________________
rrrrrrrrr- 'मन्नह जिणाण आणं' स्वाध्यायः
73
जमाली णं भंते ! अणगारे अरसाहारे विरसाहारे अंताहादे पंताहारे लूहाहारे तुच्छाहारे अरसजीवी विरसजीवी जाव तुच्छजीवी उवसंतजीवी पसंतजीवी विवित्तजीवी ?, हंता गोयमा ! जमाली णं अणगारे अरसाहारे विरसाहारे जाव विवित्तजीवी । जति णं भंते ! जमाली अणगारे अरसाहारे विरसाहारे जाव विवित्तजीवी कम्हा णं भंते ! जमाली अणगारे कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमट्ठितिएसु देवकिब्विसिएसु देवेसु देवकिब्विसियत्ताए, उववन्ने ? गोयमा ! जमाली णं अणगारे आयरियपडिणीए, उवज्झायपडिणीए, आयरियउवज्झायाणं अयसकारए जाव वुप्पाएमाणे जाव बहूई वासाइं सामनपरियागं पाउणित्ता, अद्धमासियाए संलेहणाए तीसं भत्ताइं अणसणाए छेदेति तीसं० २ तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा लंतए कप्पे जाव उववन्ने । [सूत्रं० ३८९]
जमाली णं भंते ! देवे ताओ देवलोयाओ आउक्खएणं जाव कहिं उववज्जइ ?, गोयमा ! चत्तारि पंच तिरिक्खजोणिय-मणुस्स-देवभवग्गहणाई संसारं अणुपरियट्टित्ता तओ पच्छा सिज्झिहिति जाव अंतं काहेति । सेवं भंते सेवं भंते त्ति । जमालि समत्तो । श्रीभगवतीशतक-९/३३/३८३-३९० लिखितः।।
।। इति मिथ्यात्वोपरि जमालिसम्बन्धः ।।
[इइ मिच्छं परिहरह]
५७. पंताहारे' मुद्रितभगवत्यां नास्ति । 73. जमालि: भदन्त ! अनगारः अरसाहारः विरसाहारः अन्त्याहारः प्रान्त्याहारः रूक्षाहारः तुच्छाहारः अरसजीवी
विरसजीवी यावत् तुच्छ-जीवी उपशान्तजीवी प्रशान्तजीवी विविक्तजीवी ? हन्त गौतम ! जमालि: अनगारः अरसाहारः विरसाहारः यावत् विविक्तजीवी । कस्माद् भदन्त ! जमालिः अनगारः कालमासे कालं कृत्वा लान्तके कल्पे त्रयोदश-सागरोपमस्थितिकेषु देवकिल्विषिकेषु देवेषु देवकिल्विषिकतया उपपन्नः ? गौतम ! जमालिः अनगारः आचार्यप्रत्यनीकः उपाध्यायप्रत्यनीकः, आचार्योपाध्यायानाम् अयशस्कारकः यावत् [कारकः अकीर्तिकारकः बहुभिः असद्भावोद्भावनाभिः मिथ्यात्वाभिनिवेशैः च] व्युत्पादयन् यावत् बहूनि वर्षाणि श्रामण्यपर्यायं प्राप्य, अर्द्धमासिक्या संलेखनया त्रिंशत भक्तानि अनशनेन छित्वात्रिंशतः तस्य स्थानस्य अनालोचित
प्रतिक्रान्तः कालमासे कालं कृत्वा लान्तके कल्पे यावत् उपपन्नः । 74. जमालिः भदन्तः ! देवः तस्मात् देवलोकात् आयुःक्षयेण यावत् कुत्र उपपत्स्यते ? गौतम ! चत्वारि पञ्च
तिर्यग्योनिकमनुष्य-देवभवग्रहणानि संसारम् अनुपर्यट्य ततः पश्चात् सेत्स्यति यावत् अन्तं करिष्यति । तदेवं भदन्त । तदेवं भदन्त । इति । जमालिः समाप्तः ।