________________
मिच्छं परिहरह rrrrror
rrrrrrrrrrrrrr ४७
सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं उद्धवमाणीहिं हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे महयाभडचडगरवृंदपरिक्खित्ते जमालिं खत्तियकुमारं पिट्ठओ पिट्ठओ अणुगच्छइ । तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरओ महं आसा आसवरा उभओ पासिं णागा णागवरा, पिट्ठओ रहा, रहसंगेल्ली । तए णं से जमाली खत्तियकुमारे अब्भुग्गयभिंगारे, परिग्गहियतालियंटे, ऊसवियसेतछत्ते, पवीइयसेतचामरवालवीयणीए, सविडीए जाव णादितरवेणं । तयाणंतरं च णं बहवे लट्ठिग्गाहा कुंतग्गाहा जाव पुत्थयगाहा जाव वीणगाहा, तयाणंतरं च णं अट्ठसयं गयाणं अट्ठसयं तुरयाणं अट्ठसयं रहाणं तयाणंतरं च णं लउडअसिकोंतहत्थाणं बहूणं पायत्ताणीणं पुरओ संपट्ठियं, तयाणंतरं च णं बहवे राईसरतलवरजावसत्थवाहप्पभिइओ पुरओ संपट्ठिया जाव णादितरवेणं खत्तियकुंडग्गामं नगरं मज्झमझेणं जेणेव माहणकुंडग्गामे नयरे, जेणेव बहुसालए चेइए, जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए।
तए णं तस्स खत्तियकुमारस्स खत्तियकुंडग्गामं नगरं मझमझेणं निग्गच्छमाणस्स सिंघाडगतियचउक्कचच्चर-चउम्मुह-महापह-पहेसु बहवे अत्थत्थिया जहा उववाइए जाव अभिनंदंता य अभित्थुणंता य एवं वयासी-जय जय णंदा ! धम्मेणं, जय जय णंदा ! तवेणं, जय जय णंदा ! भदं ते अभग्गेहिं णाणदंसणचरित्तमुत्तमेहिं, अजियाइं जिणाहि इंदियाइं, जियं पालेहि समणधम्मं, जियविग्धोऽवि य वसाहि तं देव ! सिद्धिमझे, णिहणाहि य रागदोसमल्ले तवेण धितिधणियबद्धकच्छे, मद्दाहि अट्ठकम्मसत्तू झाणेणं
४३. 'तयाणंतरं च णं... जाव णादितरवेणं' इति हस्त० नास्ति । चतुरंगिण्या सेनया सार्धं सम्परिवृतः महत्भटचटकरवृन्दपरिक्षिप्तः जमालिं क्षत्रियकुमारं पृष्ठतः पृष्ठतोऽनुगच्छति । ततः तस्य जमालेः क्षत्रियकुमारस्य पुरतः महाश्वाः अश्ववराः उभयतः पार्वं नागाः नागवराः पृष्ठतः रथाः, रथ संगेल्ली' । ततः सः जमाली क्षत्रियकुमारः अभ्युद्गतभृङ्गारः परिगृहीततालवृन्तः उच्छ्रितश्वेतछत्रः प्रवीजितश्वेतचामरबालवीजनिकः, सर्वर्द्धया यावत् नादितरवेण । तदनन्तरं च बहवः यष्टिग्राह्याः कुन्तग्राह्याः यावत् पुस्तकग्राह्याः यावत् वीणग्राह्याः, तदनन्तरं च अष्टशतानां गजानामष्टशतानां तुरगानामष्टशतानां रथानां तदनन्तरं च लकुटासिकुन्तलहस्तानां बहूनां पादातीनां पुरतः संप्रस्थितं तदनन्तरं च बहवः राजेश्वरतलवरयावत्सार्थवाहप्रभृतयः पुरतः संप्रस्थिताः यावत् नादितरवेण क्षत्रियकुण्डग्रामं नगरं मध्यमध्येन यत्रैव माहनकुण्डग्राम नगरं यत्रैव बहुशालकं चैत्यम्, यत्रैव श्रमणः भगवान् महावीरः तत्रैव प्रधारयेत् गमनाय । ततः तस्य क्षत्रियकुमारस्य क्षत्रियकुण्डग्रामनगरं मध्यमध्येन निर्गच्छतः श्रृंगाटक-त्रिक-चतुष्क-चत्वर-चतुर्मुखमहापथ-पथेषु बहवः अर्थार्थिकाः यथा औपपातिके यावत् अभिनन्दन्तः च अभिष्टुवन्तः च एवमवादिषुः जय-जय नंदा ! धर्मेण, जय-जय नंदा ! तपसा, जय-जय नंदा ! भद्रं तव अभग्नैः ज्ञान-दर्शन-चारित्रैः उत्तमैः, अजितानि जय इन्द्रियाणि, जितं पालय श्रमणधर्म, जितविघ्नोऽपि च वस त्वं देव ! सिद्धिमध्ये, निजहि च रागद्वेषमल्लान् तपसा धृतधणिय-बद्धकच्छः, मृद्गीहि अष्टकर्मशत्रून् ध्यानेन उत्तमेन शुक्लेन, अप्रमत्तः धर आराधनपताकां च धीर ! त्रैलोक्यरंगमध्ये, प्राप्नुहि वितिमिरम् अनुत्तरं केवलं च ज्ञानम्, गच्छ च मोक्षं परं