________________
मिच्छं परिहरह
72
तिपलिओवमद्विइया तिसागरोवमद्विइया तेरससागरोवमविइया । कहिं णं भंते ! तिपलिओवमद्वितीया देवकिब्लिसिया परिवसंति ? गोयमा ! उप्पिं जोइसियाणं हिढेि सोहम्मीसाणेसु कप्पेसु, एत्थ णं तिपलिओवमट्ठिइया देवकिब्बिसिया परिवसंति । कहिं णं भंते ! तिसागरोवमविइया देवकिदिवसिया परिवसंति ?, गोयमा ! उप्पिं सोहम्मीसाणाणं कप्पाणं, हिटुिं सणंकुमारमाहिंदेसु कप्पेसु, एत्थ णं तिसागरोवमट्ठिइया देवकिब्लिसिया परिवसंति, कहीं णं भंते ! तेरससागरोवमट्ठिइया देवकिदिवसिया देवा परिवसंति ?, गोयमा ! उप्पिं बंभलोगस्स कप्पस्स, हिटुिंलंतए कप्पे, एत्थ णं तेरससागरोवमट्ठिइया देवकिनिसिया देवा परिवसंति ।
देवकिबिसिया णं भंते ! केसु कम्मादाणेसु देवकिब्लिसियत्ताए उववत्तारो भवंति ?, गोयमा ! जे इमे जीवा आयरियपडिणीया, उवज्झायपडिणीया, कुलपडिणीया, गणपडिणीया, संघपडिणीया, आयरियउवज्झायाणं अयसकरा अवन्नकरा अकित्तिकरा बहूहिं असब्भावुब्भावणाहिं, मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा बहूई वासाइं सामनपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयपडिक्कंता कालमासे कालं किच्चा अनयरेसु देवकिदिवसिएसु देवकिदिवसियत्ताए उववत्तारो भवंति, तंजहा-तिपलिओवमट्ठितिएसु वा, तिसागरोवमट्ठितिएसु वा, तेरससागरोवमट्ठितिएसु वा, देवकिव्विसियाणं भंते ! ताओ देवलोगाओ आउक्खएणं, भवक्खएणं, ठिइक्खएणं, अणंतरं चयं चइत्ता कहिं गच्छंति ? कहिं उववज्जंति ?, गोयमा ! जाव चत्तारि पंच नेरइयतिरिक्खजोणिय-मणुस्सदेवभवग्गहणाई संसारं अणुपरियट्टित्ता तओ पच्छा सिझंति बुझंति जाव अंतं करेंति, अत्थेगइया अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अणुपरियटृति ।।
त्रिपल्योपमस्थितिकाः, त्रिसागरोपमस्थितिकाः, त्रयोदशसागरोपमस्थितिकाः । कुत्र भदन्त ! त्रिपल्योपमस्थितिकाः देवकिल्विषिकाः परिवसन्ति ? गौतम ! उपरि ज्योतिष्काणां, अधः सोधर्मेशानां कल्पानाम्, अत्र त्रिपल्योपमस्थितिकाः देवकिल्विषिकाः परिवसन्ति । कुत्र भदन्त ! त्रिसागरोपस्थितिकाः देवकिल्विषिकाः परिवसन्ति ? गौतम । उपरि सौधर्मेशानानां कल्पानाम अधः सनत्कुमार-माहेन्द्रकल्पानाम्, अत्र त्रिसागरोपमस्थितिकाः देवकिल्विषिकाः परिवसन्ति ।कुत्र भदन्त ! त्रयोदशसागरोपम-स्थितिकाः देवकिल्विषिकाः देवाः परिवसन्ति ? गौतम ! उपरि ब्रह्मलोकस्य कल्पस्य, अधः लान्तकस्य कल्पस्य, अन त्रयोदशसागरोपमस्थितिकाः देवकिल्विषिकाः देवाः परिवसन्ति । देवकिल्विषिकाः भदन्त ! कैः कर्मादानैः देवकिल्विषिकतया उपपत्तारः भवन्ति ? गौतम ! ये इमे जीवाः आचार्यप्रत्यनीकाः, उपाध्यायप्रत्यनीकाः, कुलप्रत्यनीकाः, गणप्रत्यनीकाः, संघप्रत्यनीकाः, आचार्योपाध्यायानाम् अयशस्काराः अवर्णकाराः अकीर्तिकाराः बहुभिः असद्भावोद्भावनाभिः मिथ्यात्वाभिनिवेशैः च आत्मानं परं च तदुभयं च व्युद्ग्राह्यन्तः व्युत्पादयन्तः बहूनि वर्षाणि श्रामण्यपर्यायं प्राप्नुवन्ति, प्राप्य तस्य स्थानस्य अनालोचितप्रतिक्रान्ताः कालमासे कालंकृत्वा, अन्यतरेषु देवकिल्विषिकेषु देवकिल्विषिकतया उपपत्तारः भवन्ति, तद्यथा-त्रिपल्योपमस्थितिकेषु वा, त्रिसागरोपमस्थितिकेषु वा त्रयोदशसागरोपमस्थितिकेषु वा । देवकिल्विषिकाः भदन्त ! तस्मात् देवलोकात् आयुःक्षयेण, भवक्षयेण, स्थितिक्षयेण अनन्तरं चयं च्युत्वा कुत्र गमिष्यन्ति ? कुत्र उपपत्स्यन्ते ? गौतम ! यावत् चत्वारि पञ्च नैरयिकतिर्यग्योनिक-मनुष्य-देवभवग्रहणानि संसारम् अनुपर्यट्य ततः पश्चात् सिध्यन्ति 'बुझंति' यावत् अन्तं कुर्वन्ति, अस्त्येके अनादिकं च 'अणवदग्गं' दीर्घमध्वानं चतुरन्तं संसारकान्तारम् अनुपर्यटन्ति ।
720