________________
मिच्छं परिहरह
४१
मूलभोयणे इ वा, कंदभोयणे इ वा, फलभोयणे इ वा, बीयभोयणे इ वा, हरियभोयणे इ वा, भुत्तए वा पाय वा । तुमं च णं जाया ! सुहसमुचिए णो चेव णं दुहसमुचिते, नालं सीयं, नालं उन्हं, नालं खुहा, नालं पिपासा, नालं चोरा, नालं वाला, नालं दंसा, नालं मसया, नालं वाइयपित्तियसेंभियसन्निवाइए विविहे रोगायंके, परीसहोवसग्गे उदिने अहियासेत्तए । तं नो खलु जाया ! अम्हे इच्छामो तुज्झं खणमवि विप्पओगं, तं अच्छाहि ताव जाया ! जाव ताव अम्हे जीवामो तओ पच्छा अम्हेहिं जाव पव्वइहिसि ।
तणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी - तहा वि णं तं अम्मताओ ! जन्नं तुज्झे ममं एवं वह - एवं खलु जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे केवले तं चेव जाव पव्वइहिसि, एवं खलु अम्मताओ ! निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगपरंमुहाणं विसयतिसियाणं दुरणुचरे पागयजणस्स, धीरस्स निच्छियस्स ववसियस्स नो खलु एत्थं किंचि वि दुक्करं करणयाए, तं इच्छामि णं तं अम्मताओ ! तुज्झेहिं अब्भणुनाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो जाहे नो संचाएंति विसयाणुलोमाहि य, विसयपडिकूलाहि य बहूहिं आघवणाहि य पत्रवणाहि य सण्णवणाहि य विण्णवणाहि य आघवेत्तए वा पण्णवेत्तए वा सण्णवेत्तए वा विनवेत्तए वा, ताहे अकामए चेव जमालिस्स खत्तियकुमारस्स निक्खमणं अणुमन्त्रित्था । [ सूत्रं ३८४ ]
वा, अभ्याहत इति वा, कान्तारभक्त इति वा, दुर्भिक्षभक्त इति वा, ग्लानभक्त इति वा, वार्दलिकाभक्त इति वा, प्राघुर्णकभक्त इति वा, शय्यातरपिण्ड इति वा, राजपिण्ड इति वा, मूलभोजनम् इति वा, कन्दभोजनम् इति वा, फलभोजनम् इति वा, हरितभोजनम् इति वा, भोक्तुं वा पातुं वा । त्वम् च जातः सुखसमुचितः नो चैव दुःखसमुचितः, नालं शीतं, नालम् उष्णं, नालं क्षुधा, नालं पिपासा, नालं चौरान्, नालं व्यालान्, नालं दंशान्, नालं मशकान्, नालं वातिक- पैत्तिका श्लैष्मिक सन्निपातिकान् विविधान् रोगातङ्कान्, परीषहोपसर्गान् उदीर्णान् अध्यासितुम् । तत् नो जात ! आवाम् इच्छावः तव क्षणमपि विप्रयोगम्, तत् आस्व यावत् तावत् आवां जीवावः ततः पश्चादावयोः यावत् प्रव्रजिष्यसि ।
51. ततः स जमालिः क्षत्रियकुमारः अम्बापितरौ एवमवादीत् तथापि तत् अम्बतात ! यत् युवां माम् एवं वदथःएवं खलु जात ! नैर्ग्रन्थं प्रवचनं सत्यम् अनुत्तरं केवलं तचैव यावत् प्रव्रजिष्यसि एवं खलु अम्बतात ! नैर्ग्रन्थं प्रवचनं क्लीबानां कातराणां कापुरुषाणाम् इहलोकप्रतिबद्धानां परलोकपराङ्मुखानां विषयतृषितानां दुरनुचरं प्राकृतजनस्य धीरस्य निश्चितस्य व्यवसितस्य नो खलु अत्र किंचित् अपि दुष्करं कर्तुम्, तत् इच्छामि अम्बतात ! युवाभ्याम् अभ्यनुज्ञातः सन् श्रमणस्य भगवतः महावीरस्य यावत् प्रव्रजितुम् । ततः तं जमालि क्षत्रियकुमारम् अम्बापितरौ यदा नो शक्नुतः विषयानुलोमाभिश्च विषयप्रतिकूलाभिश्च बहुभिः आख्यापनाभिश्च प्रज्ञापनाभिश्च संज्ञापनाभिश्च विज्ञापनाभिश्च आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा तदा अकामं चैव जमालेः क्षत्रियकुमारस्य निष्क्रमणमन्वमन्यताम् ।