SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ [धरह सम्मत्तं [३ - सम्यक्त्वम्] “सम्मत्तंमि उ लद्धे, ठइआई नरयतिरिअदाराई । दिव्वाणि माणुसाणि अ, मुक्खसुहाइं सहीणाई ।।१।। सम्मत्तदायगाणं, दुप्पडिआरं भवेसु बहुएसु । सव्वगुणमेलिआहि वि, उवयारसहस्सकोडीहिं ।।२।। कुसमयसुईण महणं, सम्मत्तं जस्स सुट्ठिअं हिअए । तस्स जगुज्जोअकरं, नाणं चरणं च भवमहणं ।।३।।" [उ.मा.-२६९, २६८, २७०] इत्यवगत्य हार्दवृत्या मनःशुद्ध्या च श्रीसम्यक्त्वं ध्रियतां भो भविकाः! । राज्यप्राज्यसमृद्धि-धन-धान्यवृद्धि-देवदर्शन-वरप्रदान-कल्पकारस्कर-कामघट-कामधेनुचिन्तामणि-दक्षिणावर्तशंखादिस्वल्पपुण्यभृतां महायासेऽपि दुर्लभतरमपि कथञ्चित् कैश्चिदज्ञानकष्टादिपुण्यप्रयासैर्भव्यैरभव्यैर्वा जीवैः कदाचिदासाद्यते, न त्वनन्तैरपि भवै वैः सम्यक्त्वशुद्धा बोधिरासाद्यते कथञ्चनाऽपि । यतः - "सुलहो विमाणवासो, एगच्छत्ता वि मेइणी सुलहा । दुलहा पुण जीवाणं, जिणिंदवरसासणे बोही ।।४।।"[सुक्तमुक्तावली-६/२] तथा अभव्यानां तु दुष्प्राप्यैव । यदुक्तम् - "काले सुपत्तदाणं, सम्मत्त-विसुद्धबोहिलाभं च । अंते समाहिमरणं, अभव्वजीवा न पावंति ।।५।।" [सम्यक्त्वकौमुदीवृत्ति 1. सम्यक्त्वे तु लब्धे स्थगितानि नरकतिर्यग्द्वाराणि । दिव्यानि मानुषाणि च मोक्षसुखानि स्वायत्तानि ।। 2. सम्यक्त्वदायकानां दुःप्रतिकारं भवेषु बहुषु । सर्वगुणमीलिताभिरपि उपकारसहस्रकोटीभिः ।। 3. कुसमयश्रुतीनां मथनं सम्यक्त्वं यस्य सुस्थितं हृदये । तस्य जगदुद्योतकरं ज्ञानं चरणं च भवमथनम् ।। 4. सुलभो विमानवासः, एकच्छत्राऽपि मेदिनी सुलभा । दुर्लभा पुनर्जीवानाम्, जिनेन्द्रवरशासने बोधिः ।। 5. काले सुपात्रदानं सम्यक्त्व-विशुद्धबोधिलाभं च । अन्ते समाधिमरणमभव्यजीवा न प्राप्नुवन्ति ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy