________________
xx NNNNNNNNNNNN
ww. 'मन्नह जिणाण आणं' स्वाध्यायः
55
तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मापियरो दोनं पि उत्तरावक्कमणं सीहासणं रया-ति, रयावित्ता दोनं पिजमालिस्स खत्तियकुमारस्स सीयापीयएहिं कलसेहिं ण्हावेंति सीयापीयएहिं कलसेहि ण्हावेत्ता पम्हलसुकुमालाए सुरभीए गंधकासाइए गायाइं लूहेंति, सुरभीए गंधकासाइए गायाइं लूहेत्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपन्ति, गायाइं अणुलिंपित्ता नासानिस्सासवायवोझं चक्खुहरं वनफरिसजुत्तं हयलालपेलवातिरेगं धवलं कणगखचियंतकम्मं महरिहं हंसलक्खणपडसाडगं परिहिंति, परिहित्ता हारं पिणखेंति, पिणद्धत्ता अद्धहारं पिणटुंति, पिणद्धत्ता एवं जहा सूरियाभस्स अलंकारो तहेव जाव चित्तं रयणसंकडुक्कडं मउडं पिणद्धति, किं बहुणा ? गंमिवेढिमपूरिमसंघातिमेणं चउब्विहेणं मल्लेणं कप्परुक्खगं पिव अलंकियविभूसियं करेंति । तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसनिविट्ठ, लीलट्ठियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवनओ जाव मणिरयणघंटियाजालपरिक्खित्तं पुरिससहस्सवाहणीयं सीयं उवट्ठवेह, उवट्ठवेत्ता मम एयमाणत्तियं पञ्चप्पिणह । तए णं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति ।।
तए णं से जमाली खत्तियकुमारे केसालंकारेणं, वत्थालंकारेणं, मल्लालंकारेणं, आभरणालंकारेणं चउविहेणं अलंकारेणं अलंकारिए समाणे पडिपुत्रालंकारे सीहासणाओ अब्भुढेइ, सीहासणाओ अब्भुटेत्ता सीयं अणुप्पदाहिणीकरेमाणे सीयं दुरूहइ, दुरूहित्ता सीहासणवरंसि पुरत्थाभिमुहे सन्निसण्णे । तए णं तस्स जमालिस्स खत्तियकुमारस्स माया ण्हाया कयबलि-कम्मा जाव सरीरा हंसलक्खणं पडसाडगं गहाय ३५. 'जमालिस्स खत्तियकुमार दोच्चंपि' हस्त । ३६. 'व्हाणेति' हस्तः । ३७. 'पिधिणेति' हस्त० । ३८. ग्रन्थिमं-ग्रन्थननिर्वृत्तं
सूत्रग्रथितमालादि वेष्टिमं-वेष्टितनिष्पन्नं पुष्पलम्बूसकादि पूरिमं-येन वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते सङ्घातिमंतु
यत्परस्परतो नालसङ्घातनेन सङ्घात्यते । 55. ततः तस्य जमालेः क्षत्रियकुमारस्य अम्बापितरौ द्वितीयमपि उत्तरापक्रमणं सिंहासनं रचयतः, रचयित्वा द्वितीयमपि
जमालेः क्षत्रियकुमारस्य श्वेत-पीतकैः (रूप्य-सुवर्णमयैः) कलशैः स्नपयतः श्वेतपीतकैः कलशैः स्नपयित्वा पक्ष्मलसुकुमालया सुरभिणा गन्धकाषायिणा गात्राणि रुक्षयतः, सुरभिणा गन्धकाषायिणा गात्राणि रुक्षयित्वा सरसेन गोशीर्षचन्दनेन गात्राणि अनुलिम्पतः, गात्राणि अनुलिप्य नासानिःश्वासवातोह्यं चक्षुःहरं वर्ण-स्पर्शयुक्तं हयलालपेलवातिरेकं धवलं कनकखचितांत-कर्म महार्हं हंसलक्षण-पटशाटकं परिधत्तः, परिधाय हारं पिनह्यतः, पिनह्य अद्धहारं पिनह्यतः, पिनह्य एवं यथा सूर्याभस्यालंकारः तथैव यावत् चित्रं रत्न-सङ्कटोत्कटं मुकुटं पिनह्यतः, किं बहुना ? ग्रथित-वेष्टिम-पूरिम-संघातिमेन चतुर्विधेन माल्येन कल्पवृक्षकं इव अलंकृत-विभूषितं कुर्वतः । ततः तस्य जमालेः क्षत्रियकुमारस्य पिता कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत्-क्षिप्रमेव भो देवानुप्रियाः ! अनेकस्तम्भशतसत्रिविष्टां, लीलास्थिकशालभञ्जिकां यथा राजप्रश्नीये विमानवर्णकः यावत् मणिरत्नघण्टिकाजालपरिक्षिप्तां पुरुषसहस्रवाहिनीं शिबिकाम् उपस्थापयत, उपस्थाप्य माम् एतामाज्ञप्तिकां
प्रत्यर्पयत । ततः ते कौटुम्बिकपुरुषाः यावत् प्रत्यर्पयन्ति । 56. ततः सः जमालिः क्षत्रियकुमारः केशालंकारेण, वस्त्रालंकारेण, माल्यालंकारेण, आभारणालंकारेण चतुर्विधेनालंकारेण
अलंकारितः सन्प्रतिपूर्णालंकारः सिंहासनात् अभ्युत्तिष्ठति, सिंहासनात् अभ्युत्थाय शिबिकाम् अनुप्रदक्षिणीकुर्वन् शिबिकाम् आरोहति, आरुह्य सिंहासनवरे पुरस्तादभिमुखः संनिषण्णः ।