SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ X NNNNNNNNNNNNNNNNNNNN womamar 'मन्नह जिणाण आणं' स्वाध्यायः ANNA उत्तमेणं सुक्केणं अप्पमत्तो हराहि याराहणपडागं च धीर ! तेलोक्करंगमज्झे पावय वितिमिरमणुत्तरं केवलं च णाणं, गच्छ य मोक्खं परं पदं जिणवरोवदिद्वेणं सिद्धिमग्गेणं अकुडिलेणं हंता परीसहचमूं अभिभविय गामकंटकोवसग्गा णं धम्मे ते अविग्घमत्थु त्ति कट्ट अभिनंदंति य अभिथुणंति य । तए णं से जमाली खत्तियकुमारे नयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे एवं जहा उववाइए कूणिओ जाव णिग्गच्छति, निग्गच्छित्ता जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ तेणेव उवागच्छित्ता छत्तादीए तित्थगरातिसए पासए, पासित्ता पुरिससहस्सवाहिणीं सीयं ठवेइ २ पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुहइ । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो पुरओ काउं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी-एवं खलु भंते ! जमाली खत्तियकुमारे अहं एगे पुत्ते इढे कंते जाव किमंग पुण पासणयाए ? से जहानामए-उप्पलेइ वा, पउमेइ वा जाव पउमसहस्सपत्तेइ वा पंके जाए जले संवुडे णोवलिप्पति पंकरएणं, णोवलिप्पइ जलरएणं एवामेव जमाली वि खत्तियकुमारे कामेहिं जाए भोगेहिं संवुड्ढे णोवलिप्पइ कामरएणं, णोवलिप्पइ भोगरएणं, णोवलिप्पइ मित्त-णाइ-नियगसयण-संबंधिपरिजणेणं । एस णं देवाणुप्पिया ! संसारभउब्विग्गे भीए जम्मणमरणेणं, इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियंपव्वएइ, तंएयनं देवाणुप्पियाणं अम्हे सीसभिक्खंदलयामो, पडिच्छंतुणंदेवाणुप्पिया ! सीसभिक्खं । तए णं समणे भगवं महावीरे तं जमालिं खत्तियकुमारं एवं वयासी-अहासुहं देवाणुप्पिया ! मा पडिबंधं। ४४. 'अम्हे भिक्खं' भगवत्याम्। ४५. 'तए णं....वयासी' हस्त. नास्ति । पदं जिनवरोपदिष्टेन सिद्धिमार्गेण अकुटिलेन हत्वा परीषहचमूम् अभिभूय ग्रामकण्टकोपसर्गान् धर्मे तव अविघ्नः अस्तु इति कृत्वा अभिनन्दन्ति च अभिष्टुवन्ति च । 61. ततः सः जमालिः क्षत्रियकुमारः नयनमालासहस्रः प्रेक्ष्यमाणः प्रेक्ष्यमाणः एवं यथा औपपातिके कुणिकः यावत् निर्गच्छति, निर्गत्य यत्रैव माहनकुण्डग्रामः नगरं यत्रैव बहुशालकं चैत्यं तत्रैव उपागच्छति, तत्रैव उपागम्य छत्रादीन् तीर्थंकरातिशयान् पश्यति, दृष्ट्वा पुरुषसहस्रवाहिनीं शिबिकां स्थापयति-२ पुरुषसहस्रवाहिन्याः शिबिकायाः प्रत्यारोहति । ततः तं जमालिं क्षत्रियकुमारम् अम्बापितरौ पुरतः कृत्वा यत्रैव श्रमणः भगवान् महावीरः तत्रैव उपागच्छतः तत्रैव उपागम्य श्रमणं भगवन्तं महावीरं त्रिः यावत् नमस्यित्वा एवम् अवादिष्टाम्एवं खलु भदन्त ! जमालिः क्षत्रियकुमारः आवयोः एकः पुत्रः इष्टः कान्तः यावत् 'किमङ्ग' पुनः दर्शने ? सः यथानामकः उत्पल इति वा, पद्म इति वा, यावत् पद्मसहस्रपत्रम् इति वा, पङ्के जातः जले संवृतः नोपलिप्यते पङ्करजसा, नोपलिप्यते जलरजसा, एवमेव जमालिः क्षत्रियकुमारः कामेषु जातः, भोगेषु संवृद्धः नोपलिप्यते कामरजसा, नोपलिप्यते भोगरजसा, नोपलिप्यते मित्र-ज्ञाति-निजक-स्वजन-संबंधिपरिजनेन । एषः देवानुप्रियाः ! संसारभयोद्विग्नः भीतः जन्ममरणेन, इच्छति देवानुप्रियाणाम् अन्तिके मुण्डः भूत्वा अगाराद् अनगारिता प्रव्रजितुम् । तत् एनं देवानुप्रियेभ्यः आवां शिष्यभिक्षां दद्वः, प्रतीच्छन्तु देवानुप्रियाः ! शिष्यभिक्षाम् । ततः श्रमणः भगवान् महावीरः तं जमालिं क्षत्रियकुमारं एवमवादीत्-यथासुखं देवानुप्रियाः ! मा प्रतिबंधम् ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy