________________
४२
'मन्नह जिणाण आणं' स्वाध्यायः
52
तणं तस्स जमालिस खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ, को. सद्दावेत्ता एवं वयासीखप्पामेव भो देवाणुपिया ! खत्तियकुंडग्गामं नगरं सब्भितरबाहिरियं आसियसंमज्जिओवलित्तं जहा उववाइए जाव पच्चप्पिणंति । तए णं से जमालिस्स खत्तियकुमारस्स पिया दोपि कोडुंबियपुरिसे सद्दावेइ, सद्दावइत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! जमालिस्स खत्तियकुमारस्स महत्थं महग्घं महरिहं विपुलं निक्खमणाभिसेयं उवट्ठवेह । तए णं ते कोडुंबियपुरिसा तहेव जाव पचप्पिणंति । तए णं तं मालं खत्तियकुमारं अम्मापियरो सीहासणवरंसि पुरत्थाभिमुहं निसीयावेंति, निसीयावेत्ता अट्ठसएणं सोवन्त्रियाणं कलसाणं एवं जहा रायप्पसेणइज्जे जाव अट्ठसएणं भोमेज्जाणं कलसाणं सव्विड्डीए जाव वेणं महया महया निक्खमणाभिसेगेणं अभिसिंचइ, निक्खमणाभिसेगेणं अभिसिंचित्ता कैरयल जाव जणं विजएणं वद्धावेन्ति, जएणं विजएणं वद्धावेत्ता एवं वयासी-भण जाया ! किं देमो ? किं पयच्छामो ? किणा वा ते अट्ठो ?
२८
53
तणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी- इच्छामि णं अम्मताओ ! कुत्तियावणाओ रयहरणं च पडिग्गहं च आणियं कासवगं च सद्दावियं । तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावे को सद्दावेत्ता एवं वयासी - खिप्पमेव भो देवाणुप्पिया ! सिरिघराओ तिन्नि संयसहस्साइं गहाय दोहिं सयसहस्सेहिं कुत्तियावणाओ रैयहरणं च पडिग्गहं च आणेह, सयसहस्सेणं कासवगं च सद्दावेह । तए णं ते कोडुंबियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा एवं वृत्ता समाणा
तुट्टा करयल जाव पडिसुणेत्ता खिप्पामेव सिरिघराओ तिनि सयसहस्साइं तहेव जाव कासवगं सद्दावेंति । तसे कासव जमालिस्स खत्तियकुमारस्स पिउणा कोडुंबियपुरिसेहिं सद्दाविए समाणे हट्टे तुट्ठे पहाए २७. आसिक्तमुदकेन संमार्जितं प्रमार्जितं प्रमार्जनिकादिना उपलिप्तं च गोमयादिना यत्तत्तथा । २८. 'जाव' हस्त० । २९. 'करयल जएणं' हस्त॰ । ३०. 'सयसाहस्साइं गहाय सयसहस्सेणं' हस्त० । ३१. 'रयहरणं पडिग्रहगं' हस्त० ।
52. ततः तस्य जमालेः क्षत्रिकुमारस्य पिता कौटुम्बिकपुरुषान् शब्दयति, कौ० शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! क्षत्रियकुण्डग्रामं नगरं साभ्यन्तरबाह्यकम् आसिक्त-सम्मर्जितोपलिप्तं यथा औपपातिके यावत् प्रत्यर्पयन्ति । ततः तस्य जमालेः क्षत्रियकुमारस्य पिता द्वितीयमपि कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! जमालेः क्षत्रियकुमारस्य महार्थं महार्घ्यं महार्हं विपुलं निष्क्रमणाभिषेकम् उपस्थापयत । ततः ते कौटुम्बिकपुरुषाः तथैव यावत् प्रत्यर्पयन्ति । ततः तं जमालिं क्षत्रियकुमारम् अम्बापितरौ सिंहासनवरे पुरस्तादभिमुखं निषादयतः, निषाद्य अष्टशतेन सौवर्णिकानां कलशानामेवं यथा राजप्रश्नीये यावदष्टशतेन भौमेयानां कलशानां सर्वर्द्धया यावत् रवेण महता महता निष्क्रमणाभिषेकेण अभिषिञ्चति, निष्क्रमणाभिषेकेण अभिषिच्य करतल - यावज्जयेन विजयेन वर्धयतः, जयेन विजयेन वर्धयित्वा एवमवादिष्टाम्-भण जात ! किं दवः, किं प्रयच्छावः ? कथं च ते अर्थः ?
53. ततः सः जमालिः क्षत्रियकुमारः अम्बापितरौ एवमवादीत् इच्छामि अम्बतात ! कुत्रिकापणात्, रजोहरणं च प्रतिग्रहं च आनीतं, काश्यपकं च शब्दायितम् । ततः तस्य जमालेः क्षत्रियकुमारस्य पिता कौटुम्बिकपुरुषान् शब्दयति, कौ० शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! श्रीगृहात् त्रीणि शतसहस्राणि गृहीत्वा द्वाभ्यां शतसहस्राभ्यां कुत्रिकापणात् रजोहरणं च प्रतिग्रहं च आनयत, शतसहस्रेण काश्यपकं च शब्दयत ।