SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ मिच्छं परिहरह rrrror 62 तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुट्टे समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमइ, अवक्कमित्ता सयमेव आभरणमल्लालंकारं ओमुयइ । तते णं से जमालिस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छति, पडिच्छित्ता हारवारिजाव विणिम्मुयमाणा विणिम्मुयमाणा जमालिं खत्तियकुमारं एवं वयासी-घडियवंजाया ! जइयव्वं जाया ! परिक्कमियव्वं जाया ! अस्सिं च णं अटेणोपमायेतव्वं ति कट्टजमालिस्स खत्तियकुमारस्स अम्मापियरो समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता जामेव दिसं पाउब्भूया तामेव दिसिं पडिगया । तए णं से जमाली खत्तियकुमारे सयमेय पंचमुट्ठियं लोयं करेति, सयमेव. करित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता एवं जहा उसभदत्तो तहेव पव्वइओ नवरं पंचहिं पुरिससएहिं सद्धिं तहेव जाव सव्वं सामाइयमाइयाइं एक्कारस अंगाइं अहिज्जइ, सामाइयमाइयाइं. अहिज्जेत्ता बहूहिं चउत्थ-छट्ठट्ठमजावमासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ ।। [सूत्र ३८५] तए णं से जमाली अणगारे अणया कयाई जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छइत्ता समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुज्झेहिं अब्भणुनाए समाणे पंचहिं अणगारसएहिं सद्धिं बहिया जणवयविहारं विहरित्तए । तए णं से समणे भगवं महावीरे जमालिस्स अणगारस्स एयमटुं णो आढाइ, णो परिजाणाइ, तुसिणीए संचिट्ठइ । ४६. 'सव्वं जाव' हस्तः । 62. ततः सः जमालिः क्षत्रियकुमारः श्रमणेण भगवता महावीरेण एवम् उक्ते सति हृष्टतुष्टः श्रमणं भगवन्तं महावीरं त्रिः यावत्नमस्यित्वा उत्तरपौरस्त्यं दिग्भागम् अपक्रामति, अपक्रम्य स्वयमेव आभरण-माल्यालंकारम् अवमुञ्चति । ततः सा जमालेः क्षत्रियकमारस्य माता हंसलक्षणेन पटशाटकेन आभरणमाल्यालंकारं प्रतीच्छति, प्रतीष्य हार-वारि-यावत् विनिर्मुञ्चती-विनिर्मुञ्चती जमालिं क्षत्रियकुमारम् एवमवादीत्- घटितव्यं जात ! यतितव्यं जात ! पराक्रमितव्यं जात ! अस्मिन् च अर्थे नो प्रमत्तव्यम् इति कृत्वा जमालेः क्षत्रियकुमारस्य अम्बा-पितरौ श्रमणं भगवन्तं महावीरं वन्देते नमस्यतः, वन्दित्वा नमस्यित्वा यामेव दिशं प्रादुर्भूतौ तामेव दिशं प्रतिगतौ । ततः सः जमालिः क्षत्रियकुमारः स्वयमेव पञ्चमुष्टिकं लोचं करोति, स्वयमेव पञ्चमुष्टिकं लोचं कृत्वा यत्रैव श्रमणः भगवान् महावीरः तत्रैव उपागच्छति, तत्रैव उपागत्य एवं यथा ऋषभदत्तः तथैव प्रव्रजित: नवरं पञ्चभिः पुरुषशतैः सार्धं तथैव यावत् सर्वं सामायिकादिकानि एकादशाङ्गानि अधीते, सामायिकादिकानि० अधीत्य बहुभिः चतुर्थ-षष्ठ-अष्टम-यावत्मासार्द्धमासक्षपणैः विचित्रैः तपःकर्मभिः आत्मानं भावयन् विहरति । 63. ततः सः जमालिः अनगारः अन्यदा कदापि यत्रैव श्रमणः भगवान् महावीरः तत्रैव उपागच्छति, तत्रैव उपागम्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवमवादीत्-इच्छामि भदन्त ! युष्माभिः अभ्यनुज्ञातः सन् पञ्चभिः अनगारशतैः सार्धं बहिः जनपदविहारं विहर्तुम् । ततः स श्रमणः भगवान् महावीरः जमालेः
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy