________________
मिच्छं परिहरह
५१
४८
अरसेहि य, विरसेहि य, अंतेहि य, पंतेहि य, लूहेहि य तुच्छेहि य, कालाइक्कंतेहि य, पमाणाइक्कंतेहि य सीतएहि य, पाणभोयणेहिं अन्नया कयावि सरीरगंसि विउले रोगातंके पाउब्भूए उज्जले विले पा कक्कसे कडुए चंडे दुक्खे दुग्गे तिव्वे दुरहियासे । पित्तज्जरपरिगतसरीरे, दाहवक्कंतिए या वि विहरइ ।
तणं से जमाली अणगारे वेयणाए अभिभूए समाणे समणे णिग्गंथे सद्दावेइ, सद्दावेत्ता एवं वयासीतुझे णं देवाप्पिया ! मम सेज्जासंथारगं संथरेह । तए णं ते समणा णिग्गंथा जमालिस्स अणगारस्स एयमहं विणएणं पेंडिसुर्णेति, पडिसुणेत्ता जमालिस्स अणगारस्स सेज्जासंथारगं संथरेंति । तए णं से जमाली अणगारे बलियतरं वेदणाए अभिभूए समाणे दोघं पि समणे निग्गंथे सद्दावेइ, सद्दावेत्ता दोच्चं पि एवं वयासी-ममणं देवाणुप्पिया ! सेज्जासंथारए किं कडे ? कज्जइ ?, तए णं ते समणा निग्गंथा जमालिं अणगारं एवं वयासी- णो खलु देवाणुप्पियाणं सेज्जासंथारए कडे, कज्जति ।।
५४
तए णं तस्स जमालिस्स अणगारस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-जन्नं समणे भगवं महावीरे एवं आइक्खइ जाव एवं परूवेइ- एवंखलुचलमाणेचलिए, उदीरिज्जमाणे उदीरिए, जाव निज्जरिज्जमाणे णिज्जिन्त्रे तं णं मिच्छा । इमं च णं पच्चक्खमेव दीसइ सेज्जासंथारए कज्जमाणे अकडे, संथरिज्जमाणे असंथरिए । जम्हा णं सेज्जासंथारए कज्जमाणे अकडे, संथरिज्जमाणे असंथरिए तम्हा चलमाणे वि अचलिए जाव निज्जरिज्जमाणे वि अणिज्जिने एवं संपेहेइ, एवं संपेहेत्ता समणे निग्गंथे सद्दावेइ, समणे ४८. ‘अरसेहि य'त्ति हिङ्ग्वादिभिरसंस्कृतत्वादविद्यमानरसैः 'विरस सेहि य'त्ति पुराणत्वाद्विगतरसैः 'अंतेहि यत्ति अरसतया सर्वधान्यान्तवर्त्तिभिर्वल्लचणकादिभिः 'पंतेहि य'त्ति तैरेव भुक्तावशेषत्वेन पर्युषितत्वेन वा प्रकर्षेणान्तवर्त्तित्वात्प्रान्तैः 'लूहेहि य'त्ति रूक्षैः 'तुच्छेहि यत्ति अल्पैः 'कालाइक्कंतेहि यत्ति तृष्णाबुभुक्षाकालाप्राप्तैः 'पमाणाइक्कंतेहि यत्ति बुभुक्षापिपासामात्रानुचितैः । ४९. 'सीतएहि य' हस्त० नास्ति । ५०. 'पडिसुणंतिए' हस्त० । ५१. कज्जइ ? एवं वृत्ते समाणे समणा निग्गंथा बिंति-भो सामी ! कीरइ ।' मुद्रितभगवतौ अस्ति, हस्त० नास्ति । ५२. 'संथारे सेज्जोए कडे' हस्त० । ५३. 'उदीरिज्जमाणे' हस्त० नास्ति । ५४. 'अवकडे' हस्त० । पित्तज्वरपरिगतशरीरः, दाहावक्रान्तिकः चापि विहरति । ततः सः जमालि: अनगारः वेदनया अभिभूतः सन् श्रमणान् निर्ग्रन्थान् शब्दयति, शब्दयित्वा एवमवादीत्-यूयं देवानुप्रियाः मम शय्या - संस्तारकं संस्तृणीत । ततः ते श्रमणाः निर्ग्रन्थाः जमालेः अनगारस्य एतमर्थं विनयेन प्रतिश्रृण्वन्ति, प्रतिश्रुत्य जमालेः अनगारस्य शय्या-संस्तारकं संस्तृणन्ति । ततः सः जमालिः अनगारः बलिकतरं वेदनया अभिभूतः सन् द्विः अपि श्रमणान् निर्ग्रन्थान् शब्दयति, शब्दयित्वा द्विः अपि एवमवादीत् मम देवानुप्रियाः ! शय्या संस्तारकः किं कृतः ? क्रियते ? ततः ते श्रमणाः निर्ग्रन्थाः जमालिं अनगारम् एवमवादीत्-नो खलु देवानुप्रियाणां शय्या संस्तारकः कृतः, क्रियते ।
66. ततः तस्य जमालेः अनगारस्य अयमेतद्रूपः आध्यात्मिकः यावत् समुदपादि यत् श्रमणः भगवान् महावीरः एवमाख्याति यावत् एवं प्ररूपयति एवं खलु चलत् चलितम्, उदीर्यमाणम् उदीरितम् यावत् निर्जीर्यमाणं निर्जीर्णम् तद् मिथ्या । इदं च प्रत्यक्षमेव दृश्यते शय्या संस्तारकः क्रियमाणः अकृतः, संस्तीर्यमाणः असंस्तृतः । यस्मात् शय्या-संस्तारकः क्रियमाणः अकृतः, संस्तीर्यमाणः असंस्तृतः तस्मात् चलत् अपि अचलितम् यावत् निर्जीर्यमाणम् अपि अनिर्जीर्णम् एवं संप्रेक्षते, एवं सम्प्रेक्ष्य श्रमणान् निर्ग्रन्थान् शब्दयति, श्रमणान् निर्ग्रन्थान् शब्दयित्वा