________________
मिच्छं परिहरह
५३
अवक्कंता, णो खलु अहं तहा छउमत्थे भवित्ता छउमत्थावक्कमणेणं अवक्कमिए, अहं णं उप्पन्नणाणदंसणधरे अरहा जिणे केवली भवित्ता केवलिअवक्कमणेणं अवक्कमिए ।
68
तणं भगवं गोयमे जमालिं अणगारं एवं वयासी- णो खलु जमाली ! केवलिस्स णाणे वा दंसणे वालंसि वा यूंभंसि वा थूभंसि वा आवरिज्जइ वा णिवारिज्जइ वा, जइ णं तुमं जमाली ! उप्पन्नणाणदंसणधरे अरहा जिणे केवली भवित्ता केवलिअवक्कमणेणं अवक्कंते, तो णं इमाई दो वागरणाई वागरेहि- सासए लोए जमाली ! असासए लोए जमाली ?, सासए जीवे जमाली ! असासए जीवे जमाली ? तए णं से जमाली अणगारे भगवया गोयमेणं एवं वुत्ते समाणे संकिए कंखिए जाव कलुससमावने जाए या वि हत्था, णो संचाएति भगवओ गोयमस्स किंचि वि पमोक्खमाइक्खित्तए, तुसिणीए संचिट्ठइ । जमालीति ! समणे भगवं महावीरे जमालिं अणगारं एवं वयासी - अत्थि णं जमाली ! ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था, जे णं प्रभु ऐयं वागरणं वागरित्तए, जहा णं अहं, नो चेव णं एयप्पगारं भासं भासित्तए,
तुमं । सास लोए जमाली ! जन्न कयावि णासि, ण कयावि ण भवति, ण कदावि ण भविस्सइ भुविंच, भवइ य, भविस्सइ य धुवे, णितिए, सासए, अक्खए, अव्वए, अवट्ठिए, णि । असासए लोए जमाली ! जं ओसप्पिणी भवित्ता उस्सप्पिणी भवइ, उस्सप्पिणी भवित्ता ओसप्पिणी भवइ । सासए जीवे माली ! जं न कयाइ णासि जाव णि । असासए जीवे जमाली जन्नं नेरइए भवित्ता तिरिक्खजोणिए भवइ, तिरिक्खजोणिए भवित्ता मणुस्से भवइ, मणुस्से भवित्ता देवे भवइ ।
69
तणं से जमाली अणगारे समणस्स भगवओ महावीरस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स ५५. एय प्रभू एतं वागरणं' हस्तः ।
68. ततः भगवान् गौतमः जमालिम् अनगारम् एवमवादीत्-नो खलु जमाले ! केवलिनः ज्ञानं वा दर्शनं वा शैलेन वा स्तम्भेन वा, स्तूपेन वा, आद्रियते वा निर्वार्यते वा, यदि त्वं जमाले ! उत्पन्नज्ञान- दर्शनधरः अर्हत् जिनः केवली भूत्वा केवलि - अपक्रमणेन अपक्रान्तः, तदा इमे द्वे व्याकरणे व्याकुरु- शाश्वतः लोकः जमाले ! अशाश्वतः लोकः जमाले ! ? शाश्वतः जीवः जमाले ! अशाश्वतः जीवः जमाले ! ? ततः सः जमालिः अनगारः भगवता गौतमेन एवम् उक्तः सन् शङ्कितः कांक्षितः यावत् कलुषसमापन्नः जातः चापि अभवत्, नो शक्नोति भगवतः गौतमस्य किंचिदपि प्रमोक्षमाख्यातुं, तूष्णीकः सन्तिष्ठते । जमाले इति ! श्रमणः भगवान् महावीर : जमालिम् अनगारम् एवमवादीत् अस्ति जमाले ! मम बहवः अन्तेवासिनः श्रमणाः निर्ग्रन्थाः छद्मस्थाः, ये प्रभवः एनं व्याकरणं व्याकर्तृम्, यथा अहं, नो चैव एतद्प्रकारां भाषां भाषितुम्, यथा त्वम् । शाश्वतः लोकः जमाले ! यत् न कदापि नासीत्, न कदापि न भवति, न कदापि न भविष्यति अभूत् च, भवति च, भविष्यति च-ध्रुवः, नियतः शाश्वतः, अक्षयः, अव्ययः अवस्थितः, नित्यः । अशाश्वतः लोकः जमाले ! यत् अवसर्पिणी भूत्वा उत्सर्पिणी भवति, उत्सर्पिणी भूत्वा अवसर्पिणी भवति । शाश्वतः जीवः जमाले ! यत् न कदापि नासीत्, यावत् नित्यः । अशाश्वतः जीवः जमाले ! यत् नैरयिकः भूत्वा तिर्यग्योनिकः भवति, तिर्यग्योनिकः भूत्वा मनुष्यः भवति मनुष्यः भूत्वा देवः भवति ।
69. ततः सः जमालिः अनगारः श्रमणस्य भगवतः महावीरस्य एवमाचक्षाणस्य यावत् एवं प्ररूपयतः एनमर्थं नो