________________
४०
~~~~~mm
~~~ 'मन्नह जिणाण आणं' स्वाध्यायः
50
तणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी - तहा वि णं तं अम्मताओ ! जन्नं तुझे ममं एवं वदह-इमं च ते जाया ! अज्जगपज्जगजाव पव्वइहिसि एवं खलु अम्मताओ ! हिरने य, सुवन्ने य जाव सावज्जे अग्गिसाहिए, चोरसाहिए, रायसाहिए, मञ्जुसाहिए, दाइयसाहिए, अग्गिसामन्ने जाव दाइयसामन्ने, अधुवे, अणितिए, असासए, पुव्विं वा पच्छा वा अवस्सविप्पजहियव्वे भविस्सइ, से केस णं जाणइ तं चेव जाव पव्वइत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मताओ जाहे नो संचान्ति विसयालोमाहिं बहूहिं औघवणाहि य पत्रवणाहि य सन्नवणाहि य विन्नवणाहि य आघवेत्तए वा पन्त्रवेत्तए वा सन्नवेत्तए वा विनवेत्तए वा, ताहे विसयपडिकूलाहिं संजमभयुव्वेयणकराहिं पत्रवणाहिं पन्नवेमाणा एवं वयासी - एवं खलु जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे केवले जहा आवस्सए जाव सव्वदुक्खाणमंतं करेंति । अहीव एगंतदिट्ठीए, खुरो इव ऐंगतधाराए, लोहमया जवा चावेयव्वा, वालुयाकवले इव निस्साए, गंगा वा महानदी पडिसोयगमणयाए, महासमुद्दे वा भुयाहिं दुत्तरो, तिक्खं कमियव्वं, गरुयं लंबेयव्वं असिधारगं वयं चरियव्वं । नो खलु कप्पड़ जाया ! समणाणं निग्गंथाणं अहाकम्मिएत्ति वा, उद्देसए इ वा, मिस्सजाए इ वा, अज्झोयरए इवा, पूइए इवा, कीए इ वा, पामिच्चे इवा, अच्छेज्जे इवा, अणिसट्टे इ वा, अभिहडे इ वा, कंतारभत्ते इ वा, दुब्भिक्खभत्ते इ वा, गिलाणभत्ते इ वा, वद्दलियाभत्ते इ वा, पाहुणगभत्ते इ वा, सेज्जायरपिंडे इ वा, रायपिंडे इ वा,
२६.
२५. आख्यापनाभिः- सामान्यतो भणनैः, प्रज्ञापनाभिश्च विशेषकथनैः, सञ्ज्ञापनाभिश्च सम्बोधनाभिः, विज्ञापनाभिश्च-विज्ञप्तिकाभिः सप्रणयप्रार्थनैः । 'विसयपडिकूलाहिं ति विषयाणां प्रतिकूलाः- तत्परिभोगनिषेधकत्वेन प्रतिलोमा यास्तास्तथा ताभिः 'संजमभउव्वेयणकरीहिं 'ति संयमाद्भयं भीति उद्वेजनं च-चलनं कुर्वन्तीत्येवंशीला यास्तास्तथा ताभिः । 'सच्चे 'त्ति सद्भो हितत्वात् ' अणुत्तरे 'त्ति अविद्यमानप्रधानतरम्, 'केवल 'त्ति केवलं अद्वितीयं । २६. एकान्ता- उत्सर्गलक्षणैकविभागाश्रयः धारेव धारा- क्रिया यत्र तत्तथा ।
50. ततः सः जमालिः क्षत्रियकुमारः अम्बापितरौ एवमवादीत् तथापि तत् अम्बतात ! यत् युवां माम् एवं वदथः - इदं च ते जात ! आर्यक पार्यक- यावत् प्रव्रजिष्यसि एवं खलु अम्बतात ! हिरण्यं च सुवर्णं च यात् स्वापतेयम् अग्निस्वामिकं, चोरस्वामिकं, राजस्वामिकं, मृत्युस्वामिकं, दायिकस्वामिकं, अग्निसामान्यं यावत् दायिकसामान्यं, अध्रुवम् अनित्यम्, अशाश्वतं पूर्वं वा पश्चात् वा अवश्यविप्रहातव्यं भविष्यति, सः क एषः जानाति तत् चैव यावत् प्रव्रजितुम् । ततः तं जमालिं क्षत्रियकुमारम् अम्बातातः यदा नो शक्नोति विषयानुलोमाभिः बहुभिः आख्यापनाभिश्च प्रज्ञापनाभिश्च संज्ञापनाभिश्च विज्ञापनाभिश्च आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा तदा विषयप्रतिकूलाभिः संयम भयोद्वेजनकराभिः प्रज्ञापनाभिः प्रज्ञापयन् एवमवादीत् एवं खलु जात! निर्ग्रन्थं प्रावचनं सत्यम् अनुत्तरं केवलं यथा आवश्यके यावत् सर्वदुःखानामन्तं कुर्वन्ति । अहिरिव एकान्तदृष्टिकः, क्षुरः इव एकान्तधारा, लोहमया यवाः चर्वितव्या, वालुकाकवलस्य इव निःस्वादा, गंगा वा महानदी प्रतिस्रोतोगमनं, महासमुद्रः वा भुजाभ्यां दुस्तर:, तीक्ष्णं क्रमितव्यं, गुरुकं लम्बितव्यम्, असिधारकं व्रतं चरितव्यम् । नो खलु कल्पते जात ! श्रमणेभ्यः निर्ग्रन्थेभ्यः आधाकर्मिक इति ar, औद्देशिक इति वा, मिश्रजात इति वा, अध्यवपूरक इति वा, पूतिक इति वा, क्रीत इति वा, प्रामित्य इति