SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ५४ mmmmmmm www» 'मन्नह जिणाण आणं' स्वाध्यायः एयमटुं णो सद्दहइ णो पत्तिएइ णो रोएइ, एयमढे असद्दहमाणे अपत्तियमाणे अरोएमाणे दोच्चं पि समणस्स भगवओ महावीरस्स अंतियाओ आयाए अवक्कमइ, दोचं पि आयाए अवक्कमित्ता बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणे वुप्पाएमाणे बहूइं वासाइं सामनपरियागं पाउणइ, पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेइ, अत्ताणं झूसेत्ता तीसं भत्ताइं अणसणाए छेदेति, छेदेत्ता तस्स ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमठितिएसु देवकिब्विसिएसु देवेसु देवकिब्बिसियत्ताए उववन्ने । [सूत्रं० ३८७) तए णं से भगवं गोयमे जमालिं अणगारं कालगयं जाणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से जमाली णामं अणगारे से णं भंते ! जमाली अणगारे कालमासे कालं किच्चा कहिं गए ? कहि उववन्ने ?, गोयमादि ! समणे भगवं महावीरे भगवं गोयम एवं वयासीएवं खलु गोयमा ! ममं अंतेवासी कुसिस्से जमाली नाम अणगारे से णं तदा मम एवं आइक्खमाणस्स एवं भासमाणस्स एवं पण्णवेमाणस्स एवं परूवेमाणस्स एयमटुं णो सद्दहइ णो पत्तियइ णो रोएइ, एयमटुं असद्दहमाणे अपत्तियमाणे अरोएमाणे, दोच्चं पि ममं अंतियाओ आयाए अवक्कमइ, अवक्कमित्ता बहूहिं असब्भावुब्भावणाहिं तं चेव जाव देवकिदिवसियत्ताए उववन्ने । [सूत्र ३८८] कतिविहा णं भंते ! देवकिब्लिसिया पन्नत्ता ? गोयमा ! तिविहा देवकिब्लिसिया पण्णत्ता, तंजहा ५६. 'महावीरे गोयमा' हस्त० ।। श्रद्दधाति नो प्रत्येति नो रोचते, एनमर्थम् अश्रद्दधत् अप्रतियन् अरोचमानः द्विः अपि श्रमणस्य भगवतः महावीरस्य अन्तिकाद् आत्मना अपक्रामति, द्विः अपि आत्मना अपक्रम्य बहुभि: असद्भावोद्भावनाभिः मिथ्यात्वाभिनिवेशैः च आत्मानं च परं च तदुभयं च व्युद्ग्राह्यत् व्युत्पादयत् बहूनि वर्षाणि श्रामण्यपर्याय प्राप्नोति, प्राप्य अर्द्धमासिक्या संलेखनया आत्मानं जोषति, आत्मानं जोषित्वा त्रिंशत् भक्तानि अनशनेन छिनत्ति, छित्त्वा तस्य स्थानस्य अनालोचितप्रतिक्रान्तः कालमासे कालं कृत्वा लन्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु देवकिल्विषिकेषु देवेषु देवकिल्विषिकतया उपपन्नः । 70. ततः सः भगवान् गौतमः जमालिम् अनगारं कालगतं ज्ञात्वा यत्रैव श्रमणः भगवान महावीरः तत्रैव उपागच्छति, तत्रैव उपागत्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत्-एवं खलु देवानुप्रियाणाम् अन्तेवासी कुशिष्यः जमालिः नाम अनगारः सः भदन्त ! जमालिः अनगारः कालमासे कालं कृत्वा कुत्र गतः ? कुत्र उपपन्नः । गौतम ! श्रमणः भगवान् महावीरः भगवन्तं गौतमम् एवमवादीत्-एवं खलु गौतम ! मम अन्तेवासी कुशिष्यः जमालिः नाम अनगारः, सः तदा मम एवमाचक्षाणस्य एवं भाषमाणस्य एवं प्रज्ञापयतः एवं प्ररूपयतः एनमर्थं नो श्रद्दधाति नो प्रत्येति नो रोचते, एनमर्थं अश्रद्दधत् अप्रतियन् अरोचमानः, द्विः अपि मम अन्तिकात् आत्मना अपक्रामति, अपक्रम्य बहुभिः असद्भावोद्भावनाभिः तं चैव यावत् देवकिल्विषिकतया उपपन्नः । 71. कतिविधाः भदन्त । देवकिल्विषिकाः प्रज्ञप्ताः ? गौतम । त्रिविधाः देवकिल्विषिकाः प्रज्ञप्ताः- तद्यथा
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy