SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ५२ ~~~ 'मन्नह जिणाण आणं' स्वाध्यायः निग्गंथे सद्दावेत्ता एवं वयासी-जन्नं देवाणुप्पिया ! समणे भगवं महावीरे एवं आइकखइ जाव परूवेइ एवं खलु चलमाणे चलिए तं चैव सव्वं जाव णिज्जरिज्जमाणे वि अणिज्जिन्ने । तए णं तस्स जमालिस्स अणगारस्स एवं आइक्खमाणस्स जाव परूवेमाणस्स अत्थेगइया समणा निग्गंथा एयमट्टं सद्दहंति पत्तियंति रोयंति, अत्थेगइया समणा निग्गंथा एयमट्ठ णो सद्दहंति णो पत्तियंति णो रोयंति । तत्थ णं जे ते समणा निग्गंथा मालिस अणगारस्स एयमट्टं सद्दहंति पत्तियंति रोयंति, ते णं जमालिं चेव अणगारं उवसंपज्जित्ताणं विहरति । तत्थ णं जे ते समणा णिग्गथा जमालिस्स अणगारस्स एयमङ्कं णो सद्दहंति णो पत्तियंति णो रोयंति, ते णं जमालिस्स अणगारस्स अंतियाओ कोट्ठायाओ चेइयाओ पडिनिक्खमंति, पडिनिक्खमित्ता पुव्वाणुपुविं चरमाणा गामाणुगामं दूइज्जमाणा जेणेव चंपानयरी, जेणेव पुन्नभद्दे चेइए, जेणेव समणं भगवं महावीरे व उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति करित्ता वंदइ णमंसइ वंदित्ता नमंसित्ता समणं भगवं महावीरं उवसंपज्जित्ता णं विहरति । [ सूत्रं ३८६ ] 67 तणं से जमाली अणगारे अन्नया कयावि ताओ रोगायंकाओ विप्पमुक्के हट्टे तुट्ठे जाए, अरोए यसरी सावत्थीओ नयरीओ कोट्टयाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता पुव्वाणुपुव्विं चरमाणे, गामाणुगामं दूइज्जमाणे जेणेव चंपा नगरी जेणेव पुत्रभद्दे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिचा समणं भगवं महावीरं एवं वयासी - जहा णं देवाणुप्पियाणं बहवे अंतेवासी समणा निग्गंथा छउमत्था भवेत्ता छउमत्थावक्कमणेणं एवमवादीत् यत् देवानुप्रिया ! श्रमणः भगवान् महावीरः एवमाख्याति यावत् एवं प्ररूपयति एवं खलु चलत् चलितम् तं चैव सर्वं यावत् निर्जीर्यमाणम् अपि अनिजीर्णम् । ततः तस्य जमालेः अनगारस्य एवमाचक्षाणस्य यावत् प्ररूपयतः अस्त्येके श्रमणाः निर्ग्रन्थाः एनमर्थं श्रद्दधति प्रतीयन्ति रोचते, अस्त्येके श्रमणाः निर्ग्रन्थाः एनमर्थं नो श्रद्दधति नो प्रतीयन्ति नो रोचन्ते । तत्र ये ते श्रमणाः निर्ग्रन्थाः जमालेः अनगारस्य एनमर्थं श्रद्दधति, प्रतीयन्ति रोचन्ते, ते जमालिं चैव अनगारम् उपसंपद्य विहरन्ति । तत्र ते श्रमणाः निर्ग्रन्थाः जमालेः अनगारस्य एनमर्थं नो श्रद्दधति नो प्रतीयन्ति नो रोचन्ते, ते जमालेः अनगारस्य अन्तिकात् कोष्ठकात् चैत्यात् प्रतिनिष्क्रामन्ति प्रतिनिष्क्रम्य पूर्वानुपूर्वी चरन्तः ग्रामानुग्रामं दवन्तः यत्रैव चम्पानगरी, यत्रैव पूर्णभद्रं चैत्यं यत्रैव श्रमणः भगवान् महावीरः तत्रैव उपागच्छन्ति, उपागत्य श्रमण भगवन्तं महावीरं त्रिः आदक्षिण- प्रदक्षिणां कुर्वन्ति कृत्वा वन्दन्ते नमस्यन्ति वन्दित्वा नमस्यित्वा श्रमण भगवन्तं महावीरम् उपसंपद्य विहरन्ति । 67. ततः सः जमालि: अनगारः अन्यदा कदाचित् तस्मात् रोगातङ्कात् विप्रमुक्तः हृष्टः तुष्टः जातः, अरोगः बलितशरीरः श्रावस्त्याः नगर्याः कोष्ठकात् चैत्यात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य पूर्वानुपूर्वी चरन्, ग्रामानुग्रामं दवन् यत्रैव चम्पानगरी, यत्रैव पूर्णभद्रं चैत्यम्, यत्रैव श्रमणः भगवान् महावीरः तत्रैव उपागच्छति, उपाय श्रम भगवतः महावीरस्य अदूरसामन्ते स्थित्वा श्रमणं भगवन्तं महावीरं एवमवादीत् - यथा देवानुप्रियाणां बहवः अन्तेवासिनः श्रमणाः निर्ग्रन्था: छद्यस्थाः भूत्वा छद्मस्थापक्रमणेन अपक्रान्ताः, नो खलु अहं तथा छद्मस्थः भूत्वा छद्यस्थापक्रमणेन अपक्रान्तः, अहं उत्पन्न - ज्ञान- दर्शनधर: अर्हत् जिनः केवली 'भूत्वा केवलि - अपक्रमणेन अपक्रान्तः ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy