 आवश्यकनियुक्ति-980 219 आचारांग-2/3/179 331 आचारांग-2/3/179 331 आचारांग-2/3/179 331 आचारांग-2/3/179 331 आचारांग-2/3/179 331 श्रावकप्रज्ञप्ति-316 83 176 विशेषावश्यकभाष्य-3459 90 चउसरणपयन्ना-4 84 213 आवश्यकनियुक्ति-1000 221 आवश्यकनियुक्ति-1538 124 उपदेशमाला-233 237 उपदेशमाला-25 06 भक्तपरिज्ञा-31 345 जैनस्तोत्रसन्दोह-88/9 04 आवश्यकनियुक्ति-1541 125 आवश्यकभाष्य-151 88 उपदेशमाला-235 237 चैत्यवन्दनमहाभाष्य-216 251 निशिथभाष्य-3196 291 उपदेशमाला-511 180 आवश्यकनियुक्ति-914 218 आवश्यकनियुक्ति-1575 133 दशवैकालिक-8/42 209 आवश्यकनियुक्ति-1525 123 Page #436 -------------------------------------------------------------------------- ________________ परिशिष्टः-1 worrr 377 शीलम् निरतिशयं गरिमाणं निलज्जिमा अविणओ निवणुस्सिओ निवन्नो निव्वाणसाहए जोए निस्सग्गुवएसरुई निहयाणि हयाणि नीओ तत्थणुदत्तो नो इत्थीणं नो कयपच्चक्खाणो नो खलु समत्थे चमरे नो तिविहं तिविहेणं न्हवणबिलेवणआहरण पंच चौरो अभिग्गहि पंचमहब्बयजुत्तो पंचविहं आयारं पंचिंदिया मणुस्सा पच्चक्खाएण कया पच्चक्खाणं उत्तर पच्चक्खाणं जाणाइ पच्चक्खाणंमि कए पच्चक्खाणं सव्वन्नु पच्चक्खाणमिणं पच्चक्खाणस्स फलं पच्छा वि ते पयाया पज्जोसवणाइ तवं पट्ठवणओ अ दिवसो पडिकमणं देसिअ पडिकमणे सज्झाए पडिक्कमणेणं (आलावो) पडिणीअत्तणनिन्हव पडिलेहणं कुणन्तो पडिलेहिउं दानम् योगशास्त्र 3/119 वृत्ति 173 नमस्कारः 215 कायोत्सर्गः आवश्यकनियुक्ति-1460 119 नमस्कारः आवश्यकनियुक्ति-1010 222 सम्यक्त्वम् ठाणाङ्ग-10/3/751,उत्तराध्ययन, प्रज्ञापना-115 58 करणदमः उपदेशमाला-328 330 वन्दनकम् योगशास्त्र 3/129 वृत्ति 99 उत्तराध्ययन-16/5 185 प्रत्याख्यानम् आवश्यकनियुक्ति-1582 134 जिनपूजा भगवती-3/2/144 243 कायोत्सर्गः आवश्यकनियुक्ति-1583 134 जिनपूजा संबोधप्रकरण-57 250 प्रत्याख्यानम् आवश्यकनियुक्ति-1601 138 वन्दनकम् आवश्यकनियुक्ति-1197 104 नमस्कारः आवश्यकनियुक्ति-994 220 शीलम् सम्बोधसप्तति-62 189 प्रत्याख्यानम् आवश्यकनियुक्ति-1613 138 प्रत्याख्यानम् आवश्यकनियुक्ति-1563 132 प्रत्याख्यानम् आवश्यकभाष्य-247 135 प्रत्याख्यानम् आवश्यकनियुक्ति-1594 137 प्रत्याख्यानम् आवश्यकभाष्य-246 135 प्रत्याख्यानम् आवश्यकनियुक्ति-1621 152 प्रत्याख्यानम् आवश्यकनियुक्ति-1620 139 विवेकः दशवै. 4/28, धर्मसं-53 वृत्ति 299 प्रत्याख्यानम् आवश्यकनियुक्ति-1568 132 प्रत्याख्यान् आवश्यकनियुक्ति-1570 133 प्रतिक्रमणम् आवश्यकनियुक्ति-1247 111 वन्दनकम् A.ni.-1200, गु.भा.-17 95 प्रतिक्रमणम् उत्तराध्ययनसूत्र 107 जिनाज्ञा प्रथमकर्मग्रन्थ-54 07 यतना ओघनियुक्ति-273 236 प्रतिक्रमणम् आवश्यकनियुक्ति-1249 वृत्ति 111 Page #437 -------------------------------------------------------------------------- ________________ 378.mmarror ~~'mannaha जिणाण आणं स्वाध्यायः' शीलम् पडिसिद्धाणं पढमं आवत्ततिगं पढमं जईण दाऊण पढमं जईण दाऊण पढमपवेसे सिरनामणं पढमिल्लुआण उदये पढमे छच्चावत्ता पणवीसमद्धतेरस पणवीसा परिसुद्धं पत्ता य कामभोगा पत्थरे रेहा विहडै पमाओ अ जिणिं पयक्खरं पि एक्कं पयलाइ पडिपुच्छइ परकज्जकरणनिरया परतित्थियाण पणमण परिजाणिऊण य जओ परिसुद्धजलग्गहणं पसमेउ वो भवंतर पसरिअपयजाणु पाणवहमुसावाए पायच्छित्तं विणओ पायच्छेयण भेयण पायसमा ऊसासा पावंति जहा पारं संमं पावंति निब्बुइपुरं पावयणी धम्मकही पावयणी धम्मकही पावरणं मुत्तूणं पालंति जहा गावो पासत्थाई वंदमाणस्स पासत्थि पण्डरज्जा प्रतिक्रमणम् आवश्यकनियुक्ति-1271 112 वन्दनकम् योगशास्त्र 3/129 वृत्ति 100 यतना उपदेशमाला-237 237 दानम् उपदेशमाला-237 173 वन्दनकम् योगशास्त्र 3/129 वृत्ति 101 मिथ्यात्वम् A.ni. 108, vi.A.bhA.-1226 . 22 वन्दनकम् योगशास्त्र-3/129 वृत्ति 100 कायोत्सर्गः आवश्यकनियुक्ति-1532 124 वन्दनकम् आवश्यकनियुक्ति-1206 96 इन्द्रियपराजयशतक-13 183 करणदमः 335 प्रतिक्रमणम् आराधनापताका-687 109 मिथ्यात्वम् बृहत्संग्रहणीभाष्य-167, रत्नसञ्चय-504 20 कायोत्सर्गः आवश्यकनियुक्ति-1543 125 परोपकारः धर्मोपदेशमाला-79 231 यतना उपदेशमाला-236 237 कायोत्सर्गः आवश्यक-2 120 जीवकरुणा श्रावकप्रज्ञप्ति-259, श्रा.प्र. 8 वृत्ति. 319 जिनपूजा धर्मसङ्ग्रह- 246 पौषधः आवश्यकनियुक्ति- 159 कायोत्सर्गः आवश्यकनियुक्ति-1538, 124 प्रत्याख्यानम् दशवै.नि. 48, प्रव.सा.-271 नवतत्त्व-36 155 जीवकरुणा आचारांगनियुक्ति-97 314 कायोत्सर्गः आवश्यकनियुक्ति- 1539 व्यवहारभाष्य-122 124 नमस्कारः आवश्यकनियुक्ति-912 217 नमस्कारः आवश्यकनियुक्ति-906 217 प्रभावना तीर्थे प्रवचनसारोद्धार-934 349 सम्यक्त्वम् प्रवचनसारोद्धार-934 59 सामायिकम् __व्यवहारचूर्णि 85 नमस्कारः आवश्यकनियुक्ति-915 218 तीर्थयात्रा आवश्यकनियुक्ति-1108 287 उपशमः निशिथभाष्य-3198 292 Page #438 -------------------------------------------------------------------------- ________________ परिशिष्टः-1 र्र्र्र्र्र् 379 30 पासाईआ पडिमा पिच्छसु पाणविणासे पीयं थणयच्छीरं पुग्गलाणं परीणामं पुढवी आउक्काए तेऊ पुढवी आउक्काए तेऊ पुण हिट्ठा मुहफरयल पुत्थंकरोइ पुरिसेण सह पुव्वं ठंति अ गुरुणो पूआए मणसंती porisicautthachaTe फरुसवयणेण फासि पालिअं चेव बंधो दुविहो दुप्पदाणं बद्धा उक्कोसठिई बत्तीसदोस-परिसुद्धं बहुसोक्खसयसहस्साण बारसंगो जिणक्खाओ बारसविहंमि वि तवे बाला चक्कमंती पए बीअं पुण खलिआइसु बीअकसायाणुदए भगवं ! ता एएण भट्टेण चरित्ताओ भणियं दसविहमेअं भण्णइ गुरुकुलवासो भत्तिविहवाणुरूपं भमिओ भवो अणंतो भयवं ! सड्ढाणं भयवं ! सदारसंतोसे भवसिद्धिओ अ जीवो दानम् योगशास्त्र-3/119 वृत्ति 168 स्वाध्यायः क्षमाकुलक-3 211 तपः उपदेशमाला-200 199 शीलम् दशवैकालिक 8/67 181 यतना ओघनियुक्ति-274, उत्तराध्ययन-26/29 235 यतना उत्तराध्ययन-26/30, ओघनियुक्ति-276, 235 वन्दनकम् योगशास्त्र-3/129 वृत्ति 98 आवश्यकम् 77 शीलम् सम्बोधसप्तति-84 189 कायोत्सर्गः आवश्यकनियुक्ति-1544 125 जिनपूजा सम्बोधप्रकरण-202, श्राद्धविधिवृत्ति 243 प्रत्याख्यानम् सुक्तमुक्तावली-108/2 153 उपशमः उपदेशमाला-133 290 प्रत्याख्यानम् आवश्यकनियुक्ति-1593 136 जीवकुरणा 317 मिथ्यात्वम् वन्दनकम् A.ni.-1213, गु.भा.-26 97 गुरुस्तुतिः उपदेशमाला-101 263 नमस्कारः आवश्यकनियुक्ति-1001 221 प्रत्याख्यानम् महानिशिथ-3/110,दश.वै.नि.-118 पंचवस्तु-568 156 गुरुस्तुतिः 269 नमस्कारः व्यवहारभाष्य-118 223 सम्यक्त्वम् A.ni. 109, vi.A.bhA. 1231 63 शीलम् महानिशिथ-6/109 191 सम्यक्त्वम् आवश्यकनियुक्ति-1159 66 प्रत्याख्यानम् आवश्यकनियुक्ति-1580 134 सामायिकम् vi.A.bhA. 3458 90 प्रभावना तीर्थे आवश्यकनियुक्ति-582 349 जिनाज्ञा जैनस्तोत्रसन्दोह-88/3 03 185 शीलम् महानिशिथ-6/112 191 सम्यक्त्वम् आवश्यकनियुक्ति-813 62 शीलम् Page #439 -------------------------------------------------------------------------- ________________ 380.आमा wrrrrr-'मन्नह जिणाण आणं स्वाध्यायः' जिनपूजा कायोत्सर्गः आवश्यकम् जिनपूजा सम्यक्त्वम् प्रत्याख्यानम् प्रत्याख्यानम् जीवकरुणा प्रत्याख्यानम् प्रत्याख्यानम् नमस्कारः मिथ्यात्वम् प्रतिक्रमणम् 247 A.ni. 1547 वृत्ति, प्र.सारो.-258 127 ठाणांग 4/3/314 80 उपदेशमाला-491 242 दर्शनशुद्धिप्रकरण-250 66 पद्मचरित्र-14/128 .153 पद्मचरित्र-14/128 154 सम्बोधप्रकरण-1124 313 पंचवस्तु-550, प्रवचनसारोद्धार-215 137 प्रत्याख्यानकुलक-13 155 आवश्यकनियुक्ति-903 216 चतुर्थकर्मग्रन्थ-75 वृत्ति 27 उत्तराध्ययननियुक्ति - 4/180 109 214 महानिशिथ-3/111 209 महानिशिथ-3/108 156 नमस्कारः स्वाध्यायः भामिज्जंतो सुरसुंदरिहिं भामेइ तहा दिद्धिं भारं णं वहमाणस्स भावच्चणमुग्गविहारया भासामइबुद्धिविवेग भुज्जइ अणंतरेणं भुज्जइ अणंतरेणं भूजलजलणाणि भोअणकाले अमुगं मंसासी मज्जरओ मग्गे अतिप्पणासो मच्छरेण वा मज्जं विसय कसाया मणवंछिअरिद्धीओ मणवयणकायगुत्तो मणवयणकायगुत्तो मणवयतणुसुद्धि मणमरणे इंदियमरणं मनमरणे इंदियमरणं मयनाहिकलुसिएणं मयहरगागारेहि मरगयमणिघडिअ महाशिलाकण्टएणं महुमज्जमंसभेसज्ज महुरं निउणं थोवं महुरा मंगू आगम मा जाण बयं माणी गुरुपडणीओ मायाए उस्सग्गं सेसं माया तिरिआणा मासे मासे अ तवो मिच्छं aNAi'nihaNaM प्रत्याख्यानम् सम्यक्त्वम् करणदमः संवरः जिनस्तवनम् प्रत्याख्यानम् जिनपूजा धार्मिकजनसंसर्गः भाषासमितिः भाषासमितिः उपशमः प्रतिक्रमणम् गुरुस्तुतिः कायोत्सर्गः उपशमः प्रत्याख्यानम् मिथ्यात्वम् जैनसुक्तसन्दोह-130/7 333 जैनसुक्तसन्दोह 130/7 304 ___प्रबन्धकोश 256 आवश्यकनियुक्ति-1574 133 श्राद्धविधिवृत्ति 246 भगवती 7/9 328 310 उपदेशमाला-79 307 निशिथभाष्य-3200 293 110 उपदेशमाला-129 264 आवश्यकनियुक्ति-1540 125 पुष्पमाळा-290 289 आवश्यकनियुक्ति-1571 133 विचारसप्ततिका-73 19 Page #440 -------------------------------------------------------------------------- ________________ परिशिष्टः-1 . ~~~~~~- 381 NNNNNNNNNNNNNNNNNN मिथ्यात्वम् नमस्कारः जिनाज्ञा जिनाज्ञा मिथ्यात्वम् चतुर्थकर्मग्रन्थ-75 25 आवश्यकनियुक्ति-913 217 चउसरणपयन्ना-51 06 जैनस्तोत्रसन्दोह-88/10 04 आवश्यकनियुक्ति-1250 30 जिनाज्ञा प्रवचनसारोद्धार-721 296 आवश्यकनियुक्ति-1251 वृत्ति 30 प्रव. सा. 177, A.ni.1506 108 आवश्यकनियुक्ति-1505 114 215 मिच्छत्तं सव्वाणत्थ मिच्छत्तकालिया मिच्छत्ततमंधेण मिच्छत्ततावतत्तो मिच्छत्तपडिक्कमणं मिच्छत्तविसपसुत्ता मिच्छत्तं वेअतिगं मिच्छताइ न गच्छइ मिच्छादुक्कड मित्ति मिउम मित्ती सुगुणब्भासो मुक्का दुज्जणमित्ती मुक्तालंकारविकार मुहपोत्तीए विसए मुहुत्त-दुक्खा उ मूलगुणउत्तरगुणे मेलित्तु पन्हिआओ मेरुगिरिकणयदाणं मेरुस्स सरिसवस्स मेहुणसन्नारूढो मोहपयडीभयं मोहविवज्जुक्कोसय मोहस्सुक्कोसाए रन्नो आणाभंगे रन्नो व परुक्खस्स रन्नो व परुक्खस्स रयणुज्जलाइं जाई रयहरणमि जकारं राग-द्दोसविउत्तो रागेण व दोसेण व रागो दोसो रायगणबलसुराक्कम विवेकः मिथ्यात्वम् प्रतिक्रमणम् प्रतिक्रमणम् नमस्कारः यतना जिनपूजा सामायिकम् भाषासमितिः प्रत्याख्यानम् कायोत्सर्गः जीवकरुणा जिनपूजा शीलम् कायोत्सर्गः मिथ्यात्वम् मिथ्यात्वम् जिनाज्ञा आवश्यकम् सामायिकम् परोपकारः वन्दनकम् जीवकरुणा प्रत्याख्यानम् प्रतिक्रमणम् उपदेशमाला-244 238 श्राद्धविधिवृत्ति 244 मुखवस्त्रिकास्थापना कुलक-9 86 दशवैकालिक 9/3/7 308 आवश्यकनियुक्ति-1614 138 A.ni. 1547 वृत्ति, प्रवचनसार.-255 127 313 दंसणसुद्धिपयरण-81, सम्बोधसित्तरि-44 243 ___सम्बोधसप्तति-86 189 आवश्यकनियुक्ति-1454 118 विशेषावश्यकभाष्य-1190 विशेषावश्यकभाष्य-1189 सम्बोधसित्तरी-42 विशेषावश्यकभाष्य-3466 विशेषावश्यकभाष्य-3466 91 उपदेशमाला-450 227 योगशास्त्र-3/129 वृत्ति 100 चारित्रमनोरथमाला-17 319 आवश्यकभाष्य-251 136 आराधनापताका-688 109 सम्यक्त्वम् Page #441 -------------------------------------------------------------------------- ________________ 382 या आइच रिजुमैविलमईओ रूसौ सज्जण लिंगतिअं सुस्सूसा वंदै उभओ कालं पि वंदै पडिपुच्छर वंदर्यं गाहातिअ वंदिज्जमाणा न वंसीसुण छिज्जह वज्जेमि ति परिणओ वधूयाऽकारि वरगंधधूवचक्खुक्ख वरमौडकिडधरो वरमनलंमि पवेसो वरवरआ घोसिज्जइ ववहारावस्सय ववहारोऽवि हु बलवं वसहिकह वसही - सयणाऽसण वसीहसयणाऽसण वह भावाभावे वामंगुलिमुहपत्ती वामरहि वामदेसं रयहरणं वायनिसग्गुड्डो वाससहस्सं पि वासीचंद कप्पो विअडणपच्चक्खाणे विकथा अनै विज्जाहरीहिं सहरिसं विणओवयार विणओ सासणे मूलं भावः सम्यक्त्वम् जिनाज्ञा सम्यक्त्वम् यतना यतना प्रतिक्रमणम् सामायिकम् शीलम् जीवकरुणा उपशमः जिनपूजा परोपकारः भाषासमितिः दानम् सामायिकम् सामायिक शीलम् दानम् जयणा जीवकरुणा वन्दनकम् वन्दनकम् वन्दनकम् कायोत्सर्गः चरणपरिणामः कायोत्सर्गः वन्दनकम् प्रतिक्रमणम् तपः वन्दनकम् वन्दनकम् मन्नह जिणाण आणं स्वाध्यायः ' आवश्यक निर्युक्ति- 363 विशेषावश्यकभाष्य-803 वृत्ति उपदेशमाला - 229 उपदेशमाला - 232 प्रवचनसारोद्धार - 178 आवश्यकनिर्युक्ति-866 ओघनिर्युक्ति-751 निशिथभाष्य - 3194 उपदेशमाला - 449 आवश्यकनिर्युक्ति-219 धर्मसङ्ग्रह - 61 वृत्ति पञ्चवस्तु - 1016 प्रवचनसारोद्धार - 558 उपदेशमाला - 239 उपदेशमाला - 239 योगशास्त्र 3 / 129 वृत्ति योगशास्त्र 3 / 129 वृत्ति योगशास्त्र 3 / 129 वृत्ति आवश्यकनिर्युक्ति-1512 उपदेशमाला - 251 आवश्यक निर्युक्ति- 1548 पञ्चवस्तुक- 477 उपदेशमाला - 53 आवश्यक निर्युक्ति-1215 A. नि. 1216, वि. A. भा. 3468 203 58 16 59 236 237 108 88 179 314 290 247 227 310 167 84 87 180 174 238 319 97 98 98 121 339 128 104 110 198 95 95 Page #442 -------------------------------------------------------------------------- ________________ परिशिष्ट:-1 . र्रोर्- 383 शीलम् आवश्यकचूर्णि पञ्चमाध्ययन 104 दशवैकालिक-7/5 307 आवश्यकनियुक्ति-580 348 दशवैकालिक-8/57 181 उपदेशमाला-243 238 उपदेशमाला-242 238 साधर्मिकवा. कुलक-6, श्राद्धदिनकृत्य-203 271 दशवैकालिक-8/53 180 दशवैकालिक 9/4/4 157 दशवैकालिक 8/59 181 आवश्यकनियुक्ति-1012 222 उपदेशमाला-212 183 उपदेशमाला-59 182 प्रतिक्रमणचूर्णि 107 शीलम् 191 विणयमूलो धम्मो वन्दनकम् वितहं पि तहामुत्तिं भाषासमितिः वित्ती उ सुवण्णस्स प्रभावना विभूसा इत्थि विरया परिग्गहाओ यतना विरया पाणिवहाओ यतना विवायं कलहं चेव साधर्मिकवात्सल्यम् विवित्ता अ भवे शीलम् विविहगुणतवोरये प्रत्याख्यानम् विसएसु मणुन्नेसु शीलम विसयसुहनिअत्ताणं नमस्कारः विसयविसं विसयासिपंजरमिव शीलम् विहिणा सामाईअं प्रतिक्रमणम् वीरजिणो गोअमसामिपुठो शीलम् वीरिअसजोगयाए कायोत्सर्गः वेइयबद्धभयंतं वन्दनकम् वेयावच्चे अब्भुज्जएण स्वाध्यायः वोसिरै मत्तगे प्रतिक्रमणम् संकप्पो संरंभो जीवकरुणा संकेयं चेव अद्धाए प्रत्याख्यानम् संघस्स पवयणस्स जिनपूजा संझरागजलबुब्बुओवमे व्यवहारशुद्धिः संथारयपव्वज्जं पुस्तकलेखनम् संफासं ति भणंतो वन्दनकम् संबुज्झह किं न धार्मिकजनसंसर्गः संरम्भ-समारम्भ-आरम्भा जीवकरुणा संवच्छरचाउम्मासिएस यतना संवच्छरमुक्कोसं कायोत्सर्गः संवच्छरमुसभजिणो तपः संवरिआसवदारो कायोत्सर्गः संविग्गान्नसंभोइ प्रत्याख्यानम् आवश्यकनियुक्ति-1513 121 गुरुवन्दनभाष्य-24 97 पुष्पमाला-427 208 आवश्यकनियुक्ति-1249 वृत्ति 111 314 आवश्यकनियुक्ति-1565 132 247 उपदेशमाला-207 280 भक्तपरिज्ञा-33 346 योगशास्त्र 3/129 वृत्ति 99 325 314 उपदेशमाला-240 238 आवश्यकनियुक्ति-1458 119 उपदेशमाला-2 197 आवश्यकनियुक्त 1465 120 आवश्यकभाष्य-244 135 Page #443 -------------------------------------------------------------------------- ________________ 384... MNNNNNNNNNNNNNNNNNNNNA xxaamanar'mannaha जिणाण आणं स्वाध्यायः' 77 210 स्वाध्यायः तपः संसइअं पुण सुत्ते वा संसयकरणं जं पि अ संसारपडिक्कमणं संसाराअडवीए सुंदरसुकुमाल सक्किरिअं कारगमिह सचरित्तपच्छयावो सचित्तजलफलाइ सज्झाएण पसत्थं सज्झायं सुणिऊणं सज्झायसज्झाण सत्तलवा जै आउं सत्तहत्तरि सत्तसया सत्तेगट्ठाणस्स उ सदारं परदारं वा सपडिक्कमणो सबरी वसणविरहिआ समणेण सावएण य समणोवासओ पुवामेव समत्तदायगाणं समत्तधरो विहिणा समत्तनाणसंयमजुत्तो समभावंमि ठिअप्पा समभूमेऽवि ऐभारो समिई-कसाय-गारव समुसरण भत्त उग्गह सम्मत्तम्मि उ लद्धे सम्मत्तम्मि उ लद्ध सम्मत्तमूलगुणवय सम्मत्तदायगाणं सम्मैंसणदिट्टो सम्मदिट्ठी जीवो मिथ्यात्वम् चतुर्थकर्मग्रन्थ 75 वृत्ति 26 मिथ्यात्वम् षडशीतिभाष्य-2, शतकप्रकरणभाष्य-83 24 मिथ्यात्वम् आवश्यकनियुक्ति-1251 30 नमस्कारः आवश्यकनियुक्ति-909 217 तपः उपदेशमाला-86 198 सम्यक्त्वम् . 59 भावः आवश्यकनियुक्ति-1049 206 आवश्यकम् स्वाध्यायः उपदेशमाला-337 स्वाध्यायः दशवैकालिक 8/63 गुणस्थानकक्रमारोह - 41वृत्ति 198 पौषधः सम्बोधप्रकरण-1250 165 प्रत्याख्यानम् आवश्यकनियुक्ति-1600 138 शीलम् महानिशिथ-6/113 191 प्रतिक्रमणम् आवश्यकनियुक्ति-1244 108 कायोत्सर्गः A.ni.1547 वृत्ति, प्रवचनसारोद्धार-251 126 आवश्यकम् vi.A.bhA. 876, श्राद्धदिनकृत्य अवचूरि-239 78 मिध्यात्वम् स्वाध्यायः उपदेशमाला-269 जीवकरुणा 313 वन्दनकम् आवश्यकनियुक्ति-1195 वृत्ति 103 कायोत्सर्गः आवश्यकनियुक्ति-1503 121 कायोत्सर्गः आवश्यकभाष्य-235 125 यतना उपदेशमाला-294 236 भावः आवश्यकनियुक्ति-236 203 सम्यक्त्वम् vi.A.bhA. 1222, पंचवस्तु-919 65 सम्यक्त्वम् उपदेशमाला-269 57 प्रतिक्रमणम् सम्यक्त्वम् उपदेशमाला-268 57 नमस्कारः आवश्यकनियुक्ति-910 217 सम्यक्त्वम् सावगपडिक्कमणसुत्त-36 61 212 107 Page #444 -------------------------------------------------------------------------- ________________ परिशिष्टः-1 .र्र्र्र्र्र् NNN NNNNNNNNNNNNA रम्मर्385 निशिथभाष्य-3197 291 आवश्यकनियुक्ति-1498 120 आवश्यकनियुक्ति-1584 134 श्राद्धविधिवृत्ति 245 महानिशिथ-6/103, सम्बोधसप्तति-91 190 उत्तराध्ययन-9/53 184 भगवती 2/5/21 260 आवश्यकनियुक्ति-1577 133 शीलम् 115 इन्द्रियपराजयशतक-21/25 183 शीलम् मिथ्यात्वम् पुष्पचूलिका-111 60 सयगुणसहस्सपागं उपशमः सयणासणन्नपाणे कायोत्सर्गः sayameva'NupAlaNIaM कायोत्सर्गः सयवत्तकुंदमालै जिनपूजा सयसहस्साण शीलम् सल्लं कामा सवणे नाणे अ विन्नाण गुरुस्तुतिः सव्वं असणं सव्वं च प्रत्याख्यानम् सव्वंपि अ प्रतिक्रमणम् सव्वगहाणं सव्वजीवाणं पि अ णं सव्वत्थ उचिअकरणं सम्यक्त्वम् सव्वस्स जीवरासिस्स भावः सव्वस्स जीवरासिस्स कायोत्सर्गः सव्वस्स समणसंघस्स कायोत्सर्गः सव्वाओगे जह कोई जिनाज्ञा सब्वे अरिहंता भगवन्तो जीवकरुणा सव्वेसिं पयडीणं प्रत्याख्यानम् सव्वेसु कालपव्वेसु पौषधः सब्वेसु खलियाइसु नमस्कारः सव्वोवयारपूया जिनपूजा सा उण धम्मकहा धार्मिकजनसंसर्गः सा जयौ जओ सा पुण सद्दहणा प्रत्याख्यानम् साभिग्गहा य निरभिग्गहा सम्यक्त्वम् सामग्गिअभावे वि हु जिनाज्ञा सामाइअं कुणंतो सामायिकम् सामाइअंति काउं सामायिकम् सामाइअं नाम . सामायिकम् सामाइअमाईअं सामायिकम् सामाइयपच्चप्पणवयणो । सामायिकम् साय सयं gosa'ddhaM कायोत्सर्गः आवश्यकनियुक्ति-1522 वृत्ति 122 आवश्यकनियुक्ति-1522 वृत्ति 122 उपदेशमाला-430 05 आचाराङ्ग-4/9 314 156 श्राद्धप्रतिक्रमणसूत्रवृत्ति *158 व्यवहारभाष्य-117 223 सम्बोधप्रकरण-188 251 प्रतिक्रमणम् आवश्यकनियुक्ति-1546 135 आवश्यकनियुक्ति-1557 64 86 मुखवस्त्रिकास्थापनाकुलक-8 श्रावकप्रज्ञप्ति-313 आवश्यके विशेषावश्यकभाष्य-3463 विशेषावश्यकभाष्य-3571 आवश्यकनियुक्ति-1530 123 Page #445 -------------------------------------------------------------------------- ________________ 386 सावगधम्मं जह्रुत्तं सावगधम्मस्स विहिं सावगेण पोसहं सावज्जजोग परिवज्ज सावज्जजोगमेगं सावज्जभासं न लविज्ज साहम्मिअंमि पत्ते साहूण नमुक्कारो जीवं साहूण कप्पणिज्जं साहूण कप्पणिज्जं साहूण चेइयाण च साहू मुक्का एवं साहू मुक्कारो धन्नाणं साहूण नमुक्कारो सव्वपाव साहू साहुकिरिअ सिद्धस्स सुहो रासी सिद्धाण नमक्कारो सिद्धाण नमुक्का सिद्धाण नमुक्का सिद्धाण नमुक्कारो जीवं सिद्धान्तेऽपि सिद्धिवसहिमुवगया सीसं पकंपमाणो सीसुक्कंपि मूई सीसो पढमपवेसे सुअ-धम्म- संघ- साहुसु कतिप सुक्के मूले जहा सुच्चा तेजिलो सुवि उज्ज तत्थ बालबुट्टे वि शीलम् सम्यक्त्वम् पौषधः मिथ्यात्वम् मिथ्यात्वम् भाषासमितिः साधर्मिकवात्सल्यम् नमस्कारः दानम् यतना यतना नमस्कारः नमस्कारः नमस्कारः सम्यक्त्वम् नमस्कारः नमस्कारः नमस्कारः नमस्कारः नमस्कारः गुरुस्तुतिः नमस्कारः कायोत्सर्गः कायोत्सर्गः वन्दनकम् जिनाज्ञा कायोत्सर्गः मिथ्यात्वम् जिनाज्ञा शीलम् वन्दनकम् वन्दनकम् 'मन्नह जिणाण आणं स्वाध्यायः ' महानिशिथ - 6 / 114 आवश्यक नियुक्ति - 1556 199 64 श्री आवश्यकचूर्णि 164 उपदेशमाला - 518 23 पाक्षिकसूत्र-गा. 2 28 आवश्यक निर्युक्ति-1014 उपदेशमाला- 238 उपदेशमाला - 238 उपदेशमाला - 241 आवश्यकनिर्युक्ति-1016 आवश्यक नियुक्ति - 1015 आवश्यकनिर्युक्ति - 1017 चउसरणपयन्ना-57 आवश्यक निर्युक्ति-982 आवश्यक निर्युक्ति- 988 आवश्यक निर्युक्ति - 989 आवश्यक निर्युक्ति - 992 आवश्यक निर्युक्ति - 987 आवश्यक निर्युक्ति-911 आवश्यकनिर्युक्ति-1547 A.ni. 1547 वृत्ति, प्रवचनसारोद्धार - 259 आवश्यक निर्युक्ति- 1228 चउसरणपयन्ना-52 आवश्यक निर्युक्ति- 1524 दशाध्ययन- 5/14 उपदेशमाला - 259 उपदेशमाला - 71 आवश्यक नियुक्ति - 1187 आवश्यक निर्युक्ति - 1995 वृत्ति 307 271 222 173 238 238 222 222 222 64 219 220 220 220 219 259 217 127 126 000 06 123 22 06 182 101 103 Page #446 -------------------------------------------------------------------------- ________________ परिशिष्टः-1 ~~~~ 387 वन्दनकम् जिनाज्ञा वन्दनकम् नमस्कारः परोपकारः सम्यक्त्वम् यतना सम्यक्त्वम् भावः सम्यकत्वम् आवश्यकम् शीलम् मिथ्यात्वम् स्वाध्यायः सुत्तत्थेसु थिरत्तं सुनिउणमणाइनिहणं सुपसारियबाहुजुओ सुरगणसुहं समत्तं सुरवैसमं विभूई सुलहो विमाणवासो सुविणिच्छियएगमई सुस्सूस धम्मराओ सुहभावणावसेणं से अ सम्मत्ते पसत्थ से किं तं लउत्तरिअं से जाओ इमाओ गामागर सेणावैम्मि पहए से भयवं ! केणं अटेणं से भयवं ! जस्स सेसा मिच्छद्दिवि सो अत्थो वत्तव्यो सो आणाअणवत्थं सौं उवट्ठियाए सो उस्सग्गो दुविहो सो दाइ तवोकम्म सो दाइ तवोकम्म सोहम्मे कप्पे सुहम्माए सोही पच्चक्खाणस्स हत्थपाय हत्थंसया आगतुं हिमवंतमलयमंदर हेऊदाहरणासंभवे हौमहाजाउवहि होही पज्जोसवणा स्वाध्यायः मिथ्यात्वम् भाषासमितिः जिनाज्ञा प्रत्याख्यानम् कायोत्सर्गः प्रत्याख्यानम् प्रत्याख्यानम् जिनपूजा प्रत्याख्यानम् आवश्यकनियुक्ति-1195 वृत्ति 103 ध्यानशतक-45, A.ni.चतुर्थाधिकारे 07 योगशास्त्र 3/129 वृत्ति 98 आवश्यकनियुक्ति-981 219 उपदेशमाला-451 227 सुक्तमुक्तावली-6/2 57 उपदेशमाला-230 238 श्रावकधर्मपञ्चाशक-4 61 भावनाकुलक-4 203 __ आवश्यके 60 अनुयोगद्वारसूत्र-28 79 औपपातिकोपाङ्ग 192 दशाध्ययन-5/12 22 महानिशिथ-3/38 209 महानिशिथ-3/37 209 उपदेशमाला-519 23 307 निशिथभाष्य-5/2193 07 आवश्यकनियुक्ति-1618 139 118 आवश्यकनियुक्ति-1567 132 आवश्यकनियुक्ति-1569 132 समवायाङ्गसूत्र-35 252 आवश्यकभाष्य-245 135 दशवैकालिक-8/56 180 आवश्यकनियुक्ति-1249 वृत्ति 112 ___ उपदेशमाला-198 199 ध्यानशतक-48, आवश्यकनि. चतुर्थावश्यके 08 योगशास्त्र 3/129 वृत्ति 97 आवश्यकनियुक्ति-1566 132 शीलम् प्रतिक्रमणम् तपः जिनाज्ञा वन्दनकम् प्रत्याख्यानम Page #447 -------------------------------------------------------------------------- ________________ विषयः जिनाज्ञा 157 परिशिष्टः-2 'मन्नह जिणाण आणं' स्वाध्यायवृत्तौ समुद्धृतानां संस्कृतपद्यानां अकारादिक्रमः । पद्याऽद्यपदम् ग्रन्थनामादिकम् पृष्ठम् अकलङ्कमनोवृत्तिः शीलम् योगशास्त्र-2/101 188 अतथ्यं मन्यते मिथ्यात्वम् उपदेशपद-28 वृत्ति 24 अतिशयवती सर्वा जिनस्तवनम् 257 अदान्तैरिन्द्रिय करणदमः योगशास्त्र-4/25 330 अदेवे देवबुद्धिर्या मिथ्यात्वम् योगशास्त्र-2/3 31 अद्य मे फलवती सङ्कोपरि बहुमानः 343 अद्भिग्त्राणि मनुस्मृति-5/109 11 अधिकारा त्रिभिः करणदमः 334 अधिरोढुं गुणश्रेणिं चरणपरिणामः योगशास्त्र-3/146 337 अनिरुद्धमनस्कः संवरः योगशास्त्र-4/37 302 अनुद्वेगकरं प्रत्याख्यानम् अन्यदा रथयात्रायां रथयात्रा प्रत्येकबुद्धचरित्र-00 285 अन्यायोपार्जितं व्यवहारशुद्धिः चाणक्यशतक-15/6 276 अन्यायोपाजितं विवेकः चाणक्यशतक-15/6 299 अपि प्रदत्तसर्वस्वात् शीलम् योगशास्त्र-2/90 187 अभिषेकतोयधारा जिनपूजा अर्हदभिषेक-3/12 245 अयं निजः परो परोपकारः अल्पादपि मृषावादाद् भाषासमितिः योगशास्त्र-2/62 308 अवाप्यास्य फलं प्रत्याख्यानम् पद्मपुराण-14/255 154 अष्टाह्निकाभिधा रथयात्रा 281 असंयमकृतो संवरः योगशास्त्र-4/83 303 अस्त्येवातिशयो पुस्तकलेखनम् अस्मान् विचित्र गुरुस्तुतिः 269 अस्यामेव हि जातो प्रतिक्रमणम् 109 अह्रो मुहूर्त्तमात्रं प्रत्याख्यानम् पद्मपुराण-14/245 154 आक्षीरधारेक स्वाध्यायः आगमा लिङ्गिनो देवा मिथ्यात्वम् गाथासहस्त्री-405, गुणस्था.क्र.24वृत्ति 24 आत्मनदी संयम जिनाज्ञा आत्मा मनीषिभि चरणपरिणामः कल्याणमन्दिरस्तोत्र-17 339 232 347 211 11 Page #448 -------------------------------------------------------------------------- ________________ परिशिष्टः-2 .. र... 389 109 301 224 सुक्तमुक्तावली-66/12 284 254 अर्हदभिषेक-3/4 245 कल्याणमन्दिर-7 253 योगशास्त्र-3/147 337 योगशास्त्र-4/26 330 प्रबन्धकोश 256 356 शाङ्गधरपद्धति-231 232 334 आज्ञाप्यते यदवश आपद्मयसंसारे आने निम्बे सुतीर्थे आयुर्वर्षशतं लोके आरम्भाणां निवृत्तिः आलोकमात्रतरला आस्नात्रपरिसमाप्ते आस्तामचिन्त्य इत्याहोरात्रिकी इन्द्रियैर्विजितो उत्तिष्ठन्त्या रतान्ते उद्धृत्त्य बाहू किल उपकर्तुं प्रियं वक्तुं उपतिष्ठन्तु मे रोगा उर्वी गुर्वी तदनु एकमपि च जिनवचनाद्य एके केचिद्यति एवं व्रतस्थितो एवंविधे शास्तरि एवं विषय एकैकः ऐन्द्रपदं चक्रिपदं ऐश्वर्यराजराजो ऐश्वर्यस्य औचित्यमेकमेकत्र किं कृतेन न यत्र त्वं किं देवः किमु देवता किं पुनरुपचितदृढ कण्ठे च रोपितानेक कथासु ये लब्धरसा: कनकच्छेदसंकाश कम्प: स्वेदः श्रमो कस्य स्यान्न कानानस्तु पितामहः कालिन्दि ! ब्रूहि प्रतिक्रमणम् जिनाज्ञा विवेकः नमस्कारः तीर्थयात्रा जिनस्तवनम् जिनपूजा जिनस्तवनम् चरणपरिणामः करणदमः जिनस्तवनम् प्रभावना परोपकारः करणदमः सङ्घोपरि बहुमानः दानम् विवेकः दानम् जिनस्तवनम् संवरः तीर्थयात्रा शीलम् शीलम् कायोत्सर्गः गुरुस्तुतिः जिनाज्ञा दानम् गुरुस्तुतिः जिनस्तवनम् संवरः शीलम् भाषासमितिः शीलम् प्रभावना तीर्थ 342 तत्त्वार्थ-27, यो.शा. 3/119 वृत्ति 170 300 योगशास्त्र-3/119वृत्ति,धर्मसं.-59वृत्ति 168 257 302 284 योगशास्त्र 2/102 188 जैनसुक्तसन्दोह-60/1 184 130 शाङ्गधरपद्धति-1222 266 09 धर्मसङ्ग्रह-59 वृत्ति 169 266 प्रबन्धकोश 254 योगशास्त्र-4/31 302 योगशास्त्र-2/78 186 सुक्तमुक्तावली-18/26 309 193 357 Page #449 -------------------------------------------------------------------------- ________________ 390 कृपानदीमहातीरे कुर्वन्ति जैन मह कुलघाताय कुलं पवित्रं जननी कुष्ठिनोऽपि क्रयेण क्रायको क्षणिकोऽक्षणिको क्षया मृदुभ गङ्गायेण सर्वेण गतप्राया रात्रिः गत्वा शत्रुञ्जयं गुणाः कुर्वन्ति गुणैरुत्तङ्गतां याति गृहेऽपि वसतां घटिकार्थं घटीमात्रं घनं वित्तं दत्तं चतुष्प चतुर्थादि चन्द्रोदयं च चित्तं शमादिभिः चिरायुषः जगति विदितमेतद् जुले तैलं खले गुह्यं जानीते जिनवचनं जितेन्द्रियत्वं जिनधर्मविनिर्मुक्तो जिह्याग्रे वसते जिह्वे प्रमाणं जीवितं देहिनां ज्वालाभिः शलभाः ज्ञानचारित्रयोर्मूलं तच्चक्षुर्दृश्यसे येन तत् श्रुतं यातु पातालं तपः सर्वाक्षसारङ्ग तिसृभिर्गुप्तिभि: जीवकरुणा दानम् करणदमः जनस्तवनम् शीलम् जीवकरुणा मिथ्यात्वम् संवरः जिनाज्ञा जनस्तवनम् गुरुस्तुति: दानम् प्रभावना तीर्थे संवरः नमस्कारः भावः पौषधः यतना जिनाज्ञा शीलम् प्रभावना तीर्थे विवेकः दानम् करणदमः मिथ्यात्वम् करणदमः करणदमः नमस्कारः भावः भाषासमितिः जिनस्तवनम् विवेक : तपः संवरः 'मन्नह जिणाण आणं स्वाध्यायः ' 312 सुक्तमुक्तावली -71/5 धर्मसङ्ग्रह - 59 वृत्ति 168 योगशास्त्र - 4 / 27 330 प्रबन्धकोश 256 187 योगशास्त्र - 2 / 92 313 उपदेशपद - 28 वृत्ति 24 योगशास्त्र - 4 / 82 305 11 253 268 176 357 304 224 सुक्तमुक्तावली - 1911 / 13 202 योगशास्त्र - 3/85 165 238 11 188 348 301 171 330 29 332 332 224 गुरुगुणषट्त्रिंशिका - 2 वृत्ति 202 योगशास्त्र - 2/63 308 257 योगशास्त्र - 2 / 105 चाणक्यशतक - 14/5 स्त्रीनिर्वाणकेवली भुक्ति 4, सुक्तमुक्तावली - 51/2 योगशास्त्र - 3/140 298 आचाराङ्गवर्ग-1/54 197 योगशास्त्र - 4 / 84 303 Page #450 -------------------------------------------------------------------------- ________________ परिशिष्ट :- 2 तीर्थंकर नामगोत्र तुरङ्गान् द्वारभट्टेभ्यः तुल्यवर्णच्छदैरेव त्यक्तसङ्गो त्यक्तार्त्तरौद्र त्यजन् दुःशील त्रिभेदयात्राजिन त्वया बलानकस्थेन त्वयि कारुणिके दर्पणार्पितमालोक्य दशनाम दानशीलतपः दिनं न तपनं विना दीनो निसर्गमिथ्यात्व दृष्ट्वाप्यालोकं देवातिथिगुरुप्राज्ञ देवे गुरौ च संच देवेषु देवो रागी यतिः देशसर्वविरत्या दोषजालमपहाय द्रव्यतोऽष्टविधा द्वात्रिंशम्म धन्यास्ते प्राणिनो धर्माद्धनं धनत एव धर्मे दाढ धम्मो मंङ्गलमुत्तमं धृत्वा कराभ्यां गङ्गां गाङ्गेयं न तव यान्ति न तानि चक्षूंषि दुर्गा दुर्गा न देवान्न तीर्थयात्रा गुरुस्तुतिः सामायिकम् चरणपरिणामः सामाइ चरणपरिणामः रथयात्रा प्रभावना तीर्थे जनस्तवनम् जनस्तवनम् व्यवहारशुद्धिः भावः गुरुस्तुति: मिथ्यात्वम् प्रतिक्रमणम् प्रत्याख्यानम् सम्यक्त्वम् उपशमः मिथ्यात्वम् सामायिकम् परोपकारः जिनपूजा गुरुस्तुति: परोपकारः स्वाध्यायः प्रतिक्रमणम् विवेकः गुरुस्तुतिः गुरुस्तुति: जनस्तवनम् जिनस्तवनम् दानम् पुस्तकलेखनम् शीलम् 284 266 भोजप्रबन्ध 269 89 योगशास्त्र - 3 / 141 337 81 योगशास्त्र -3/82 योगशास्त्र - 3/142 337 281 357 257 शाङ्गधरपद्धति-117 256 279 सुक्तमुक्तावली - 111/8 203 259 उपदेशपद - 28 वृत्ति 24 110 157 66 289 25 88 232 248 266 226 211 116 298 266 270 257 257 योगशास्त्र - 3 / 119 वृत्ति 170 धर्मसंग्रह - 59 वृत्ति 345 योगशास्त्र - 2 / 99 187 391 भगवति - 13/2 उपदेशपद - 28 वृत्ति Page #451 -------------------------------------------------------------------------- ________________ 392 न नृपादिपदैः न पश्यति हि नपुंसकत्वं न प्राप्यते विना न भिल्लपल्ली न मारयामीति न मृत्तिका नैव नम्रत्वेनोन्नमन्तः नविना मधुमासेन न वैषम्ये न न सत्यमपि भाषेत न सा दीक्षा न सा नाना नियमयन्त्रात: नाभुक्तं क्षीयते कर्म नाभुक्तं क्षीयते कर्म नाल्पमप्युत्सहे नासक्त्या सेवनीया निघण्टोक्तत नितम्बिन्यः पतिं नित्यं शुद्धः निपतन् मत्तमातङ्ग निरस्तदोषेऽपि निरिक्षिता पुराप्या निःशूकत्वाद निवसन्नपि नोदकक्लिन्नगात्रो पञ्चेन्द्रियाणि पठति पाठयते पदार्थानां जिनोक्तानां पयस्यगाधे विचरन् परप्राणैर्निजप्राणान् परस्त्री सङ्कटः परोपकारः सुकृतैकमूलं पिबन्ति नद्यः करणदमः दानम् शीलम् तीर्थयात्रा धार्मिकजनसंसर्गः जीवकरुणा जिनाज्ञा परोपकारः जिनपूजा भाषासमितिः विवेक: तपः करणदमः यतना सम्यक्त्वम् शील गुरुस्तुतिः शीलम् जिनाज्ञा संवरः जनस्तवनम् गुरुस्तुति: जिनपूजा सामा जिनाज्ञा जीवकरुणा दानम् मिथ्यात्वम् संवरः दानम् शीलम् परोपकारः परोपकारः मन्नह जिणाण आणं स्वाध्यायः ' 335 177 188 284 धर्मरत्नप्रकरण - 38 वृत्ति 324 318 11 226 89 योगशास्त्र - 2/103 249 योगशास्त्र - 2 / 61 308 298 197 334 239 63 योगशास्त्र - 2 / 93 187 258 186 11 योगशास्त्र - 2 / 86 मनुस्मृति- 5 / 129 योगशास्त्र - 4 / 30 302 257 265 श्राद्धविधिवृत्ति 250 90 11 313 योगशास्त्र - 3 / 119 वृत्ति 171 24 उपदेशपद - 28 वृत्ति योगशास्त्र - 4 / 29 302 176 189 सुक्तमुक्तावली - 33 / 21 231 226 Page #452 -------------------------------------------------------------------------- ________________ परिशिष्टः-2 ~~~~~~~ NNNNNNNN NNNNNN र्र्र्र्र्र्र्... 393 प्रभावना तीर्थे जिनपूजा मिथ्यात्वम् प्रभावना तीर्थे गुरुस्तुतिः 348 सुक्तमुक्तावली-61/6 249 उपदेशपद-28 वृत्ति 24 उपदेशतरङ्गीणी-पृ.-244 348 267 योगशास्त्र-2/104 188 योगशास्त्र-2/96 187 योगशास्त्र-2/85 शीलम् शीलम् शीलम् विवेकः भाषासमितिः विवेकः जिनाज्ञा 299 शीलम् गुरुस्तुतिः पुत्रजन्मविवाहादि पुष्पाद्यर्चा तदाज्ञा पूर्णः कुहेतुदृष्टान्तैः प्रतिवर्षं सहर्षेण प्रथमं पृथिवीभा प्राणभूतं चरित्रस्य प्राणसन्देहजननं प्राप्तुं पारमपारस्य बुभुक्षितः किं न ब्रूयाद्भियोपरोधाद्वा भण्डत्वं विदधाति भवन्त्येके महासत्वा भवस्य बीजं भवेदभव्येऽपि भावस्यैकाङ्गवीरस्य भीरोराकुलचित्तस्य मधुकरपरिस्निग्धैः मन एव मनुष्याणां मनस्यन्यत् मनः कपिरयं विश्व मनःप्रसादः सौम्यत्वं मनोरोधे निरुध्यन्ते महानिशायां महाव्रतधरा धीरा मांसमिश्रं सुरामिश्र मातात्मजं त्यजति मानं मुञ्चति मायया शत्रवो वध्याः मुहूर्त्तत्रिंशतं कृत्वा मुहूर्त्तद्वितयं मुहूर्त्तयोजनं मृत्योरभावान्नियमो यः करोति जनो यः कर्मपुद्गलादान भावः शीलम् शीलम् संवरः शीलम् संवरः प्रत्याख्यानम् संवरः चरणपरिणामः आवश्यकम् योगशास्त्र-2/60 308 300 10 योगशास्त्र-2/87 186 258 सुक्तमुक्तावली-111/9 203 योगशास्त्र-2/95 187 184 जैनसुक्तसन्दोह-130/6 304 योगशास्त्र-2/88 187 योगशास्त्र-4/38 302 157 योगशास्त्र-4/39 302 योगशास्त्र-3/143 337 योगशास्त्र-2/8 78 योगशास्त्र-2/89 187 278 299 शीलम् 89 व्यवहारशुद्धिः विवेकः सामायिकम् प्रत्याख्यानम् प्रत्याख्यानम् प्रत्याख्यानम् जीवकरुणा नमस्कारः संवरः पद्मपुराण-14/253 154 पद्मपुराण-14/252 154 पद्मपुराण-14/254 154 319 216 योगशास्त्र-4/80 303 Page #453 -------------------------------------------------------------------------- ________________ 394MMMMMMMwwwwww ..'मन्नह जिणाण आणं स्वाध्यायः' योगशास्त्र-3/120 168 अयोगद्वात्रिंशिका-21 170 सुक्तमुक्तावली-109/1 197 115 योगशास्त्र-3/119 वृत्ति 169 - 22 269 दानम् दानम् तपः प्रतिक्रमणम् दानम् मिथ्यात्वम् गुरुस्तुतिः मिथ्यात्वम् यतना प्रतिक्रमणम् गुरुस्तुतिः विवेकः संवरः पौषधः पुस्तकलेखनम् 240 115 270 शाङ्गधरपद्धति-228 298 योगशास्त्र-4/81 303 165 सुक्तमुक्तावली-42/2 345 योगशास्त्र-2/79 186 योगशास्त्र-2/80 186 शीलम् शीलम् यः सद्बाह्यमनित्यं यदीयसम्यक्त्व यडूरं यदुराराध्यं यन्नागा मदवारि यस्तृणमयीमपि यस्मादनन्तं यस्मिन् कुले यः यस्य यत्र प्रभा नास्ति यस्य स्मरणमात्रेण यां लब्ध्वेन्द्रिय यामः स्वस्ति ये दीनेषु दयालवः येन येन ह्युपायेन ये भुञ्जते सुरपितॄनपि ये लेखयन्ति योनियन्त्रसमुत्पन्नाः रक्तजाः कृमयः रत्यपत्यफलदाः रथयात्रामहापुण्यं रम्भा फलं यथा रम्यमापातमात्रे यत् रवेरेवोदयः श्लाघ्यः राजप्रतिग्रहदग्धानां राज्ञः प्रतिग्रहो घोरो राज्यं यातु श्रियो यान्तु रामो नाम बभूव हुं लावण्यपुण्यावयवां लेखयन्ति नरा धन्याः लोलेन्द्रियैर्यावनेऽपि वचनं हि केवलं वञ्चकत्वं नृशंसत्वं वने पद्मासनासीनं वपुरेव तवाचष्टे वरं ज्वलदयः शीलम् 281 255 योगशास्त्र-2/77 186 प्रबन्धकोश 244 278 278 रथयात्रा जिनपूजा शीलम् जिनस्तवनम् व्यवहारशुद्धिः व्यवहारशुद्धिः गुरुस्तुतिः जिनस्तवनम् शीलम् पुस्तकलेखनम् तपः भाषासमितिः शीलम् चरणपरिणामः परोपकारः शीलम् 268 उपदेशरत्नाकरवृत्ति 244 योगशास्त्र-2/100 188 योगशास्त्र-3/119 वृत्ति 345 197 307 योगशास्त्र-2/84 186 योगशास्त्र-3/144 337 233 योगशास्त्र-2/82 186 Page #454 -------------------------------------------------------------------------- ________________ परिशिष्टः-2 ... र्र्र्र्र्र्र्र्र् 395 जिनाज्ञा तीर्थयात्रा संवरः तपः शीलम् गुरुस्तुतिः भावः गुरुस्तुतिः 285 योगशास्त्र-4/28 302 योगशास्त्र-3/62 198 योगशास्त्र-2/99 188 265 202 सिन्दूरप्रकर-14 258 200 तपः भावः 202 उपदेशप्रासादव्या.-32 335 91 279 130 212 योगशास्त्र-3/145 337 248 वरं प्रविष्टं ज्वलिते वर्षे खवेदवेदेन्दु वशास्पर्शसुखास्वाद वासरे च रजन्यां च विक्रमाक्रान्तविश्वोऽपि विक्रमाद्व्योमनेत्रार्क वित्तसाध्यमिह विदलयति कुबोधं विरतिसाधनसाधन विश्वश्रीवश्यमूलं विश्वामित्रपराशर विषमपुराकृतानां वृद्धौ मातापितरौ वृन्दैर्वृन्दारकाणाम शत्रुञ्जयसमं तीर्थं शत्रौ मित्रे तृणे श्रद्धानीरं मनःपुष्पं शान्तो वेषः शमसुख श्रीखण्डमिश्रघुसृणैः श्रीतीर्थपान्थरजसा श्रीदेशल: सुकृतपेशल श्रेयो विषमुपभोक्तुं षण्ढत्वमिन्द्रियच्छेदं संसारार्णवसेतवः सिंहो बली सङ्कटे च न गन्तव्यं स काल: कश्चिदत्रास्ति सतप्तायसि सतामपि हि वामभ्रुः सदोषमपि दीप्तेन सद्दर्शनेन मिथ्यात्वं सन्ध्यां यत्प्रणिपत्य सन्मृत्तिकामल सप्तप्रकारमिथ्यात्व करणदमः सामायिकम् व्यवहारशुद्धिः कायोत्सर्गः स्वाध्यायः चरणपरिणामः जिनपूजा जिनस्तवनम् गुरुस्तुतिः सङ्घोपरि बहुमानः तीर्थयात्रा प्रतिक्रमणम् शीलम् गुरुस्तुतिः करणदमः शीलम् नमस्कारः धार्मिकजनसंसर्गः शीलम तपः संवरः जिनस्तवनम् दानम् मिथ्यात्वम् 257 266 343 285 109 योगशास्त्र-2/76 185 प्रबन्धचिन्तामणि 267 उपदेशप्रासादव्या0-32 335 189 224 धर्मरत्नप्रकरण-38 वृत्ति 324 योगशास्त्र-2/83 186 योगशास्त्र-4/88 200 योगशास्त्र-4/85 303 उपदेशरत्नाकरवृत्ति 256 योगशास्त्र-3/119 वृत्ति 168 उपदेशपद-28 वृत्ति 25 Page #455 -------------------------------------------------------------------------- ________________ www.'mannaha जिणाण आणं स्वाध्यायः' योगशास्त्र 2/2 311 334 24 उपदेशपद-28 वृत्ति 259 सम्यक्त्वमूलानि सर्वः स्वात्मनि गुणवान् सर्वज्ञेन विरागेण सर्वत्रापि च सम्भवन्ति सर्वसत्त्वहितकारिणि सर्वस्वहरणं बन्धं सर्वाभिलाषिणः सर्वेषामाश्रवाणां सहस्रलक्षसंख्यातैः सानन्दः श्रेयसी भक्तिः सुखेन बध्यते कर्म सुप्रसन्नवदनस्य स्त्रीसम्भोगेन स्तुत्यस्त्वं वीरकोटी स्रष्टुर्विष्टपसृष्टि स्वदारारक्षणे यत्न स्वपतिं या परित्यज्य स्थितिः सतां काप्यु हरिणो हारिणिं गीति हिंसा त्याज्या नरक जीवकरुणा करणदमः मिथ्यात्वम् गुरुस्तुतिः जिनस्तवनम् शीलम् आवश्यकम् संवरः स्वाध्यायः रथयात्रा सामायिकम् व्यवहारशुद्धिः शीलम् गुरुस्तुतिः गुरुस्तुतिः शीलम् शीलम् परोपकारः संवरः विवेकः 257 योगशास्त्र-2/97 - 187 योगशास्त्र- 2/9 77 योगशास्त्र 4/79 303 212 283 91 279 योगशास्त्र-2/81 186 265 266 योगशास्त्र-2/98 188 योगशास्त्र-2/94 187 226 योगशास्त्र-4/32 302 300 Page #456 -------------------------------------------------------------------------- ________________ 344 265 155 316 परिशिष्टः-3 'मत्रह जिणाण आणं' स्वाध्यायवृत्यन्तर्गतानां कथानामकारादिक्रमः । कथा विषयः ग्रन्थनामादिकम् पृष्टम् अच्चंकारिभट्टाकथानकम् । उपशमः निशीथभाष्य-3194-97 290 अतिमुक्तकुमारसम्बन्धः प्रतिक्रमणावश्यकम् भगवतीसूत्र 113 अष्टविधपूजाफले कथानकम् जिनपूजा 248 आभूसम्बन्धः सङ्घोपरि बहुमानः आमराजकथानकम् गुरुस्तुतिः 267 आम्रभट्टकथानकम् गुरुस्तुतिः कपर्दियक्षपूर्वभवकथा प्रत्याख्यानम् कुन्तीसम्बन्धः कायोत्सर्गः .130 कुम्भकारसम्बन्धः उपशमः निशीथभाष्य-3180 294 क्षेमामात्यकथा जीवकरुणा गाङ्गेयदृष्टान्तः शीलम 193 चण्डरुद्राचार्यसम्बन्धः आवश्यकनियुक्तिवृत्ति चन्द्रशेखरराजकथानकम् करणदमः चन्द्रोदयकथानकम् यतना श्राद्धप्रतिक्रमणसूत्रवृत्ति जगडूकथानकम् व्यवहारशुद्धिः प्रबन्धपञ्चशती-19 जमालिसम्बन्धः मिथ्यात्वम् भगवतीसूत्र-9/33/383-90 जम्बूस्वामिसम्बन्धः चतुर्विंशतिस्तवः परिशिष्टपर्वजिनचन्द्रश्राद्धसम्बन्धः पौषधः जीवदयाविषये कथा जीवकरुणा जीवदेवसूरिसम्बन्धः प्रभावना तीर्थ 350 तामलितापसकथानकम् तपः 199 दत्तश्रेष्ठिकथानकम् जिनाज्ञा दमदन्तकथानकम् सामायिकावश्यकम् । आवश्यकनियुक्ति-865 वृत्ति । दामनककथानकम् प्रत्याख्यानम् आवश्यकनियुक्ति-1620 वृत्ति 151 व्यवहारशुद्धिः गुरुस्तुतिः 264 335 320 द्विजकथानकम् 277 Page #457 -------------------------------------------------------------------------- ________________ 398 xxxmxxxmmmmm xxxxxxxxxxxx.'mannaha जिणाण आणं स्वाध्यायः' 278 व्यवहारशुद्धिः दानम् प्रत्याख्यानम् 176 139 उपशमः धम्मिलचरित्रनिशीथभाष्य-3198-99 | उपदेशमाला-251 वृत्ति 292 339 115 चरणपरिणाम: प्रतिक्रमणावश्यकम् जिनपूजा व्यवहारशुद्धिः जिनाज्ञा । श्राद्धविधिवृत्ति पृ. 41 250 278 उपशमः । निशीथभाष्य-3200 293 333 करणदमः भाषासमितिः 309 जिनस्तवनम् प्रबन्धचिन्तामणि पृ.-44 253 करणदमः 334 देवयशःकथा धनदेव-धनमित्रयोः सम्बन्धः धम्मिलकथानकम् पाण्डुरार्याकथानकम् पुण्डरीक-कण्डरीककथा पुण्यपालराज्ञः कथा पुण्यसारकथानकम् पुरोहितसम्बन्धः ब्रह्मसेनकथानकम् मङ्ग-आचार्यसम्बन्धः मनोदमने कथानकम् महाशतकश्राद्धकथा मानतुङ्गाचार्यसम्बन्धः मूलराजकथानकम् राम-लक्ष्मण-सीता-रावणसुग्रीवानां पूर्वभवकथा वज्रस्वामिसम्बन्धः वरुणश्राद्धकथानकम् वस्तुपालमन्त्रीसम्बन्धः वाक्पतिसम्बन्धः विक्रमराजसम्बन्धः विमलसहदेवकथा विष्णुकुमारसम्बन्धः वीराचार्यसम्बन्धः वृद्धस्त्रीकथा शीतलाचार्यसम्बन्धः श्रीकृष्णसम्बन्धः श्रीदेवकथानकम् सावधाचार्यवृत्तान्तः 224 272 327 343 255 68 309 नमस्कारः साधर्मिकवात्सल्यम् धार्मिकजनसंसर्गः सङ्घोपरि बहुमानः गुरुस्तुतिः सम्यक्त्वम् वासुपूज्यचरित्र भाषासमितिः रथयात्रा प्रभावना तीर्थे सामायिकावश्यकम् वन्दनकावश्यकम् । आवश्यकनियुक्तिपरोपकारः नमस्कारः जिनाज्ञा 282 355 90 104 232 214 Page #458 -------------------------------------------------------------------------- ________________ परिशिष्टः-3 . 399 प्रबन्धकोश 234 206 गुरुस्तुतिः 265 सिद्धर्षिगणिप्रबन्धः परोपकारः सुकोशलर्षिकथानकम् भावः सुनक्षत्रमुनिकथानकम् सुभद्राकथानकम् कायोत्सर्गः सुरप्रियकथानकम् शीलम् सूरनृप-सोममुनिकथा संवरः सेनश्राद्धसम्बन्धः स्वाध्यायः स्कंदमुनिकथानकम् चरणपरिणाम: हरिकेशबलर्षिसम्बन्धः तपः हरिभद्रसूरिसम्बन्धः परोपकारः हेमचन्द्रसूरि-कुमारपालयोः कथा । विवेकः आवश्यकनियुक्ति-1550 वृत्ति 128 श्राद्धप्रतिक्रमणसूत्र वृंदारुवृत्ति-6/16 | 194 304 210 340 200 प्रबन्धकोश 232 296 Page #459 -------------------------------------------------------------------------- ________________ 400 H मन्नह मन्नै परिशिष्टः-4 'मन्नह जिणाण आणं' स्वाध्यायस्य मुद्रित्-ह्स्त्प्र्तिस्सूप्ल्ब्ध्पात्थ्भेदाः। 1 | आ । BTC E IF I G । K मुद्रित । मुद्रित । मुद्रित । मुद्रित उपदेश । प्रबोध । सम्बोध । विचार कल्पवल्ली । प्रकरण सप्ततिका । मन्ह । मन्ह जिणाण आणं -माणं णं आणं । | / -णं आणं -णं आणं । -माणं मिच्छं परिहरह । परिहरै धरह धर धरै . स्म्म्त्त्ण्। संमत्तं छविह . छवीह । आवस्समि |-य्मी-य्मी-य्मी -यंमी अ FyamI अ |-स्सएमि-यमी |-यमी -यमी । -यमी -यमि अ उज्जुत्ता उज्जूत्ता -त्तो होइ होइ । होइ पैदिवसं । / | पयदिवसं पैदिसं पैदिअहं JNNN V NNNNNNNNNNNNNNNN होह पव्वेसु पोसहविहि । -वहं । 1 पोहवयं तओ पोसहवयं दाणं सीलं तओ अ भावो अ । सज्झाय नमुक्कारो परोवयारो अ जयणा य । / / / जिणपूआ । तओ । भावो य सझाय नमुक्कारो। mara'mannaha जिणाण आणं स्वाध्यायः' -रे नमोक्कारो । V > पूया । । 1 | -पूया । -पूअ -पूया । Page #460 -------------------------------------------------------------------------- ________________ परिशिष्टः-4 करणदमो 1 आ B C D E F G H I J K u. क. प्र. TI. सं. प्र. वि. स. जिणथुणणं । / / / | गुरुथुइ । | | गुरुथुअ |-थुआ। -थुअ । / गुरुथुई। गुरुथुअ -थुअ साहम्मिआण -मीआण|-याण] -याण-याणं -याण साहमिवच्छल्लं । ववहारस्स य सुद्धी ववहरस्स ववहारसरहजत्ता रहत्ता -जुत्ता तित्थजत्ता य । / | | / -जुत्ता । उवसम-विवेग-संवर । | -विवेक संघोवरि भासासमिई भासासमी । बहुमाणो अ जीवकरुणा य छज्जीव-|- |छज्जीव-छज्जीव- | धम्मिअमित्तो पभावणा तित्थे। धम्मिअजण |-| | - धम्मीजिण धम्मिजिण धम्मीजण । / नवखित्ते संसग्गो संसगो । संसगो । संसग्गौ संसगो संसगो धणववणं पुत्थय चरणपरिणामो ||| |. लिहणं विसेसेण संघोवरि संघोवरि परिगहमाणा बहुमाणो -माणं |-माणी भिग्गह पुत्थयलिहणं - - पुत्थैपुत्थयलिहं - पुथलिहणं । इक्कारस पभावणा तित्थे । / / -तीत्थे |-तीत्थे । / सड्ढ पडिम फासणाया । सड्ढाण सव्वविरई किच्चमेअं VIV-मेयं -मेयं |-म्मेयं मणोरह निच्चं ॥ -च्च नीच्चं । - | जिणसा एमाई सणंमिराओ सगरूवएसेणं । / / / | | / सगवएसेण । सगरु- | सगरु- | सगरु- | । 1 | | IV । णिच्चं सट्ट किच्चाई सुगुरुण vinnypro। NNNN NN NNNNNNNNNNNNNNNNN 401 Page #461 -------------------------------------------------------------------------- ________________ परिशिष्टः-5 तपागच्छ कुतुबपुरा शाखा-निगममत 57. A. ईन्द्रनंदिसूरि - तपागच्छीय भगवंत लक्ष्मसागरसूरिए नवा 11 आचार्यो बनाव्या तेमां 11मा आचार्य ईन्द्रनंदिसूरिनुं नाम पण मळे छे. एटले स्पष्ट छे के, भगवान लक्ष्मीसागरसूरिए सं. 1528मां अमदावादना अकमीपुरमां पता ओशवाल अने तेना भाई हरिचंद ओशवाले करेला उत्सवमां उपाध्याय ईन्द्रनंदिने आचार्यपद आप्युं. (प्रकरण-53, पृ. 228) आचार्य ईन्द्रनंदिसूरिए वि.सं. 1558मां पाटण पासेना कुतपुर (कुतप्रभ के कुतुबपुर) गाममां गच्छभेद करी, पोतानी स्वतंत्र गादी स्थापित करी, नवो कुतुबपुरा मत चलाव्यो. महोपाध्याय ईन्द्ररंसगणि ज लखे छे के, "आचार्य ईन्द्रनंदिसूरि निगममतनुं वर्णन करवामां निपुण हता." (जुओ, उपदेशकल्पवल्ली) आ ईन्द्रनंदिना शिष्य - x x x प्राकृत भाषामां "वैराग्यकुलक" (गा. 30) बनाव्युं. (-जैन सत्यप्रकाश, क्रमांक : 158) आ ईन्द्रनंदिसूरिए सं. 1558मां कुतुबपुरमां पोताना शिष्यने आचार्यपद आपी, त्यांनो गादीपति स्थाप्यो. तेमनाथी "कुतुबपुरा गच्छ' नीकळ्यो. आ गच्छनुं बीजुं नाम "कुतपुरगच्छ' पण मळे छे. (वीरवंशावली, पृ. 218) A0 कमळकलशे सं. 1555मां "कमलकलशा गच्छ' स्थाप्यो हतो. आ रीते तपागच्छमां बे शाखा गच्छो नीकळवाथी आ हेमविमलसूरिनी मूळ श्रमण परंपरा तो तपागच्छ तरीके ज ओळखाती हती. परंतु उपरना बे गच्छो नीकळ्या त्यारे आ हेमविमलसूरि पालनपुरमां हता, आथी तेमनी मूळ परंपरा पालनपुरागच्छ तरीके पण ओळखाती थई. उपर बतावेल कुतुबपुरागच्छमांथी निगममत नीकळ्यो. आ ईन्द्रनंदिनी पट्टपरंपरा आ रीते मळे छे - 58. आ धर्महंससूरि - अमदावादना मंत्री मेघजीए सं. 1555मां अमदावादमां तेमने आचार्यपद अने तेमना मुख्य शिष्य पं. ईन्द्रांसने उपाध्यायपद अपाव्युं. आ धर्महंतसूरिने 1 - A0 ईद्रांस, 2 - आ सौभाग्यनंदि, 3 - पं. सिद्धांतसागरगणि वगेरे शिष्यो हता. 59. आ ईन्द्रांससूरि - ते मोटा विद्वान हता. तेमना उपदेशथी विरमगामना खीमजी पोरवाडे सं. 1548मां "शांतिनाथचरित्र" लखाव्युं. (प्रशस्तिसंग्रह, भाग 2, प्रश. नं. 199) ग्रंथो : तेमणे गणिपदमां सं. 1554मां 'भुवनभानुचरित्र' गद्य तेमज सं. 1555मां "महजिणाणनी सझाय, गाथा-पनी मोटी टीका उपदेश कल्पवल्ली शाखा-5, पल्लव-39 बनावी अने महोपाध्यायपदमां सं. 1557मां "बलिनरेन्द्र कथा' vagere banAvyAM. Page #462 -------------------------------------------------------------------------- ________________ zig:-, * *** ~~~~~~~~~~ 403 तेमणे ऽउपदेशकल्पवल्लीमां साधारण जैनशास्त्रोनी मान्यताथी जुदी पडती घणी नवी नवी वातो लखी छे. तेमणे 36 अधिकारोमां जुदां जुदां मंगलाचरण कर्या छे. ते पैकीना 1 थी 24मां ऋषभदेव वगेरे 24 तीर्थकरोनी, 25, 26, 27मां भूत, वर्तमान, भावि जिनचोवीशीनी, 28मां 20 विहरमानोनी, 29मां चार शाश्वता तीर्थकरोनी, 30मां पद्मनाभ वगेरे तीर्थकरोनी, 31मां छन्नु जिनप्रासादोनी, 32मां सामान्य तीर्थकरोनी, 33मां पंदरे क्षेत्रोना त्रणे काळना तीर्थकरोनी, 34मां शत्रुंजय, समेतशिखर, आबु अने मांडवगढ तीर्थोनी, 3पमां द्वादशांगी बनावनार 4410 गणधरोनी अने 36मां अधिकारमां भूत, वर्तमान, भाविकाळनी त्रणे चोवीशीना 72 तीर्थकरोनी स्तुति करी छे. नोंध : अहीं भिन्नता ए छे के, चोवीश तीर्थकरोना 145र गणधरो छे, छतां पांत्रीशमां पल्लवमां 4410 गणधर बताव्या छे, ते विचित्र वस्तु छे. तेमणे पोताना ग्रंथमां आ जीवनहंससूरिनो "प्रासंगिक परिचय आप्यो छे अने कोई कोई प्रसंगे ऽनिगममतनी मान्यताओ पण रजू करी छे. विद्वानो माने छे के, "महो. ईन्द्ररंसगणिए ज कुतुबपुरागच्छने पलटी, निगममतने व्यवस्थित रूप आप्युं." ते मतनी मान्यताओ आ प्रकारे छे. निगममत वर्णन - पं. ईन्द्ररंसगणि "मन्डजिणाणेनी टीका 'upadezakalpavallI'mAM पोतानी गुरुप्रशस्तिमां जणावे छे के, तपगच्छना A0 सोमसुंदरसूरि, आ मुनिसुंदरसूरि, आठ जयानंदसूरि अने A0 रत्नशेखरसूरि वगेरे गच्छनायको हता. आ उदयनंदसूरि, आओ सुरसुंदरसूरि, आओ सोमदेव, आओ लक्ष्मीसागरसूरि, काव्यकला वडे राजप्रतिबोधक A0 रत्नमंडनसूरि, समर्थ विद्वान A0 सोमजयसूरि अने A0 ईन्द्रनंदिसूरि वगेरे आचार्यो थया. ते पैकीना "आव ईन्द्रनंदिसूरि निगममतना व्याख्यानमां अत्यंत कुशळ हता." तेमना शिष्य महो धर्महंस थया. तेमना शिष्य पं. ईन्द्ररंसगणिए सं. 1555मां 'उपदेशकल्पवल्लीनी पमी गाथानी टीकाऽमां तीर्थप्रभावना विभागना 36मा पल्लवमां श्लोक 332 थी 430 सुधी 'निगमशतक' बनावीने जोड्युं छे. तेमां निगममतनी मान्यता आपी छे. तेमणे तेमां नीचे प्रमाणे हकीकतो रजू करी छे - साधुनो आचार जिनागमोमां मळे छे, तेम श्रावकना आचार माटे निगम सागर जेवो छे. (340) जिनागमोना अने वेदोना अर्थ बराबर समजवा होय तो, ते निगमथी ज समजी शकाय. एटले (1) साधु, (2) श्राद्धदेव अने (3) श्रावकनी क्रियाओ निगमथी ज नक्की थाय छे. (344) आ रीते साधु, साध्वी, श्राद्धदेव, श्राद्धदेवी, श्रावक अने श्राविका एम छ प्रकारनो संघ बने छे. आगम अने निगमनो परमार्थ जाणवो होय तो "पोताना शासन प्रत्येनो मारापणानो राग" अने "परशासन प्रत्येनो परायापणानो द्वेष" छोडवा जोईए. (347) जो "साची वस्तुमां प्रेम" होय, तो ज खोटी वस्तु प्रत्ये अभाव थाय. साचा-खोटानो निर्णय थवाथी विशुद्ध धर्मसंपत्ति maLe che. (348) Page #463 -------------------------------------------------------------------------- ________________ 4040 -~-~~-~~~-~*manada niVTVT आवि स्वाध्यायः' शुद्ध धर्म प्रत्ये द्वेष" अने "अशुद्ध धर्ममां राग" होय त्यां सुधी तत्त्व मळतुं नथी. (349) पोताने मान्य शास्त्रोनो के बीजाने मान्य शास्त्रोनो खरो अर्थ जाणवो होय तो, निगमशास्त्रने ज प्रमाण मानवुं. (350) लोकोत्तर अने लौकिक-शास्त्रो घणां छे. ते सौनो परमार्थ मोटे भागे निगमथी ज प्रकाशवो. (351) वेदो लौकिक शास्त्रो छे. अंग-उपांग वगेरे लोकोत्तर शास्त्रो छे. (364) लौकिक शास्त्रोथी व्यवहारनी विशुद्धि थाय छे अने लोकोत्तर महाशास्त्रोथी निश्चय नक्की थाय छे. (365) आज-काल विवाह वगेरे कार्यो लौकिक शास्त्रोथी थाय छे. (397) आगम महाराजा छे अने निगम महामात्य छे. (371) (1) ओघो अने मुहपत्ती ए साधुनुं लिंग छे, (2) मुखे कपडुं राखवुं ए श्रावकलिंग छे अने (3) त्रण रत्ननी सूचक जनोई ए श्राद्धदेवनुं लिंग छे. (372) ते त्रणे जणा उपर प्रमाणेना लिंग विनाना होय तो साधु, श्रावक के श्राद्धदेव कहेवाय नहि. (373) जो के श्रावको माटे मुखवस्त्रनुं लिंग बताव्युं छे, ते फक्त पोतानी आचारविधि माटे ज छे. (374) एटले "हाथमां कपडुं राखी (अंचळगच्छनी जेम) सामायिक लेवाय to avidhi che." tema A spaSTa kare che. (386). श्री महानिशीथसूत्रमां उल्लेख छे के, "गुरुदेव व्रत लेनार श्रावकने गळामां माळा पहेरावे." (391) आवी आगमवाणीना गंभीर अर्थो निगमथी ज व्यवस्थित थाय छे. (392) श्राद्धदेव ते श्रावकरूपे ज छे. (393), (5. हीरालाल हंसराजे सं. 1969, सने 1913मां जामनगरथी प्रकाशित करेल "upadezakalpallavI'nuM पृ. 340 थी 348.) 59. आ सौभाग्यनंदिसूरि - ते pa8मा A0 धर्महंसना बीजा शिष्य (पृ. 248) हता अने आ ईन्द्रनंदिसूरिनी पाटे आव्या हता. तेमणे सं. 1576मां "मौन एकादशी कथा' अने सं. 1578मां "विमलनाथ चरित्र' रच्यां. श्रमणाचारकोशोऽयमागमस्त्ववगम्यते । श्रमणोपासकाचारसागरो निगमो मतः । / 340 / / आगमार्थश्च वेदार्था निगमेन कृताः कृताः । साधवः श्राद्धदेवाश्च श्रावकाः स्वक्रियारताः । / 344 / / सम्यगवस्तुनि रागश्चेद्, द्वेषो वित्थ्व्स्तुनि। विशुद्धा धर्मसंपत्तिर्जायते निश्चयान्नृणाम् । / 348 / / यावत् शुद्धधर्म द्वेषो, रागश्च वितथे भ्वेत्। तावत्र तत्त्वरूपस्य, शास्त्रस्य प्राप्तिरुच्यते । / 349 / / स्वस्वाभिमतशास्त्रार्थ-संवादं yadi vaanychsi। तदा निगमशास्त्राणि प्रमाणं कुरु कोविद ! / / 350 / / लोकोत्तरशास्त्राणि लौकिकानि च । तद्रहस्यं प्रकाश्येत, निगमेत विशेषतः । / 351 / / यतोऽद्यापि प्रवर्त्तन्ते, विवाहादिमहोत्सवाः । / 366 / / श्रीआगमो महाराजो, निगमो मन्त्रिनायकः । / 371 / / साधलिङ्गं जिनोपज्ञं, धर्मध्वजाऽऽस्यवाससी । श्रमणोपासकश्राद्धलिङ्गमास्यपट: पुनः । / 372 / / Page #464 -------------------------------------------------------------------------- ________________ परिशिष्ट :- 5 ~~~~~~~~~ 60. आ प्रमोदसुंदरसूरि - ते आ सौभाग्यनंदिनी पाटे थया. तेमना कारणे तपगच्छनी "कुतुबपरा शाखानी परंपरा बनी रही. 60. आ हंससमय(संयम)सूरि - तेमनां बीजां नाम आ विनयहंससूरि अने A0 हर्षविनय पण मळे छे. तेमणे संस्कृतमां जिनस्तोत्रकोश (स्तोत्र-58) बनाव्यो छे.* - 405 तेमणे कुतुबप2A गच्छमां निगममतने बळ आप्युं हतुं. आ मतनुं बीजुं नाम "भुकटिया मत" पण मळे छे. जो के आ हर्षविनये पछीथी ते मतने छोडी दीधो हतो. पण ब्राह्मणोए ते मतने रक्षण आप्युं. निगममतमां 'उत्तरारण्यक' वगेरे 37 उपनिषदोनी प्रधानता हती. ते 36 उपनिषदोनां नाम नीचे प्रमाणे छे लिङ्गं तु श्राद्धदेवानां रत्नत्रयाङ्कसूत्रकम् । लिङ्गभ्रष्टास्त्रयः साध्वादयो न स्युः स्वनामतः । / 373 / / किन्तु श्राद्धजनानां च निजाचारविधावयम् । स्वीकर्तव्यतया लिङ्गं कथितं मुखवस्त्रिका । / 374 / / आस्याशुकं करे कृत्वा सामायिकं न गृह्यते । / 386 / / महानिशीथसिद्धान्ते या गिरः स्फुटम् । व्रतोञ्चारकृतः कण्ठेः पुष्पस्रजं सृजेत् । / 391 / / आगमोक्तं, गम्भीरार्थं निगमेन प्रकाश्यते । / 392 / / श्राद्धदेवसागारोपरूपाधिकारभाषणात् । / 393 / / 1. उत्तरारण्यक, 2. पंचाध्याय, 3. बहुच, 4. विज्ञान घनार्णव, 5. विज्ञानेश्वराष्य, 6. विज्ञान गुणार्णव, 7. नवतत्त्व-निदाननिर्णय, 8. तत्त्वार्थनिधि रत्नाकर, 9. विशुद्धात्मगुणगम्भीर, 10. अर्धधर्मींगमनिर्णय, 11. उत्सर्गापवाद वचनानैकता, 12.अस्तिनास्ति विवेक निगमनिर्णय, निजमनोनयनाह्लाद, 14. रत्नत्रयनिदान निर्णय, 15. सिद्धागमसंकेतस्तंभक, भव्यजनभयापहारक, 17. रागिजन निर्वेदजनक, 18. स्त्रीमुक्तिनिदान निर्णय, 19. कविजनकल्पद्रुमोपम, 20. सकलप्रपंचपथनिदान, 21. श्राद्धधर्मसाध्यापवर्ग, 22. सप्तनयनिदान, 23. बन्धमोक्षापगम, 24. ईष्टकमनीयसिद्धि, 25. ब्रह्मकमनियसिद्धि, 26. नैष्कर्म 13. 16. * A. विनयहंससूरिए संस्कृतपद्यमां विविध वृत्तोमां, चतुर्विंशति जिनस्तोत्रो 24 'स्नातस्या0' समस्यामय, कूपषटकं तदुपरिनगर, तत्र वार्षिस्ततोद्रि, समस्यामय जटाकूट वर्णनमय, प्रातिहार्याष्टकमय चतुर्दश स्वप्न वर्णनमय तथा तीर्थराजाधिराज पूजातिशयमय श्री आदिनाथ स्तोत्रो, अजितशांति स्तोत्र, मांडवगढ सुपार्श्वनाथ स्तोत्र, पंचमी तिथियुक्त श्री नेमिनाथ stotra vagere. 'संसा2दावानल0' समस्यामय, श्री पार्श्वनाथस्तोत्र, स्तंभन, जीरावाला, चिंतामणि नारंगादि, गोडी अने va2काणा वगेरे पार्श्वनाथनां स्तोत्रो. ब्राह्मणवाडा महावीरजिन स्तोत्र, जिनराज चतुर्विंशिका, सीमंधरस्वामी शाश्वताजिन, साधारण जिन, पुंडरीकस्वामी, श्री गौतमस्वामी वगेरेना स्तोत्रो, शत्रुंजय लघुस्तोत्र, शत्रुंजय महातीर्थ stotra vagere stotro tathA stutio (thoya) vagere Azare 500 zloko ane तेनी श्लोकबद्ध प्रशस्ति बनावी दाखल कर्यां छे. आओ विजयसेनसूरिवरे 50 शुभविजयगणिवरना प्रश्नना उत्तरमां "भूकटिया mata"nuM नाम आप्युं छे. (जुओ, सेनप्रश्न, प्रश्न-370, पृ. 142) Page #465 -------------------------------------------------------------------------- ________________ ~~~~~~~~'मनद niVTVT आवि स्वाध्यायः' कमनियसिद्धि, 27. चतुर्वर्गचिंतामणि, 28. पंचज्ञानस्वरूपवेदन, 29. पंचदर्शन स्वरूप रहस्य, 30. पंचचारित्र स्वरूप रहस्य, 31. निगमागम वाक्यविवरण, 32. व्यवहारसाध्यापवर्ग अने 33. निश्चयेकसाध्यापवर्ग, 34. प्रायश्चितैकसाध्यापवर्ग, 35. दर्शनैकसाध्यापवर्ग अने 36. विरताविरत समानापवर्ग. (पट्टावली समुच्चय, भा. 2, पुरवणी पृ. 244) 61. AI हंसविमलसूरि - तेमना उपदेशथी अमदावादना सं. गंगराज पोरवाडना पुत्र संव मूलचंदे सं. 1921 महा वद 10 शुक्रवारे आबू तीर्थनो cha'rI पाळतो यात्रासंघ काढढ्यो. 59. पं. सिद्धांतसागरगणि - ते A0 धर्महंसना त्रीजा शिष्य हता. ते तपागच्छीय A0 सौमजयसूरिना (मुख्य) शिष्य आ ईन्द्रनंदिसूरिना हस्तदीक्षित शिष्य तथा विद्याशिष्य पण हता. ते मोटा विद्वान हता. तेमनुं संस्कृत भाषा उपर "मातृभाषा जेवुं प्रभुत्व हतुं. ते जिनागमना पण "सर्वतोमुखी अभ्यासी" हता. तेमणे सं. 1570मां XXX गाममां कलिकालसर्वज्ञ A0 हेमचंद्रसूरीश्वरना trizaSTizalAkApuruSacaritra'nA आधारे गद्य संस्कृतमां 'दर्शनरत्नाकर ग्रंथनी रचना करी. जेनां बीजां नामो अनुगम तथा चरितापनिषद पण छे, एटले ते अहीं आगम अने निगमनी जेम आ बीजुं "अगम' नाम पण बतावे छे. आ ग्रंथना मुख्य भागोना नाम 'लहरी' अने तेना नाना विभागोनां नाम 'तरंग" राख्यां छे. प्रत्येक विभागमां बे-त्रण तरंगो गोठव्या छे, तेनुं अंतरंग आ प्रमाणे छे - बीजी लहरीना पहेला तरंगमां 64 ईन्द्रोनी नामावलीमां यक्षजातिना इन्द्र तरीके पूर्णभद्रवीर अने माणिभद्रवीरने बताव्या छे. त्रीजी लहरीना पहेला तरंगमां ज्ञानसार, नवतत्त्व, नव निधव, 67 समति भेदो तथा 71 मिथ्यात्व भेदोनुं तथा बीजा तरंगमां दर्शनाचार, त्रीजामां चारित्राचार अने चोथा तरंगमां सर्वविरतिधर्म (33 आशातना वर्जन सुधी)ना विविध भेदोनुं विशद विवरण कर्युं छे. एनी भाषा प्रौढ छे. kAdaMbarI'nI शैलीमां वस्तु निरूपण छे. ग्रंथ उत्तम कोटिनो छे. आ ग्रंथ महो मानविजयजीगणिना "dharmasaMgraha'nI जेम जैन समाजमां प्रतिष्ठा पामे एवो छे. परंतु ग्रंथकार एक नवीन पक्षना प्रभावक छे, तेथी आ ग्रंथ जैन संघमां आदर पाम्यो नथी. ग्रंथकारे दरेक तरंगनी अंते आ प्रकारे लघु प्रशस्ति आपी छे - इति श्रीमत्तपागच्छालंकारहारभट्टारकचयकोटी कोटी श्रीसोमजयसूरीश्वरजीशिष्यशिरोमणि श्रीइन्द्रनन्दिसूरिराजविनेयाणुना सिद्धान्तसार संकलितं श्रीदर्शनरत्नरत्नाकरग्रन्थे, श्रीमदनुगमापरपर्याये कुलकरकुलोत्पत्तिप्रभृतिपञ्चमावबोधप्राप्त्यन्त-श्रीऋषभजिनत्रयोदश-भवचरितोपनिषदाख्यायां द्वितीयलहरों छाद्मस्थ्यकेवलोत्पत्तिवर्णननामा संपूर्णस्तृतीयस्तरङ्गस्तत्समाप्तौ च समाप्तेयं द्वितीयलहरी कुलकरकुलोत्पत्तिप्रभृति-पंचमावबोधप्राप्त्यन्तश्रीऋषभजिनत्रयोदशभवचरितोपनिषदाख्या (पूर्तिमगात् तरङ्गत्रयात्मिकेयं द्वितीयलहरी इति प्रथमो भागः । (जैन परंपरानो ईतिहास भाग-3मांथी साभार) O दर्शनरत्नाकर भा. 1, 2. प्रकाशक : जैन साहित्यवर्धकसभा, अमदावाद, प्राप्तिस्थान : मोहनलालजी जैन ज्ञानभंडार, गोपीपुरा, सुरत : संपादको : मुनि श्री निपुणमुनि अने मुनि श्री भक्तिमुनि (भा. 1, सं. 2010, किंमत : 8-00, भा. 2, सं. 2013, किंमत : 8-00) Page #466 -------------------------------------------------------------------------- ________________ परिशिष्टः-6 श्रावक करणीनी सझाय श्रावक तुं उठे परभात, चार घडी रहे पाछली रात, मनमां समरे श्री नवकार; जिम पामे भवसागर पार. 1 कवण देव कवण गुरु धर्म, क्वण अमारे छे कुळ कर्म; क्वण अमारे छे व्यवसाय, एम चिंतवजे मन मांही. 2 सामायिक लेजे मन शुद्ध, धर्म तणी हैये धरी बुद्ध, प्रतिक्रमण करी रजनी तणुं, पातक आलोये आपणुं. 3 काया शक्ति करे पच्चंआण, शुद्धि पाळे जिनवर आण, भणजे सुणजे स्तवन सजझाय, जेथी तव विस्तारो थाय. 4 चित्तमां राख रोज चोदे नियम, पाळ दया जीवोनी सीम, देहरे जई जूहारे देव, द्रव्यत भावत करजे सेव. 5 पौषध शाळे जई गुरु वंद, सुणजे व्याख्यान सदा चित्त लाई, निरदूषण सूझतो आहार, साधुने देजे - सुविचार. 6 स्वामी वात्सल्य करजे घणा, सगपण मोटा स्वामी तणा, दुखिया हीणा दीणा देखी, करजे तास दया सुविवेक. 7 घर अनुसारे देजे दान, मोटा पण न करे अभिमान, गुरु मुख लेजे आखडी (बधा), धर्म न मेलीश एके घडी. 8 तुं तो शुद्ध करे व्यापार, ओछा अधिकनो परिहार - (त्याग), न भरीश कोईनी कूडी साक्षी, कूडा - साथ कथन मत भाख. 9 अनंतकाय कह्या बत्रीस, अभक्ष बावीसे बावीस, ते भक्षण नवि कीजे किमे, काचां कुणा फळ मत जमे. 10 रात्री भोजनना बहु दोष, जाणीने करजे संतोष. साजी साबु लोह ने गुली, मधु डाहडिया मत वेचीश वळी. 11 वली न करावे रंगण पास, दोष घणा कह्या छे तास, पाणी गळजे be be वार, अणगण पीधे दोष अपार. 12 जीवाणीनां करजे जतन, पातक छंडी करजे पुण्य, छाणां इंधण चूले जोई, वावरजे जिम पाप न होई. 13 Page #467 -------------------------------------------------------------------------- ________________ 408~~~~~~~~ ~~~~~~~~~'mainnai निबाळ AAM स्वाध्यायः' ब्रह्मव्रत सुधा पाळजे, घीनी पेठे वापरजे नीर, अणु-गळ नीर न धोता चीर, अतिचार सघळां टाळजे. 14 कह्या छे पंदर कर्मादान, पाप तणी परहरजे खाण, शीश न लेईश अनर्थ दंड, मिथ्या मेल न भरजे पींड 15 समकित शुद्ध हैये राखजे, वाणी विचारीने भाखजे, उत्तम धामे खरचे वित्त (धन), पर-उपकार करे शुभ चित्त 17 - तेल तक्र धृत दूध ने दूहीं, उघाडा मत मेले सही, पांच तिथि न करीश आरंभ, पाळे शीयळ तजे मन दंभ. 17 दिवस चरिम करजे चोविहार, चारे आहार तणो परिहार, दिवस तणां आलोए पाप, जिम भांगे सघळा संताप. 18 संध्या आवश्यक साचवे, जिनवर-चरण शरण भव भवे, चारे शरण करी दढ होए, सागारी अणसणले सौए. 19 करजे 'मनोरथ' मन एहवा, तीर्थ शत्रुजे जाय, अथवा, सम्मेतशीखरे आबु गिरनार, भेटी सहु धन धन अवतार. 20 श्रावकनी करणी छे एह, जेहथी थाये भवनो छेद, आठे कर्म पडे पातळा, पाप तणा छूटे आमळा. 21 पछी लहिए अमर विमान, अनुक्रमे पामे शिवपुर स्थान. कहे जिन हर्ष घणे ससस्नेह, करणी दु:ख हरणी छे एह. 22 'मन्नह जिणाण आणं' सज्झायमां बतावेला छत्रीस कर्तव्योमां आ बधा ज कर्तव्योनो समावेश थई ज जाय छे, पण अहीं जुदी रीते रजू करवामां आव्या che. Page #468 -------------------------------------------------------------------------- ________________ eka...evo भयंकर समय आव्यो हतो ज्यारे जैन तरीके जन्मेलांना जिगर पण pU.A.zrIvijayarAmacandrasUrismRtisaMskRtaprAkRtagranthamAlA क्रमाङ्क 'आ उमरमां तो दीक्षा होती हशे ? बिचाराए खाधुं शुं अने पीधुं शुं?' युवान दीक्षा le to e कहेता केऽमोज करवानी आ उमरे दीक्षा न ज लेवाय.' प्रौढ दीक्षा le to e कहेता केऽमाथानी जवाबदारी खभे करीने दीक्षा न ज लेवाय.' वृद्ध दीक्षा le to e kahetA ke'A Doso त्यां जई शुं उकाळवानो ?' ! आवा जनमानसने प्रवचन, दीक्षादान, कोर्टनी जुबानीओ आदि द्वारा बदली जन-जनना हैयामां दीक्षानी सुप्रतिष्ठा करनारा दीक्षायुगप्रवर्तक pU.A. श्री विजय रामचन्द्रसूरीश्वरजी महाराजानी । दीक्षा शताब्दी उजवी चालो ! आपणे य धन्य बनीए.. tard To) maja ko hi.maM.ster-Inte, Sa suda 1a cessttaabaadd'ii फ्रीकाशै[ईल = शासनशिरताज सूरिरामचन्द्र दीक्षाशताब्दी ग्रंथमाला संपूर्ण प्रकाश साहित्य सेवा : 400/ ISBN-978-81-87162-89-3