________________
मिच्छं परिहरह ~~ron
कयबलिकम्मे जाव सरीरे जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छइ, तेणेव उवागच्छित्ता करयलजाव जमालिस्स खत्तियकुमारस्स पियरं जएणं विजएणं वद्धावेइ जएणं विजएणं वद्धावित्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया ! जं मए करणिज्जं ।
तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कासवगं एवं वयासी-तुमं देवाणुप्पिया ! जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवज्जे निक्खमणपयोगे अग्गकेसे कप्पेहि । तए णं से कासवगे जमालिस्स खत्तियकुमारस्स पिउणा एवं वुत्ते समाणे हद्वतुढे करयल जाव एवं सामी ! तहत्ताणाए विणएणं वयणं पडिसुणेइ, पडिसुणेत्ता सुरभिणा गंधोदएणं हत्थपादे पक्खालेइ, पक्खालेत्ता सुद्धाए अट्ठपडलाए पोत्तीए मुहं बंधइ, मुहं बंधित्ता जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवज्जे निक्खमणपयोगे अग्गकेसे कप्पेति। तए णं सा जमालिस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसाडएणं अग्गकेसे पडिच्छइ, अग्गकेसे पडिच्छित्ता सुरभिणा गंधोदएणं पक्खालेइ, सुरभिणा गंधोदएणं पक्खालेत्ता अग्गेहि वरेहिं गंधेहिं मल्लेहिं अञ्चेति, अच्चेत्ता सुद्धवत्थे बंधेइ, सुद्धवत्थे बंधित्ता रयणकरंडगंसि पक्खिवति, पक्खिवित्ता हारवारिधारसिंदु-वारछिन्नमुत्तावलिप्पगासाइं सुयवियोगदूसहाई अंसूई विणिम्मुयमाणीविणिम्मुयमाणी एवं वयासी-एस णं अम्हं जमालिस्स खत्तियकुमारस्स बहूसु तिहीसु य पव्वणीसु य उस्सवेसु य जत्रेसु य छणेसु य अपच्छिमे दरिसणे भविस्सतीति कट्ट ओसीसगमूले ठवेति । ३२. हंसलक्खणेणं' शुक्लेन हंसचिह्नेन वा, ३३. 'सुतविजोगदूसहसहाई अंसुई विणिपुअमाणं' हस्त । ३४, अपिच्छमे' त्ति
अकारस्यामङ्गलपरिहारार्थत्वात् पश्चिमं दर्शनं भविष्यति एतत् केशदर्शनमपनीतकेशावस्थस्य जमालिकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः । ततः ते कौटुम्बिकपुरुषाः जमालेः क्षत्रियकुमारस्य पित्रा एवमुक्ताः सन्तः हृष्टतुष्टः करतल-यावत् प्रतिश्रुत्य क्षिप्रमेव श्रीगृहात् त्रीणि शतसहस्राणि तथैव यावत् काश्यपकं शब्दयन्ति । ततः सः काश्यपकः जमालेः क्षत्रियकुमारस्य पित्रा कौटुम्बिकपुरुषैः शब्दायितः सन् हष्टतुष्टः स्नातः कृतबलिकर्मा यावत् शरीरः यत्रैव जमाले: क्षत्रियकुमारस्य पिता तत्रैव उपागच्छति, तत्रैव उपागम्य करतलयावत् जमालेः क्षत्रियकुमारस्य पितरं जयेन
विजयेन वर्धयति जयेन विजयेन वर्धयित्वा एवमवादीत्संदिशन्तु देवानुप्रियाः ! यत् मया करणीयम् । 54. ततः तस्य जमालेः क्षत्रियकुमारस्य पिता तं काश्यपकमेवमवादीत्-त्वं देवानुप्रिय ! जमालेः क्षत्रियकुमारस्य
परेण यत्नेन चतुरनुलवान्निष्क्रमणप्रायोग्यान् अग्रेकेशान्कल्पस्व । ततः सः काश्यपकः जमालेः क्षत्रियकुमारस्य पित्रा एवमुक्ते सति हृष्टतुष्टः करतलयावत् एवं स्वामिन् ! तथेति आज्ञया विनयेन वचनं प्रतिश्रृणोति, प्रतिश्रुत्य सुरभिणा गन्धोदकेन हस्तपादौ प्रक्षालयति, प्रक्षाल्य शुद्ध्या अष्टपटलया 'पोत्तीए' मुखं बध्नाति, मुखं बद्ध्वा जमालेः क्षत्रियकुमारस्य परेण यत्नेन चतुरङ्गलवान् निष्क्रमणप्रायोग्यान् अग्रकेशान् कल्पते । ततः सा जमालेः क्षत्रियकमारस्य माता हंसलक्षणेन पटशाटकेन अग्रकेशान प्रतीच्छति, अग्रकेशान प्रतीष्य सुरभिणा गन्धोदकेन प्रक्षालयति, सुरभिणा गन्धोदकेन प्रक्षाल्य अग्रैः वरैः गन्धैः माल्यैः अर्चति, अर्चित्वा 'शुद्धवस्त्रे' बध्नाति, शुद्धवस्त्रे बद्ध्वा रत्नकरण्डके प्रक्षिपति, प्रक्षिप्य हार-वारिधारा-सिन्दुवारछिन्नमुक्तावलि-प्रकाशानि सुतवियोगदुस्सहानि अश्रूणि विनिर्मुञ्चती-विनिर्मुञ्चती एवमवादीत्-एतद् अस्माकं जमालेः क्षत्रियकुमारस्य बहुषु तिथिषु च पर्वणीषु च उत्सवेषु च यज्ञेषु च क्षणेषु च अपश्चिमं दर्शनं भविष्यतीति कृत्वा उच्छीर्षकमूले स्थापयति ।