SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ५० मन्नह जिणाण आणं' स्वाध्यायः तसे जमाली अणगारे समणं भगवं महावीरं दोचं पि तचं पि एवं वयासी - इच्छामि णं भंते ! तुज्झेहिं अब्भन्ना समाणे पंचहिं अणगारसएहिं सद्धिं जाव विहरित्तए । तए णं समणे भगवं महावीरे जमालिस्स अणगारस्स दोचं पि, तच्चं पि एयमट्ठे णो आढाइ जाव तुसिणीए संचिट्ठइ । 64 तसे जमाली अणगारे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता पंचहि अणगारसहिं सद्धि बहिया जणवयविहारं विहरइ । तेणं कालेणं तेणं समएणं सावत्थीनामं णयरी होत्था-वन्नओ, कोट्ठए चेइए-वन्नओ जाव वणसंडस्स । तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था वन्नओ, पुन्नभद्दे चेइए वन्नओ जाव पुढविसिलावट्टओ । तए णं से जमाली अणगारे अन्नया कयाइ पंचहि अणगारसहिंसद्धि संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सावत्थी नयरी जेणेव कोट्टए चेइए व उवागच्छइ, तेणेव उवागच्छित्ता अहापडिरूवं उग्गहं उग्गिण्हति, अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । 65 तएँ णं समणे भगवं महावीरे अन्नया कयावि पुव्वाणुपुव्विं चरमाणे जाव सुहं सुहेणं विहरमाणे जेर्णैव चंपानगरी जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छइ, तेणेव उवागच्छित्ता अहापडिरूवं उग्गहं उग्गहति, उग्गहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं तस्स जमालिस्स अणगारस्स तेहिं ४७. 'जेणेव चंपानयरी ' हस्त० नास्ति । अनगारस्य एतमर्थं नो आद्रियते, नो परिजानाति, तूष्णीकः सन्तिष्ठते । ततः सः जमालिः अनगारः श्रमणं भगवन्तं महावीरं द्विः अपि त्रिः अपि एवमवादीत् इच्छामि भदन्तः ! युष्माभिः अभ्यनुज्ञातः सन् पञ्चभिः अनगारशतैः सार्धं यावत् विहर्तुम् । ततः श्रमणः भगवान् महावीरः जमालेः अनगारस्य द्विः अपि त्रिः अपि एतदर्थं नो आद्रियते, यावत् तूष्णीकः सन्तिष्ठते । 64. ततः स जमालिः अनगारः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा श्रमणस्य भगवतो महावीरस्य अन्तिकाद् बहुशालकात् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य पञ्चभिः अनगारशतैः सार्धं बहिः जनपदविहारं विहरति । तस्मिन् काले तस्मिन् समये श्रावस्ती नाम नगरी आसीत्-वर्णकः, कोष्ठकं चैत्यम्वर्णकः यावत् वनखण्डस्य । तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी आसीत् वर्णकः, पूर्णभद्रं चैत्यम्वर्णकः यावत् पृथ्वीशिलापट्टकः । ततः सः जमालिः अनगारः अन्यदा कदापि पञ्चभिः अनगारशतैः सार्धं संपरिवृतः पूर्वानुपूर्वी चरन् ग्रामानुग्रामं दवन् यत्रैव श्रावस्ती नगरी यत्रैव कोष्ठकं चैत्यं तत्रैव उपागच्छति, तत्रैव उपागत्य यथाप्रतिरूपमवग्रहम् अवगृह्णाति यथाप्रतिरूपम् अवग्रहम् अवगृह्य संयमेन तपसा आत्मानं भावयन् विहरति । 65. ततः श्रमणो भगवान् महावीरोऽन्यदा कदाचित् पूर्वानुपूर्वी चरन् यावत् सुखंसुखेन विहरन् यत्रैव चम्पानगरी यत्रैव पूर्णभद्रं चैत्यं तत्रैव उपागच्छति, तत्रैव उपागत्य यथाप्रतिरूपम् अवग्रहम् अवगृह्णाति, अवगृह्य संयमेन तपसा आत्मानं भावयन् विहरति । ततः तस्य जमालेः अनगारस्य तैः अरसैः च विरसैः च अन्त्यैः च प्रान्त्यैः च रूक्षैः च तुच्छैः च कालातिक्रान्तैः च प्रमाणातिक्रान्तैः च शीतकैश्च प्राणभोजनैः अन्यदा कदाचित् शरीरे विपुलः रोगांतङ्कः प्रादुर्भूतः- 'उज्जलः ' विपुलः प्रगाढः कर्कशः कटुकः चण्डः दुक्खः 'दुग्गे' तीव्रः दुरध्यासः ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy