SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ मिच्छं परिहरह rrrrrrrrr 57 सीयं अणुप्पदाहिणीकरेमाणी सीयं दुरूहइ, सीयं दुरूहित्ता जमालिस्स खत्तियकुमारस्स दाहिणे पासे भद्दासणवरंसि संनिसन्ना । तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मधाई ण्हाया जाव सरीरा रयहरणं च पडिग्गहं च गहाय सीयं अणुप्पदाहिणी करेमाणी सीयं दुरूहइ, सीयं दुरूहित्ता जमालिस्स खत्तियकुमारस्स वामे पासे भद्दासणवरंसि संनिसन्ना । तए णं तस्स जमालिस्स खत्तियकुमारस्स पिट्ठओ एगा वरतरुणी सिंगारागारचारुवेसा संगयगय जाव रूवजोव्वणविलासकलिया सरदब्भहिमरययकुमुदकुंदेंदुप्पगासं सकोरेंटमल्लदामं धवलं आयवत्तं गहाय सलीलं उवरि धारेमाणी उवरि धारेमाणी चिट्ठति । तए णं तस्स जमालिस्स उभओ पासिं दुवे वरतरुणीओ सिंगारागारचारुजाव-जोब्बणविलास कलियाओ नाणामणिकणगरयण-विमलमहरिहतवणिज्जुज्जलविचित्तदंडाओ, चिल्लियाओ संखंककुंदेंदुदगरयअमयमहियफेणपुनजसंनिकासाओ धवलाओ चामराओ गहाय सलील वीयमाणीओ-वीयमाणीओ चिट्ठति । तए णं तस्स जमालिस्स खत्तियकुमारस्स उत्तरपुरच्छिमे णं एगा वरतरुणी सिंगारागारचारुवेसा जाव कलिया सेतं रययामयं विमल-सलिलपुण्णं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठइ । तए णं तस्स जमालिस्स खत्तियकुमारस्स दाहिणपुरच्छिमे णं एगा वरतरुणी सिंगारागारचारुवेसाजाव कलिया चित्तकणगदंडं तालवेंट गहाय चिट्ठति । तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ, को० सद्दावेत्ता, एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! सरिसयं सरित्तयं सरिव्वयं सरिसलावन्नरूवजोब्वणगुणोववेयं, एगाभरणं वसणगहियनिज्जोयं कोडुंबियवरतरुणसहस्सं सद्दावेह । ३९. 'दुहति' हस्त० । ४०. 'दुहिति सीअं दुहित्ता' हस्तः । ४१. 'फेणसंनिकासाओ' हस्तः । ततः तस्य जमालेः क्षत्रियकुमारस्य माता स्नाता कृतबलिकर्मणी यावत्-शरीरा हंसलक्षणं पट्टशाटकं गृहीत्वा शिबिकाम् अनुप्रदक्षिणीकुर्वती शिबिकाम् आरोहति, शिबिकामारुह्य जमालेः क्षत्रियकुमारस्य दक्षिणे पार्श्वे भद्रासनवरे संनिषणा । ततः स तस्य जमालेः क्षत्रियकमारस्य अम्बधात्री स्नाता यावत-शरीरा रजोहरणं प्रतिगहंच गहीत्वा शिबिकाम अनप्रदक्षिणीकर्वती शिबिकाम आरोहति, शिबिकाम आरुह्य जमाले: क्षत्रियकुमारस्य वामे पार्श्वे भद्रासनवरे संनिषण्णा । ततः स तस्य जमालेः क्षत्रियकुमारस्य पृष्ठतः एका वरतरुणी श्रृङ्गाराकारचारुवेषा सङ्गत-गत-यावत्-रूप-यौवन-विलास-कलिता शरदभ्र-हिम-रजत-कुमुद कुन्देन्दुप्रकाश सकोरेंटमाल्यदां धवलम् आतपत्रं गृहीत्वा सलीलाम् उपरि अवधारयती-उपरि अवधारयती तिष्ठति । 57. ततः तस्य जमालेः उभयत: पार्श्वे द्वे वरतरुण्यौ श्रृङ्गाराकारचारुयावत्-यौवन-विलासकलिते नाना-मणि कनकरत्न-विमलमहार्हतपनीयोजवलविचित्रदण्डे, 'चिल्लिये' (दीप्यमाने) शङ्खाङ्क-कुन्देन्दू-दकरजोऽम फेनपूर्णपुञ्जसन्निकाशे धवले चामरे गृहीत्वा सलीलां वीजयत्यो वीजयत्यौ तिष्ठतः । ततः तस्य जमालेः क्षत्रियकुमारस्य उत्तरपौरस्त्ये एका वरतरुणी श्रृङ्गाराकारचारुवेषा यावत्-कलिता श्वेतं रजतमयं विमल-सलिलपूर्णं मत्तगजमहामुखाकृतिसमानं भृङ्गारं गृहीत्वा तिष्ठति । ततः तस्य जमालेः क्षत्रियकुमारस्य दक्षिणपौरस्त्ये एका वरतरुणी श्रृङ्गाराकारचारुवेषा यावत्-कलिता चित्रकनकदण्डं तालवृन्तं गहीत्वा तिष्ठति । ततः तस्य जमालेः क्षत्रियकमारस्य पिता कौटम्बिकपरुषान शब्दयति, कौ० शब्दयित्वा एवमवादीत्-क्षिप्रमेव भो देवानुप्रियाः ! सदृशकं सदृक्त्वग् सदृग्वयः सदृशलावण्य-रूप-यौवन-गुणोपपेतम्,
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy