________________
४६ morror
mmmmmmmmm 'मन्नह जिणाण आणं' स्वाध्यायः
59
तए णं ते कोडुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सरिसयं सरित्तयं जाव सद्दावेंति । तए णं ते कोडुंबियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्टतुट्ठा. हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता एगाभरणवसणगहियनिज्जोया जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छइ, तेणेव उवागच्छित्ता करयलजाव वद्धावेत्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं करणिज्जं ।
तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कोडुबियवरतरुणसहस्संपि एवं वदासी-तुझे णं देवाणुप्पिया ! ण्हाया कयबलिकम्मा जाव गहियनिज्जोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहेह । तए णं ते कोडुबियपुरिसा जमालिस्स खत्तियकुमारस्स जाव पडिसुणेत्ता बहाया जाव गहियनिज्जोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहति । तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरिससहस्सवाहिणीं सीयं दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ठमंगलगा पुरओ अहाणुपुब्बीए संपट्ठिया, तंजहा-सोत्थियसिरिवच्छजाव दप्पणा । तदाणंतरं च णं पुनकलसभिंगारं जहा उववाइए जाव गगणतलमणुलिहंती पुरओ अहाणुपुवीए संपट्ठिया । एवं जहा उववाइए तहेव भाणियव्वं जाव आलोयं वा करेमाणा जय-जय सदं च पउंजमाणा पुरओ अहाणुपुव्वीए संपट्ठिया । तदाणंतरंच णं बहवे उग्गा भोगा जहा उववाइए जाव महापुरिसवग्गुरपरिक्खित्ता जमालिस्स खत्तियस्स पुरओ य मग्गओ य पासओ य अहाणुपुब्बीए संपट्ठिया ।
तए णं से जमालिस्स खत्तियकुमारस्स पिया ण्हाया कयबलिकम्मा जाव विभूसिए हत्थिखंधवरगए ४२. 'विभूसे' हस्त ।
एकाभरणं वसन-गृहीतनिर्योगं कौटुम्बिकवरतरुणसहस्रं शब्दयत । ततः ते कौटुम्बिकपुरुषाः यावत् प्रतिश्रुत्य क्षिप्रमेव सदृशकंसदृक्त्वग्यावत् शब्दयन्ति । ततः ते कौटुम्बिकपुरुषाः जमालेः क्षत्रियकुमारस्य पित्रा कौटुम्बिकपुरुषैः शब्दायिताः सन्तः हृष्टतुष्टाः स्नाताः कृतबलिकर्माणः कृतकौतुक-मंगल-प्रायश्चित्ताः एकाभरणवसनगृहीतनियोगा: यत्रैव जमालेः क्षत्रियकुमारस्य पिता तत्रैव उपागच्छन्ति, तत्रैव उपागम्य करतल-यावत् वर्धापयित्वा एवमवादीत्
संदिशन्तु देवानुप्रियाः ! यदस्माभिः करणीयम् । 58. ततः तस्य जमालेः क्षत्रियकुमारस्य पिता तं कौटुम्बिकवरतरुणसहस्रं एवमवादीत्-यूयं देवानुप्रिया: ! स्नाताः
कृतबलिकर्माणः यावत् गृहीतनिर्योगाः जमालेः क्षत्रियकुमारस्य शिबिकां परिवहत । ततः ते कौटुम्बिकपुरुषाः जमालेः क्षत्रियकुमारस्य यावत् प्रतिश्रुत्य स्नाताः यावत् गृहीतनिर्योगाः जमालेः क्षत्रियकुमारस्य शिबिकां परिवहन्ति । ततः तस्य जमालेः क्षत्रियकुमारस्य पुरुषसहस्रवाहिनीं शिबिकाम् आरूढस्य सतः तत्प्रथमतया इमे अष्टाष्टमंगलकाः पुरतः यथानुपूर्व्या सम्प्रस्थिताः तद् यथा-स्वस्तिक-श्रीवत्स-यावत् दर्पणाः । तदन्तरं च पूर्णकलशभृङ्गारं यथा औपपातिके यावत् गगनतलमनुलिखन्ती पुरतः आनुपूर्व्या सम्प्रस्थिताः । एवं यथा औपपातिके तथैव भणितव्यं यावत् आलोकं वा कुर्वाणाः जय-जयशब्दं च प्रयुञ्जानाः पुरतः यथानुपूर्व्या सम्प्रस्थिताः । तदनन्तरं च बहवः उग्राः भोगाः यथा औपपातिके यावत् महापुरुषवागुरापरिक्षिप्ताः जमालेः क्षत्रियकुमारस्य पुरतः च मार्गतः
च पार्श्वतः च यथानुपूर्व्या सम्प्रस्थिताः । 59. ततः तस्य जमालेः क्षत्रियकुमारस्य पिता स्नातः कृतबलिकर्मा यावत् विभूषितः हस्तिस्कन्धवरगतः
सकोरेण्टमाल्यदाम्ना छत्रेण ध्रियमाणेण श्वेतवरचामरैः उधूयमानैः-उधूयमानैः हय-गज-रथ-प्रवरयोधकलितया